2013年1月1日 星期二

集論40--諦品-集諦-惑

決擇分中諦品第一之二(atha viniścaye satyaparicchede pratheme dvitīyo bhāgaḥ)

己二、集諦(分二科)庚一、問 

云何集諦?samudaya-satyaṃ katamat /

庚二、答(分三科)辛一、總略答(分二科)壬一、明二法為集 

謂諸煩惱及煩惱增上所生諸業俱說名集諦。kleśaḥ kleśādhipateyañ ca karma //

就是諸煩惱,以及被煩惱所控制而生起的諸業,兩個都說為集諦。

壬二、引經名集由愛最勝(分二科)癸一、明四種愛 

然薄伽梵隨最勝說,若愛若後有愛、若喜貪俱行愛、若彼彼喜樂愛是名集諦。prādhānya-nirdeśas tu (? śāstu) bhagavatā tṛṣṇā paunar-bhavikī nandīrāga-sahagatā tatra tatrābhinandinī samudaya-satya-nirdeśena nirdiṣṭā //

然而,薄伽梵隨最勝、佔有優勢而說,若是這個愛,能令後有生起。或是這個愛與喜、貪同時活動。或是這個愛,使令心處處喜樂,是名集諦。

癸二、解愛最勝

言最勝者是遍行義,由愛具有六遍行義是故最勝,何等為六?一事遍行、二位遍行、三世遍行、四界遍行、五求遍行、六種遍行。prādhānyārthaḥ katamaḥ / yaḥ sarvatra-gārthaḥ // sarvatra-gārthaḥ katamaḥ / tatha hi tṛṣṇā vastu-sarvatragā avasthā-sarvatragā adhva-sarvatragā dhātu-sarvatragā eṣaṇā-sarvatragā prakāra-sarvatragā ca

什麼是最勝的意思?就是每個地方都會現前、活動的意思。什麼是每個地方都會現前、活動的意思?因為,愛具有六個遍行的意思,所以是最勝、佔有優勢。哪六種?一、愛對於每一個對象,都會現前活動。二、愛在每一種場合,都會現前活動。三、愛在過去、現在、未來的每一個時間,都會現前活動。四、愛在欲界、色界、無色界的每一個世界,都會現前活動。五、愛,會追求各式各樣的快樂,都會現前活動。六、愛對於存有、不存有的每一種方式,都會現前活動。

辛二、廣分別答(分二科)壬一、煩惱(分二科)癸一、總以因觀諸煩惱 

云何煩惱?謂由數故、相故、緣起故、境界故、相應故、差別故、邪行故、界故、眾故、斷故觀諸煩惱。kleśaḥ katamaḥ / parisaṃkhyānato 'pi lakṣaṇato 'py utthāna to 'py ālambanato 'pi saṃprayogato 'pi paryāyato 'pi vipratipattito 'pi dhatuto 'pi nikāyato 'pi prahāṇato 'pi kleśo draṣṭavyaḥ //

癸二、別釋(分十科)子一、數 

何等數故?謂或六或十六謂貪、瞋、慢、無明、疑、見;十謂前五,見又分五:謂薩迦耶見、邊執見、邪見、見取、戒禁取。parisaṃkhyānaṃ katamat // ṣaṭ kleśā daśa vā // ṣaṭ kleśāḥ katamat / rāgaḥ pratigho māno 'vidyā vicikitsā dṛṣṭiś ca // ta eva dṛṣṭeḥ pañcākāra-bhedena daśa bhavanti //

何等數故?謂或六或十,六謂貪、瞋、慢、無明、疑、見;十謂前五,見又分五:謂薩迦耶見、邊執見、邪見、見取、戒禁取。

子二、相

何等相故?謂若法生時相不寂靜由此生故身心相續不寂靜轉是煩惱相。lakṣaṇaṃ katamat / yo dharma utpadyamāno 'praśānta-lakṣaṇa utpadyamