2013年1月8日 星期二

雜集論-48-諦品-集諦-業


復次,煩惱增上所生業云何?謂若思業、若思已業,總名業相。
又業有五種,謂取受業、作用業、加行業、轉變業、證得業。
取受業者,謂眼等能見色等。
作用業者,謂地等能任持等,或復諸法自相所作,謂所有色質礙、變壞如是等。
加行業者,謂意解為先,起身業等。
轉變業者,謂金師等造莊嚴具等。
證得業者,謂聖道等證涅槃等。
今此義中意多分別加行業。
頗亦兼有證得、作用二業。
思業云何?謂福業、非福業、不動業。
思已業云何?謂身業、語業、意業。又此身、語、意三業,或善、或不善。
不善者,即十不善業道,謂殺生、不與取、欲邪行、妄語、離間語、麤惡語、綺語、貪欲、瞋恚、邪見。
善者,即十善業道,謂離殺生,乃至離雜穢語,無貪、無瞋、正見。
今於此中,唯以業道顯身等業者,為隨順經,就勝而說,彼方便等亦身等業所攝故。前三、中四、後三業道,隨其次第是身、語、意業相。
又殺生等,應以五門分別其相,謂事故、意樂故、方便故、煩惱故、究竟故。
1)殺生等事者,謂有情數、非有情數,如其所應,依此處所起殺生等。
意樂者,謂於此事起此想意樂,及起當作此業道意樂。
方便者,謂此作用或自或他,發身、語、意。
煩惱者,謂貪、瞋、癡,如其所應或總或別。
究竟者,由彼彼方便如是如是業道圓滿,或於爾時,或於後時。
於此義中,殺生事者,謂有情數。意樂者,謂此想及必害意。
方便者,謂為害故,如刀、杖等。
煩惱者,謂貪等。
究竟者,謂彼眾生由方便故,或無間死或後時死。
2)不與取等事及究竟當廣分別,餘如理應思。
不與取事者,謂他所攝若有情數、非有情數。
究竟者,謂取為己有。
3)欲邪行事者,謂非所行女,或雖所行非分、非處、非時、非量,及不應理一切男及不男。
究竟者,謂兩兩交會。
4)虛誑語事者謂,見、聞、覺、知,不見、不聞、不覺、不知。
意樂者謂,別異想欲、別異說。
究竟者,謂時眾及對言者領解。
5)離間語事者,謂諸有情若和合、若不和合。
意樂者,謂即於彼起乖離及不和合意。
究竟者,謂所破領解。
6)麤惡語事者,謂諸有情能為損害。
究竟者,謂發麤惡言。
7)綺語事者,謂能引攝不饒益義。
究竟者,謂正發此言。
8)貪欲事者,謂他所攝資財。
意樂者,謂起此想及愛樂。
方便者,謂思量籌度欲為己有。
究竟者,決定執為己有。
9)瞋恚事者,謂諸有情能為損害。
究竟者,謂決定加害等。
10)邪見事者,謂實有義。
意樂者,謂於實有起非有想,及彼欲樂。
究竟者,謂決定誹謗。
如經言:故思造業。云何名為故思造業?略有五種,謂他所教敕故思造業,他所勸請故思造業,無所了知故思造業,根本執著故思造業,顛倒分別故思造業。
1)他所教敕故思造業者,猶如有一,雖不欲樂,因他強力之所教敕,發起故思行不善業。
2)他所勸請故思造業者,猶如有一,雖不欲樂,因他勸請,因他引導,執為利益發起故思行不善業。
3)無所了知故思造業者,猶如有一,不了德失無所執著,隨欲所作,發起故思行不善業。
4)根本執著故思造業者,猶如有一,為貪瞋等諸不善根纏蔽其心,猛利執著,發起故思行不善業。
5)顛倒分別故思造業者,猶如有一,依不平等因,見愛樂邪法,為求當來可愛異熟,發起故思行不善業。
於此五中,根本執著故思造業、顛倒分別故思造業。此二種若作、若增長,非不受異熟。
所以者何?前三故思作業,雖作不增長,輕故不必受異熟。後二故思作業,若作、若增長,重故必定受異熟。
作者,謂起造諸業令其現行。增長者,謂令習氣增益。
於阿賴耶識中,長養異熟種子故。
如經言:決定受業者,云何決定?謂作業決定、受異熟決定、分位決定。
作業決定者,由宿業力感得決定異熟相續,於此生中必造此業。何以故?應造此業期限決定故。終不越限,必造此業,乃至諸佛世尊大神通力,亦不能為障令其不造,隨因決定力,果相續轉變故。
受異熟決定者,如先所說故思造業。
分位決定者,謂現法受等分位決定業,如由此業於現法中必定受異熟。由此業必受生異熟,由此業必受後異熟。
又十不善業道,異熟果者於三惡趣中,隨下中上品,受傍生、餓鬼、那落迦異熟。
等流果者,各隨其相,於人趣中感得自身眾具衰損。
謂從惡趣沒後生人中,由殺盜等各隨其相,感得自身眾具衰損,所謂壽命短促,常貧窮等如其所應。
增上果者,各隨其相感得所有外事衰損。
謂殺生等各隨其相,感稼穡等外事衰損,所謂外具乏少光澤,是殺生增上果,如是等。
如經言:於一切十不善業道,修習、多修習故,生於那落迦、傍生、餓鬼,是彼異熟果。若得來此人同分中,由殺生故,今得短壽。不與取故,乏少財物。欲邪行故,妻不貞良。由虛誑語故,多被誹謗。離間語故,親友乖離。麤惡語故,恒聞不如意聲。由綺語故,言不威肅。由貪欲故,貪轉猛盛。由瞋恚故,瞋轉猛盛。由邪見故,癡轉猛盛。諸邪見者,癡增上故,是彼等流果。
由極修習殺生業故,一切外事乏少光澤。不與取故,多遭霜雹。欲邪行故,多諸塵坌。妄語故,多諸臭穢。離間語故,高下險阻。麤惡語故,其地[*]鹵磽确穢惡。綺語故,時候乖變。貪欲故,果實尟少。瞋恚故,果味辛苦。邪見故,果味辛苦,或全無果,是彼增上果。
又十善業道異熟果者,謂於人天趣中受人天異熟。
等流果者,謂即於彼處各隨其相感得自身眾具興盛。
增上果者,謂即於彼處各隨其相感得外事興盛。
如不善業道建立異熟果等三種差別,如是有漏善業道,於人天中三果差別,如其所應亦當建立。
又善、不善業,於善趣惡趣中感生異熟時,有二種差別,謂招引業、圓滿業。
招引業者,謂由此業能牽異熟果。
圓滿業者,謂由此業生已領受愛不愛果。
復次,或有業,由一業力牽得一身。
謂由一業力,長養一生異熟種子故。
或有業,由一業力牽得多身。
謂由一業力,長養多生異熟種子故。
或有業,由多業力牽得一身。
謂由多業,剎那數數長養一生異熟種子故。
或有業,由多業力牽得多身。
謂多剎那業,更相資待,展轉長養多生異熟種子故。
問:若一有情成就多業,云何次第受異熟果耶?
答:於彼身中重者先熟,或將死時現在前者,或先所數習者,或最初所行者彼異熟先熟。
如經言:有三種業,謂福業、非福業、不動業。
福業者,謂欲界繫善業。非福業者,謂不善業。不動業者,謂色、無色界繫善業。
問:何故色、無色繫善業名不動耶?
答;如欲界中,餘趣圓滿善不善業,遇緣轉得餘趣異熟。非色無色繫業,有如是事,所受異熟界地決定故,是故約與異熟不可移轉,名為不動。又定地攝故,說為不動。
問:如經中說:無明緣行,若福、非福及與不動,云何福及不動行緣無明生耶?
答:有二種愚,一、異熟愚,二、真實義愚。
由異熟愚,故發非福行。由真實義愚,故發福及不動行。
由異熟愚,發非福行者,由彼一向是染污性。無明合時,必不容受信解異熟行相正見故。
由真實義愚,發福不動行者,真實義即四聖諦,於彼愚癡名真實義愚。
未見諦者,雖起善心,由彼隨眠所隨縛故,亦名愚癡。由彼勢力,於三界苦不如實知,便能發起後有因性福、不動行。非已見諦者能發此業,無真實義愚故,是故彼業說因此生。
復次,殺生業道,貪、瞋、癡為方便,由瞋究竟,如殺生,麤惡語,瞋恚業道亦爾。
殺生貪為方便者,為皮肉等故。
瞋為方便者,為除怨等故。
癡為方便者,為祠祀等故。
由瞋究竟者,離無慈悲,必不殺害他有情故。麤惡語等如理應知。
不與取業道,貪、瞋、癡為方便,由貪究竟,如不與取,欲邪行貪欲亦爾。
問:貪欲等云何用貪等為方便?
答:前說貪欲業道於他資財決定執為己有為性,若即於此資財先起餘貪,加行追求欲為己有,即立此為貪方便。
若先起瞋餘勿有,此是瞋方便。
若先起癡,謂於他物取為己有,無有過失,是癡方便。如是所餘如理應知。
虛誑語業道,貪、瞋、癡為方便,於三種中隨由一究竟,如妄語,離間語、綺語亦爾。
邪見業道,貪、瞋、癡為方便,由癡究竟。
復次,如經言:有共業、有不共業,有強力業、有劣力業。
云何共業?若業能令諸器世間種種差別。
云何不共業?若業能令有情世間種種差別。
或復有業,令諸有情展轉增上,由此業力說諸有情更互相望為增上緣,以彼互有增上力故,亦名共業。
由此勢力,諸有情類展轉互為諸心心法變異生因。
是故經言:如是有情與餘有情互相見等,而不受用,不易可得。
云何強力業?謂對治力強,補特伽羅故思所造諸不善業,由對治力所攝伏故。令當受那落迦業轉成現法受,應現法受業轉令不受,所以此業名強力者,由能對治業力強故。
此能治業望所治業其力強勝,令彼所感諸苦異熟轉變滅故。
又故思所造一切善業,望不善業,對治力強皆名強力。依此業,故薄伽梵說:我聖弟子能以無量廣大之業,善熏其心。諸所造作有量之業,此業不能牽引,不能留住,亦不能令墮在彼數。
又對治力劣,補特伽羅故思所造諸不善業,望諸善業,皆名強力。
又故思造業異熟決定、不斷、不知,名強力業。
此中意說,一切善不善業無有差別,但異熟決定,諸聖道力所不斷者,皆名強力業。
又欲界繫諸不善業性,皆是強。
眾多煩惱、隨煩惱等為助伴故。
又先所串習,名強力業。
以數熏習於相續故
又依強位,名強力業。
由處盛年所造諸業猛利執著,淨信所發故。
又不可治者所造諸業,名強力業,由無涅槃法者所有諸業。
非對治力所能伏故。
又由田故,發強力業。
謂害母等業。
又由心加行,故發強力業。
謂於無上菩提發強大願等,此所生業其力猛盛,名強力業。
復次,由九種因發強力業,謂田故、事故、自體故、所依故、作意故、意樂故、助伴故、多修習故、與多眾生共所行故,由此九因發強力業。
田者,謂具大功德堪為福田。
事者,謂所施物多而精妙。
自體者,謂戒勝於施,修勝於戒如是等。
所依者,謂已離欲者作諸福業。
作意者,謂猛利淨信俱行作意。
意樂者,謂希求涅槃所有意樂。
助伴者,謂更廣修習餘福業事共相攝受。
多修習者,謂數數修習或數數尋思。
與多眾生共所行者,謂自作、教他、見作隨喜。
與此相違是劣力業。
如世尊說:若有說言:彼彼丈夫補特伽羅,隨如是如是業,若作、若增長,還受如是如是異熟。若有是事,便不應修清淨梵行,亦不可知正盡諸苦、作苦邊際。
若有說言:彼彼丈夫補特伽羅,隨如是如是順所受業,若作、若增長,還受如是如是順所受異熟。若有是事,便應修習清淨梵行,又亦可知正盡諸苦、作苦邊際。如是經言有何密意?
此中佛意為欲遮止如是邪說,謂樂俱行業,還能感得樂俱行異熟。苦俱行業,還能感得苦俱行異熟。不苦不樂俱行業,還能感得不苦不樂俱行異熟,故作是說。
若有說言:彼彼丈夫補特伽羅,隨如是如是業,若作、若增長,還受如是如是異熟。若有是事,便不應修清淨梵行,亦不可知正盡諸苦、作苦邊際。何故便不應修清淨梵行?
以諸煩惱極猛利者,要由智慧,自勵、自策,與憂苦俱護持禁戒。若於當來受彼異熟時,還與憂苦俱者,護持禁戒應無義利。
又於他妻等,與喜樂俱毀犯禁戒,若於當來受彼異熟時,還與喜樂俱者,精勤遠離即為唐捐。
是故,說言:若有是事,便不應修清淨梵行。
何故亦不可知正盡諸苦、作苦邊際?即由如是修習梵行,招苦異熟故。是故,世尊為遮如是外道邪說:樂俱行業還受樂異熟、苦俱行業還受苦異熟、不苦不樂俱行業還受不苦不樂異熟。異熟因,異熟果,決定相似,故說是經。
又為開許如是正說,謂樂俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。
苦俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。
不苦不樂受俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。
樂俱行業有二種,謂善、不善。隨其所應,順當來世苦受、樂受、不苦不樂受,還能感得樂等異熟。如是苦俱行業、不苦不樂俱行業,各有二種。隨順樂等感樂等異熟,隨其所應。
如是名為此經密意。
復次,業差別有三種,謂律儀業、不律儀業、非律儀非不律儀業。
律儀業復有三種,謂別解脫律儀所攝、靜慮律儀所攝、無漏律儀所攝。
別解脫律儀所攝業者,即是七眾所受律儀,謂比丘律儀、比丘尼律儀、式叉摩那律儀、沙彌律儀、沙彌尼律儀、鄔波索迦律儀、鄔波斯迦律儀,及近住律儀。
依止何等補特伽羅建立出家律儀?依能修行遠離惡行,遠離欲行。
由比丘等出家五眾,乃能盡壽遠離殺生等惡行,及能遠離非梵行故。
依止何等補特伽羅建立鄔波索迦律儀、鄔波斯迦律儀?依能盡壽遠離惡行,不遠離欲行。
由彼二眾建立盡壽離欲邪行,非離非梵行故。
依止何等補特伽羅建立近住律儀?依止不能遠離惡行,及不遠離欲行。
是故為彼但制日夜近住律儀,為令漸漸俱修學故。
問:若唯修學鄔波索迦一分學處,為說成就鄔波索迦律儀?為說不成就耶?
答:應說成就,而名犯戒。
問:扇搋、半擇迦等為遮彼受鄔波索迦律儀不耶?
答:不遮彼受鄔波索迦律儀,然遮彼鄔波索迦性。不堪親近、承事比丘、比丘尼等二出家眾故。
如扇搋、半擇迦,不堪親近承事比丘比丘尼等二出家眾故,遮彼鄔波索迦性。二形亦爾。男女煩惱恒俱現行,不堪親近承事二眾,故不別說。
又半擇迦有五種,謂生便半擇迦、嫉妒半擇迦、半月半擇迦、灌灑半擇迦、除去半擇迦。
靜慮律儀所攝業者,謂能損伏發起犯戒煩惱種子。離欲界欲者,所有遠離。離初、二、三靜慮欲者,所有遠離,是名靜慮律儀所攝身語業。
性發起犯戒煩惱者,謂貪、瞋等欲界所繫煩惱隨煩惱。
能損伏彼種子者,謂由伏對治力損彼種子。
離欲界欲者,謂由伏對治力,或少分離欲,或全分離欲。
所有遠離者,謂從彼犯戒所得遠離性。
離初、二、三靜慮欲者,謂由遠分對治力,令彼發起犯戒煩惱所有種子轉更衰損。
所以不說離第四靜慮欲者,由無色界麤色無故略不建立色戒律儀。
無漏律儀所攝業者,謂已見諦者,由無漏作意力所得無漏遠離戒性。
不律儀業者,謂諸不律儀者,或由生彼種姓中故,或由受持彼事業故,所期現行彼業決定。
何等名為不律儀者?所謂屠羊、養雞、養豬、捕鳥、捕魚、獵鹿、罝兔、劫盜、魁膾、害牛、縛象、立壇咒龍、守獄、讒搆,好為損等。
屠羊者,為欲活命,屠養買賣。如是養雞、豬等隨其所應。
縛象者,恒處山林調執野象。
立壇咒龍者,習咒龍蛇戲樂自活。
讒搆者,以離間語毀壞他親持用活命。
或由生彼種姓中或由受持彼事業者,謂即生彼家、若生餘家,如其次第。
所期現行彼業決定者,謂身、語方便為先,決定要期現行,彼業是名不律儀業。
非律儀非不律儀業者,謂住非律儀非不律儀者所有善不善業。
若布施、愛語等業,若毆擊等業,律儀、不律儀所不攝故,名非律儀非不律儀。
又業差別有三種,謂順樂受業、順苦受業、順不苦不樂受業。
順樂受業者,謂從欲界乃至第三靜慮所有善業。
順苦受業者,謂不善業。
順不苦不樂受業者,謂第四靜慮已上所有善業等。
復次業差別有三種,謂順現法受業、順生受業、順後受業。
順現法受業者,若業於現法中異熟成熟,謂從慈定起已,於彼造作,若損、若益,必得現異熟。如從慈定起,從無諍定、滅盡定、預流果、阿羅漢果起亦爾。
又於佛為上首僧中,造善惡業,必得現異熟。
又有餘猛利意樂方便所行善不善業,亦得現異熟。
所以名為現法受業,若業於此生作,即於此生熟故。
順生受業者,若業於無間生中異熟成熟。
無間生者即次此生。
謂五無間業等能得生異熟。
問:若造一無間者,於無間生中可受其異熟,若造多無間業者,於無間生中,云何得受其異熟?
答:於一生中頓受一切所得異熟,無有過失。所以者何?若造眾多無間業者,所感身形最極柔軟,所感苦具眾多猛利,由此頓受種種大苦。
復有所餘善不善業,於無間生異熟熟者,一切皆名順生受業。
順後受業者,若業於無間生後異熟成熟。
於此業中,從初熟位,建立順現法受等名,不唯受此一位異熟。
若業於此生造,即從此生已去異熟成熟,說名順現法受業。
若業於此生造,從無間生已去異熟成熟,說名順生受業。
若業於此生造,度無間生已去異熟成熟,說名順後受業。
若作是說,即為善順訶怨心經。如彼經言:由無間業於那落迦中數數死生,受大苦異熟。
復次有四種諸業差別,謂黑黑異熟業、白白異熟業、黑白黑白異熟業、非黑白無異熟業能盡諸業。黑黑異熟業者,謂不善業。
由染污故,不可愛異熟故。
白白異熟業者,謂三界善業。
不染污故,可愛異熟故。
黑白黑白異熟業者,謂欲界繫雜業。
善不善雜故。云何一業亦善不善?此中不約生剎那相說一種業亦善不善,然約意樂及方便總說一業,是此經意約此二種。若黑、若白,互不相似,建立一種黑白業故。
或有業意樂故黑,方便故白。或有業方便故黑,意樂故白。
意樂故黑,方便故白者。猶如有一,為欲誑他,先現其相。令信己故,行於惠施,乃至出家。
方便故黑,意樂故白者。猶如有一,欲令子及門徒遠危處安,由憐愍心現發種種身語麤惡,遂於此時發生雜染。
非黑白無異熟業能盡諸業者,謂於方便、無間道中諸無漏業。
以方便、無間道是彼諸業斷對治故。
非黑者,離煩惱垢故。
白者,一向清淨故。
無異熟者,生死相違故。
能盡諸業者,由無漏業力,永拔黑等三有漏業與異熟習氣故。
復次,總約一切無漏業無有差別所有障礙隨順體性,如其次第建立曲、穢、濁等諸染污業。淨牟尼等諸清淨業。
曲業者,若身、語、意業能障正直八聖道支令不生長。
穢業者,若身等業能污相續,依此發生如是障業。
濁業者,若身等業依止外道顛倒見生,一切如來清淨聖教之所對治,不信混濁之所攝故。
復有差別墮在斷常邊,違處中行,義名曲。
損減見所攝,增惡清淨所立法義名穢。
薩迦耶見所攝,障真無我見義名濁。
淨業者,與如是等諸雜染業相違類解。
三淨業者,謂善淨尸羅、正直見所攝身、語、意業,遠離毀犯戒見垢故。
三牟尼業者,謂學、無學所有無漏身、語、意業,唯諸牟尼有此業故。
又有施等諸清淨業。
施業云何?謂因緣故、等起故、處所故、自體故,分別施業。
因緣者,謂無貪、無瞋、無癡善根。
等起者,謂彼俱行思。
處所者,謂所施物。
自體者,謂正行施時,身、語、意業。
云何施圓滿?謂數數施故、無偏黨施故、隨其所欲圓滿施故,施得圓滿。
依此義故,經作是說:為大施主者。此顯數數施義,由彼串習成性,數數能施故。
一切沙門婆羅門等者,此顯無偏黨施義,無有差別一切施故。
若食、若飲等者,此顯隨其所欲圓滿施義,如所意願,一切資財皆施與故。
復次,無所依施故、廣清淨施故、極歡喜施故、數數施故、田器施故、善分布新舊施故,施得圓滿。
依此義故經作是說:解脫捨、舒手施、樂遠離、常祠祀、捨具足,於正施時,樂等分布。如是諸句隨其次第,顯示無所依施等。
無所依施者,謂不迴向有及資財,而行惠施。
田器者,謂貧苦田、功德田。
舒手者,廣行惠施,手不潛縮故。
常祠祀者,串習祠祀以成性故。
捨具足者,慧為先故。
於正施時樂等分布者,於來求者,以所施物等分布故。
云何應知施物圓滿?謂所施財物非誑詐得故、所施財物非侵他得故、所施財物非穢離垢故、所施財物清淨故、所施財物如法所引故,是名施物圓滿。
依此義故,經作是說:發起正勤所得財物者,此顯施物非誑詐得。
誑詐得者,謂不起正勤而得財物,於自住處他所寄物謀詐得故。
運手臂力所得財物者,此顯施物非侵他得。
侵他得者,非自運動手力而得他所勤苦種種方便獲得財物,侵陵取故
離污垢物者,此顯施物非穢離垢,由所施物遠離污垢染污故。
如法財者,此顯施物清淨,遠離刀、毒、酒等非淨施物故。
如法所得者,此顯施物如法所引,遠離偽斗稱等,邪命財故。
復次,如經中說:成就尸羅,善能防護別解脫律儀,軌則所行皆悉圓滿,見微細罪生大怖畏,於諸學處善能受學。
云何成就尸羅?能受、能護淨尸羅故。
謂受持淨戒相應無缺故,名成就尸羅。
云何善能防護別解脫律儀?能善護持出離尸羅故。
謂為求解脫,別別防護所有律儀,故名別解脫律儀。由此律儀,能速出離生死苦故。
云何軌則所行皆悉圓滿?具淨尸羅難為毀責故。
軌則圓滿者,諸威儀等非聰慧人所呵責故。
所行圓滿者,遠離五種諸比丘眾所不行處故。何等為五?謂唱令家、婬女家、酤酒家、王家、旃荼羅羯恥那家。
云何見微細罪生大怖畏?勇猛恭敬所學尸羅故。
於遮罪中,勇猛恭敬修學護持猶如性罪,是故名為見微細罪生大怖畏。
云何於諸學處善能受學?圓滿受學所學尸羅故。
謂具足圓滿受學學處,是故名為於諸學處善能受學。
從是已後依止尸羅,釋佛經中護身等義。
云何名為防護身、語?由彼正解所攝持故。
謂如佛所聽往來等事,必先覺察,方正行故。
云何身、語具足圓滿?終不毀犯所毀犯故。
謂不違損清淨尸羅。
云何身、語清淨現行?由無悔等漸次修行,久至得定為依止故。
謂依定力,令犯戒垢極遠離故。
云何身、語極善現行?染污尋思所不雜故。
謂染污尋思所不能雜,一向淨故。
云何身、語無罪現行?遠離邪願修梵行故。
謂不迴向有及資財修行梵行,為諸聖賢所稱讚故。
云何身、語無害現行?不輕陵他,易共住故。
謂不由自高陵蔑於人,難共住等,為損害故。
云何身、語隨順現行?由能隨順涅槃得故。
謂能隨順得涅槃,得能引聖道故。
云何身、語隨隱顯現行?隱善顯惡故。
謂隱自功德,顯自過失。
云何身、語親善現行?同梵行者攝受尸羅故。
謂同梵行攝受尸羅應歸趣故。
云何身、語應儀現行?於尊尊位離憍慢故。
謂於尊長及等尊長所,摧伏憍慢,如應供事故。
云何身、語敬順現行?於尊教誨敬順受故。
謂於尊語言,敬順而受,離自見取故。
云何身、語無熱現行?遠離苦行熱惱下劣欲解故。
謂離外道下劣欲解,行諸苦行,不自燒然故。
云何身、語不惱現行?棄捨財業,無悔惱故。
謂由棄捨財業無有追悔,彼於後時無熱惱故。
云何身、語無悔現行?雖得少分不以為喜,無悔恨故。
謂修善品雖獲少分,不生喜足,離諸悔恨,盡其所能而修習故。
如世尊說:如是有情皆由自業,業所乖諍,從業所生,依業出離。業能分判一切有情高下勝劣。
云何有情皆由自業?由自造業而受異熟故。
謂諸有情由其自業,故名自業。自者,不與他共,受自業異熟,故名自業。
云何業所乖諍?於受自業所得異熟時,善不善業互違諍故。
謂諸有情由業乖諍故,名業所乖諍。隨善惡業力,自所受異熟愛不愛別故。
問:是諸有情受自作業愛不愛異熟時,初從何生?為無因耶?為因世性自在等耶?答:從業所生。
云何從業所生?是諸有情遠離無因惡因,唯從業所生故。
謂諸有情遠離無因惡因,唯由業等因緣所生。
如是已說依業流轉,為明歸滅亦依諸業,是故經言:依業出離。
云何依業出離?依對治業解業縛故。
謂依無漏業能斷有漏業故,唯依業而得出離。
云何有情高下?謂由業故,於善惡趣得自體差別。
云何勝劣?謂諸有情成就功德過失差別。
如世尊說:有情業異熟不可思議。
如是經意:非一切種皆不可思議。
云何業異熟不可思議?云何可思議?謂諸善業於人天趣得可愛異熟,是可思議。諸不善業墮三惡趣得不愛異熟,是可思議。
由善、惡業往善惡趣,感得可愛、不可愛異熟,世間智者能思議故,由此能引發正見等功德故。
即由此業感諸有情自身異熟等種種差別不可思議。
謂內身等異熟有形色等無量差別,難可思議。除一切智不能思議,強思議者發狂等過故。
復次,即善不善業處差別、事差別、因差別、異熟差別、品類差別等,皆不可思議。
由即此業處差別等無量無邊,難可思議故。
處者,謂住如是處,造如是業,或於城邑,或於村落如是等。
事者,謂所依事,或有情數,或非有情數。
因者,謂善不善根如其所應。
異熟者,謂異熟內身。
品類者,謂種種差別無量品類。
又有種種外事差別,能感業用不可思議。
由何等業,感棘刺等鋒鋩銛利,如是等類墮在世間不思議攝,思議世間佛所制故。
又末尼珠、藥草、咒術相應業用,不可思議。
末尼相應業者,謂月愛珠等能出水等業用難思。
藥相應業者,謂執持此藥,藏隱形等。
咒相應業者,謂誦此咒,便不燒等。
術相應業者,謂由彼彼術,故治熱病等。
又諸觀行者威德業用不可思議。
云何?彼心威德力故,能動大地,昇虛空等。
又諸菩薩自在業用不可思議,所謂命自在故、心自在故、財自在故、業自在故、生自在故、勝解自在故、願自在故、神通自在故、智自在故、法自在故,諸大菩薩由如是等自在力故,所作業用不可思議。
謂諸菩薩由命自在力,持諸壽行,隨所欲樂爾所時住。
由心自在力,隨其所樂,於三摩地入出自在。
由勝解自在力,轉大地等為水火等,勝解自在。
由願自在力,隨其所樂,能引無數自利利他圓滿大願。
由神通自在力,為欲攝化無量有情,顯示種種神通變現。
由智自在力,於諸法義訓釋言詞,無滯辯說,圓滿究竟。
由法自在力,以無量種名句文身,建立素怛纜等無上教法,隨其所應,乃至一切有情於一時間能令彼心皆大歡喜。
又一切佛所作諸佛應所作事業用不可思議。
云何?如來到於究竟無功用處,證得清淨一味法界,諸佛世尊之所應作利益安樂諸有情事,隨時如應,皆能成立,如是諸佛及佛境界不可思議。
復次,如是集諦總有四種行相,所謂因相、集相、生相、緣相。
因相云何?謂能引發後有習氣因,是名因相。
由業、煩惱,是能引發後有習氣因故。
集相云何?謂彼彼有情所集習氣,於彼彼有情類為等起因,是名集相。
由諸有情所集習氣,於人天等有情類中,能為相似形貌種類,平等起因故。
生相云何?謂各別內身無量品類差別生因,是名生相。
是諸有情各別內身相續,決定趣生地等所有一切品類差別,乃至有頂生因故。
緣相云何?謂諸有情別別得捨因,是名緣相。
能令有情得未曾得,自體捨已,曾得自體故。如是名為集諦體相。
---
復次,煩惱增上所生業云何?謂若思業、若思已業,總名業相。kleśādhipateyaṃ karma katamat /cetanā karma cetayitvā karma ca /
又業有五種,謂取受業、作用業、加行業、轉變業、證得業。sarvaṃ karmalakṣaṇaṃ nāma // punaḥ karma pañcavidham / upalabdhikarma kāritrakarma vyavasāyakarma pariṇatikarma prāptikarma ca /
取受業者,謂眼等能見色等。upalabdhikarma cakṣurādīnāṃ rūpadarśanādi /
作用業者,謂地等能任持等,或復諸法自相所作,謂所有色質礙、變壞如是等。kāritrakarma pṛthivyādīnāṃ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam / tadyathā rūpaṇā rūpasyetyevamādi /
加行業者,謂意解為先,起身業等。vyavasāyakarmābhisaṃdhipūrvakaṃ kāyādikarma /
轉變業者,謂金師等造莊嚴具等。pariṇatikarma suvarṇakārādīnāmalaṃkārādi /
證得業者,謂聖道等證涅槃等。prāptikarmāryamārgādīnāṃ nirvāṇādhigamādi //
王疏:〇復次,煩惱增上所生業云何?謂若思業、若思已業,總名業相。又業有五種:謂取受業、作用業、加行業、轉變業、證得業。
取受業者,謂眼等能見色等(眼等六根,或亦等取六識,於自境界能取能受)。作用業者,謂地等能任持等。或復諸法自相所作,謂所有色,質礙變壞,如是等(有體必有用,即體之用,名作用業)。加行業者,謂意解為先,起身業等(意解即志願識見, 由志在彼,乃起此身等業,此身業等所以成就彼意解者,於彼加行,故名加行)。轉變業者,謂金師等造莊嚴具等。證得業者,謂聖道等證涅槃等。

今此義中意多分別加行業。asmiṃstvarthe yad bhūyasā vyavasāyakarmābhipretam //
頗亦兼有證得、作用二業。asmiṃstvarthe yadbhūyasyā vyavasā karmābhipretamiti prāptikāritrakarmaṇorapi saṃbhavāt //
思業云何?謂福業、非福業、不動業。cetanākarma katamat / puṇyakarma apuṇyakarma āniṃjyakarma ca //
思已業云何?謂身業、語業、意業。又此身、語、意三業,或善、或不善。cetayitvā karma katamat / kāyakarma vākkarma manaskarma ca /tāni trīṇi kāyavāṅmanaskarmāṇi akuśalāni kuśalāni ca /
王疏:〇今此義中意多分別加行業。
頗亦兼有證得作用二業。
〇思業云何?謂福業、非福業、不動業。思已業云何?謂身業、語業、意業。
初段總問答中煩惱增上所生業者,就集諦中業說,能招感生死之業,皆煩惱增上所生故,此義第三段思業中顯說福非福不動行皆無明緣故。思業思已業異者,業即是思,故名思業;由思發動身語意故,所作成辦,名思已業。思業就業自體說,思已業就業所成事說,二實不相離,非思已業外別有思業也。答中又業五種乃總就一切業說,除加行業外,餘多不屬集諦,多非煩惱所生,故論說云:今此義中意多分別加行業也,唯此能感生死果故。后廣辨三種律儀業等,即證得業。業能感果,即業作用,故云頗亦兼有證得作用二業。

不善者,即十不善業道,謂殺生、不與取、欲邪行、妄語、離間語、麤惡語、綺語、貪欲、瞋恚、邪見。akuśalāni katamāni daśākuśalakarmapathāḥ / prāṇātipātaḥ adattādānam kāmamithyācāraḥ mṛṣāvādaḥ piśunavāk paruṣavāk saṃbhinnapralāpaḥ abhidyā vyāpādaḥ mithyādṛṣṭiśca /
善者,即十善業道,謂離殺生,乃至離雜穢語,無貪、無瞋、正見。kuśalāni katamāni / daśa kuśalakarmāpathāḥ / prāṇātipātād viratiḥ adattādānādviratiḥ kāmamithyācārādviratiḥ mṛṣāvādādviratiḥ piśunavāco viratiḥ paruṣavāco viratiḥ saṃbhinnapralāpādviratiḥ anabhidhyā avyāpādaḥ samyagdṛṣṭiśca //
今於此中,唯以業道顯身等業者,為隨順經,就勝而說,彼方便等亦身等業所攝故。前三、中四、後三業道,隨其次第是身、語、意業相。kāyādikarma karmapathā iti sūtrānusāreṇa yathāpradhānaṃ nirdeśo veditavyaḥ, tatprayogādīnāpi kāyādikarmāntarbhāvāt / trayaścatvārastrayaśca karmapathā yathākramaṃ kāyavāṅmanaḥkarmalakṣaṇā veditavyāḥ //
王疏:〇又此身語意三業或善或不善。不善者,即十不善業道,謂殺生、不與取、欲邪行、虛誑語、離間語、粗惡語、雜穢語、貪欲、嗔恚、邪見。善者,即十善業道,謂離殺生乃至離雜穢語,無貪、無嗔、正見。
今於此中唯以業道顯身等業者,為隨順經就勝而說,彼加行等亦身等業所攝故。前三,中四,后三業道,隨其次第是身語意業相。
第二段廣辨思已業。中復分八:一善惡業道,二五門分別,三故思造業,四三種決定,五業感三果,六業分引滿,七引果多少,八受果次第。此初也。成唯識論云:能動身思說名身業,能發語思說名語業,審決二思,意相應故,作動意故,說名意業。又云:或身語表由意發故,假說名業,此以思為業體。從本而論,三業皆思;從末而說,身語表色,假亦名業。又云:起身語思有所造作,說名為業,是審決思所游履故,通生苦樂異熟果故,亦名為道,此說業所游履名業道。即思是業,身語意名道。今本論則否,合業及道,通名業,亦通名業道。故云三業或善或不善,不善即十不善業道,善者即十善!業道。蓋由三業善者,人人天之道,惡者人三途之道。就能招引后有異熟,名為業道也。由是無記身語意業,不名業道,以彼不能招引異熟果故,然不可說彼非業也。釋中就勝而說,即顯二種業道,攝三業不盡。彼加行者,謂即身業等前籌慮審決,及與方便動身語等。如殺生者,先籌度其如何殺,即屬意業;發語動眾,糾合助伴,即屬語業;執持刀杖,沖鋒伺伏等,即屬身業;然后主敵相遇,執而割之,身業究竟,業道乃成。設雖加行而未究竟,中途阻礙,不果殺害,則不名為殺生業道,然彼加行,非非身等業也。又即此思已業義己明,要思已究竟,方成業道故。其福非福等,合彼能發業道煩惱善法等說,但名思業。

又殺生等,應以五門分別其相,謂事故、意樂故、方便故、煩惱故、究竟故。apica prāṇātipātādīnāṃ yathāyogaṃ pañca lakṣaṇaprabhedāḥ / vastutaḥ āśayataḥ prayogataḥ kleśataḥ niṣṭhāgamanataśca //
王疏:〇又殺生等應以五門分別其相:謂事故、意樂故、加行故、煩惱故、究竟故。
五門中初是所,中三是能,后一是果。能中心願、行為、因緣,別故分三。

1)殺生等事者,謂有情數、非有情數,如其所應,依此處所起殺生等。prāṇātipātādīnāṃ vastu sattvasaṃkhyātamasattvasaṃkhyātaṃ vā yathāyogaṃ yadadhiṣṭhāya prāṇātipātādayaḥ pravartante /
王疏:△殺生等事者,謂有情數、非有情數(數者類也),如其所應,依此處所,起殺生等。
殺業必有所殺,偷盜必有所盜,乃至邪見必有所見。依此所殺乃至所見事而成殺等業,故此所殺等,名殺等事。此事類別,不出有情數及非有情數。如下別釋。

意樂者,謂於此事起此想意樂,及起當作此業道意樂。 āśayastatra vastuni tatsaṃjñāśayastatkarmapathakriyecchāśayaśca /
王疏:△意樂者,謂於此事起此想意樂,及起當作此業道意樂。
於此事起此想意樂者,謂對彼事有正確之認識,而非錯誤。如殺業,誤認親為敵,不得殺親罪。如不與取,誤認他物為己物,不得盜他罪。瑜伽四句分別:於彼非彼想,非於彼彼想,於彼彼想,非於彼非彼想。唯第三是業道相。即說於所欲殺之人,認識為彼人,於所欲盜之物,認識為彼物,而行殺盜等,而后業道成就,否則一切誤犯均非業道。及起當作此業道意樂者,謂於所想事,實起殺盜等願欲,殺之而后快,盜之而后足,因起殺盜等。非出無心,成於誤害,如於病者錯與藥劑服之而死。人實因吾藥死,但吾不得殺罪,以無欲殺意樂故。又有既無彼想意樂,又無欲作彼業道意樂,而成殺等事者,如人行路誤踐蟲蟻,蟲實被人殺,而業道不成,以全無意樂故。

方便者,謂此作用或自或他,發身、語、意。prayogastatkriyāyai svayaṃ parairvā kāyavāṅmanobhirārambhaḥ /
王疏:△加行者,謂此作用或自或他,發身語意。
自行殺等,或教他殺等,發起殺等加行事,謂執刀杖等發命令等,籌方略等,依次即是身語意三種加行。無加行,業道不成就。

煩惱者,謂貪、瞋、癡,如其所應或總或別。kleśaḥ lobhadveṣamohā yathāyogaṃ samastavyastāḥ /
王疏:△煩惱者謂貪嗔痴,如其所應,或總或別。
瑜伽五十九云: 煩惱者,或貪或嗔或痴,或貪嗔,或貪痴,或嗔痴,或貪嗔痴一切皆具。此說十惡業道要由煩惱而起,每一業道,有但由一煩惱起者,有二合三合起者。如非煩惱起,則於彼人等雖起欲樂加行究竟行殺生等,不名不善業道,如諸菩薩以慈悲心,於大惡人將造重罪,為令彼罪不成兼救餘人故,行於殺等,不得殺生罪,反成就功德。以此殺等意樂,別隸屬於拔濟意樂,不由煩惱起故。

究竟者,由彼彼方便如是如是業道圓滿,或於爾時,或於後時。niṣṭhāgamanaṃ tena tena prayogeṇa tasya tasya karmaṇaḥ paripūraṇaṃ tatkālamūrdhvakālaṃ vā //
王疏:△究竟者,由彼彼加行,如是如是業道圓滿,或於爾時,或於后時。
爾時謂當時斃命等,后時謂重傷后死,或毒發后死等,於未死時殺生業未究竟,不與取等亦爾。有事及意樂加行煩惱皆具而不得究竟有,謂中被阻礙,或轉念自悔,或彼被殺者后遇救解,既未究竟,業道未圓,盜等亦爾。 記云:究竟中或於后時,如造作業,業未究竟。處分者,受五戒時彼事方遂成業道不?答:正明不成,過八戒限遂成,善心息故。如不律儀,受戒過分,遂成不律儀。唯五戒等,不成作心,畢竟不作故。先已作者,尚不增長,況新生者。說相后雖敗善心亦不成,先邀畢竟故。今謂亦成而受戒故,損伏彼力,懺悔所攝,不定招異熟。瑜伽五十九云:云何建立彼殺生等不善業道自相?謂染污心(煩惱)起彼欲樂(意樂),即於是處()彼業現行(加行)而得究竟(究竟),當知總名殺生等一切業道自相。染污心者,謂貪者貪所蔽,嗔者嗔所蔽,痴者痴所蔽。設有染污心,不起彼欲樂,雖於是中彼業現行而得究竟(無心殺,自衛殺等),然此業道非是圓滿業道所攝。設有染污心及起彼欲樂,而顛倒心,設於餘事彼業現行而得究竟(誤親為敵而殺等),此業亦非圓滿業道所攝。設有染污心及起彼意樂,即於是處業不現行而得究竟(我未殺彼,彼己自殺,或被餘殺,或自命終),此業亦非圓滿業道所攝。設有染污心及起彼欲樂,即於是處彼業現行而不究竟(被阻遇救等),此業亦非圓滿業道所攝。若有染污心及起彼欲樂,即於是處彼業現行而得究竟,具一切支,此業乃名圓滿業道所攝。

於此義中,殺生事者,謂有情數。tatra prāṇātipātasya vastu sattvaḥ /
意樂者,謂此想及必害意。āśayastatra tatsaṃjñino vadhābhiprāyaḥ /
方便者,謂為害故,如刀、杖等。prayogo vadho yatpraharaṇādibhiḥ /
煩惱者,謂貪等。kleśo lobhādikaḥ /
究竟者,謂彼眾生由方便故,或無間死或後時死。niṣṭhāgamanaṃ tasya prāṇinastena prayogeṇānantaraṃ praścādvā maraṇam //
2)不與取等事及究竟當廣分別,餘如理應思。adattādānādonāṃ vastu ca niṣṭhāgamanaṃ ca nirdhekṣyāmaḥ / śeṣaṃ yathāyogaṃ yojayitavyam /
王疏:△於此義中,殺生,事者謂有情數(草木等物非有情數,不成殺業),意樂者,謂此想及必害意,加行者,謂為害故加刀杖等。煩惱者,謂貪等。究竟者,謂彼眾生由加行故,或無間死(立斃)或后時死。
不與取等事及究竟,當廣分別,餘如理應思。

不與取事者,謂他所攝若有情數、非有情數。adattādānasya vastu paraparigṛhītaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ vā /
究竟者,謂取為己有。niṣṭhāgamanaṃ tatsvīkaraṇam /
王疏:△不與取,事者,謂他所攝(攝謂攝屬,即他所有),若有情數(牛羊犬馬等)。非有情數(田園宅捨錢谷絲布等)。究竟者,謂取為已有。
明知是他物而思竊奪是意樂,於竊奪前及竊奪時所起身語意業是加行。貪嗔痴是煩惱。

3)欲邪行事者,謂非所行女,或雖所行非分、非處、非時、非量,及不應理一切男及不男。kāmamithyācārasya vastvagamyā strī gamyā vānaṅgādeśākāle vamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca /
究竟者,謂兩兩交會。niṣṭhāgamanaṃ dvayadvayasamāpattiḥ /
王疏:△欲邪行,事者謂非所行女(非自妻妾,但就在家說,出家無故)。或雖所行(屬己妻妾)非分(支分除產門皆非分)、非處(尊所,會處,靈廟,眾前等)、非時(穢下、胎圓、乳兒、齋戒、病時)。非量(色欲過量),及不應理一切男(孌童優伶等)及不男(雖女而娶非以禮,違於風俗,同姓、異輩等)。究竟者謂兩兩交會。 此加行者,謂情交利誘,及以威脅,或和或強。

4)虛誑語事者謂,見、聞、覺、知,不見、不聞、不覺、不知。mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca / (Abhidh-s-bh 64)
意樂者謂,別異想欲、別異說。āśayo 'nyathāvatkukāmatā /
究竟者,謂時眾及對言者領解。niṣṭhāgamanaṃ parṣatprativādivijñāpanam /
王疏:△虛誑語,事者謂見聞覺知,不見不聞不覺不知(見不見等事)。意樂者謂別異想,欲別異說(於所見等欲說不見等,於所不見等欲說見等)。究竟者謂時眾及對言者領解(承認所說,便受彼惑)。 此業加行者,謂故現異相,或作驚喜,及引旁證身等諸業,令他於所說,生於信受。

5)離間語事者,謂諸有情若和合、若不和合。paiśunyasya vastu samagravyagrāḥ sattvāḥ /
意樂者,謂即於彼起乖離及不和合意。āśayasteṣāmeva bhedāpratisaṃdhānābhiprāyaḥ /
究竟者,謂所破領解。niṣṭhāgamanaṃ bhedyavijñāpanam /
王疏:△離間語,事者謂諸有情,若和合若不和合。意樂者謂即於彼起乖離及不和合意(先和合者令不和合,先不合和者轉令乖離乃至令起爭斗殺害等)。究竟者謂所破領解(信受離間語,實起離異)。 此業加行,略同妄語。人倫之離異,國際之詭變,如驪姬之譖殺申生,如蘇張之分合七國,如陳平之去范增,均需處心積慮,機械變詐,動身發語,三業齊備,浸潤膚受,久曆歲時,而后所欲事成,所間人離。非大加行不得究竟。

6)麤惡語事者,謂諸有情能為損害。pāruṣyasya vastvāghātanimittabhūtāḥ sattvāḥ /
究竟者,謂發麤惡言。niṣṭhāgamanaṃ pārūṣāṇām /
王疏:△粗惡語,事者謂諸有情能為損害(有情方為所罵詈者,即粗惡語所行境事,能為損害,謂此有情可用粗惡語損害)。究竟者謂發粗惡言。
此業欲樂,謂於彼有情欲為蛆螫而起毒罵。加行究竟一事一時。隨發惡言即加行故,隨起加行已究竟故,不待后時他方領解。或此加行亦可別立,謂如兩軍相交,一攻一守,守者不出,攻者求戰不能,發號施令,令彼三軍齊聲惡罵,或遺巾幗以丑辱之,令他生惱,憤發出戰,方為此業究竟。亦有加行不得究竟者,如菩薩修行忍辱,惡魔化作五百健罵士夫,日夜輪回長行惡罵,曾不能動忍辱菩薩一念嗔心,受罵者既不受損害,亦可說彼業未究竟。業道要合動機、行為、結果,方圓滿故。

7)綺語事者,謂能引攝不饒益義。saṃbhinnapralāpasya vastvanarthopasaṃgṛhītārthaḥ /
究竟者,謂正發此言。niṣṭhāgamanaṃ tasya bhāṣaṇam /
王疏:△雜穢語,事者謂能引攝不饒益義(惡語必有所罵之人,故以有情為彼事,要對人起故。綺語但有所說之義,故以義為彼事,靜坐閑齋,痴心妄搆,想入非非,淫詞小說,著作流布,非必對人起故,綺語所詮即為義,此義能引攝不饒益,名能引不饒益義)。究竟者謂正發此言。
此業意樂,謂欲說彼義。加行究竟,此中合說,由發彼言,業便成故。然亦有加行而不究竟者,如為淫詞小說者,搜尋材料、搆思修辭,久曆歲月、方始成故,於未成時,但屬加行而非究竟。此業雖不說所損所害,然毀人名譽,敗壞人心,敗壞風俗,即是所引不饒益義。然則禁止淫詞等,亦足以減輕雜穢語者罪過,否則流傳愈久遠,所損愈眾多,而造作綺語者之罪亦相應重大矣。

8)貪欲事者,謂他所攝資財。abhidhyāyā vastu parakīyaṃ vittopakaraṇam /
意樂者,謂起此想及愛樂。 āśayastatra tatsaṃjñinastathāruciḥ /
方便者,謂思量籌度欲為己有。prayogastatsvīkaraṇasaṃpradhāraṇam /
究竟者,決定執為己有。niṣṭhāgamanaṃ tatsvīkaraṇaniścayaḥ /
王疏:△貪欲,事者謂他所攝資財。意樂者謂起此想及愛樂。加行者謂思量籌度,欲為已有。究竟者決定執為已有。
貪欲事者,此中但說他所攝資財,是則非他所屬,以正當方法得之,不名貪欲業道。以不善業必自他俱損、二世俱損故。既他所攝執為已有,與不與取復何異耶?此如子之盜國,王噲親授,但可名貪欲業道,不名不與取業道也,此中加行究竟復何異耶?此如子之之求得燕王讓國,中間要曆多年效順,積功飾行,思量籌度,好發偽言,久乃得故,新莽魏晉之禪讓亦爾。是則貪欲一業道,復有眾多身語意業以為加行也。

9)瞋恚事者,謂諸有情能為損害。vyāpādasya vastvāghātanimittabhūtāḥ sattvāḥ /
究竟者,謂決定加害等。niṣṭhāgamanaṃ prahanananiścayaḥ /
王疏:△嗔恚,事者謂諸有情能為損害。究竟者謂決定加害等。
此業道意樂者謂於彼所恚有情欲為損害。加行究竟與意樂復何異耶?以欲害彼即意樂即加行究竟故。就通常簡單嗔恚業說則爾,於特殊者則有不然,雖有彼意樂而懼力不逮,畏理不可,慮謀不密,未便決定加害他人故,故個人決志復仇,國家決策侵略,非經長時之謀畫,多方之預備,未便於他人他國決定加害,如燕丹之復仇秦皇,如日本之侵略中國,均非草草成彼意業。又有思慮再三,廢然畏葸而捨其初志者,則是有意樂加行而不究竟者也。此與殺生、惡語復何異耶?以殺生惡語必先決於意業故。云何三業不同?殺等固必決志於意,意業則有不藉於身語者,如仙人意憤便殺一國,具如二十唯識論疏。雖同殺生而非身語,故此別開。又如父子之恩,朋友之誼,慈孝忠信,服勞互助,后由嗔恚業道故,奪彼孝慈,捨其信誓,停其俸養,息其救濟,不必發身語業,行殺害等,而惡意遺棄,已足成其不孝不忠之業道,而令父母朋友零落死亡矣。至於兩軍相交,同盟不至,或乃按兵不動,首鼠兩端坐視成敗,因陷同盟於孤危破滅,雖不發語動身,而其罪過較之身語之業影響尤大。故三意業,離七別開。蓋有情之罪,身語固必起於意業,而意業多分不必表現於身語。對於善根之違損,正道之妨礙,倫理之虧缺,一意業道而有餘矣。

10)邪見事者,謂實有義。mithyādṛṣṭervastu sannarthaḥ /
意樂者,謂於實有起非有想,及彼欲樂。āśayaḥ satyatatsaṃjñinastathāruciḥ /
究竟者,謂決定誹謗。Niṣṭhāgamanamapavādaniścayaḥ //
王疏:△邪見,事者謂實有義(於實有義起於邪見,一向損減故),意樂者,謂於實有起非有想及彼欲樂,究竟者謂決定誹謗。
此業加行謂不正思搆乃至學習邪教等。此業煩惱,謂貪嗔痴。貪著邪教,嗔嫉正法,於諸事理,無知妄作,乃起彼見故。或謂於彼彼想方成意樂,不爾,比屬錯誤,不成業道。今此於實有起非有想,即屬錯誤,云何成業道耶?答:十惡業道無非錯誤,設,能認識正確,明於法性,達於因果,則不造十惡矣。顧殺等業於所殺等由誤想故,非本意樂,等於無心,故罪可輕,或竟無罪。今此邪見,於實有事因果作用實事等,自矜異智,故與世出世間相違,造論立說,興於謗毀,宿意堅執,非非意樂,罪性決然,故不為例。身邊等見,彼亦堅執,云何不名不善業道耶?三界有情皆具身邊等見,然不妨修世間善法,亦不障於人天等報,諸外道等亦有為得四禪五色,勤修福、不動行故,故身邊二取,不名不善業道。唯此邪見,一向損減實事實理,能令自他善不生起,不善生起。增長堅固諸不善根,能斷善根,其害乃逾猛獸洪水,故此特立為不善業道。此業但意,有不究竟者耶?初起彼想及彼意樂等,而未決定堅執,后遇善友正法,便即捨棄,有不究竟者也。決定誹謗,誹謗即屬語業。云何名意業?為彼語者邪見也,語所詮者邪見也。所以違損自他者,自起此見,亦令他人起此見也。故言說但彼方便,而此但屬意業。

如經言:故思造業。云何名為故思造業?略有五種,謂他所教敕故思造業,他所勸請故思造業,無所了知故思造業,根本執著故思造業,顛倒分別故思造業。yaduktaṃ sūtre cetanākarma / katamāni cetanākarmāṇi parājñaptisaṃcetanīyatākarma paramasaṃjñaptisaṃcetatīyatākarma avijñāyasaṃcetanīyatākarma mūlābhiniveśasacetanīyatākarma viparyāsasaṃcetanīyatākarma ca /
王疏:〇如經言,故思造業。云何名為故思造業?略有五種,謂他所教敕故思造業,他所勸請故思造業,無所了知故思造業,根本執著故思造業,顛倒分別故思造業。
上來五門分別根本業道,皆即所謂故思造業也。云故思者即是意樂,云造業者即是加行究竟,由彼彼意樂,起彼彼加行,而成彼彼業道,名勾故思造業。設非故思,不名業道。然此故思造業,隨其意樂淺深,又有輕重之異,故此別說五種故思造業。文分為三:初本論出名數,二釋論顯體相。三受果差別。此初也。

1)他所教敕故思造業者,猶如有一,雖不欲樂,因他強力之所教敕,發起故思行不善業。parājñaptisaṃcetanīyatā yathā kaścidanicchannapi parairbalādājñāpyamano 'bhisaṃghāyākuśalamācarati /
2)他所勸請故思造業者,猶如有一,雖不欲樂,因他勸請,因他引導,執為利益發起故思行不善業。parasaṃjñaptisaṃcetanīyatā yathā kaścidanicchanniva paraiḥ saṃjñāpyamānaḥ samādāpyamāno hitametaditi grāhyamāṇo 'bhisaṃghāyā kuśalamācarati /
3)無所了知故思造業者,猶如有一,不了德失無所執著,隨欲所作,發起故思行不善業。avijñāya saṃcetanīyatā yathā kaścidguṇadoṣānabhijño 'nabhiniviṣṭaḥ yadṛcchayābhisaṃdhāyākuśalamācarati /
4)根本執著故思造業者,猶如有一,為貪瞋等諸不善根纏蔽其心,猛利執著,發起故思行不善業。 mūlābhiniveśasaṃceta nīyatā yathā kaścidkuśalamūlaiḥ lobhādibhirabhibhūta āviṣṭacittastīvreṇābhiniveśenābhisaṃghāyākuśalamācarati /
5)顛倒分別故思造業者,猶如有一,依不平等因,見愛樂邪法,為求當來可愛異熟,發起故思行不善業。viparyāsasaṃcetanīyatā yathā kaściddharmakāmo viṣamahetudṛṣṭirāyatyāmiṣṭaphalārthamabhisaṃdhāyākuśalamācarati /
王疏:△他所教敕故思造業者,猶如有一雖不欲樂(自無欲樂行殺盜等),因他強力之所教敕(如暴君苛政,強寇迫脅,失其自由)發起故思行不善業(受教敕已於所作業有明了想,有殺等心,起加行,令究竟,以完成所奉教敕,亦即故思造業也)。他所勸請故思造業者,猶如有一雖不欲樂,因他勸請,因他引導,執為利益,發起故思行不善業(此與初異者,初則完全失其自由,此則實可由自選擇。彼欲不作不能,此則不作亦已。惑於甘言,違其本志,遂樂為之。彼由威脅,此由利誘,初如強奸,此如和奸也)。無所了知故思造業者,猶如有一不了得失(是非利害)無所執著(亦不愛著非有希求),隨欲所作(等同游戲)發起故思行不善業(此如文人之作綺語,隱士之釣魚鱗,親友聚會之賭博佃獵等,以戲樂故行不善業,由不識因果正理,故名不了得失。由嗔貪心薄故,名無所執著)。根本執著故思造業者,猶如有一為貪嗔等諸不善根纏蔽其心,猛利執著,發起故思行不善業(貪嗔等纏則非他教他請而自為之也,故名根本。猛利執著,則異無所了知隨欲所作也,故名執著。自動而堅執,其罪重也)。顛倒分別故思造業者,猶如有一依不平等因見(執梵天等造世間等)愛樂邪法(見取,戒禁取),為求當來可愛異熟(富貴生天等),發起故思行不善業(殺羊祠祀等,行於不善以求善報,違理甚矣,愈與理違,愈執為是,顛倒分別,邪說誣民,弗可救藥,故罪轉深)
二釋五業體相。

於此五中,根本執著故思造業、顛倒分別故思造業。此二種若作、若增長,非不受異熟。teṣu mūlābhiniveśasaṃcetanīyatākarma viparyāsaṃcetana yatā karma ca / teṣu mūlābhiniveśasaṃcetanīyatā karmaviparyāsasaṃcetanīyatākarmabhyāṃ yadi kṛtaṃ bhavaty upacitaṃ ca na nāsya vipākaḥ pratisaṃvedyate /
所以者何?前三故思作業,雖作不增長,輕故不必受異熟。後二故思作業,若作、若增長,重故必定受異熟。tatra pūrvikābhis tisṛbhiḥ saṃcetanīyatābhiḥ kṛtamapi karma naivopacīyate yato 'sya nāvaśyaṃ vipākaḥ pratisaṃvedanīyaḥ / paścimābhyāṃ tu saṃcetanīyābhyāṃ yadi kṛtaṃ bhavatyupacitaṃ cāvaśyamevāsya vipākaḥ pratisaṃvedyate /
作者,謂起造諸業令其現行。增長者,謂令習氣增益。kṛtaṃ samudācārasamutthāpitam / upacitaṃ ca vāsanā samupacitam //(Abhidh-s 54)
於阿賴耶識中,長養異熟種子故。 upacayo vāsanāvṛddhir ity ālayavijñāne vipākabīja paripoṣaṇaṃ veditavyam //
王疏:〇於此五中,根本執著故思造業,顛倒分別故思造業,此二種若作若增長,非不受異熟(受三惡趣異熟)
所以者何?前三故思作業。雖作不增長(初二隨他故不增長,第三無執故不增長),輕故不必受異熟(雖行殺等,不必墮地獄等。作而不增長者,罪業輕故,可懺悔故。云不必受亦有受者,雖由他起,自動煩惱故。始焉游戲,久則成習慣故,作而不悔故)。后二故思作業,若作若增長,重故必定受異熟。
〇作者謂起造諸業令其現行,增長者謂令習氣增益。
於阿賴耶識中,長養異熟種子故(數作彼業,即為增長,數數作故,數數燻習,故異熟習氣增益也)
三顯五業受異熟決定不決定別。

如經言:決定受業者,云何決定?謂作業決定、受異熟決定、分位決定。yadūktaṃ sūtre niyatavedanīyaṃ karma iti / katame niyaptāḥ karmakiyāniyamaḥ vipākapatisaṃvedanāniyamaḥ avasthāniyamaśca //
作業決定者,由宿業力感得決定異熟相續,於此生中必造此業。何以故?應造此業期限決定故。終不越限,必造此業,乃至諸佛世尊大神通力,亦不能為障令其不造,隨因決定力,果相續轉變故。karmakriyāniyamaḥ pūrvakarmabhireva niyamya vipākasaṃtatirāviddhā bhavati / yadasmin janmanyanenedaṃ karma karaṇīyamiti sa tamavadhimalaṃghayitvā tatkarma karoti, yasyākaraṇāya pratibandhaṃ buddhā api bhagavanto na samarthāḥ kartum yathāhetuniyamanaṃ phalasaṃtānapariṇāmāditi /
受異熟決定者,如先所說故思造業。vipākapratisaṃvedanāniyamaḥ saṃcetanīyasya karmaṇaḥ pūrvavat /
分位決定者,謂現法受等分位決定業,如由此業於現法中必定受異熟。由此業必受生異熟,由此業必受後異熟。avasthāniyame dṛṣṭadharmavedanīyādibhiravasthāpi niyamitā bhavatīti / yathānena vipākena dṛṣṭe dharme bhavitavyam anenopapadyānenāparasmin paryāya iti //(Abhidh-s-bh 65)
王疏:〇如經言,決定受業者,云何決定?謂作業決定,受異熟決定,分位決定。
作業決定者,由宿業力感得決定異熟相續,於此生中必造此業。何以故?應造此業期限決定故,終不越限必造此業,乃至諸佛世尊大神通力亦不能為障,令其不造,隨因決定力,果相續轉變故。受異熟決定者,如先所說故思造業。分位決定者,謂現法受等分位決定業。如由此業於現法中必定受異熟,由此業必受生異熟,由此業必受后異熟。
因上故思造業必定受異熟故,乘便明三決定。初作業決定,此如琉璃王攻伐釋氏,由先世仇怨誓期報復,於今人世兩怨相對,決定報復行殺害業,雖以佛力不能為障,令息此業。諸法緣生,前后展轉,等流增上,力能既至,彼業隨發。如越吳迭相侵伐,后業決定於前業,天下皆然,此菩薩所以畏因也。分位決定如后詳說。

又十不善業道,異熟果者於三惡趣中,隨下中上品,受傍生、餓鬼、那落迦異熟。tanna daśānāmakuśalānāṃ karmapathānāṃ vipākaphalaṃ triṣu apāyeṣu / mṛdūmadhyādhimātrāṇāṃ tiryakpretanarakeṣu vipākaḥ /
等流果者,各隨其相,於人趣中感得自身眾具衰損。niṣyandaphalaṃ pratyekaṃ tadānurūpyeṇa manuṣyeṣūpanannānā mātmabhāvaparigrahayorvipattiḥ /
謂從惡趣沒後生人中,由殺盜等各隨其相,感得自身眾具衰損,所謂壽命短促,常貧窮等如其所應。akuśalānāṃ karmapathānāṃ mṛdumadhyādhi mātrāṇāṃ vipākaphalaṃ tiryakpretanarakeṣu veditavyam / niṣyandaphalamapāyebhyaś cyutvā manuṣyeṣūpapannānaṃ pratyekaṃ prāṇātipātādattādānādyānurūpyeṇātmabhāvaparigrahayor vipattiḥ / tadyathālpāyuṣkatā dāridrayam ity evamādi yathāyogam /
增上果者,各隨其相感得所有外事衰損。adhipatiphalaṃ pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ vipattiḥ / yathoktaṃ sūtre /
謂殺生等各隨其相,感稼穡等外事衰損,所謂外具乏少光澤,是殺生增上果,如是等。adhipatiphalaṃ pratyekaṃ tadānurūpyeṇaiva bāhyānāṃ bhāvānāṃ [sa]syādīnāṃ vipattiḥ / tadyathā prāṇātipātasyādhipatyenālpaujaso bhavanty evamādi //
如經言:於一切十不善業道,修習、多修習故,生於那落迦、傍生、餓鬼,是彼異熟果。若得來此人同分中,由殺生故,今得短壽。不與取故,乏少財物。欲邪行故,妻不貞良。yathāsūtram - "sarvairdaśabhirakuśalaiḥ karmapathairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate / tadeṣāṃ vipākaphalam / sa cedicchatvamāgacchati manuṣyāṇāṃ sabhāgatām, prāṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavati / kāmamithyācāreṇa sasapatnadāraḥ /
由虛誑語故,多被誹謗。離間語故,親友乖離。麤惡語故,恒聞不如意聲。由綺語故,言不威肅。mṛṣāvādenābhyākhyānabahulaḥ / paiśūnyena mitrabhedo 'sya bhavati / pāruṣyeṇāmanojñaśabdaśravaṇaṃ bhavati / saṃbhinnapralāpenānādeyavākyaḥ /
由貪欲故,貪轉猛盛。由瞋恚故,瞋轉猛盛。由邪見故,癡轉猛盛。諸邪見者,癡增上故,是彼等流果。abhidhyayā tīvrarāgaḥ / vyāpādena tīvradveṣaḥ / mithyādṛṣṭyā tīvramohaḥ, tasyā mohabhūyastvāt / idameṣāṃ niṣyandaphalam /
由極修習殺生業故,一切外事乏少光澤。不與取故,多遭霜雹。欲邪行故,多諸塵坌。 prāṇātipātenātyāsevitena bāhyābhāvā alpaujaso bhavanti / adattādānenāśanirajobahulāḥ / kāmamithyācāreṇa rajo 'vakīrṇāḥ /
妄語故,多諸臭穢。離間語故,高下險阻。麤惡語故,其地[*]鹵磽确穢惡。綺語故,時候乖變。 mṛṣāvādena dugandhāḥ / paśūnyenotkūlanikūlāḥ / pārūṣyeṇoṣarajaṅgalāḥ pratikrusṭāḥ pāpabhūmayaḥ / saṃbhinnapralāpena viṣamartupariṇāmāḥ /
貪欲故,果實尟少。瞋恚故,果味辛苦。邪見故,果味辛苦,或全無果,是彼增上果。abhidhyayā sūkṣmaphalāḥ / vyāpādena kaṭukaphalāḥ / mithyādṛṣṭayālpaphalā aphalā vā / idam eṣām adhipatiphalam //"(Abhidh-s-bh 66)
王疏:〇又十不善業道異熟果者,於三惡趣中,隨下中上品受旁生、餓鬼、那落迦異熟。等流果者,各隨其相,於人趣中感得自身眾具衰損。
謂從惡趣沒,后生人中,由殺盜等,各隨其相,感得自身眾具衰損,所謂壽命短促,常貧窮等,如其所應。
〇增上果者,各隨其相,感得所有外事衰損,
謂殺生等,各隨其相,感稼穡等外事衰損,所謂外具乏少光澤,是殺生增上果,如是等。如經言:於一切十不善業道,修習多修習故,生於那落迦、旁生、餓鬼,是彼異熟果。若得來此人同分中,由殺生故今得短壽,不與取故乏少財物,欲邪行故妻不貞良,虛誑語故多被誹謗,離間語故親友乖離,粗惡語故恆聞不如意聲,雜穢語故言不威肅,由貪欲故貪轉猛盛,由嗔恚故嗔轉猛盛,由邪見故痴轉猛盛,諸邪見者痴增上故,是彼等流果,由極修習殺生業故,一切外事乏少光澤,不與取故多遭霜雹,欲邪行故多諸塵坌,虛誑語故多諸臭穢,離間語故高下險阻,粗惡語故其地咸鹵磽確穢惡。雜穢語故,時候乖變,貪欲故果實鮮少,嗔恚故果味辛苦,邪見故果味辛苦,或全無果。是彼增上果。

又十善業道異熟果者,謂於人天趣中受人天異熟。daśānāṃ kuśalānāṃ karmapathānāṃ vipākaphalaṃ devamanuṣyamatiṣūpapadyamānānāṃ deveṣu manuṣyeṣu vā vipākaḥ /
等流果者,謂即於彼處各隨其相感得自身眾具興盛。niṣyandaphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇa ātmābhāvaparigrahayoḥ saṃpattirabhinirvarttate /
增上果者,謂即於彼處各隨其相感得外事興盛。adhipattiphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ saṃpattirabhinirvarttate /
如不善業道建立異熟果等三種差別,如是有漏善業道,於人天中三果差別,如其所應亦當建立。daśānāṃ kuśalānāṃ karmapathānāṃ vipākaphalaṃ devamanuṣyeṣu / niṣyandaphalaṃ teṣveva pratyekamānurūpyeṇātmabhāvaparigrahasaṃpattiḥ / yathākuśalānāṃ karmapathānāṃ vipākaphalādi triphalā vasthānaṃ kṛtam, evaṃ kuśalādīnāṃ karmapathānāṃ sāsravāṇāṃ devamanuṣyeṣu trīṇi phalāni yathāyogaṃ yojayitavyāni //
王疏:〇又十善業道異熟果者,謂於人天趣中受人天異熟。等流果者,謂即於彼處各隨其相,感得自身眾具興盛。增上果者,謂即於彼處各隨其相,感得外事興盛。
如十不善業道建立異熟果等三種差別,如是有漏善業道,於人天中三果差別,如其所應,亦當建立(離殺生得長壽,離不與取得饒財富,離欲邪行妻妾貞良,離虛誑語常得令譽,離離間語親友和合,離粗惡語恆聞妙音,離雜穢語言辭威肅,離貪欲故心轉恬靜,由離嗔故心轉仁慈,離邪見故心轉明慧,是彼等流果。由極修習離殺生故一切外事光澤榮盛,離不與.取故雨陽調順,離欲邪行故離塵淨好,不虛誑語故潔白安靜,離離間語故康莊坦途,離粗惡語故地味腴美,離雜穢語故時候清和,離貪欲故果實丰饒,離嗔恚故果味甘美,離邪見故果味優美,是彼增上果)
諸故思造業,必受異熟,而所得異熟隨業不同。又於異熟果外更有餘果,所謂等流增上,故此繼說感果差別。於中大段分二,善惡業道別故。十惡業道下品輕故,受旁生異熟,中品受餓鬼異熟,上品尤重,受地獄異熟。然亦有說下品受餓鬼,中品受旁生者,於餓鬼中有福德鬼,有諸靈異受人祠祀,較旁生之役屬於人者高,依彼故說,大約餓鬼總報實苦於旁生,別報有優於旁生者,所指各別故。其十善業道感人天中亦隨品別,下品善業感生人趣,中品生六欲天,上品生上界。各品之中又別高下,故人中四洲既別,貴賤復異,六欲上界又有品級,亦猶三惡趣中麟風豬羊,八寒八熱,有間無間,各不同也。其以願力而生者,不在此類,人中有賢聖,惡趣有菩薩,不可以諸天較其造業之高下也。等流果者,謂法從自因生,自類所流,名等流果,此如種生現行,現行燻種,種生后種,唯因緣得。或前前下品諸法,由數習故引生后后中品諸法,由中品法數修習故引生上品勝法,同類所流名等流果。今此所說等流果,蓋就異熟增上一分假說,由令他短命故自亦命短,等類同流名等流果。記云: 其等流果,多分增上果中假說,等流內法,不與外法為等流故。即唯由貪欲故,貪轉增盛。三種意業,為真等流,餘殺生得短命等,皆假說故,十善業道,等流果亦爾。自身衰損中,此唯說有壽命短促,言不威肅,當知亦感多諸疾病,肢體不具,五官殘廢(殺生故),身體羸弱(盜故),面貌丑陋,人不喜見(淫故)等。增上果者,異熟等流果外,所有器界受用邊事,疏故立增上果。前業為因,感得外事盛衰故。增上果本義,餘處當辨,今此當知亦但就異熟一分別報說也。云何內業為因,能得自身眾具外事等報耶?曰:三界唯心,萬法唯識,由業感異熟識,由異熟識內變根身,外變器界,業劣故識劣,所變身器亦劣;業勝故識勝,所變身器亦勝。總報雖同,別報又殊,故同生人中,隨其福報大小,而身家、眷屬、事業、遇合、種種不同也。

又善、不善業,於善趣惡趣中感生異熟時,有二種差別,謂招引業、圓滿業。kuśalānāmakuśalānāṃ ca karmaṇāṃ sugatau durgatau ca vipāko 'bhinirvarttate / taccākṣepakeṇa karmaṇā paripūrakeṇa ca karmaṇā /
招引業者,謂由此業能牽異熟果。ākṣepakaṃ karma katamat / yena phala vipāko 'bhinirvarttate /
圓滿業者,謂由此業生已領受愛不愛果。 paripūrakaṃ karma katamat / yenopapanna iṣṭāniṣṭaphalaṃ vedayate /
王疏:〇又善不善業,於善趣惡趣中感生異熟時,
有二種差別,
〇謂招引業、圓滿業。招引業者,謂由此業能牽異熟果。圓滿業者,謂由此業生已,領受愛不愛果。
果既有三,業亦分二,謂引業、滿業。此中引業牽異熟果,即真異熟,第八阿賴耶識為體,恆時相續,一向捨受。滿業牽愛不愛果,即異熟生,前六識為體,不恆相續,有間斷故,領受苦樂捨三受。所以名異熟生者,由異熟識所變根身器界為境而生,不由作意加行生故,此唯領受異熟識變愛非愛果。由第八識一向捨受,雖變彼境,不受彼苦樂故,如地獄寒熱等苦,第八識不受,唯前六識受,天界諸樂亦爾。牽引業唯能牽引有情人彼界趣,受彼趣生,不即令有情受彼趣苦樂,即於果報未得圓滿,要由滿業,令諸有情受彼趣苦樂,果方究竟,故名圓滿業。如畫師資,作模填彩,業感果報二種亦然。此真異熟,亦名總報,總得五趣異熟故。此異熟生亦名別報,於一趣中苦樂高下又不同故,如人趣總報是同,同一眾同分故。別報是別,苦樂榮枯種種異故。三十三天同一器食,味各不同,八寒八熱受苦亦異,故總報之外有其別報。問:一業既得三果,自身眾具,外事衰盛,應即別報,豈不一業亦引亦滿?答:雖可爾,但既有多業共感一異熟者,何妨引業外更有餘滿業,謂如善惡業雜者,善業強故總得人天身,由餘不善業故,復得短壽貧賤;惡業強故,總得三途身,由餘善業故,得好食用受人享祀等,故知引滿二業各有不同。又如上說十惡業道,受地獄異熟已,后生人中自身眾具衰損等,即引滿二業不但性別,又不同世作矣。唯白有引業即滿業者,如上所言十善業道等流果者,謂即於彼處各隨其相,感得自身眾具興盛;增上果者謂即於彼處,各隨其相,感得外事興盛,此即引即滿者也。有一業多用,有多業一用,有多業多用,有一業一用者,由是引滿二業非定同異,既非定同,故別立之。

復次,或有業,由一業力牽得一身。yena ekena karmaṇā ekamātmabhavanākṣipati vā
謂由一業力,長養一生異熟種子故。ekena karmaṇā ekamātmabhāvamākṣipati,
或有業,由一業力牽得多身。
謂由一業力,長養多生異熟種子故。ekena karma[kṣa]ṇenaikajanmikasyaiva vipākasya bījapoṣaṇāt /ekenānekamākṣipati, tenaivānekajanmikavipākabījapoṣaṇāt /
或有業,由多業力牽得一身。anekena karmaṇā ekamātmabhāvamākṣipati vā
謂由多業,剎那數數長養一生異熟種子故。anekenaikamākṣipati, bahubhiḥ karmakṣaṇaiḥ tasyaivaikasya punaḥ punaḥ bījapoṣaṇāt /
或有業,由多業力牽得多身。anekena karmaṇā anekamātmabhāvamākṣipati vā //
謂多剎那業,更相資待,展轉長養多生異熟種子故。anekenānekamākṣipati, bahubhir anyonyāpekṣayā janmaparaṃparābījapoṣaṇāditi //
王疏:〇復次,或有業由一業力牽得一身,
謂由一業力,長養一生異熟種子故。
〇或有業由一業力牽得多身,
謂由一業力,長養多生異熟種子故。
〇或有業由多業力牽得一身,
謂由多業剎那數數長養一生異熟種子故。
〇或有業由多業力牽得多身。
謂多剎那業更相資待,展轉長養多生異熟種子故。
此辨業果酬引多少差別。於中諸強業力意樂堅固,加行猛利,損益殊勝,故以一業能感多身,如一勝善,百返人天受可愛果。一極惡業,墮三惡道窮劫不盡。其劣業力,意樂加行損益自他并微薄故,一業不能牽引異熟,要長時數習,令勢力增,或兼行餘業以為助伴,然后有力牽一生身。諸非強劣處中業力,或由一業牽得一身,或由多業牽得多身,一業牽得一身者,自有力能長養一生異熟種子,不待餘故;多業牽得多身者,謂有諸業,分之則力勢并微,合之則展轉增盛,如布施與持戒。無戒之施,施不淨善;無施之戒,戒不廣大,於得善報,或全無力(無戒之施),或力微薄(無施之戒),彼二若合,則感果殊勝,非但如二數之相加,乃如二數之相乘,故多業合感多生身也。

問:若一有情成就多業,云何次第受異熟果耶?ekaḥ sattvo 'nekena karmaṇā samanvāgataḥ / tatra vipākaphalavedanāyāḥ kaḥ kramaḥ /
答:於彼身中重者先熟,或將死時現在前者,或先所數習者,或最初所行者彼異熟先熟。kāye yad audārikaṃ pūrvaṃ pacyate cyutikāle pratyupasthitaṃ vā pūrvaṃ bahulīkāratāṃ gataṃ vā atrasamācaritaṃ vā / tadvipākaḥ pūrvaṃ pacyate //
王疏:〇問:若一有情成就多業,云何次第受異熟果耶?答:於彼身中,重者先熟,或將死時現在前者,或先所數習者,或最初所行者,彼異熟先熟。
此辨受果次第,有情一生,不但造一業,復以多生相續業更無量,業既無量,故受果有其次第也。次第如何?曰彼業習氣先熟者先受,未熟者后受。何者先熟?略有四種業先熟:一重者先熟,力勢強故;二死時現在前者,得緣便故;三先所數習者,易憶持故;四最初所行者,位在前故。於中重者尤先熟,力勢既強,死時易現前故。然有雖非重業,而於死時得殊勝緣,善業則師友助念,惡業則忽遇壞境,或由行者精勤護持,亦能奪彼重業現前先熟,此所謂人定勝天者也。數習之業,亦如重業,易得現前。此三既無,然后最初所行異熟先熟,於彼時間,諸業俱等,無先熟於彼者故。 自下第三大段解思業中分三:初標三業明其體義,二明二愚發業差別,三明十不善業道,三不善根加行究竟。

如經言:有三種業,謂福業、非福業、不動業。yaduktaṃ sūtre trividhaṃ karma puṇyakarma apuṇya karma āniṃjyakarma ca /
福業者,謂欲界繫善業。非福業者,謂不善業。不動業者,謂色、無色界繫善業。puṇyakarma katamat / kāmapratisaṃyuktaṃ kuśalaṃ karma / apuṇyakarma katamat / akuśalaṃ karma / āniṃjyakarma katamat / rūpārūpyapratisaṃyuktaṃ kuśalaṃ karma //
問:何故色、無色繫善業名不動耶?kena kāraṇena rūpārūpyapratisaṃyuktaṃ kuśalamānijyamityucyate /
答;如欲界中,餘趣圓滿善不善業,遇緣轉得餘趣異熟。yathā kāmāvacaramanyagatikamapi paripūrakaṃ kuśalamūlamanyatra vipākaṃ prayacchati,
非色無色繫業,有如是事,所受異熟界地決定故,是故約與異熟不可移轉,名為不動。naivaṃ rūpyārūpyāvacaram, bhūminaiyamyena phaladānāt / ato vipākadānaṃ pratyakampanārthenānijyam uktaṃ
又定地攝故,說為不動。samāhitabhūmikatvāc cākampanārthe[ne]ti //
王疏:〇如經言有三種業,謂福業,非福業,不動業。福業者謂欲界繫善業,非福業者謂不善業,不動業者謂色無色界繫善業。
問:何故色無色繫善業名不動耶?答:如欲界中餘趣圓滿善不善業,遇緣轉得餘趣異熟(欲界業非不動),非色無色繫業有如是事,所以異熟界地決定故。是故約與異熟不可移轉,名為不動(第一義);又定地攝故,說為不動(第二義)
此初標三業明其體義。福業體即能招欲界人天異熟善業,非福業體即能招三惡趣果諸不善業,不動業謂能招上界異熟善業。釋論釋不動義,感果決定故,定地攝故,名為不動。福非福義,易故不釋,順樂受故名福,順苦受故非福。記云:此中色五色業界地決定者,此除中有謗,及五淨居天并自在天處,餘一切地定故。此中轉者,必上極邪見謗涅槃深所資下業,必勝無漏種種燻修,餘任運業不能轉故,不同欲界地泛爾隨依何品諸業皆轉動故。

問:如經中說:無明緣行,若福、非福及與不動,云何福及不動行緣無明生耶?yaduktaṃ sūtre avidyālambanāḥ saṃskārāḥ puṇyāniṃjyā apuṇyāniṃjyāśceti / katame (Abhidh-s 55) puṇyāniṃjyā avidyālambanāḥ saṃskārā utpadyante /
答:有二種愚,一、異熟愚,二、真實義愚。dvividhaḥ saṃmūḍhaḥ / phalavipākasaṃmūḍhaḥ tattvārthasaṃmūḍhaśca /
由異熟愚,故發非福行。由真實義愚,故發福及不動行。phalavipākasaṃmūḍhasyāpuṇyāḥ saṃskārāḥ / tattvārthasaṃmūḍhasya puṇyāniṃjyāḥ saṃskārāḥ /
由異熟愚,發非福行者,由彼一向是染污性。無明合時,必不容受信解異熟行相正見故。phalavipākasaṃmūḍhasyāpuṇyāḥ saṃskārāḥ saṃbhavanti, teṣām ekāntakliṣṭatvenāvidyāsāṃnidhye sati phalavipākābhisaṃpratyayākārāyāḥ samyagdṛṣṭeranavakāśāt /
由真實義愚,發福不動行者,真實義即四聖諦,於彼愚癡名真實義愚。tattvārthasaṃmūḍhasya puṇyāniṃjyāstattvārtha ucyate catvāryāryasatyāni /
未見諦者,雖起善心,由彼隨眠所隨縛故,亦名愚癡。由彼勢力,於三界苦不如實知,便能發起後有因性福、不動行。tatra saṃmohaḥ kuśalacittānām apy adṛṣṭasatyānāmanuśayato 'nubuddho bhavati yadvaśena te duḥkhatastraidhātukasya yathābhūtamaparijñānāt punarbhavahetubhūtān puṇyānijyasaṃskārānutthāpayanti /
非已見諦者能發此業,無真實義愚故,是故彼業說因此生。na tv evaṃ dṛṣṭasatyāstattvārthasaṃmohābhāvāt / atas te taddhetukā ity ucyante //
王疏:〇問:如經中說無明緣行,若福非福及與不動,云何福及不動行緣無明生耶(福及不動業,既招勝果,業體復善,從善法生,與善法俱,故不應說緣無明生)?答:有二種愚:一異熟愚(愚於異熟,一者邪見撥無因果,二者不平等見,殺羊祠祀謂可生天),二真實義愚(愚於實義,不解人天上界均屬苦集)。由異熟愚故,發非福行(造諸惡業):由真實義愚故,發福及不動行(求生人天,不求解脫)
由異熟愚發非福行者,由彼一向是染污性,無明合時,必不容受信解異熟行相正見故(此無明由與邪見不平等因見俱,性是一向染污,故不容受信解異熟行相之正見,由此能發非福行,於五種故思造業中,即是根本執著,顛倒分別二種)。由真實義愚發福不動行者,真實義即四聖諦,於彼愚痴名真實義愚。未見諦者,雖起善心,由彼隨眠所隨縛故,亦名愚痴(但依隨眠,非由現起,染法不與善心俱故)。由彼勢力,於三界苦不如實知(障實智故),便能發起后有因性福不動行(福不動行名后有因性,是后有之因體,故出世正見真實諦見,若起能斷后有異熟因,故此無明習氣雖不障於世間善法,而能障彼出世正見,令諸善法成於有漏,為后有因故,說能發,非現發也)。非已見諦者(實智已生)能發此業,無真實義愚故(實智所斷)。是故彼業說因此生(雖非現發而說彼發者,無彼不成漏故,由已見諦,反證此業因唯屬彼)
次明二愚發業差別,釋文大好。非福之行,實由無明相應思發,彼無明必與邪見、不平等因見俱,當不容受世間正見,體唯染污,故所發業唯是不善,感非福果,名非福行。其福不動行,既由世間正見相應思發,性唯是善,即不應與無明俱起,即不應說由無明發,而說無明發者,由彼隨眠隨縛力故,諦智不生,令諸善業悉成有漏,不盡生死,為后有因,為福不動行。初由現行發,次但由隨眠隨縛也,非彼隨縛不成有因,故名彼發。記云:然是二愚皆應名異熟,皆應名真實義。俱不解異熟,俱不達諦真實義故。然異熟愚據粗果,迷相深,從增為名;真實愚於迷果義淺,不解諦理故,所以從本為稱。今謂依迷世間正因果理立異熟愚,依迷出世真實理立真實義愚。迷初必迷后,迷后不定迷初,故二義別。此依世間勝義二諦理別為論,不依一往無差別理也。又此中云非已見諦者能發此業,無真實義愚故。登地菩薩,長劫生死,十王大業,復何因發?以出世善資見道前世間善業習氣生故。由彼悲願,不斷有漏善業種故。

復次,殺生業道,貪、瞋、癡為方便。由瞋究竟,如殺生,麤惡語,瞋恚業道亦爾。prāṇātipātasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / dveṣeṇaiva niṣṭhā / prāṇātipātavat paruṣavāgavyāpādayorapi karmapathayoḥ /
殺生貪為方便者,為皮肉等故。prāṇātipātasya lobhena prayogo māṃsikādīnām /
瞋為方便者,為除怨等故。dveṣeṇaiva vairaniryātanakāmānām /
癡為方便者,為祠祀等故。mohena yājñikādīnām /
由瞋究竟者,離無慈悲,必不殺害他有情故。麤惡語等如理應知。dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsaṃbhavāt / evaṃ pāruṣyādīnāṃ yathāyogaṃ yojayitavyam / (Abhidh-s-bh 67)
不與取業道,貪、瞋、癡為方便,由貪究竟,如不與取,欲邪行貪欲亦爾。adattādānasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / lobhenaiva niṣṭhā / adattādānavat kāmamithyācārābhidhyayoḥ karmapathayoḥ /
問:貪欲等云何用貪等為方便?abhidhyādīnāṃ kathaṃ lobhādibhiḥ prayogaḥ /
答:前說貪欲業道於他資財決定執為己有為性,若即於此資財先起餘貪,加行追求欲為己有,即立此為貪方便。tatrābhidhyākarmapathaḥ paravittopakaraṇasvīkaraṇaniścaya ityuktam / tadyadi tenaiva vittopakaraṇenārthī bhava[ti] tatsvīkaraṇāyābhisaṃskarotyato 'sya lobhena prayogo vyavasthāpyate /
若先起瞋餘勿有,此是瞋方便。atha maivāsya bhūdity evaṃ dveṣeṇa /
若先起癡,謂於他物取為己有,無有過失,是癡方便。如是所餘如理應知。atha parasvīkaraṇe na kaścid doṣa iti mohena prayogo veditavyaḥ / evam anyad api yojayitavyam //
王疏:〇復次殺生業道,貪嗔痴為加行,由嗔究竟。如殺生,粗惡語、嗔恚業道亦爾。
殺生貪為加行者,為皮肉等故(屠獵匪類, 以之活命);嗔為加行者,為除怨等故(除怨如報仇,等取除害,殺虎狼等);痴為加行者,為祠祀等故(殺羊祠祀謂可生天等)。由嗔究竟者,離無慈悲必不殺害他有情故(無慈悲即嗔,由嗔故令慈悲不起,慈悲起不殺也)。粗惡語等,如理應知。
〇不與取業道,貪嗔痴為加行, 由貪究竟。如不與取,欲邪行、貪欲亦爾。
問:貪欲等,云何用貪等為加行?答:前說貪欲業道,於他資財決定執為已有為性。若即於此資財先起餘貪,加行追求欲為已有,即立此為貪加行(云餘貪者,衣食嗜欲等貪,此須資財,乃復於他資財追求,故此餘貪為貪欲加行)。若先起嗔,餘勿有,此是嗔加行(中立之物,本可不取,恐為敵并,於我不利,乃決取之。兩大國之爭取小國,兩敵之爭取要害等并屬之)。若先起痴,謂於他物取為已有,無有過失,是痴加行。如是所餘如理應知

虛誑語業道,貪、瞋、癡為方便,於三種中隨由一究竟,如妄語,離間語、綺語亦爾。mṛṣāvādasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / trayāṇāmanyatamena niṣṭhā / mṛṣāvādavat saṃbhinnapralāpapiśunavācoḥ karmapathayoḥ /
邪見業道,貪、瞋、癡為方便,由癡究竟。mithyādṛṣṭeḥ karmapathasya rāgadveṣamohaiḥ prayogaḥ / mohenaiva niṣṭhā /
王疏:〇虛誑語業道,貪嗔痴為加行,於三種中隨由一究竟。如虛誑語,離間語、雜穢語亦爾。邪見業道貪嗔痴為加行,由痴究竟。
三明十不善道加行究竟中,加行合意樂說。記云:三根正發善惡業者無明,助者不定。此中三不善根發十不善業者,隨增義說,非不用痴。緣起經說,無明具十一殊勝事故。今謂就總發非福業,則說異熟愚發。別說十不善,則三根不同,然無明既為煩惱根本,與一切煩惱相應,於貪嗔時自有痴也。記又云:遣使殺生,此人或受八戒,引起善心等,無嗔心。云何由嗔究竟?二義,一云據自殺,二云處分時已有嗔恚,業究竟故,非據無表。故不相違,餘一切皆如是。又自無貪嗔,他逼使殺,如何?此他所逼迫,故思造業,與根本執著故思造業,但有輕重之分,加行究竟不異。愛自身故,得為他逼,此貪加行;為脫己難乃至殺他,此嗔究竟。於身無愛,則不受他逼,慈悲深重,終不害他也。又菩薩殺等,義復云何?日:此方便利生,不在十不善道。
自下第四大段,縱顯四業,於中分二:一名數,二體相。

復次,如經言:有共業、有不共業,有強力業、有劣力業。yaduktaṃ sūtre sādhāraṇaṃ karma asādhāraṇaṃ karma valavatkarma durvalaṃ karma ca /
云何共業?若業能令諸器世間種種差別。sādhāraṇaṃ karma katamat / yatkarma bhājanaloke nānāvidhaṃ vikalpaṃ karoti //
云何不共業?若業能令有情世間種種差別。asādhāraṇaṃ karma katamat / yatkarma sattvaloke nānavidhaṃ vikalpaṃ karoti //
或復有業,令諸有情展轉增上,由此業力說諸有情更互相望為增上緣,以彼互有增上力故,亦名共業。api ca sattvānāmanyonyādhipateyaṃ karmāpi / yena karmabalena sattvānāmanyonyādhipatipratyayaḥ proktaḥ / teṣāmanyonyādhipatibalatastadapyucyate sādhāraṇaṃ karma /
由此勢力,諸有情類展轉互為諸心心法變異生因。anyonyādhipateyam api karma sādhāraṇaṃ veditavyaṃ yadvaśāt sattvā anyonyaṃ citacaittapariṇāmanimittaṃ bhavantīti //
是故經言:如是有情與餘有情互相見等,而不受用,不易可得。yataḥ sūtre uktam / yathā sattvānāmānyaiḥ sattvaiḥ saha anyonyaṃ darśanādikaṃ nopabhogo nopalabdhiḥ /
王疏:〇復次,如經言,有共業,有不共業,有強力業,有劣力業。
初出名數。
〇云何共業?若業能令諸器世間種種差別。云何不共業?若業能令有情世間種種差別(一義)。或復有業,令諸有情展轉增上,由此業力,說諸有情更互相望為增上緣,以彼互有增上力故,亦名共業,
由此勢力,諸有情類展轉互為諸心心所變異生因。
〇是故經言,如是有情與餘有情,互相見等而不受用,不易可得(二義)
次顯體相中又分二:初辨共不共業體,於中復二:一義,一者能感器世間業名為共業。此器世間非一有情之所依住受用,能感彼業亦非一有情業,而為眾業共感。是故此一有情未生已歿,或別往上界,或解脫涅槃,根身己滅,器世不壞,由餘有情業力持故。故知此器世間非一業感而共業感也。云共業者,非謂有情共造一業,乃諸有情所造業同,於感彼器,等有其力,即名共業。又彼器界雖似為一,理實各別有情所變各異,譬如眾燈同照一室,光光相網皆遍室中,時處既同,相狀復類,福非福等即爾名為一器世間,實非是一。此如唯識論說,所云能令諸器世間種種差別者,上界下界欲色殊故,八寒八熱所受別故,此之差別由業為因,業令彼起,故名能令。即說有情共業同者,所感器界必同,共業異者,所感器界即異也。二者能感有情世間之業名不共業,有情世間根身是也。此不與他有情共作依止共受用故,名為不共;能感彼業亦但各造,不待他成,故名不共業。此不共業力既盡時,所感根身亦隨滅壞。云種種差別者,天人地獄餓鬼旁生各各異故,同屬人趣,自他別故,五趣并爾。共不共業大別如斯。然復有共中共、共中不共、不共中共、不共中不共四種差別。共中共者,如五趣有情共一欲界。共中不共者,如同一欲界而天上、人間、鬼窟、地獄又各不同。例而推之,天上人間地獄鬼等各趣之中,又有共中共、共中不共之分。同在一趣,所有境界苦樂又種種異故。總業雖同,別業異故。不共中共者,謂根所依處筋骨肌膚,各各有情可互受用,如人之驅役奴隸牛馬,又如有情父母子女,生長養育服勞俸養等,由彼根所依處自他有情皆互變故。不共中不共者,謂淨色根。此但發識,取受自境,一切有情不互變故、不互受用,具如唯識論說。今此能感共中不共,亦共業收。能感不共中共即不共業攝。二義,謂或復有業,令諸有情展轉增上,乃至亦名共業等。釋論中云:由此勢力,諸有情類展轉互為諸心心所變異生因,當知此即教化習尚學說思想,令成風俗潮流,輿論信仰、群眾心理、民族意識、時代精神者也。一人倡之,百人和之,展轉相習逐成風氣。風氣既成,則此一人者,有形無形便陶鑄於彼風氣之中而不自知。順之則眾所認可,逆之則群起非笑,乃至加以制裁。此一人者,既被陶鑄,轉復以之認可制裁,陶鑄餘人焉。每一宗教之見戒,每一民族之禮俗,每一國家之法制,皆所以統攝其徒眾民人者也,即此名為共業。共業者眾心之所趨向,群力之所護持者也。處無事之日,則眾共相安相守,以維繫其生存;當禍變之來,則戮力同心以御其外侮。其他一修橋、一筑路、一寺院、一場所、一會一社,凡諸公共事業皆共業也。有情之所以生者,多非一人之力所能成辦,本之一心志習慣之搆成,一行為動作之向背,外之一身家之生養,一族類之存亡,無不與其群眾相維相繫者,故生為共生而業為共業也。此共業亦有善惡是非之不同,所謂善者,正學善道,醇厚風俗等是,乃至所作捍災弭難、興建公益、福利人群、齊治家國、平定天下等是;所謂惡者,邪說異端敗壞人心,污風惡習,乃至所作,陷溺人類,侵略弱小,擾亂世界等是。由此共業善惡之不同,其所感果亦隨異,此果有屬於現世者,則時之隆污,世之治亂。人之善惡,國之興敗等是;有屬於當來者,則人天地獄餓鬼畜生異熟所攝器界一分是。多人共作故,亦多人共受。此如經說三十三天焰摩王等業共故,所生世間亦同。然則能令諸器世間種種差別之共業,即此令諸有情展轉增上之業也。於此當問前所感果中。既共不共別,此能感因亦應有異,何不說耶?當知一業就其能增上他及互增上,即名共業,就其發心動念,故思造業,由自發故,即名不共業也。猶之即一業,就其能感器界一分用故即名共業;就其能感根身一分用故,即名不共業也。非定造一業令感根身,別造一業更感器界也。然而有共業雖同而不共業有異者,欲界人天畜生等器界同而根身異故,則以彼所造業同屬於有欲故,所感器界同繫欲界,雖同屬於有欲而善惡有殊,則人天三途之有情世間又別也,即同在人中而富貴壽夭又別者,則以大同之中又有小異也,即可又有共中共、共中不共等四種差別。是故同一民族中習慣風俗大體相同,而品行道德、君子小人、聖賢凶惡又異,此知人倫世,所以有東方聖人,西方聖人之異,南方之強北方之強之殊,古代哲人近代哲人之不同。反是則東方之惡人壞人,亦必與西方之惡人壞人有異,南方之弱北方之弱,古代愚頑近代愚頑,其典型亦不同也。聖賢等而有東西古今之不同者,個性之陶冶於群性者也,同屬一民族一地域一時代,而有聖頑愚智君子小人之別者,此個性越出於群性者也。由個性發而為別業。由群性發而為共業。個性而必受陶冶於群性,故不共業亦受制於共業;個性而能越出於群性,此不共業之不受制於共業者也。既不受制於共業,則有反制其共業之可能,此反制之用亦有善有惡,善者如一民族一時代中突生一聖賢豪杰,能不受限制於其民風時尚,其至性厚德、奇才異能、實能越破其現局,而轉變改革其惡習污風,更將其故有之美德發揚而光大之。所謂移風易俗,化民成俗者是也。其惡者,則一民族一時代中突生一奸雄怪杰,亦有奇才異能,風動庸愚,而無盛德善行足以提高推進其民德善政,而反將其民族其時代之良善風俗,優美民性敗壞墮落之,以成惡德惡風焉,此則人類之大不幸也。其影響於現世如是,影響於未來亦然。聖賢者,帥天下以人於治平者也,亦即率人類以人於人天善趣者也;奸雄怪杰,帥天下以人於擾亂者也,亦即率人類以人於地獄餓鬼畜生者也。由共業同化不共業,為民風習尚之成。由不共業轉移共業,為民風習尚之變,變久則復成另一風習,成久則痼役痼性己甚,則必有不安於故常,而思改革或破壞之者,於是而又變,變非徒一人之軼破此范圍而已,乃必於其范圍之中,行其變轉焉。隨其轉變之或善或不善,而時代之隆污、人類之升沉、民族國家之興衰成敗均繫之矣。故不共業無不受制於共業,共業又導源於不共業。就其受陶鑄於共業言,即名為共業,就其變轉乎共業言,即名為不共業也。然而不共業一轉而為共業,共業又成於不共業,則皆不共業也,即皆共業也。一切有情如此相感相推,互作增上,未有己時也。是故經言:如是有情與餘有情,互相見等而不受用,不易可得。乃有欲離群索居,絕棄人事者,不以異乎?然而聖賢者轉移風習者也;群眾者受陶鑄於風習者也。轉移風習者其業強,受轉移於風習者其業弱。我佛之大雄大無畏而悲濟眾生,終不作碌碌常流也。
下辨強劣二業,初強后劣。強業中,初十種業體,二強業九因。

云何強力業?謂對治力強,補特伽羅故思所造諸不善業,由對治力所攝伏故。令當受那落迦業轉成現法受,應現法受業轉令不受,所以此業名強力者,由能對治業力強故。balavatkarma katamat / pratipakṣabalavatpugdalasya saṃcetanīyamakuśalaṃ karma /pratipakṣavalaviskāmbhaṇena vedanīyanarakakarmapravṛtteḥ dṛṣṭadharmavedanāyāḥ pariniṣpādanaṃ dṛṣṭadharmavedanīyanarakakarmapravṛtteranutpādaḥ / yena tatkarma balavad ity ucyate /
此能治業望所治業其力強勝,令彼所感諸苦異熟轉變滅故。vaipakṣikāt karmaṇaḥ prātipakṣikai karma bala[va]ddraṣṭavyam, pratipakṣabalenākṣiptasyāpi vipakṣaphalasyānyathātvāpādanāt /
王疏:〇云何強力業?謂對治力強補特伽羅,故思所造諸不善業,由對治力所攝伏故,令當受那落迦業轉成現法受,應現法受業轉令不受。所以此業名強力者,由能對治業力強故。
此能治業望所治業其力強勝,令彼所感諸苦異熟轉變滅故。
十強力業,初能對治業。以能對治不善業故,名為強業。謂彼惡業能招當來地獄異熟果報者,以對治力故,即於人中受於苦痛,已償惡業,不更墮地獄。其有惡業應得今生人中苦報增上果者,對治力強故,轉令不受,有大功德能滅苦故,故此能對治業望彼所治名為強力。

又故思所造一切善業,望不善業,對治力強皆名強力。prātipakṣikakarmabalavataḥ sarvaṃ saṃcetanīyaṃ kuśalaṃ karma balavad ity ucyate /
依此業,故薄伽梵說:我聖弟子能以無量廣大之業,善熏其心。諸所造作有量之業,此業不能牽引,不能留住,亦不能令墮在彼數。tatkarma niśrityoktaṃ bhagavatā mamāryaśrāvakā apramāṇavaipulyakarmaṇi cittaṃ kuśalaṃ paribhāvayanti abhisaṃskṛte sapramāṇe karmaṇi nākṣipanti nāvasthāpayanti na parihāpayanti tatsaṃkhyāte /
王疏:〇又故思所造一切善業
望不善業對治力強,皆名強力,依此業故,薄伽梵說,我聖弟子能以無量廣大之業,善燻其心,諸所造作有量之業,此業不能牽引(牽引后有),不能留住(留住三界),亦不能令墮在彼數(彼異生數)。二故思善業。與初異者,彼就對治苦立,此就對治業立,此之善業當是無漏,聖弟子所作故,能盡苦因故;初業當屬有漏善業。此之二業述記有釋當參。

又對治力劣,補特伽羅故思所造諸不善業,望諸善業,皆名強力。yadapi pratipakṣadurbalapugdalasya saṃcetanīyamakuśalaṃ karma tadapi kuśalātkarmaṇo (Abhidh-s 56) balavadityucyate /
又故思造業異熟決定、不斷、不知,名強力業。yat punaḥ saṃcetanīyaṃ karma niyatavipākamaprahīṇamaparijñātaṃ tad balavat karma ity ucyate /
此中意說,一切善不善業無有差別,但異熟決定,諸聖道力所不斷者,皆名強力業。tanmanasi nidhāyoktaṃ sarvaṃ ca kuśalākuśalaṃ karma niyatavipākamāryamārgeṇa prahīṇaṃ balavat karma ityucyate /
王疏:〇又對治力劣補特伽羅,故思所造諸不善業望諸善業,皆名強力。
三不可對治惡業。諸善業者彼自身中所造善業,非彼所對治故名強。此與初二業相違。
〇又故思造業異熟決定,不斷不知,名強力業。此中意說一切善不善業
無有差別,
〇但異熟決定,諸聖道力所不斷者,皆名強力業。
四異熟決定業。記云此業在身必不得人聖,聖道不能斷故。當知此即業障。若爾,何以有善業如彼能感無想異熟業者,即彼身中必不容受聖道生故,不能斷彼,而是善業。外道所修四禪五色六欲天業,見戒二取所隨縛故,當知亦不容生聖道,而皆是善。

又欲界繫諸不善業性皆是強。 yadapi kāmapratisaṃyuktamakuśalaṃ karma
眾多煩惱、隨煩惱等為助伴故。 sarvaṃ ca kuśalaṃ karma saṃcetanīyaṃ pratipakṣabalikasyākuśalād balavad draṣṭavyam / pratipakṣabaladurbalasya tv akuśalaṃ kuśalādbalavat / sarvaṃ cāviśeṣeṇa kuśalākuśalaṃ niyatavipākamārya mārgeṇāprahīṇaṃ balavad ity ucyate / kāmapratisaṃyuktamakuśalaṃ prakṛtyā balavat, kleśopakleśādibahuparivāratvāt /
又先所串習,名強力業。 yadapi pūrvamabhyastaṃ
以數熏習於相續故。yadyapi pūrvābhyastaṃ tadapi balavat, saṃtatestena bhāvitatvāt /
又依強位,名強力業。yadapi padasthaṃ
由處盛年所造諸業猛利執著,淨信所發故。yadapi padasthaṃ paripūrṇavayasām, tīvrābhiniveśaprasādakaraṇāt /
又不可治者所造諸業,名強力業,由無涅槃法者所有諸業。yadapyasādhyamabhisaṃskṛtaṃ karma aparinirvāṇadharmataḥ tadapi prakṛtyā balavat karma ityucyate /
非對治力所能伏故。yadapyasādhyamaparinirvāṇadharmakāṇām, pratipakṣeṇānuddhāryatvāt /
又由田故,發強力業。kṣetrato 'pi cittābhisaṃskārato 'pi balavat karma veditavyam /
謂害母等業。kṣetrato 'pi mātṛbadhādikam /
又由心加行,故發強力業。punarnavabhirākārairbalavat karma veditavyam /
謂於無上菩提發強大願等,此所生業其力猛盛,名強力業。 cittābhisaṃskārato 'pi mahābodhipraṇidhānādikaṃ balavatkarma veditavyam / punarnavabhirākārairbalavatkarma veditavyam /
王疏:〇又欲界繫諸不善業,性皆是強,
眾多煩惱隨煩惱等為助伴故。
第五欲界不善業。就界以判,欲界粗猛故名為強。不說色五色者,彼無不善業故。不說欲界善者,望於上界性非強故。不說上二界善者,止觀二力互有勝劣故。
〇又先所串習名強力業。
以數燻習於相續故。
六先行串習業。作已不增長者,即非串習,雖先造而不名強。先所串習較彼后習始為強也。
〇又依強位名強力業。
由處盛年所造諸業猛利執著(不善分),淨信所發故(善分)
七依強位起業,此除幼稚及與衰老,身心未健及已衰故,所造非強。
〇又不可治者所造諸業名強力業。由無涅槃法者所有諸業,
非對治力所能拔故。
八不可治者所造業。有種姓者,聖道起時人無餘時,諸不善業及有漏善皆可斷除,故不名強力;五種姓者,聖道涅槃既均不成,諸所有業皆必受報流轉無盡,故業皆強。
〇又由田故發強力業,
謂害母等業。
九由田故起業。等者總取五無間,皆於田起,反是亦等善業。如四十二章經云:飯十乞人不如飯一善人,乃至不如飯一無修無為無證之者。隨田增勝,功德彌大,業力益強,由彼意樂信解,及與擇法俱轉勝故。
〇又由心加行故發強力業,
謂於無上菩提發強大願等,此所生業,其力猛盛,名強力業。
十由心加行業。加行大故,所作彌大,如於無上菩提大願,精進猛勇修行,諸強力業此最第一。 記云:此十強力業中,初二能治強(能對治業,故思善業),次三所治強(不可對治惡業、異熟決定業、欲界不善業)。次二合二名強(先行串習,依強位起),次一唯所治名強(不可治者所造),次一合二名強(由田故起),后一唯能治強(由心加行起)

復次,由九種因發強力業,謂田故、事故、自體故、所依故、作意故、意樂故、助伴故、多修習故、與多眾生共所行故,由此九因發強力業。tadyathā kṣetrataḥ vastutaḥ svabhāvataḥ āśrayataḥ manasikārataḥ āśayataḥ sahāyataḥ bahulīkārataḥ bāhujanyataśca //
田者,謂具大功德堪為福田。tadyathā kṣetrato yadi guṇavaddakṣiṇīyaṃ kṣetraṃ bhavati /
事者,謂所施物多而精妙。vastuno yadi praṇītaṃ prabhūtaṃ deyavastu bhavati /
自體者,謂戒勝於施,修勝於戒如是等。svabhāvato dānācchīlaṃ śīlādbhāvanetyevamādiḥ /
所依者,謂已離欲者作諸福業。āśrayataḥ puṇyānāṃ kartā yadi vītarāgo bhavati /
作意者,謂猛利淨信俱行作意。manaskārato yadi tīvraprasādasahagato manaskāro bhavati /
意樂者,謂希求涅槃所有意樂。āśayato yadi nirvāṇāśayo bhavati /
助伴者,謂更廣修習餘福業事共相攝受。 sahāyato yadi tadanyapuṇyakriyāvastuparigṛhītaṃ bhavati /
多修習者,謂數數修習或數數尋思。bahulīkārataḥ yadi paunaḥ punyena kṛtaṃ bhavatyanuvitarkitaṃ vā /
與多眾生共所行者,謂自作、教他、見作隨喜。bāhujanyato yadi svayaṃ ca kṛtaṃ bhavatyanyaiśca kāritamiti //
與此相違是劣力業。tadviparyeṇa durbalaṃ karma //
王疏:〇復次由九種因發強力業,謂田故、事故、自體故、所依故、作意故、意樂故、助伴故、多修習故、與多眾生共所行故,
由此九因發強力業。田者謂具大功德,堪為福田(如三寶等)。事者謂所施物多而精妙。自體者謂戒勝於施,修勝於戒(修謂止觀定慧)如是等。所依者謂已離欲者作諸福業(同作福業,一未離欲,一是離欲,依離欲身而作者,其業力強)。作意者謂猛利淨信俱行作意(由此作意所發業強)。意樂者謂希求涅槃所有意樂(較餘意樂所發業強)。助伴者謂更廣修習餘福業事共相攝受(修施時更修戒,修慧時更修福等)。多修習者謂數數修習或數數尋思(於福等數數修習施力轉增,於慧等數數尋思,又於福於慧皆數習數思。於福尋思者數起作意,尋求善巧,於聞思慧數起尋思,於修慧數起修習。又尋思者修習方便)。與多眾生共所行者,謂自作教他,見作隨喜(因則量廣心慈,果則眾力易舉)。 二強力九因。釋文皆就善業說,理實亦有惡無記等。惡者於三寶等而起謗害(田故),於殺盜事所損眾多(若人若物),或刀杖等銳利重大(事故),盜勝於淫,殺勝於盜(若出家眾,淫勝於盜自體),諸梟杰者、有暴力者、有詭謀者作諸惡業(所依),猛利貪嗔,邪見執著,俱行作意(作意),違害有情所有意樂(意樂),於行殺時更廣造作淫盜妄語諸惡業道(助伴),數數造作,數數籌營(多修習),自作教他,見作隨喜,成群結黨聚眾為非(與多眾生共所行)。其無記業無田無意樂,此二必與善惡俱故。諸工巧技藝亦有強劣之分,故有餘七,此泛言業故、亦可說之。
〇與此相違劣力業。
后例言劣業。此謂九因,與九因相違所起之業即劣力業也。亦可與上十強力業相違之業即是劣業,謂所對治業、非故思善業、可治惡業、異熟不決定業、欲界善業(望上界劣)、后起非串習業、依劣位所起業、有涅槃法者所造諸有漏業、不由田起業、不由加行業,一切皆是劣力業。 自下第五大段業果異見。於中分二:初引聖教,次釋經旨。釋中又二:初斥外道邪見業果相同,后顯內法正理業果相順。

如世尊說:若有說言:彼彼丈夫補特伽羅,隨如是如是業,若作、若增長,還受如是如是異熟。
bhagavatoktaṃ ya evaṃ vadedyathāyaṃ puruṣapugdalaḥ karma karoty upacinoti tathā tathā vipākaṃ pratisaṃvedayata ity
若有是事,便不應修清淨梵行,亦不可知正盡諸苦、作苦邊際。evaṃ sati brahmacaryabhāso na bhavaty avakāśaś ca na prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai /
若有說言彼彼丈夫補特伽羅,隨如是如是順所受業,若作、若增長,還受如是如是順所受異熟。
yas tv evaṃ vadedyathāyaṃ puruṣapugdalo yathāvedanīyaṃ karma karoty upacinoti tathā tathā yathāvedanīyaṃ vipākaṃ pratisaṃvedayata ity
若有是事,便應修習清淨梵行,又亦可知正盡諸苦、作苦邊際。如是經言有何密意? evaṃ sati brahmacaryabhāso bhavatyavakāśaśca prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai / iti yaduktaṃ sūtre tatra ko 'bhisaṃdhiḥ /
王疏:〇如世尊說:若有說言彼彼丈夫補特伽羅,隨如是如是業,若作若增長,還受如是如是異熟。若有是事,便不應修清淨梵行,亦不可知正盡諸苦,作苦邊際(佛斥邪見)。若有說言彼彼丈夫補特伽羅,隨如是如是順所受業,若作若增長,還受如是如是順所受異熟,若有是事,便應修習清淨梵行,又亦可知正盡諸苦,作苦邊際(佛許正理)
初引佛說。

此中佛意為欲遮止如是邪說,謂樂俱行業,還能感得樂俱行異熟。苦俱行業,還能感得苦俱行異熟。不苦不樂俱行業,還能感得不苦不樂俱行異熟,故作是說。 tatra buddhā manasyevaṃ mithyāvacanaṃ pratiṣeddhuṃ kāmayante / yat sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko 'bhinirvarttate duḥkhasahagatasya karmaṇo duḥkhasahagata eva vipāko 'bhinirvarttate aduḥkhāsukhasahagatasya karmaṇastatsahagata eva vipāko 'bhinirvarttate /ityevamuktam /
若有說言:彼彼丈夫補特伽羅,隨如是如是業,若作、若增長,還受如是如是異熟。若有是事,便不應修清淨梵行,亦不可知正盡諸苦、作苦邊際。何故便不應修清淨梵行?ya evaṃ vadet - yathā yathāyaṃ puruṣapudgalaḥ karma karotyupacinoti tathā tathā vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryavāso na bhavatyavakāśaśca (Abhidh-s-bh 68) na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai / kathaṃ kṛtvā brahmacaryavāso na bhavati /
以諸煩惱極猛利者,要由智慧,自勵、自策,與憂苦俱護持禁戒。若於當來受彼異熟時,還與憂苦俱者,護持禁戒應無義利。tīvrakleśasya pratisaṃkhyāya sahaduḥkhena sahadaurmanasyena śīlaparipālanāt / yadi tadvipākastathaiva sahaduḥkhena sahadaurmanasyenānubhūyeta vṛthā tatparipālanaṃ syāt /
又於他妻等,與喜樂俱毀犯禁戒,若於當來受彼異熟時,還與喜樂俱者,精勤遠離即為唐捐。是故,說言:若有是事,便不應修清淨梵行。pāradārikaprabhṛtīnāṃ ca sahasukhena sahasaumanasyena dauḥśīlyakaraṇādyadi tadvipākastathaivānubhūyeta vṛthā tadviratiḥ syādityevaṃ kṛtvā brahmacaryavāso na bhavati //
何故亦不可知正盡諸苦、作苦邊際?即由如是修習梵行,招苦異熟故。是故,世尊為遮如是外道邪說:樂俱行業還受樂異熟、苦俱行業還受苦異熟、不苦不樂俱行業還受不苦不樂異熟。異熟因,異熟果,決定相似,故說是經。kathamavakāśaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai / ata eva tadupaniṣadbhatasya brahmacaryavāsasya duḥkhavipākatvāditi / evaṃ ca kṛtvā sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko duḥkhasahagatasya duḥkhasahagato 'duḥkhāsukhasahagatasya tatsahagata eveti niyamaḥ pratiṣiddhaḥ //
王疏:〇如是經言有何密意?此中佛意為欲遮止如是邪說,謂樂俱行業,還能感得樂俱行異熟,苦俱行業,還能感得苦俱行異熟,不苦不樂俱行業,還能感得不苦不樂俱行異熟(釋上隨如是如是業,苦作苦增長,還受如是如是異熟)。故作是說,公若有說言彼彼丈夫補特伽羅,隨如是如是業,若作若增長,還受如是如是異熟。若有是事,便不應修清淨梵行,亦不可知正盡諸苦,作苦邊際。何故便不應修清淨梵行?以諸煩惱極猛利者,要由智慧自勵自策,與憂苦俱護持禁戒。若於當來受彼異熟時還與憂苦俱者,護持禁戒應無義利(此苦俱行業,不應還受苦俱行異熟)。又於他妻等與喜樂,俱毀犯禁戒,若於當來受彼異熟時,還與喜樂俱者,精勤遠離即為唐捐(如是樂俱行業,不應還受樂俱行異熟)。是故說言若有是事,便不應修清淨梵行(作善反受苦,毀戒反招福,修淨梵行復有何益)。何故亦不可知正盡諸苦,作苦邊際?即由如是修習梵行,招苦異熟故(惡業既非盡苦之因,梵行又反招苦,是無有業可盡諸苦,作苦邊際也。邊際猶云盡頭, 自此以后更不受苦,故名邊際)是故世尊為遮如是外道邪說,樂俱行業還受樂異熟,苦俱行業還受苦異熟,不苦不樂俱行業還受不苦不樂異熟。異熟因、異熟果,決定相似,故說是經(結遮邪說因果決定相似)

又為開許如是正說,謂樂俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。samyagvacanaṃ tvevamanumanyate / sukhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate /
苦俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。duḥkhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate
不苦不樂受俱行業順樂受者,還受樂異熟。順苦受者,還受苦異熟。順不苦不樂受者,還受不苦不樂異熟。aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / aduḥkhāsukhasahagatasya karmaṇaḥ sukhavedanīyasya (Abhidh-s 57) sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate /
樂俱行業有二種,謂善、不善。隨其所應,順當來世苦受、樂受、不苦不樂受,還能感得樂等異熟。如是苦俱行業、不苦不樂俱行業,各有二種。隨順樂等感樂等異熟,隨其所應。atra yastvevaṃ yathāvedanīyaṃ yathāvedanīyam ity evamādinā sukhasahagatasya kuśalākuśalasya yathāyogamāyatyāṃ sukhaduḥkhāduḥkhāsukhavedanīyasya sukhādiko vipāko 'nujñātaḥ / evaṃ duḥkhāduḥkhāsukhasahagatasya sukhādivedanīyasya sukhādiko vipāko 'nujñāyata iti //
如是名為此經密意。eṣo 'bhisandhiḥ tatra sūtre /
王疏:〇又為開許如是正說:謂樂俱行業順樂受者(善業,如歡喜布施,樂俱持戒等)還受樂異熟(得人天果),順苦受者還受苦異熟(不善業,如於他妻等與喜樂,俱毀犯禁戒,於當來世受畜生等果),順不苦不樂受者,還受不苦不樂異熟(或善或惡諸牽引業,彼感第八識唯是捨受,名不苦不樂異熟。上二應是圓滿業,領受愛非愛果故)。苦俱行業,順樂受者(煩惱重者自勵自策,與憂苦俱護持禁戒),還受樂異熟(果生人天),順苦受者(與憂苦俱行殺盜等,甚大艱辛作諸不善)還受苦異熟(果生三途),順不苦不樂受者(或善或不善,牽引業攝者)還受不苦不樂異熟(第八異熟識所受)。不苦不樂受俱行業,順樂受者(捨受相應所行諸善)還受樂異熟(人天樂報),順苦受者(捨俱行惡)還受苦異熟(三途苦果),順不苦不樂受者(牽引業或第四靜慮、四無色定捨受相應,果報亦爾)還受不苦不樂異熟(或第八識、或第四禪、四無色天)
樂俱行業有二種,謂善不善,隨其所應,順當來世苦受、樂受、不苦不樂受,還能感得樂等異熟。如是苦俱行業、不苦不樂俱行業,各有二種,隨順樂等感樂等異熟,隨其所應(結釋正說,因果決定相順)
〇如是名為此經密意(總結二義)
上來論釋經旨,如文可知。外道邪說業果相似,正教應理業果相順,諸修行者可勿怖於現苦而不修善,勿染於現樂而行惡也。 自下第六大段廣說餘業。於中又六:一律儀等三業,二順受三業,三順世三業,四因果差別四業,五依止無漏違順體性建立三業,六施等清淨業。

復次,業差別有三種,謂律儀業、不律儀業、非律儀非不律儀業。api khalu karmaprabhedastrividhaḥ / saṃvarakarma asaṃvarakarma naivasaṃvaranāsaṃvarakarma ca /
王疏:〇復次,業差別有三種,謂律儀業,不律儀業,非律儀非不律儀業。
初律儀等三業中有二:初總標三業,后別廣三業。此初也。 律儀梵名尸羅,清涼義。能寂煩惱,能趣涅槃,遠離犯戒熱惱,故名清涼,就果言也。此名律儀者,律謂開禁戒律,儀謂軌則威儀,行為合律,儀表可像,故名律儀。又律止性罪,重故名律;儀止遮罪,輕故名儀。毗奈耶藏唯息二罪,故名律儀。律儀業者,謂合於律儀之業,或具律儀者所行善業,此之善業能不違於我佛正教,故名律儀業。不律業反此,直是罪也,非律非儀,顯違正教而蓄志為之,故名不律儀。不合律儀之業,或不律儀者所作惡業,名不律儀業也。其非律儀非不律儀業者,與此二皆不同。所有善業而未合於聖教,所有惡業亦非同於凶頑,如未受教練之武士,步無法而拳無家。又如未受禮樂陶冶之野人,未有惡見之凡流,所行善惡均不成家,名非律儀非不律儀業也。則前二者乃作善作惡各自成家者也。
律儀業復有三種,謂別解脫律儀所攝、靜慮律儀所攝、無漏律儀所攝。saṃvarakarma katamat / prātimokṣasaṃvarasaṃgṛhītaṃ karma dhyānasaṃvarasaṃgṛhītaṃ karma anāsravasaṃvarasaṃgṛhītaṃ karma ca //
別解脫律儀所攝業者,即是七眾所受律儀,謂比丘律儀、比丘尼律儀、式叉摩那律儀、沙彌律儀、沙彌尼律儀、鄔波索迦律儀、鄔波斯迦律儀,及近住律儀。prātimokṣasaṃvarasaṃgṛhītaṃ karma katamat / sapta saṃghopapannānāṃ saṃvarāḥ / bhikṣusaṃvaraḥ bhikṣuṇīsaṃvaraḥ śikṣamāṇavasaṃvaraḥ śrāmaṇerasaṃvaraḥ śrāmaṇerī saṃvaraḥ upāsakasaṃvaraḥ upāsikāsaṃvaraḥ upavāsasaṃvaraśca //
依止何等補特伽羅建立出家律儀?依能修行遠離惡行,遠離欲行。katamaṃ pugdalamadhikṛtya pravrajitasaṃvaro vyavasthāpitaḥ / duścaritavivekacaritaṃ kāmavivekacaritaṃ pugdalamadhikṛtya /
由比丘等出家五眾,乃能盡壽遠離殺生等惡行,及能遠離非梵行故。pravrajitasya saṃvaraḥ pañcavidho bhikṣusaṃvaro yāvacchāmaṇerīsaṃvara iti / sa duścaritavivekacaritaṃ kāmavivekacaritaṃ ca
依止何等補特伽羅建立鄔波索迦律儀、鄔波斯迦律儀?依能盡壽遠離惡行,不遠離欲行。kaṃ pugdalamadhikṛtya upāsakopāsikāsaṃvaro vyavasthāpitaḥ / duścaritavivekacaritamadhikṛtya no tu kāmavivekacaritaṃ pugdalam //
由彼二眾建立盡壽離欲邪行,非離非梵行故。pudgalamadhikṛtya vyavasthāpitaḥ / tathāhi sa tādṛśaḥ śaknoti yāvajjīvaṃ prāṇātipātāda brahmacaryācca virantumiti /
王疏:〇律儀業復有三種,謂別解脫律儀所攝、靜慮律儀所攝、無漏律儀所攝。
次別廣三業中,初廣釋律儀業,此又三種,先標后釋。
〇別解脫律儀所攝業者,即是七眾所受律儀,謂苾芻律儀、苾芻尼律儀、式叉摩那(正學)律儀、勤策(沙彌)律儀、勤策女(沙彌尼)律儀、鄔波索迦(近事)律儀、鄔波斯迦(近事女)律儀,及近住(未能近事,但可近住,久暫別,如下解)律儀。(合有八眾,云七眾者,近住攝於近事故,亦不別男女)。 別解脫謂佛制戒隨事而立,令諸弟子別別解脫所有二罪(性、遮),故名別解脫。別解脫即律儀,名別解脫律儀。此有七種,隨於七眾所制別故。苾芻二百五十,苾芻尼三百餘,乃至近事,以次漸少。
〇依止何等補特伽羅建立出家律儀?依能修行遠離惡行,遠離欲行。
由苾芻等出家五眾乃能盡壽遠離殺生等惡行,及能遠離非梵行故。
〇依止何等補特伽羅建立鄔波索迦律儀、鄔波斯迦律儀?依能盡壽遠離惡行,不(盡壽)遠離欲行故。
由彼二眾建立盡壽離欲邪行(記云:欲邪行根本罪,故名為惡行,害自他故),非(盡壽)離非梵行故(於自妻所行非梵行、非為惡行,不犯根本罪故)

依止何等補特伽羅建立近住律儀?依止不能遠離惡行,及不遠離欲行。kaṃ pugdalamadhikṛtyopavāsasaṃvaro vyavasthāpitaḥ / naiva duścaritavivekacaritaṃ na kāmavivekacaritaṃ pugdalamadhikṛtya //
是故為彼但制日夜近住律儀,為令漸漸俱修學故。upāsakopāsikāsaṃvaro duścaritaviveka caritamadhikṛtya no tu kāmavivekacaritam / ataḥ evāsya yāvajjīvaṃ kāmamithyā cāraviratirvyavasthāpyate nābrahmacaryaviratiriti / upavāsasaṃvaro naiva duścaritavivekacaritaṃ na kāmavivekacaritam / ata evāsyāhorātrika upavāsasaṃvaraḥ prajñaptaḥ, śanaistadubhayābhyasanārthamiti /
王疏:〇依止何等補特伽羅建立近住律儀?依止不能遠離惡行及不遠離欲行(不能盡壽遠離)
是故為彼但制日夜近住律儀(暫時遠離)為令漸漸俱修學故(漸修盡壽遠離)
瑜伽五十三云:何故世尊建立苾芻、近事、近住三種律儀?答:由三因故,謂所化生有三種類,或有能行離惡行行及離欲行,或有能行離惡行行非離欲行,或不能行離惡行行及離欲行。依初類立苾芻律儀,依第二類立近事律儀。何以故?非居家迫迮,現處塵俗,而能一向相續圓滿護眾學處。依第三所化類立近住律儀,由此不能究竟行俱離行,但當勸近攝受二因,勿彼自謂重擔所鎮。謂前三支修離惡行(倫記:殺盜妄語三支),其后四支修離欲行(倫記:不過中食,不飲酒,不歌舞伎樂、不香塗身、不冠諸鬘,不上高廣大床,此四并是離欲行),離非梵行俱修二種。又云:問:何故世尊於苾芻律儀中制立苾芻、勤策二眾律儀,於苾芻尼律儀中制立苾芻尼、正學、勤策女三眾律儀?答:由彼母邑多煩惱故,令漸受學苾芻尼律儀。

問:若唯修學鄔波索迦一分學處,為說成就鄔波索迦律儀?為說不成就耶?upāsakānāmekatyānāṃ śikṣāsyānīyānāṃ śikṣasamavāgama ityucyate /
答:應說成就,而名犯戒。upāsakasaṃvaro 'samanvāgama ityucyate /
問:扇搋、半擇迦等為遮彼受鄔波索迦律儀不耶?uktaḥ samanvāgamaḥ śīlavipattirapyucyate / yathā ṣaṇḍapaṇḍakānām /
答:不遮彼受鄔波索迦律儀,然遮彼鄔波索迦性。不堪親近、承事比丘、比丘尼等二出家眾故。teṣā mupāsakasaṃvaraḥ pratiṣidhyate na vā / teṣāmupāsakasaṃvaro na pratiṣidhyate / kevalaṃ teṣāmupāsakatvaṃ pratiṣidhyate / bhikṣubhikṣuṇīnāmubhayapravrajitānāṃ saṃghasya pakṣasya saṃsevopāsanāyogyatvāt /
如扇搋、半擇迦,不堪親近承事比丘比丘尼等二出家眾故,遮彼鄔波索迦性。二形亦爾。男女煩惱恒俱現行,不堪親近承事二眾,故不別說。yathā paṇḍapaṇḍakānāṃ bhikṣubhikṣuṇī pakṣopāsanāyogyatvādupāsakatvapratiṣedhaḥ, evamubhayavyañjanānāmapi strīpuruṣakleśasamudācāreṇobhayapakṣopāsanāyogyateti na te pṛthaguktāḥ /
王疏:〇問:若唯修學鄔波索迦一分學處,為說成就鄔波索迦律儀、為說不成就耶?答:應說成就而名犯戒。
已於佛法正信受戒,故名成就。唯修學一分,餘分犯故,名為犯戒。
〇問:扇搋、半擇迦等(記:扇搋迦此云無根勢,一生無也;半擇迦此云樂欲,樂他於己為過故),為遮彼受鄔波索迦律儀不耶?答:不遮彼受鄔波索迦律儀(戒許其受,修福等故),然遮彼鄔波索迦性,不堪親近承事苾芻荔芻尼等二出家眾故(於二眾中參男女過,不可摩觸)
如扇搋、半擇迦不堪親近承事荔芻苾芻尼等二出家眾故,遮彼鄔波索迦性。二形亦爾,男女煩惱恆俱現行,不堪親近承事二眾,故不別說。

又半擇迦有五種,謂生便半擇迦、嫉妒半擇迦、半月半擇迦、灌灑半擇迦、除去半擇迦。paṇḍakaḥ punaḥ pañcavidhaḥ / jātipaṇḍakaḥ īrṣyāpaṇḍakaḥ pakṣapaṇḍakaḥ āsecanakapaṇḍakaḥ āpatpaṇḍakaśca //
王疏:〇又半擇迦有五種,謂生便半擇迦、嫉妒半擇迦(見他行非梵行,根勢便起)、半月半擇迦(半月有勢用,半月無)、灌灑半擇迦(被他於已為過,男勢方起)。除去半擇迦(先有男勢,刀割藥損后無男勢,如黃門等)
淨除聖流,故不許扇搋迦、半擇迦出家受具,及作近事。瑜迦三因,男女過故,二性煩惱障多故,於彼好人難得故。半擇迦瑜伽合為三種,一全分半擇迦,即此生便半擇迦,此具得扇搋迦、半擇迦二名。二一分半擇迦,即次三種,唯名半擇迦,不名扇搋迦,有根勢故。三損害半擇迦,即此第五,此若不被他於己為過,唯扇搋迦,非半擇迦,若有被他於己為過,名半擇迦,亦扇搋迦。

靜慮律儀所攝業者,謂能損伏發起犯戒煩惱種子。離欲界欲者,所有遠離。離初、二、三靜慮欲者,所有遠離,是名靜慮律儀所攝身語業。dhyānasaṃvarasaṃgṛhitaṃ karma katamat / dauḥśīlyasamutthāpakānāṃ kleśānāṃ vījopaghāte sati kāmebhyo vītarāgasya yā viratiḥ / prathamadhyānavītarāgasya yā viratiḥ / dvitīyadhyanavītarāgasya yā viratiḥ / tṛtīyadhyānavītarāgasya yā viratiḥ / socyate dhyānasaṃvarasaṃgṛhītaṃ kāyavākkarma /(Abhidh-s 58)
性發起犯戒煩惱者,謂貪、瞋等欲界所繫煩惱隨煩惱。dhyānasaṃvaro dauḥśīlyasamutthāpakānāṃ lobhādīnāṃ kāmāvacarāṇāṃ kleśopakleśānāṃ viṣkambhaṇapratipakṣeṇa
能損伏彼種子者,謂由伏對治力損彼種子。bījopaghāte sati pradeśavairāgyeṇāpi
離欲界欲者,謂由伏對治力,或少分離欲,或全分離欲。kāmebhyo vītarāgasya yā tasmādauḥśīlyādviratiḥ /
所有遠離者,謂從彼犯戒所得遠離性。
離初、二、三靜慮欲者,謂由遠分對治力,令彼發起犯戒煩惱所有種子轉更衰損。yāvat tṛtīyadhyānavītarāgasya dūrībhāvapratipakṣeṇa teṣām eva dauḥśīlyasamutthāpakānāṃ sutarāṃ bījopaghāto veditavyaḥ /
所以不說離第四靜慮欲者,由無色界麤色無故略不建立色戒律儀。 caturthadhyānavītarāgasya tvārūpyeṣu rūpābhāvāccholasaṃvarāvyavasthānaṃ veditavyam //(Abhidh-s-bh 69)
王疏:〇靜慮律儀所攝業者,謂能損伏發起犯戒煩惱種子,離欲界欲者所有遠離,離初二三靜慮欲者所有遠離,是名靜慮律儀所攝身語業性。
發起犯戒煩惱者,謂貪嗔等欲界所繫煩惱隨煩惱。能損伏彼種子者,謂由伏對治力損彼種子。離欲界欲者,謂由伏對治力,或少分離欲,或全分離欲。所有遠離者,謂從彼犯戒所得遠離性。離初二三靜慮欲者,謂由遠分對治力,令彼發起犯戒煩惱所有種子轉更衰損。所以不說離第四靜慮欲者,由無色界粗色無故,略不建立色戒律儀。 靜慮律儀以從靜慮所得遠離犯戒性為體,謂由定力損伏發起犯戒煩惱種子,由此不能更行犯戒,名為遠離性。此遠離性即名律儀,由此不復更犯律儀。其律儀性轉清淨故。此律儀性以無表色為體,五色界無色,故於彼不立色戒律儀。此所治者唯是欲界煩惱,正伏治者唯初靜慮,二三四靜慮不更治伏,以初二三靜慮已無犯戒事故。然由二三四靜慮故,欲界所有犯戒愈成遠離,故名遠分對治。由得此諸靜慮者所起諸業,名為靜慮律儀所攝業。此業唯是欲界業,上界無復身語業過故。又二靜慮以上惟有意識,無身語、業故。即欲界有情已得色界定者所有身語業,名靜慮律儀所攝業。

無漏律儀所攝業者,謂已見諦者,由無漏作意力所得無漏遠離戒性。anāsravasaṃvarasaṃgṛhītaṃ karma katamat / satyadarśanena anāsravamanaskārabalena pratilabdhā anāsravā viratiḥ / socyate anāsravasaṃvarasaṃgṛhītaṃ karma //
王疏:〇無漏律儀所攝業者,謂已見諦者,由無漏作意力所得無漏遠離戒性。
瑜伽五十三云:若即於此尸羅律儀無有缺犯,又復依止靜慮律儀人諦現觀得不還果,爾時一切惡戒種子皆悉永害;若依止未至定證得初果,爾時一切能往惡趣惡戒種子皆悉永害。此即名為聖所愛戒,當知此名第二清淨力所引清淨律儀,即此亦名無漏律儀。
上來釋三種律儀所攝業竟。自下辨不律儀業,非二業。

不律儀業者,謂諸不律儀者,或由生彼種姓中故,或由受持彼事業故,所期現行彼業決定。asaṃvarakarma katamat / abhijanmato vā tatkarmasamādānato vā tatkarmādhyācāraniścayaḥ asaṃvara ityucyate /
何等名為不律儀者?所謂屠羊、養雞、養豬、捕鳥、捕魚、獵鹿、罝兔、劫盜、魁膾、害牛、縛象、立壇咒龍、守獄、讒搆,好為損等。te punarasaṃvarāḥ katame / aurabhrikāḥ kaukkṛṭikāḥ śaukarikāḥ śākunikāḥ mātsyikāḥ lubdhakāḥ vāgurikāḥ corāḥ ghātakāḥ govaṃdhakāḥ nāgavaṃdhakāḥ māṇḍalikāḥ nāgamaṇḍalikāḥ kārāgārikāḥ sūcakāḥ upaghātakāḥ prabhṛtayaḥ /
屠羊者,為欲活命,屠養買賣。如是養雞、豬等隨其所應。aurabhrikā ye paśūn hatvā tadvikrayeṇa jīvikāṃ kalpayanti / evaṃ kaukkuṭikādayo yathāsaṃbhavaṃ yojayitavyāḥ /
縛象者,恒處山林調執野象。nāgabandhakā araṇyāt hastino vaddhvā da[ma]yanti /
立壇咒龍者,習咒龍蛇戲樂自活。nāgamaṇḍalikā ye sarpānādāya tatkrīḍanairjīvanti /
讒搆者,以離間語毀壞他親持用活命。mūtrakā ye parān paiśunyenopahatva jīvanti /
或由生彼種姓中或由受持彼事業者,謂即生彼家、若生餘家,如其次第。abhijanmato vā tatkarmasamādānato veti tatkulīnasyānyakulīnasya ca yathākramam /
所期現行彼業決定者,謂身、語方便為先,決定要期現行,彼業是名不律儀業。kāyavākprayogapūrvakaḥ tatkarmādhyācāraniścayo 'saṃvara ity ucyate /
非律儀非不律儀業者,謂住非律儀非不律儀者所有善不善業。naivasaṃvaranāsaṃvara saṃgṛhītaṃ karma katamat / naivasaṃvaranāsaṃvaravihāraḥ kuśalākuśalaṃ karma //
若布施、愛語等業,若毆擊等業,律儀、不律儀所不攝故,名非律儀非不律儀。yathoktasaṃvarāsaṃvaravinirmuktasya dānapriyavacanādikaṃ khaṭacapeṭādikaṃ ca karma navasaṃvaronāsaṃvara ity ucyate //
王疏:〇不律儀業者,謂諸不律儀者或由生彼種姓中故,或由受持彼事業故,所期現行,彼業決定。何等名為不律儀者?所謂屠羊、養雞、養豬、捕鳥、捕魚、獵鹿、置兔、劫盜、魁膾、害牛、縛象、立壇咒龍、守獄、讒搆、好為損等。
屠羊者為欲活命,屠養買賣,如是養雞豬等,隨其所應。縛象者恆處山林,調執野象。立壇咒龍者習咒龍蛇,戲樂自活。讒搆者以離間語毀壞他親,持用活命(此如世之包攬辭訟者)。或由生彼種姓中,或由受持彼事業者,謂即生彼家(如屠養為世業)、若生餘家(學作弟子),如其次第。所期現行彼業決定者,謂身語方便為先,決定要期現行彼業是名不律儀業。
殺盜等事本不律儀,今乃以彼為業以之活命,以此成家,是故名為不律儀者。此不律儀者所作之業名不律儀業,今此所說共十五種。街賣女色以淫為業,當知亦不律儀者,自餘一切好為損等中收。
〇非律儀非不律儀業者,謂住非律儀非不律儀者所有善不善業,
若布施、愛語等業()、若毆擊等業(),律儀、不律儀所不攝故,名非律儀非不律儀。
第三非律儀非不律儀業。雖行施等善業而無志求菩提解脫之心;雖行毆擊而非宿願要期以之為業,故俱非二,由此所起名非律儀非不律儀業。 自下第二順受等三業。

又業差別有三種,謂順樂受業、順苦受業、順不苦不樂受業。punaḥ karmaprabhedastrividhaḥ / sukhavedanīyaṃ karma duḥkhavedanīyaṃ karma aduḥkhāsukhavedanīyaṃ karma ca //
順樂受業者,謂從欲界乃至第三靜慮所有善業。sukhavedanīyaṃ karma katamat / kāmāvacarāt tṛtīyadhyānaṃ yāvad yat kuśalaṃ karma //
順苦受業者,謂不善業。duḥkhavedanīyaṃ karma katamat / akuśalaṃ karma //
順不苦不樂受業者,謂第四靜慮已上所有善業等。aduḥkhāsukhavedanīyaṃ karma katamat / tṛtīyadhyānādūrdhvaṃ yat kuśalaṃ karma /
王疏:〇又業差別有三種,謂順樂受業、順苦受業、順不苦不樂受業。順樂受業者謂從欲界乃至第三靜慮所有善業,順苦受業者謂不善業,順不苦不樂受業者謂第四靜慮已上所有善業等。
此中順不苦不樂受業謂第四靜慮以上所有善業等者,等應等取初二三禪及欲界善不善業中,牽引業所引真異熟識,唯捨受故,不然上文三受俱業順三受異熟文應難通,不善之業唯順苦異熟故,四地善業唯順樂故,四禪以上唯順捨故。又依止靜慮五色定修上定時,定無苦受俱,已離彼故。瑜伽九云順不苦不樂受業者,謂能感一切處阿賴耶識異熟業,及第四靜慮以上不動業,是此意也。 自下第三順世差別三業。

復次業差別有三種,謂順現法受業、順生受業、順後受業。karmaprabhedaḥ punastrividhaḥ / dṛṣṭadharmavedanīyaṃ karma upapadyavedanīyaṃ karma aparaparyāyavedanīyaṃ karma ca //
順現法受業者,若業於現法中異熟成熟,謂從慈定起已,於彼造作,若損、若益,必得現異熟。如從慈定起,從無諍定、滅盡定、預流果、阿羅漢果起亦爾。dṛṣṭadharmavedanīyaṃ karma katamat / tatkarma dṛṣṭe dharme yasya vipāko vipacyate /tacca maitrīsamāpatteruccalitasyaṃ parihāṇiṃ vṛddhiṃ vā kurvataḥ dṛṣṭe dharme vipāko labhyate // yathā maitrīsamāpatteruccalitasya tathā araṇasamāpatteruccalitasya niurodhasamāpatteruccalitasya strotāpattiphalāduccalitasya arhattvaphalāduccalitasya ca /
又於佛為上首僧中,造善惡業,必得現異熟。buddhapramukhe saṃghe kuśalamakuśalaṃ ca kurvataḥ dṛṣṭe dharme vipāko labhyate //
又有餘猛利意樂方便所行善不善業,亦得現異熟。anyeṣāṃ tīvrāśayaprayogeṇa kuśalākuśalakarmapratipannānāmapi dṛṣṭe dharme vipāko labhyate //
所以名為現法受業,若業於此生作,即於此生熟故。dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate /
王疏:〇復次業差別有三種,謂順現法受業,順生受業,順后受業。順現法受業者,若業於現法中異熟成熟,謂從慈定起已,於彼造作若損若益必得現異熟。如從慈定起,從無諍定、滅盡定、預流果、阿羅漢果起亦爾。又於佛為上首僧中造善惡業必得現異熟。又有餘猛利意樂加行所行善不善業亦得現異熟。
所以名為現法受業,若業於此生作,即於此生熟故。
初順現法受業中,若業於現法中異熟成熟者,據實異熟無有於現法中成熟而受理,前異熟未盡,不生餘異熟故。縱未盡中夭,餘異熟成熟,如生身陷入地獄等,既感別身猶是順生受故。今云異熟者增上果假立。又記云:別俱總稱亦名異熟,以生后俱有總別異熟,不標法名。現為別果,簡別於彼,加之法字,此義極好。意謂總報實無現受理,於彼別報可現受故。於現趣生中,實無俱得二趣生身理,然亦可得餘趣苦樂受,如在人間受天快樂,受地獄苦,即名現法受。彼業名順現法受業,彼果即名異熟成熟。又如盲者得視、聾者得聽、啞者能言,短命者長年,貧賤者富貴。反是,明者盲目、聰者聾耳、言者喑啞、長壽者短命、富貴者貧賤,此皆於現法中別報改轉而由所造善惡業起,名順現法受業。瑜伽六十云: 略由三因緣故成現法受業,一田廣大故,二思廣大故,三相續清淨故。由五種相田成廣大,一從於一切有情第一利益安樂增上意樂住起,謂慈等至,二從於一切有情第一將護他心住起,謂無諍等持,三從第一寂靜涅槃樂相似聖住起,謂滅盡等至,四已得一切不善不作律儀,謂預流果,五極清淨相續究竟,謂阿羅漢及佛為首大苾芻僧,如是名為田廣大性。若於是處以深厚殷重清淨信心捨清淨財,是名思廣大性。若前生中於他所施衣服等物,由身語意不為障礙,亦不思量興染污心,以無有障,障彼相續,當知是名相續清淨。若有於此三種因緣一切具足,當知彼業定現法受,亦於生受亦於后受。若有於此相違三種因緣起不善業,當知亦成定現法受。此中有彼二因緣無第三。瑜伽第九:有二因緣與現法果,一者欲解,二者由事故。欲解有八:一顧自身、不顧自身,二損惱、慈悲,三憎害、淨信,四棄恩、知恩,四善四惡,即此猛利意樂加行所行。事者,一不善,謂五無間及同分。二善,父母無正信心、犯戒、慳、惡慧,回令正信等,及供養慈定起等。記云:即五無間思,現在先受別果,后受總果。惡業即爾,善亦宜然。

順生受業者,若業於無間生中異熟成熟。upapadyavedanīyaṃ karma katamat / tatkarma anantare janmani yasya vipāko vipacyate / (Abhidh-s 59)
無間生者即次此生。upapadyavedanīyaṃ yadanantare janmani, tadyathā pañcānantaryāṇi karmāṇi /
謂五無間業等能得生異熟。tadyathā paṃcanāntaryakarmāṇi /
問:若造一無間者,於無間生中可受其異熟,若造多無間業者,於無間生中,云何得受其異熟? yasya tāvadekamevānantarya tasya tadvipāko 'nantaraṃ yuktaḥ, yasyedānīṃ saṃbahulāni tasya kathaṃ tadvipākapratisaṃvedanā /
答:於一生中頓受一切所得異熟,無有過失。所以者何?若造眾多無間業者,所感身形最極柔軟,所感苦具眾多猛利,由此頓受種種大苦。sarveṣāṃ yugapadvipākaḥ pratisaṃvidyate, tathāhyanekānantaryakāriṇa āśrayaḥ sukumārataro nirvartate, kāraṇāśca bahutīvravicitrā yadvaśādbhūyasīṃ vedanāṃ pratyanubhavati //
復有所餘善不善業,於無間生異熟熟者,一切皆名順生受業。api ca yānyanyāni kuśalākuśalāni karmāṇi yeṣāmanantare janmani vipāko vipacyate tatsarvamucyate upapadyavedanīyaṃ karma //
王疏:〇順生受業者,若業於無間生中異熟成熟。
無間生者即次此生,
〇謂五無間業等,
能得生異熟(此業極重得生異熟,總別兼受,別亦現受)。問:若造一無間者,於無間生中可受其異熟。若造多無間業者,於無間生中云何得受其異熟?(意謂一無間業已得生受,餘無間業非生受故。)答:於一生中頓受一切所得異熟,無有過失。所以者何?若造眾多無間業者。所感身形最極柔軟,所感苦具眾多猛利,由此頓受種種大苦(頓受重苦,諸業同報)
〇復有所餘善不善業,於無間生異熟熟者,一切皆名順生受業(不唯惡業,極善之業,亦得生報;不唯五逆,五逆同分亦得生報)
瑜伽九卷:五無間業者,一害母、二害父、三害阿羅漢、四破僧、五於如來惡心出血。五無間業同分者,於阿羅漢尼及於母所行穢污行,打最后有菩薩,天廟衢路市肆,立殺羊法流行不絕,極重親友同心耆舊所損害欺誑,窮苦無依,為作歸依,施無畏已,后返加害(如殺已降),劫僧毀廟等是。此定現受,亦定生受。慈定起等而行供養亦爾。

順後受業者,若業於無間生後異熟成熟。aparaparyāyavedanīyaṃ karma katamat / tatkarma yasyānantarajanmano 'paraparyāyeṣu vipāko vipacyate / taducyate 'paraparyāyavedanīyaṃ karma /
於此業中,從初熟位,建立順現法受等名,不唯受此一位異熟。ārambhaṃ ca pratyetāni dṛṣṭadharmavedanīyādīni vyavasthāpyante, na tanmātravedanīyatāmadhikṛtya /
若業於此生造,即從此生已去異熟成熟,說名順現法受業。yasya tatraiva janmani vipāko vipaktumārabhate taddṛṣṭadharmavedanīyam /
若業於此生造,從無間生已去異熟成熟,說名順生受業。yasyānantare janmanyārabhate tadupapadyavedanīyam /
若業於此生造,度無間生已去異熟成熟,說名順後受業。yasyānantaraṃ janma laghayitvārabhate tadaparaparyāyavedanīyam ity evaṃ ca
若作是說,即為善順訶怨心經。如彼經言:由無間業於那落迦中數數死生,受大苦異熟。 kṛtvā hācittāvadāne - "ānantaryasya karmaṇo narake punaḥpunaścyutyupapādena vipākapratisaṃvedanam" - anulomitaṃ bhavatīti //
王疏:〇順后受業者,若業於無間生后異熟成熟。 尤重者生受,輕者后受,尤輕者不受。后受之業,要待生受畢已,方得受故。設於身中無順生受業,即順后受業轉得生受。
於此業中、從初熟位建立順現法受等名,不唯受此一位異熟。苦業於此生造,即從此生已去異熟成熟,說名順現法受業,若業於此生造,從無間生已去異熟成熟,說名順生受業。若業於此生造,度無間生已去異熟成熟,說名順后受業。若作是說,即為善順訶怨心經。如彼經言:由無間業於那落迦中,數數死生,受大苦異熟。
前論云:或有業由一業力牽得一身,或有業由一業力牽得多身,或有業由多業力牽得一身,或有業由多業力牽得多身。瑜伽六十云:或有所生一剎那業唯現受,或有亦現法受亦生受,或有三時皆受。譬如一縷其量微小,能持一華,一繫華已勢力便盡。不能復繫;復有一縷能持二華,再繫華已勢力便盡;復有一縷能持多華,繫多花已,其勢力方盡。流水酢滴勢用大小,其喻亦爾。故知一業非惟一受,從初熟位建立彼名,最為應理。如是上多無間業者,何妨多生受耶?記云:謗般若等故,人十方獄,即順此文。六十卷中五逆頓受一切者,且依一劫剎那頓受說故。正念經第三云:一逆一劫報,五逆五劫報。與此同。
自下第四因果差別四業。

復次有四種諸業差別,謂黑黑異熟業、白白異熟業、黑白黑白異熟業、非黑白無異熟業能盡諸業。punaḥ karmaprabhedaścaturvidhaḥ / kṛṣṇaṃ kṛṣṇavipākaṃ karma śuklaṃ śuklavipākaṃ karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma //黑黑異熟業者,謂不善業。kṛṣṇaṃ kṛṣṇavipākaṃ karma katamat / akuśalaṃ karma //
由染污故,不可愛異熟故。kṛṣṇaṃ kṛṣṇavipākaṃ karmākuśalam, kliṣṭatvād aniṣṭavipākatvāc ca //
白白異熟業者,謂三界善業。śuklaṃ śuklavipākaṃ karma katamat / traidhātukaṃ kuśalaṃ karma //
不染污故,可愛異熟故。Viparyayāc chuklaṃ śuklavipākaṃ traidhātukaṃ kuśalam //
黑白黑白異熟業者,謂欲界繫雜業。kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma katamat / kāmapratisaṃyuktaṃ karma
善不善雜故。云何一業亦善不善?kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ yatkāmapratisaṃyuktaṃ vipākaṃ vyāmiśraṃ kuśalākuśalamityarthaḥ / katham ekaṃ kuśalaṃ bhavatyakuśalaṃ ca /
此中不約生剎那相說一種業亦善不善,然約意樂及方便總說一業,是此經意約此二種。nātra (Abhidh-s-bh 70) pravṛttikṣaṇanaiyamyenocyate tadevobhayamityapi tu sahāśayaprayogeṇaikaṃ karmetyayamatrābhi saṃdhirvedivyaḥ /
若黑、若白,互不相似,建立一種黑白業故。tayośca kṛṣṇaśuklatāṃ pratyanyonyāsādṛśye satyekaṃ karma kṛṣṇaśuklaṃ vyavasthāpyate /
或有業意樂故黑,方便故白。或有業方便故黑,意樂故白。yat karma vā āśayataḥ prayogato vā śuklaṃ yat karma vā prayogataḥ kṛṣṇamāśayataḥ śuklam //
意樂故黑,方便故白者。猶如有一,為欲誑他,先現其相。令信己故,行於惠施,乃至出家。tatrāśayataḥ kṛṣṇaṃ prayogataḥ śuklaṃ yathāpi kaścitparān vañcayitukāmasteṣāṃ saṃpratyayananimittaṃ bhāvena dānāni dadāti yāvatpravrajatyapi /
方便故黑,意樂故白者。猶如有一,欲令子及門徒遠危處安,由憐愍心現發種種身語麤惡,遂於此時發生雜染。prayogataḥ kṛṣṇamāśayataḥ śuklaṃ yathāpi kaścitputraṃ vā śiṣyaṃ vāhitānnivārayitukāmo hite ca niyojayitukāmo 'nukampācittaḥ kāyena vācā vā paruṣayā tasminkāle saṃkliśyate //
非黑白無異熟業能盡諸業者,謂於方便、無間道中諸無漏業。akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma katamat / prayogānantaryamārge 'nāsravaṃ karma aviśeṣeṇa ca
以方便、無間道是彼諸業斷對治故。akṛṣṇaśuklāvipākaṃ karma karmakṣayāya saṃvartate prayogānantaryamārgeṣvanāsravaṃ
karmaprayogamārgānantaryamārgāṇāṃ prahāṇapratipakṣatvāt /
非黑者,離煩惱垢故。tatrākṛṣṇaṃ kleśamalābhāvāt /
白者,一向清淨故。 śuklamekāntavyavadānatvāt /
無異熟者,生死相違故。avipākaṃ saṃsāravirodhitvāt /
能盡諸業者,由無漏業力,永拔黑等三有漏業與異熟習氣故。karmakṣayāya saṃvartate 'syaiva kṛṣṇādikasya trividhasya sāsravasya karmaṇastenānāsraveṇa karmaṇā vipākadānavāsanāsamudghātāt //
王疏:〇復次有四種諸業差別,謂黑黑異熟業、白白異熟業、黑白黑白異熟業、非黑白無異熟業能盡諸業(總標四業)
〇黑黑異熟業者,謂不善業。
由染污故(因黑),不可愛異熟故(果黑)
〇白白異熟業者,謂三界善業。
不染污故(因白),可愛異熟故(果白)
〇黑白黑白異熟業者,謂欲界繫雜業。
善不善雜故(此說因雜,當知感果苦樂亦雜,故云黑白異熟)。云何一業亦善不善?此中不約生剎那相,議:一種業亦善不善(一剎那中善惡心心所不并生故)。然約意樂及方便總說一業(前后相續一業究竟)是此經意。約此二種。若黑若白,互不相似,建立一種黑白業故。
〇或有業意樂故黑,方便故白,或有業方便故黑,意樂故白。
意樂故黑方便故白者,猶如有一為欲誑他,先現其相,令信己故(意樂黑),行於惠施乃至出家(方便白)。方便故黑意樂故白者,猶如有一欲令子及門徒遠危處安,由憐愍心(意樂白)現發種種身語粗惡,遂於此時發生雜染(方便黑。現發粗惡而不發生雜染者,則不名方便黑也,如菩薩行殺等,無貪嗔故,非惡業道)
〇非黑白無異熟業能盡諸業者,謂於加行無間道中諸無漏業。
以加行無間道是彼諸業斷對治故。非黑者,離煩惱垢故,白者,一向清淨故,無異熟者生死相違故,能盡諸業者由無漏業力,永拔黑等三有漏業與異熟習氣故(此業因非黑而純白,果成出世涅槃第一安樂,無異熟能盡諸業,即其果也)
瑜伽第九黑黑同此。白白業者謂不動業,雜業者謂福業,有不善業為怨對故,由約未斷非福業時而建立故,以此既有怨對,得黑白名。未離欲之欲界業是彼雜種類,亦名黑白。二論不同者,今謂福業欲界愛重故因雜,人中八苦,天中五衰,非一向樂受,故果雜。本論據意樂方便俱善故,福業名白白。 自下第五依止無漏,違順體性,建立三業。

復次,總約一切無漏業無有差別所有障礙隨順體性,如其次第建立曲、穢、濁等諸染污業。淨牟尼等諸清淨業。sarvasyānāsravakarmaṇaḥ paripanthamānukūlyasvabhāvamadhikṛtya vaṃkadoṣakaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca karmaṇāṃ yathākramaṃ vyavasthānaṃ veditavyam /
曲業者,若身、語、意業能障正直八聖道支令不生長。aviśeṣeṇa ca sarvasyānāsravasya karmaṇaḥ paripanthamānukūlyaṃ svabhāvamadhikṛtya vaṃkadoṣakaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca yathākramaṃ vyavasthānaṃ veditavyam //tatra vaṃkamṛjukamārgasyāṣṭāṅgasyotpattyāvaraṇabhūtaṃ kāyavāṅmanaḥkarma /
穢業者,若身等業能污相續,依此發生如是障業。doṣo yena kāyādikarmaṇā dūṣite saṃtāne tattādṛśamāvaraṇabhūtaṃ karmotpadyate /
濁業者,若身等業依止外道顛倒見生,一切如來清淨聖教之所對治,不信混濁之所攝故。kaṣāyāḥ tīrthikadṛṣṭisaṃniśritaṃ kāyādi karma, buddhaśāsanaprasādavipakṣeṇāśraddhyakāluṣyaparigṛhītatvāt /
復有差別墮在斷常邊,違處中行,義名曲。aparaḥ paryāyaḥ - śāśvatocchedānupatitaṃ madhyamāpratipadvirodhārthena vaṃkam /
損減見所攝,增惡清淨所立法義名穢。 apavādadṛṣṭiparigṛhītaṃ vyavadānavyavasthānapradveṣārthena doṣaḥ /
薩迦耶見所攝,障真無我見義名濁。satkāyadṛṣṭiparigṛhītaṃ nairātmyatattvadarśanaprativaddhārthena kaṣāya iti //
淨業者,與如是等諸雜染業相違類解。
三淨業者,謂善淨尸羅、正直見所攝身、語、意業,遠離毀犯戒見垢故。śauceyāni suviśuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma, śīladṛṣṭivipattimalavarjitatvāt /
三牟尼業者,謂學、無學所有無漏身、語、意業,唯諸牟尼有此業故。mauneyāni śaikṣāśaikṣāṇāṃ yadanāsravaṃ kāyavāṅmanaḥkarma munīnāṃ tatkarmeti kṛtvā /
王疏:〇復次,總約一切無漏業無有差別,所有障礙,隨順體性,如其次第,建立曲、穢、濁等諸染污業,淨牟尼等諸清淨業。
曲業者,若身語意業,能障正直八聖道支令不生長。穢業者,若身等業能污相續,依此發生如是障業。濁業者,若身等業依止外道顛倒見生,一切如來清淨聖教之所對治,不信混濁之所攝故(曲障聖道,穢障淨身,濁障正信是三差別)。復有差別,墮在斷常邊,違處中行義名曲(邊見違中),損減見所攝,憎惡清淨所立法義名穢(邪見違實有),薩迦耶見所攝,障真無我見義名濁(身見障實無)。淨業者,與如是等諸雜染業相違類解。三淨業者,謂善淨尸羅,正直見所攝身語意業,遠離毀犯戒見垢故(初義三皆犯戒所攝,后義三皆犯見所攝。不曲不穢不濁三清淨業,善淨尸羅正見所攝業,遠離彼垢也)。三牟尼業者,謂學無學所有無漏身語意業,唯諸牟尼有此業故(已斷集, 已證滅,得寂默法名為牟尼。學無學別,三乘各異,非一故名諸)
此三業中,初曲穢濁諸染污業是無漏業所有障礙。不曲不穢不濁三清淨業是無漏業所有隨順,淨戒正見所攝,見道以前未得無漏,故而與無漏業相順,能引發無漏。三牟尼業是無漏業體性,見道以往乃至成佛,三乘所屬學無學等所發起故。 瑜伽九卷:曲業者謂諸外道善不善業。穢業者,謂即曲業亦名穢業。又有穢業謂此法異生,於聖教中顛倒見者,住自見取者,邪決定者,猶豫覺者所有善不善業。濁業者謂即曲業、穢業亦名濁業。又有濁業謂此法異生,於聖教中不決定者、猶豫覺者所有善不善業。又有差別,唯於外道法中有此三業,由邪解行義名曲,由此為依,能障所起諸功德義故名穢,能障通達真如義故名濁,應知。清淨業者謂此法異生,於聖教中正決定者、不猶豫覺者所有善業。寂靜業者,謂住此法非異生者,一切聖者所有學無學業。與此論略異,理實相通。
自下第六施等清淨業有二:初施,次戒。

又有施等諸清淨業。tathā ca dānāni śauceyāni karmāṇi /
施業云何?謂因緣故、等起故、處所故、自體故,分別施業。dānakarma katamat / nidānataḥ utthānataḥ pradeśataḥ svabhāvataśca dānakarma vikalpyate /
因緣者,謂無貪、無瞋、無癡善根。nidānam alobho 'dveṣo 'mohaśca kuśalamūlāni //
等起者,謂彼俱行思。utthānaṃ tānyeva cetanāsahagatāni //
處所者,謂所施物。pradeśo deyāni vastūni //
自體者,謂正行施時,身、語、意業。svabhāvo dānasaṃpattikāle kāyavāṅmanaskarmāṇi //
云何施圓滿?謂數數施故、無偏黨施故、隨其所欲圓滿施故,施得圓滿。dānasaṃpat katamā / abhīkṣṇadānataḥ apakṣapātadānataḥ icchāparipūraṇadānataśca dānasaṃpad veditavyā /
依此義故,經作是說:為大施主者。此顯數數施義,由彼串習成性,數數能施故。dānasaṃpadamadhikṛtya dānaṃ dātā bhaviṣyatītyanenābhīkṣṇadānatāṃ darśayati, tacchīlatayā punaḥ punardānāt /
一切沙門婆羅門等者,此顯無偏黨施義,無有差別一切施故。śramaṇebhyo brāhmaṇebhya ityevamādināpakṣapātadānatām, aviśeṣeṇa sarvārthibhyo dānāta / (Abhidh-s-bh 71)
若食、若飲等者,此顯隨其所欲圓滿施義,如所意願,一切資財皆施與故。 annapānamityevamādinecchāparipūraṇadānatām, yathābhiprāyaṃ sarvopakaraṇavastuparityāgāt /
王疏:〇又有施等諸清淨業。施業云何?謂因緣故、等起故、處所故、自體故分別施業。因緣者謂無貪(不慳財法)、無嗔(於他慈愍)、無痴(明正因果)善根。等起者謂彼俱行思(思謂造作,故能起。等者等於三根,與三根俱,隨彼而起是施業故)。處所者謂所施物(於財處行施,於法處行施等)。自體者謂正行施時身語意業(財施身業,法施語業,無畏施二業;意業,二業依止。又三施各具三業)。 〇云何施圓滿?謂數數施故,無遍黨施故,隨其所欲圓滿施故,施得圓滿。
依此義故,經作是說:為大施主者,此顯數數施義,由彼串習成性,數數能施故(施主猶云施家,非偶一施便成家故)。一切沙門婆羅門等者,此顯無遍黨施義,無有差別一切施故(無貴賤、無僧俗、無內外,一切平等而施)。若食若飲等者,此顯隨其所欲圓滿施義,如所意願,一切資財皆施與故(求食與食,求飲與飲,求衣與衣等)

復次,無所依施故、廣清淨施故、極歡喜施故、數數施故、田器施故、善分布新舊施故,施得圓滿。api ca aniśritadānataḥ mahāśucidānataḥ parama prahṛṣṭadānataḥ abhikṣṇadānataḥ kṣetrabhājanadānataḥ navapurāṇasaṃvibhāgadānataśca dānasaṃpad veditavyā //
依此義故經作是說:解脫捨、舒手施、樂遠離、常祠祀、捨具足,於正施時,樂等分布。如是諸句隨其次第,顯示無所依施等。muktatyāgaḥ pratatapāṇirvyavasargarato yāyajūkas tyāgasaṃpanno dānasaṃvibhāgarata ity ebhiḥ padair yathākramam aniśritadānatādayo veditavyāḥ /
無所依施者,謂不迴向有及資財,而行惠施。aniśritadānatā punarbhavabhogāpariṇāmitatvena veditavyā //
田器者,謂貧苦田、功德田。
舒手者,廣行惠施,手不潛縮故。
常祠祀者,串習祠祀以成性故。
捨具足者,慧為先故。
於正施時樂等分布者,於來求者,以所施物等分布故。
王疏:〇復次,無所依施故、廣清淨施故、極歡喜施故、數數施故、田器施故、善分布新舊施故施得圓滿。
依此義故,經作是說:解脫捨、舒手施、樂遠離、常祠祀、捨具足、於正施時樂等分布,如是諸句,隨其次第,顯示無所依施等。無所依施者謂不回向有及資財而行惠施(解脫捨,但為解脫而行施故。又施而無依,施即解脫,無顧戀故)。田器者謂貧苦田(乞丐貧窮,悲愍故施)、功德田(三寶諸尊敬信故施。此當樂遠離,不戀財寶,崇敬三寶故)。舒手者廣行惠施手不潛縮故(施前欲樂,施時心喜,施已無悔,即極歡喜施也)。常祠祀者串習祠祀以成性故(西方古俗,常作無遮大會,祠祀天神,施濟貧乏。無垢稱經謂為財施祠會。修福重典,數數施也)。捨具足者慧為先故(此當於廣清淨施,由慧為先,除諸障惑,故施清淨而捨具足也)。於正施時樂等分布者,於來求者,以所施物等分布故(此善分布新舊施也。善分布新舊施者,此有方便善巧,度量情理而施義。等分布者,平等分布,心無高下也。二若不同而是一者,要當情理,乃真平等,不可親疏無別,長幼無序,先許舊人后與新求,失義忘信,即非樂平等施也。又等謂等次,樂等次分布,即善分布新舊施也)

云何應知施物圓滿?謂所施財物非誑詐得故、所施財物非侵他得故、所施財物非穢離垢故、所施財物清淨故、所施財物如法所引故,是名施物圓滿。deyasaṃpat katamā / anabhidutadeyavastutaḥ aparāpakṛtadeyavastutaḥ akuthitavimaladeyavastutaḥ śucideyavastutaḥ dharmārjitadeyavastutaś ca deyasaṃpad veditavyā //(Abhidh-s 60)
依此義故,經作是說:發起正勤所得財物者,此顯施物非誑詐得。deyasaṃpadam adhikṛtyotthānavīryādhigatair ity anenānabhidrugdhadeyavastutāṃ darśayati /
誑詐得者,謂不起正勤而得財物,於自住處他所寄物謀詐得故。abhidrugdhaṃ hy anutthānabīryādhigataṃ bhavati, svasthāne sthitvā paranikṣepā[pa]lapanena pratilabdhatvāt /
運手臂力所得財物者,此顯施物非侵他得。bāhubalopārjitair ity anenāparāpahṛtadeyavastutām /
侵他得者,非自運動手力而得他所勤苦種種方便獲得財物,侵陵取故。parebhyo hy apahṛtaṃ na bāhubalopārjitaṃ bhavati, taiḥ kṛcchreṇa vividhairūpāyairarjitasyāpaharaṇāt /
離污垢物者,此顯施物非穢離垢,由所施物遠離污垢染污故。svedamalāpakṣiptair ity anenākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvād ujjhitatvād ity arthaḥ /
如法財者,此顯施物清淨,遠離刀、毒、酒等非淨施物故。dhārmikair ity anena kalpikadeyavastutām, śastraviṣamadyādyakalpikavastuvivarjitatvāt /
如法所得者,此顯施物如法所引,遠離偽斗稱等,邪命財故。dharmalabdhair ity anena dharmārjitadeyavastutāṃ darśayati, tulākūlādimithyājīva parivarjanenopārjitatvāt //
王疏:〇云何應知施物圓滿?謂所施財物非誑詐得故、所施財物非侵他得故、所施財物非穢離垢故、所施財物清淨故、所施財物如法所引故,是名施物圓滿。
依此義故,經作是說:發起正勤所得財物者,此顯施物非誑詐得。誑詐得者謂不起正勤而得財物,於自住處他所寄物謀詐得故。運手臂力所得財物者,此顯施物非侵他得。侵他得者非自運動手力而得,他所勤苦種種方便獲得財物,侵凌取故。離污垢物者,此顯施物非穢離垢,由所施物遠離污垢染污故。如法財者,此顯施物清淨,遠離刀毒酒等非淨施故。如法所得者,此顯施物如法所引,遠離偽斗稱等邪命財故。(施物五淨中簡五不淨,誑詐得以謀取,侵他得以力奪,穢垢謂敝衣惡食殘餘污穢。不清淨謂刀毒酒等有害生罪。不如法引謂邪命所得。此與誑詐得異者,彼詐人以所不欲,此詐人以所心甘。諸邪命者能惑誘他人使供養己故。離是五種不淨施物而以正勤所得,辛苦所得,上好清潔,有益無損,正大光明所得之物,以之布施,施者受者,兩并獲福,離諸禍害。否則交受損害,反增罪過,故施物宜淨,苟無淨物可施,不施猶為愈也。既不可以非義之物污染受者,又不可以布施之善損淨戒故。)
施清淨業三段分別:初施業三相,二施圓滿相,三施物圓滿相。由二義圓滿,施業清淨。此施清淨相如瑜伽菩薩地施波羅蜜中廣辨,此但略說。 次戒清淨業中二段分別:初釋經戒相,次釋經護身等義。

復次,如經中說:成就尸羅,善能防護別解脫律儀,軌則所行皆悉圓滿,見微細罪生大怖畏,於諸學處善能受學。tathācoktaṃ sūtre śīlasamanvāgataḥ prātimokṣasaṃvarasaṃvṛta ācāragocarasaṃpanno 'ṇumātreṣvavadyeṣu mahābhayadarśī śikṣate śikṣāpadeṣu iti //
云何成就尸羅?能受、能護淨尸羅故。kathaṃ śīlasamanvāgato bhavati / viśuddhaśīlanupkṣaṇopapannataḥ //
謂受持淨戒相應無缺故,名成就尸羅。śīlaṃ samādāyākhaṇḍanena tadyogācchīlavān bhavati /
云何善能防護別解脫律儀?能善護持出離尸羅故。kathaṃ prātimokṣasaṃvarasaṃvṛto bhavati / nairyāṇikaśīlasaṃdhāraṇataḥ //
謂為求解脫,別別防護所有律儀,故名別解脫律儀。由此律儀,能速出離生死苦故。mokṣaṃ prati yaḥ saṃvaraḥ sa prātimokṣasaṃvaraḥ / sa hi saṃsārānniryāṇāya bhavati / ācārasaṃpannaḥ sadbhiragarhiteryāpathāditvāt /
云何軌則所行皆悉圓滿?具淨尸羅難為毀責故。 kathamācāragocarasaṃpanno bhavati / viśuddhaśīlasahabhāvato 'garhitānām //
軌則圓滿者,諸威儀等非聰慧人所呵責故。gocarasaṃpannaḥ pañcāgocaraparivarjanāt /
所行圓滿者,遠離五種諸比丘眾所不行處故。何等為五?謂唱令家、婬女家、酤酒家、王家、旃荼羅羯恥那家。pañca bhikṣoragocarāḥ - ghoṣo veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam /
云何見微細罪生大怖畏?勇猛恭敬所學尸羅故。kathamaṇumātreṣvavadyeṣu mahābhayadarśī bhavati // tīvreṇa gauraveṇa śīlaśikṣaṇataḥ //
於遮罪中,勇猛恭敬修學護持猶如性罪,是故名為見微細罪生大怖畏。prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇādaṇumātreṣvavadyeṣu bhayadarśī bhavati /
云何於諸學處善能受學?圓滿受學所學尸羅故。kathaṃ śikṣate śikṣāpadeṣu / śikṣāśīlānāṃ śikṣaṇataḥ //
謂具足圓滿受學學處,是故名為於諸學處善能受學。samantāt paripūrṇa śikṣāmādāya śikṣate śikṣāpadeṣv ity ucyate //
王疏:〇復次,如經中說;成就尸羅,善能防護別解脫律儀,軌則所行皆悉圓滿,見微細罪生大怖畏,於諸學處善能受學(標引經文)
〇云何成就尸羅?能受能護淨尸羅故,
謂受持淨戒()相應無缺()故名成就尸羅(釋經初句)
〇云何善能防護別解脫律儀?能善護持出離尸羅故,
謂為求解脫別別防護所有律儀故名別解脫律儀,由此律儀能速出離生死苦故(釋經二句)
〇云何軌則所行皆悉圓滿?具淨尸羅難為毀責故,
軌則圓滿者,諸威儀等非聰慧人所訶責故;所行圓滿者,遠離五種諸瑟芻眾所不行處故。何等為五?謂唱令家(屠羊等)、淫女家、酤酒家、王家、旃荼羅(屠兒義名執惡)羯恥那家(依止屠家而操刀杖者,又典獄之類。釋經三句)
〇云何見微細罪生大怖畏?勇猛恭敬所學尸羅故,
於遮罪中勇猛恭敬修學護持猶如性罪,是故名為見微細罪生大怖畏(釋經四句)
〇云何於諸學處善能受學?圓滿受學所學尸羅故,
謂具足圓滿受學學處,是故名為於諸學處善能受學(釋經末句)
釋戒相中五句分別,具如聲聞地中廣解。約顯三相:初之一支顯尸羅無失壞相,次之一支顯尸羅自性相,后四(軌則圓滿,所行圓滿為二;小罪生畏,善受學處為二。)自性功德相,軌則所行觀他自性功德,后二觀自自性功德。瑜伽五十三束為四支:初句正受具足支,二句隨法學處支,三句隨護他心支,四五兩句隨護如所受學支。

從是已後依止尸羅,釋佛經中護身等義。ataḥ paraṃ śīlamārabhya yad buddhena sūtreṣu nirdṛṣṭaṃ kāyena saṃvṛto bhavatītyevamādi //
云何名為防護身、語?由彼正解所攝持故。kathamucyate kāyena vācā saṃvṛto bhavati / saṃprajanyaparigṛhītataḥ //
謂如佛所聽往來等事,必先覺察,方正行故。ataḥ paraṃ śīlamārabhya yadbhagavatā sūtrāntareṣu nirdiṣṭaṃ kāyena saṃvṛto bhavatītyevamādi tasyārtha ucyate / tatra kāyena vācā saṃvṛto bhavati saṃprajanyaparigṛhītatayā yathanujñātamabhikramapratikramādiṣu buddhipūrvaṃ samyagvartanāt / (Abhidh-s-bh 72)
云何身語具足圓滿?終不毀犯所毀犯故。kathaṃ kāyavāksaṃpattyā saṃpanno bhavati / āpattyanāpattidānataḥ //
謂不違損清淨尸羅。kāyavāksaṃpattyā saṃpannaḥ āpattyanadhyāpannatayā śīlāvipādanāt /
云何身語清淨現行?由無悔等漸次修行,久至得定為依止故。kathaṃ pariśuddhakāyavāksamudācāro bhavati / avipratisārādīnāṃ krameṇa saṃpratipattyā yāvat samādhilābhasanniśraya taḥ //
謂依定力,令犯戒垢極遠離故。pariśuddhakāyavākasamudācāraḥ samādhisaṃniśrayatayā samādhibalena dauḥśīlyamaladūrīkaraṇāt /
云何身語極善現行?染污尋思所不雜故。kathaṃ kuśalakāyavāksamudācāro bhavati / kliṣṭavitarkavyavatīrṇataḥ //
謂染污尋思所不能雜,一向淨故。kuśala[kāya]vāksamudācāraḥ kliṣṭavitarkāvyavakīrṇatayaikāntaśubhatvāt /
云何身、語無罪現行?遠離邪願修梵行故。katham anavadyakāyavāksamudācāro bhavati / mithyāpraṇidhiparivarjanena brahmacaryabhāvanātaḥ //
謂不迴向有及資財修行梵行,為諸聖賢所稱讚故。anavadyakāyavāksamudācāro bhavabhogāpariṇāmitatvena sadbhiḥ praśastatvāt /
云何身、語無害現行?不輕陵他,易共住故。katham avyāvadhyakāyavāksamudācāro bhavati / pareṣāmanavajñayā sukhasaṃvāsataḥ /
謂不由自高陵蔑於人,難共住等,為損害故。avyābadhyakāyavāksamudācāra ātmotkarṣaṇādibhiḥ pareṣāmavajñāduḥkhasaṃvāsenāghaṭṭanāt /
云何身、語隨順現行?由能隨順涅槃得故。katham ānulomikāyavāksamudācāro bhavati / nirvāṇaprāptyanukūlataḥ /
謂能隨順得涅槃,得能引聖道故。ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayāryamārgāvāhanāt /
云何身、語隨隱顯現行?隱善顯惡故。katham anucchavikakāyavāksamudācāro bhavati / kuśalasya cchādanato 'kuśalasya prakāśanataśca //
謂隱自功德,顯自過失。anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham /
云何身、語親善現行?同梵行者攝受尸羅故。katham aupayikakāyavāksamudācāro bhavati / sabrahmacaryagrahaṇaśīlataḥ //
謂同梵行攝受尸羅應歸趣故。aupayikakāyavāksamudācāraḥ sabrahmacāryupagrahaṇaśīlatayopagamanārhatvāt /
云何身、語應儀現行?於尊尊位離憍慢故。kathaṃ pratirūpakāyavāksamudācāro bhavati / guruṣu gurusthānīyeṣu cānihitamānataḥ //
謂於尊長及等尊長所,摧伏憍慢,如應供事故。pratirūpakāyavāksamudācāro guruṣu gurusthānīyeṣu ca nihitamānatayā yathārhamupacaraṇāt /
云何身、語敬順現行?於尊教誨敬順受故。kathaṃ pradakṣiṇakāyāyavāksamudācāro bhavati / avavāde pradakṣiṇaprāhitataḥ //
謂於尊語言,敬順而受,離自見取故。pradakṣiṇakāyavāksamudācāro 'vavāde pradakṣiṇagrāhitayāsvayaṃdṛṣṭiparāmarśatvāt /
云何身、語無熱現行?遠離苦行熱惱下劣欲解故。katham ataptakāyavāksamudācāro bhavati / kaṣṭapohīnādhimukti vivarjitataḥ //
謂離外道下劣欲解,行諸苦行,不自燒然故。ataptakāyavāksamudācāraḥ kaṣṭatapolūhādhimuktivivarjitatayānātmatapatvāt /
云何身、語不惱現行?棄捨財業,無悔惱故。katham atanutāpyakāyavāksamudācāro bhavati / samutsṛṣṭabhogakarmāntāvipratisāritaḥ /
謂由棄捨財業無有追悔,彼於後時無熱惱故。ananutāpyakāyavāksamudācāraḥ samutsṛṣṭān bhogān karmāntāṃścārabhyāvipratisāritayā paścāttāpābhāvāt /
云何身、語無悔現行?雖得少分不以為喜,無悔恨故。katham avipratisārikāyavāksamudācāro bhavati / alpamātreṇāsaṃtuṣṭāvipratisāritayā //
謂修善品雖獲少分,不生喜足,離諸悔恨,盡其所能而修習故。avipratisārakāyavāksamudācāraḥ kuśalapakṣamārabhyālpamātreṇāsaṃtuṣṭasyā vipratisāritayā yāvacchakyaṃ saṃpādanāt //
王疏:〇從是已后,依止尸羅,釋佛經中護身等義()
〇云何名為防護身語?由彼正解所攝持故,
謂如佛所聽往來等事,必先覺察方正行故(由正知住,防護身語戒根律儀)
〇云何身語具足圓滿?終不毀犯所毀犯故,
謂不違損清淨尸羅。
〇云何身語清淨現行?由無悔等漸次修行乃至得定為依止故,
謂依定力令犯戒垢極遠離故(顯揚七云:成就尸羅故無悔,無悔故生悅,生悅故心喜,心喜故身安,身安故受樂,受樂故心定,由尸羅故乃能得定,由定力故尸羅清淨,前前生后后,后后淨前前)
〇云何身語極善現行?染污尋思所不雜故,
謂染污尋思所不能雜,一向淨故(染污尋思謂欲恚害等,由此令身語暴惡掉動,成不善故)
〇云何身語無罪現行?遠離邪願修梵行故,
謂不回向有及資財修行梵行,為諸聖賢所稱贊故(戒本為求解脫,故回向有及資財為罪,非對世間為罪,對出世成罪故)
〇云何身語無害現行?不輕凌他,易共住故,
謂不由自高,凌蔑於人,難共住等為損害故 i 戒本以調伏身心利益有情,恃戒自高反成害也)
〇云何身語隨順現行?由能隨順涅槃得故。
謂能隨順得涅槃,得能引聖道故(聖道能得涅槃,尸羅能引聖道,故尸羅業隨順得涅槃德。顯揚七云、成尸羅故無悔乃至心定,心定故觀如實,觀如實故生厭,生厭故離欲,離欲故解脫,解脫故自謂我今證解脫,我生已盡。遠望涅槃故名隨順,得者聖道,此是其因)
〇云何身語隨隱顯現行?隱善顯惡故,
謂隱自功德顯自過失(隱自功德更求勝進,顯自過失立與懺除)
〇云何身語親善現行?同梵行者攝受尸羅故,
謂同梵行攝受尸羅,應歸趣故。
〇云何身語應儀現行?於尊、尊位,離驕慢故,今謂於尊長(若師若父)及等尊長(長若伯叔)(處也),摧伏驕慢,如應供事故。
〇云何身語敬順現行?於尊教誨敬順受故,
謂於尊語言敬順而受,離自見取故(自見取者,妄執已是不受教誨)
〇云何身語無熱現行?遠離苦行熱惱下劣欲解故。
謂離外道下劣欲解行諸苦行,不自燒然故(生天欲下,不求菩提故,謬執解劣不達正理故。苦行自燒熱惱無義)
〇云何身語不惱現行?棄捨財業(財貨家業)無悔惱故,
謂由棄捨財業無有追悔,彼於后時無熱惱故。
〇云何身語無悔現行?雖得少分不以為喜,無悔恨故,
謂修善品,雖獲少分,不生喜足,離諸悔恨,盡其所能而修習故。
別釋經中防獲身語、具足圓滿、清淨現行、極善現行、無罪現行、無害現行、隨順現行、隨隱顯現行、親善現行、應儀現行、敬順現行、無熱現行、不惱現行、無悔現行十四句。由防獲故具足圓滿,具足圓滿故,清淨極善乃至無悔。清淨等十二句中,清淨現行屬果,極善現行屬因,離染尋思乃得定故。無罪屬己,自求解脫故。無害屬他,不凌他人故。隨順順果,能引聖道得涅槃故。隨隱顯順因,隱善顯惡,修正行故。親善順友,應儀順尊,敬順順教。無熱,違外道惡戒,不惱,違家室資財,無悔,違劣品善法,如是乃為身語具足圓滿,乃為善能防獲身語。身語淨故尸羅乃淨,尸羅依行為立故。
自下第七大段決擇業用深義中分二:初釋經有情由自業等義,次釋經業異熟不可思議等義。

如世尊說:如是有情皆由自業,業所乖諍,從業所生,依業出離。業能分判一切有情高下勝劣。yaduktaṃ bhagavatā yathā sattvāḥ / karmasvakā karmadāyādāḥ karmayonīyāḥ karmapratisaraṇāḥ karma sarvān sattvān vibhajati uccanīcatayā hīnapraṇītatayā (Abhidh-s 61) iti //
云何有情皆由自業?由自造業而受異熟故。kathaṃ sattvāḥ karmasvakā bhavanti / svayaṃkṛtakarmanipākapratisaṃvedanātām upādaya //
謂諸有情由其自業,故名自業。自者,不與他共,受自業異熟,故名自業。karma svakam eṣāṃ ta ime karmasvakāḥ / kathaṃ punas teṣāṃ karma svakaṃ bhavati / svayaṃkṛtakarmavipākapratisaṃvedanatāmupādāya, taddhi nāma svakam ity ucyate yatparair asādhāraṇam iti /
云何業所乖諍?於受自業所得異熟時,善不善業互違諍故。kathaṃ karmadāyādā bhavanti / svayaṃ kṛtakarmavipākapratisaṃvedanatāyāṃ kuśalākuśalānāṃ karmaṇāmanyonyadāyādatām upādāya //
謂諸有情由業乖諍故,名業所乖諍。隨善惡業力,自所受異熟愛不愛別故。karmāṇi dāyāya eṣāṃ ta ime karmadāyādāḥ / kathaṃ karmaṇāṃ dāyādatvam / tasyāṃ svayaṃkṛtavipākapratisaṃvedanāyāṃ kuśalākuśalānāṃ karmaṇāmanyonyadāyādatāmupādāya yathāsvam iṣṭāniṣṭaphalasaṃvibhajanāt /
問:是諸有情受自作業愛不愛異熟時,初從何生?為無因耶?為因世性自在等耶?答:從業所生。te punaḥ svakṛtakarmeṣṭāniṣṭavipākapratisaṃvedinaḥ sattvāḥ kuta āditaḥ saṃbhūtāḥ kim ahetukā āhosvit prakṛtīśvarādihetukā ity āha karmayonīyāḥ /
云何從業所生?是諸有情遠離無因惡因,唯從業所生故。kathaṃ karmayonīyā bhavanti / sattvānāṃ mahetuviṣamahetuvivarjitayonitāmupādāya //
謂諸有情遠離無因惡因,唯由業等因緣所生。karmeveṣāmahetuviṣamahetuvarjito yoniḥ sattvānāṃ saṃbhavāyety arthaḥ /
如是已說依業流轉,為明歸滅亦依諸業,是故經言:依業出離。evaṃ tāvat pravṛttim ārabhya nivṛttim apy ārabhya karmapratisaraṇāḥ,
云何依業出離?依對治業解業縛故。kathaṃ karmapratisaraṇā bhavanti / pratipakṣakarmaviśiṣṭakarmabandhanāśrayatāmupādāya //
謂依無漏業能斷有漏業故,唯依業而得出離。sāsravakarmaprahāṇāyānāsravakarmasaṃśrayaṇāt karmaivaiṣāṃ pratisaraṇaṃ bhavatīti //
云何有情高下?謂由業故,於善惡趣得自體差別。kathaṃ karmaṇā sattvo uccanīcā bhavanti / yat karmaṇā sugatau durgatau vātmabhāvaprabhedaṃ labhante //
云何勝劣?謂諸有情成就功德過失差別。kathaṃ hīnapraṇītā bhavanti / yat sattvā guṇadoṣaprabhedena samanvāgatā bhavanti //
王疏:〇如世尊說:如是有情皆由自業,業所乖諍,從業所生,依業出離,業能分判一切有情高下勝劣(初舉經標義)
〇云何有情皆由自業?由自造業而受異熟故,
謂諸有情由其自業,故名自業。自者不與他共受自業異熟,故名自業(此顯有情業果各自成流, 自受異熟。由自業感,不與他共,非他作自受, 自作他受故)
〇云何業所乖諍?於受自業所得異熟時,善不善業互違諍故,
謂諸有情由業乖諍,故名業所乖諍。隨善惡業力, 自所受異熟愛不愛別故(此中義者,謂如有情本生人天,由惡業故轉墮地獄;本墮三途,由善業故復生人天,是業能乖諍有情也。又一有情身中具足多業,善不善別,由彼惡業而墮三途,由彼善業而生人天,或升或墮,唯視其善不善業力量如何,善者勝則引人生天,惡者勝則迫人入獄。是二者時時乖諍,未有已時也)
問:是諸有情受自作業愛不愛異熟時,初從何生?為無因耶?為因世性、 自在等耶?答:從業所生。
〇云何從業所生?是諸有情遠離無因、惡因,唯從業所生故。
謂諸有情遠離無因、惡因,唯由業等因緣所生(無因,如自然論者。 自在,自在天也,為造物主。世性即天竺數論所說自性。此辟無因惡因,唯由業生,與初之辟自他互作互受者別)
如是已說依業流轉,為明歸滅(還滅)亦依諸業,是故經言依業出離。
〇云何依業出離?依對治業,解業縛故,
謂依無漏業能斷有漏業故,唯依業而得出離(果由業生亦依業滅,戒定智慧是能對治無明行等業及煩惱,為解脫因故。故必精進加行始能出離,亦非無因自然,或可倚賴他人諸天神等而得滅也)
〇云何有情高下?謂由業故,於善惡趣得自體差別(善趣名高,惡趣名下,由趣別故自體差別。諸趣自體皆由業得,故有情高下由業分判)。云何勝劣?謂諸有情成就功德過失差別(出世聖賢成就功德,三界凡夫成就過失。由有漏三業成就三界凡夫,由無漏淨業成就出世聖賢。有情勝劣由業分判也)。 釋經諸義。善惡異熟世出世間皆由於業,有情者業果之相續,自業果外亦無別有情,而果白因起,業為尤重也。
下次段釋經業異熟不可思議,於中初辨世間不可思議事,次兼明出世間不可思議事。

如世尊說:有情業異熟不可思議。yaduktaṃ bhagavatā sattvānāṃ karmavipāko 'cintya iti /
如是經意:非一切種皆不可思議。yaduktamacintyaḥ sattvānāṃ karmavipāka iti na sarvaiḥ prakāraiḥ [a] sāvacintyo veditavyaḥ /
云何業異熟不可思議?云何可思議?謂諸善業於人天趣得可愛異熟,是可思議。諸不善業墮三惡趣得不愛異熟,是可思議。tatra kathaṃ karmavipākaścintyaḥ kathaṃ karmavipāko 'cintyaḥ /kuśalasya karmaṇo devamanuṣyagatisviṣṭa vipākalā bhaścintyaḥ / akuśalasya karmaṇo hīnāsu tisṛṣu durgatiṣu aniṣṭavipākalābhaścintyaḥ / ayaṃ cintyaḥ //
由善、惡業往善惡趣,感得可愛、不可愛異熟,世間智者能思議故,由此能引發正見等功德故。kathaṃ tarhi cintyaḥ katham acintyaḥ / (Abhidh-s-bh 73) kuśalākuśalasyeṣṭāniṣṭo vipākaḥ sugatidurgatyor iti cintyaḥ, śakyatvāt samyagdṛṣṭyādiguṇāvāhanāc ca /
即由此業感諸有情自身異熟等種種差別不可思議。yena karmaṇā sattvānāmātmabhāvavipākavaicitryamabhunirvarttate so 'cintyaḥ /
謂內身等異熟有形色等無量差別,難可思議。除一切智不能思議,強思議者發狂等過故。 anena karmaṇā sattvānām ātmabhāvasya varṇasaṃsthānādiprakārabhedavaicitryam ity acintyaḥ, aśakyatvāt sarvajñādanyasyonmādādidoṣābāhanāc ca /
王疏:〇如世尊說:有情業異熟不可思議,
如是經意非一切種皆不可思議。
〇云何業異熟不可思議?云何可思議?謂諸善業於人天趣得可愛異熟是可思議,諸不善業墮三惡趣得不可愛異熟是可思議。
由善惡業往善惡趣,感得可愛不可愛異熟,世間智者能思議故,由此能引發正見等功德故(可思
有二義:一可能思議,二應可思議。可能謂智力之所及,應可謂正理之有益;智力所及則思議不唐勞,正理有益則思議生功德,此為可思議義。如此所云善業得善趣,惡業得惡趣,此世間智者能思議者也。故日:欲知前世因,今生受者是,此由果以知因者也;欲知來世果,今生作者是,此由因以知果者也。知業果故,發正知見,便能捨惡修善, 以避危就安,是思議而生功德也。能之而有益,誠可思議也)
〇即由此業感諸有情自身異熟等種種差別不可思議,
謂內身等異熟,有形色等無量差別,難可思議,除一切智不能思議,強思議者發狂等過故(不可思議亦具兩義:一者世智不能思議,二者強思而有害。初謂智所屈,二謂理所乖,故不可思議也。不能知而思故唐勞,強思發狂故有害。云何發狂等過耶?強思成疾病,妄想入瘋狂,矜才街世,見鬼見神,妄造是非,中魔作亂多害生也)

復次,即善不善業處差別、事差別、因差別、異熟差別、品類差別等,皆不可思議。tadeva kuśalākuśalaṃ karmasthānavastuhetuvipākaprakārādiprabhederacintyam /
由即此業處差別等無量無邊,難可思議故。tadeva karmasthānādibhir acintyam /
處者,謂住如是處,造如是業,或於城邑,或於村落如是等。[tatra sthānaṃ] yatra pradeśe sthitvā yatkarma kṛtvā grāme vā nagare vetyādi /
事者,謂所依事,或有情數,或非有情數。vastu yadadhiṣṭhānaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ vā /
因者,謂善不善根如其所應。hetuḥ kuśalākuśalādeḥ kuśalākuśalamūlāniyathāyogam /
異熟者,謂異熟內身。vipākastadevātmabhāvavaicitryam /
品類者,謂種種差別無量品類。bāhyabhāvavaicitryābhinirvartakaṃ karmācintyam, kīdṛśena khalu karmaṇā kaṇṭakādīnāṃ taikṣṇādikaṃ kṛtamiti lokacintā nantarbhūtatvāt /
又有種種外事差別,能感業用不可思議。vividhavāhyavastuvaicitryābhinirvarttakaṃ karmācintyam /
由何等業,感棘刺等鋒鋩銛利,如是等類墮在世間不思議攝,思議世間佛所制故。
又末尼珠、藥草、咒術相應業用,不可思議。maṇimantraupadhimuṣṭiyogapratisaṃyuktaṃ karmācintyam /
末尼相應業者,謂月愛珠等能出水等業用難思。maṇimantrauṣadhimuṣṭiyogapratisaṃyuktaṃ karmācintyam / tatra maṇi[prati]saṃyuktaṃ candrakāntādīnāmudakakṣaraṇādi /
藥相應業者,謂執持此藥,藏隱形等。 mantrapratisaṃyuktaṃ tadabhimantritānāmadāhādi /
咒相應業者,謂誦此咒,便不燒等。 auṣadhipratisaṃyuktaṃ tayā gṛhītayānturdhātādi /
術相應業者,謂由彼彼術,故治熱病等。muṣṭiyogapratisaṃyuktaṃ tena tena muṣṭiyogena jvarāpagamādi /
又諸觀行者威德業用不可思議。yogināṃ prabhāvakarmacintyuam /
云何?彼心威德力故,能動大地,昇虛空等。 sarva ca yogināṃ prabhāvakarmācintyam / katham / te cittaprabhāvena mahāpṛthivī kampayantyākāśena votpatantītyevamādi /
王疏:〇復次即善不善業處差別、事差別、因差別、異熟差別、品類差別等皆不可思議。
由即此業處差別等無量無邊難可思議故。處者謂住如是處造如是業,或於城邑,或於村落,如是等。事者謂所依事,或有情數,或非有情數(殺盜等業,施戒等業,或依有情起,或依非情起)。因者謂善不善根,如其所應(善業以無貪、無嗔、無痴為加行而究竟,不善業以貪嗔痴為加行而究竟。因緣復雜不可備知故)。異熟者謂異熟內身。品類者謂種種差別無量品類(殺有故殺、敵殺、自殺、教他殺、謀殺、顯殺、刀杖殺、毒等殺,品類無邊,餘業亦爾)
〇又有種種外事差別能感業用不可思議,
由何等業感棘刺等鋒錯鈷利,如是等類墮在世間不思議攝(此諸外事是所感,業是能感,即業增上果也。外器既唯識變,識復由業引生,隨業有殊識變乃異,此可思議事也。若夫一一細別,求其業因,則不勝勞苦而無用也),思議世間佛所制故(增長戲論無益有損,故佛制之)
〇又末尼珠、藥草、咒朮,相應業用不可思議,
末尼相應業者,謂月愛珠等能出水等,業用難思;藥相應業者,謂執持此藥藏隱形等;咒相應業者,謂誦此咒便不燒等;朮相應業者,謂由彼彼朮故治熱病等(此世間雜事不可思議,多分屬於今之物理、化學、醫藥、催眠學等明之;佛教重心全不在此,故不以是為可思議事)
〇又諸觀行者威德業用不可思議,
云何彼心威德力故,能動大地升虛空等(此神通者神通境界中,初神境神變共有十八,餘等三能化乃至他心、宿命、天眼、天耳等)

又諸菩薩自在業用不可思議,所謂命自在故、心自在故、財自在故、業自在故、生自在故、勝解自在故、願自在故、神通自在故、智自在故、法自在故,諸大菩薩由如是等自在力故,所作業用不可思議。bodhisattvānāṃ vaśitābhiḥ kriyamāṇaṃ karmā citnyam / tadyathā āyurvaśitayā cittavaśitayā pariṣkāravaśitayā karmavaśitayā upapattivaśitayā adhimuktivaśitayā praṇidhānavaśitayā ṛddhivaśitayā jñānavaśitayā dharmavaśitayā / evaṃ ca bodhisattvānāṃ mahāsattvānāmevamādibhirvaśitābhiryatkarma kriyate tadacintyam /
謂諸菩薩由命自在力,持諸壽行,隨所欲樂爾所時住。bodhisattvānāṃ vaśitābhiryat kriyate karma tadacintyam / tadyathā āyurvaśitayā bodhisattvā āyuḥsaṃskārānadhiṣṭhā ya yāvad icchanti tiṣṭhanti /
由心自在力,隨其所樂,於三摩地入出自在。cittavaśitayā yathecchaṃ samādhīn samāpadyante pariṣkāravaśitayāprameyamanardheyamupakaraṇavarṣa sattvānāṃ varṣanti /karmavaśitayānyadhātu bhūmigatiyonyavasthāvedanīyāni karmāṇyanyathā pariṇāmayanti /upapattivaśitayā dhyānairapi vihṛtyāparihīṇā eva kāmadhātāvupapadyante /
由勝解自在力,轉大地等為水火等,勝解自在。adhimuktivaśitayā pṛthavyādīnavāditvenādhimucyante /
由願自在力,隨其所樂,能引無數自利利他圓滿大願。praṇidhānavaśitayā yatheṣṭaṃ svaparārthasaṃpattikarāṇyasaṃkhyeyāni mahāpraṇidhānānyabhinirha[ra]nti /
由神通自在力,為欲攝化無量有情,顯示種種神通變現。ṛddhivaśitayā sattvānāmāvaja nārthamaprameyamṛddhipratihārya saṃdarśa[ya]nti /
由智自在力,於諸法義訓釋言詞,無滯辯說,圓滿究竟。 jñānavaśitayā dharmārthaniruktipratibhānānāṃ prakarṣaparyantaṃ gacchanti /
由法自在力,以無量種名句文身,建立素怛纜等無上教法,隨其所應,乃至一切有情於一時間能令彼心皆大歡喜。dharmavaśitayā yathārhaṃ yāvat sarvasatvānām anyānyair nāmapadavyaṃjanakāryaḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavantīti //(Abhidh-s-bh 74)
王疏:〇又諸菩薩自在業用不可思議,所謂命自在故、心自在故、財自在故、業自在故、生自在故、勝解自在故、願自在故、神通自在故、智自在故、法自在故,諸大菩薩由如是等自在力故,所作業用不可思議。
謂諸菩薩由命自在力,持諸壽行,隨所欲樂爾所時住(住壽捨壽長至多劫,短至須臾皆得自在)。由心自在力,隨其所樂於三摩地入出自在。由勝解自在力,轉大地等為水火等勝解自在。由願自在力,隨其所樂能引無數自利利他圓滿大願。由神通自在力,為欲攝化無量有情,顯示種種神通變現。由智自在力,於諸法義,訓釋言辭,無滯辯說,圓滿究竟(此即四無礙智)。由法自在力, 以無量種名句文身建立素怛纜等無上教法,隨其所應乃至一切有情於一時間能令彼心皆大歡喜(攝大乘論彼果智分云:六波羅蜜多圓滿得十自在,壽、心、眾具自在由施圓滿得;業、生自在由戒滿得;勝解自在由忍滿得;願自在由精進滿得;神力自在由靜慮滿得;智、法自在由慧滿得。彼中心自在,世親釋謂生死中,心無染污;無性釋又隨意樂能正為他引攝眾具,於中自在運轉其心,故屬施果。此論所釋於定出入自在,則當攝入靜慮果中。所以異者,六度互修,於一行中起諸行故,得果亦可互通也。又彼論屬之佛果,此論屬之菩薩,地上菩薩地地漸得,至如來位十種究竟,各據一義故不相違)
又一切佛所作諸佛應所作事業用不可思議。sarveṣāṃ buddhānāṃ vuddhakṛtyānuṣṭhānaṃ karmācintyam //
云何?如來到於究竟無功用處,證得清淨一味法界,諸佛世尊之所應作利益安樂諸有情事,隨時如應,皆能成立,如是諸佛及佛境界不可思議。buddhānāṃ buddhakṛtyānuṣṭhānakarmācintyam / katham / anābhogapratigatā dharmadhātv ekarasatāprāptā sarve buddhā bhagavantaḥ sattvānāṃ yathā yadā yāvat kṛtyam anuṣṭhātavyaṃ tatsarvam anutiṣṭhanti evaṃ buddhānāṃ buddhaviṣayo 'cintyaḥ //
王疏:〇又一切佛所作諸佛應所作事業用不可思議。
云何如來到於究竟無功用處,證得清淨一味法界,諸佛世尊之所應作利益、安樂諸有情事,隨時如應皆能 成立(已到無為究竟一味,而能繁興諸有為事,義似 相違故,不可思議),如是諸佛及佛境界不可思議。
瑜伽聲聞地中、顯揚聖教論不可思議品具說六種不可思議:一者我、二者有情、三者世間、四者有情業報、五者證靜慮者及靜慮境界、六者諸佛及諸佛境界。我及有情是諸見依處、煩惱依處,思之有害,世間是戲論依處,思之無益,有情業果甚深難知,思之不得,靜慮者靜慮境界、諸佛諸佛境界,非其境界懸想虛搆,思之徒勞,故均不可思議。諸見煩惱戲論依處,即不應思,甚深非境即不能思。此中略無彼我及有情。世間即此世間雜事,然有差別,彼說世間有邊無邊等,屬今哲學范圍,雜事則人科學范圍也。觀行者威德業即靜慮者靜慮境界,由定起通故。諸佛業用即諸佛諸佛境界,菩薩自在俱通二種。克實言之,世出世間果有不可思議事乎?彼諸如來具一切智,有如實知有,無如實知無,過失知其過失,功德知其功德,海水知其滴數,須彌知其塵數,智周沙界,記別三世,應無有不可思議事也。初學之人智慧微劣,煩惱眾多,欲思議一切智智者所知事,則如乳孩欲負千鈞,又如病夫挾山超海,非唯力所不能,又恐重壓身死。故佛說不可思議,為彼乳孩病夫有情言也。有比丘問世間有邊無邊等者,佛言今有病者,命在須臾,良醫與藥不肯即服,而勤問彼藥從何來,從山來從野來,何人所釆,為用刀割,為用鋤挖,彼刀鋤鐵,·復出何山,何時所冶,如是等等其問無窮,如是病夫為善問不?答言不爾。重病不治乃問雜事。佛言汝亦如是,為生死病乃求於我,不觀諦理修道斷惑,乃問如是種種戲論,謂其不知務也。然今此論所說,重在業用甚深。 上來七段具詳諸業若體若義。自有諸業不屬集諦者,因有漏業及無漏故,依所治及能治故,因世間及出世間故。別詳煩惱及業已竟,自下第四辨釋集諦四相。

復次,如是集諦總有四種行相,所謂因相、集相、生相、緣相。tathā ca samudayasatyaṃ samāsato lakṣaṇaprabhedena caturvidham / hetulakṣaṇaṃ samudayalakṣaṇaṃ prabhavalakṣaṇaṃ pratyalakṣaṇaṃ ca /
因相云何?謂能引發後有習氣因,是名因相。hetulakṣaṇaṃ katamat / punarbhavavāsanāyā āhārakaṃ kāraṇaṃ heturiti hetulakṣaṇaṃ veditavyam //
由業、煩惱,是能引發後有習氣因故。punarbhavasya vāsanāyā āhārakaṃ kāraṇamiti hetuḥ /
集相云何?謂彼彼有情所集習氣,於彼彼有情類為等起因,是名集相。samudayalakṣaṇaṃ katamat / teṣāṃ teṣāmupacitavāsanānāṃ sattvānāṃ tasmiṃstasmin sattvanikāye udayasya kāraṇamiti (Abhidh-s 62) samudayalakṣaṇaṃ veditavyam //
由諸有情所集習氣,於人天等有情類中,能為相似形貌種類,平等起因故。upacitavāsanānāṃ sattvanāṃ devādisatvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇamiti samudayam /
生相云何?謂各別內身無量品類差別生因,是名生相。prabhuvalakṣaṇaṃ katamat / pratyātmaṃ santānānāṃ sarvaprakāraprakarṣodbhavasya kāraṇamiti prabhavalakṣaṇaṃ veditavyam //
是諸有情各別內身相續,決定趣生地等所有一切品類差別,乃至有頂生因故。pratyātmaṃsaṃtānanaiyabhyena gatiyonyādisarvaprakāraiḥ prakarṣeṇa yāvadbhavāgragatasyodbhavasya kāraṇamiti prabhavaḥ /
緣相云何?謂諸有情別別得捨因,是名緣相。pratyalakṣaṇaṃ katamat / sattvānāṣānpaprāptyatyayakāraṇamiti pratyayakāraṇaṃ veditavyam //
能令有情得未曾得,自體捨已,曾得自體故。如是名為集諦體相。apūrvasyānyasyātmabhāvasya prāptau pūrvātmabhāvātyayena kāraṇamiti pratyayaḥ //
王疏:〇復次,如是集諦總有四種行相:所謂因相、集相、生相、緣相。因相云何?謂能引發后有習氣因是名因相,
由業煩惱是能引發后有習氣因故(由煩惱故起業,由業故能引發后有異熟習氣,故業煩惱為后有習氣因)
〇集相云何?謂彼彼有情所集習氣,於彼彼有情類為等起因是名集相,
由諸有情(現在或過去)所集習氣,於人天等有情類中(當來或現在)能為相似形貌種類平等起因故(此說當來人天有情體相,即由現生業因所集習氣之所等起,彼異熟習氣是當來異熟果因,故由習氣攝植當來等起。故造惡者彼地獄等形已定於今生也)
〇生相云何?謂各別內身無量品類差別生因,是名生相,
是諸有情各別內身相續決定趣生地等(五趣,四生,九地,等取三界)。所有二切品類差別乃至有頂生因故(集謂集彼習氣為當來等起因,生謂彼習氣現生,此習氣現生,仍由業力攝持故。由愛取力潤彼業力,由是業力增強,乃令先所攝植異熟習氣生起趣等)
〇緣相云何?謂諸有情別別得、捨因是名緣相,
能令有情得未曾得自體,捨已曾得自體故(自體既生名得自體,既生已后於一期中由業力故,持令不壞,相續而住。業勢既盡不復能持,則彼自體尋即終沒,名捨自體。成唯識論云:雖二取種受果無窮,而業習氣受果有盡,業盡果盡是有情自體得捨之因,皆緣業也)
上來四相意義別者,全在業感異熟時位異也。因謂引發后有習氣,集謂集起當來形貌,生謂令彼自體現生,緣謂得彼自體乃至捨於白體,則至於死矣。煩惱及業并為異熟增上緣而引發習氣,令彼未有而有,其勢為縱;持彼相續乃至於捨,則於既有而挾持之,其勢為橫。業盡捨報力用益微也。故初致因義,后致緣義。此與十二緣起配釋,因在無明緣行,行緣識位;集在識緣名色,名色緣六處位;生在愛緣取,取緣有位;緣在有緣生,生緣老死憂悲苦惱位。餘作解脫道論出世離欲道中作如是釋,業及煩惱為苦之因,能集於苦,能起於苦,為苦之緣。為彼因者由無明等緣起於行,由行為緣引生識故。由彼集者,由行緣識為業報主,由是能集當來名色六處等法故。待彼起者,待彼愛取三有現生故。以彼為緣者三有生已,緣是而有生老病死,憎愛合離,所求不得,種種苦故。是知集者為苦之因,為離彼苦,當先斷集。
如是名為集諦體相。 總結集諦全文四段究竟。 自下滅諦共有二段:初十二門分別滅諦,后滅諦四相。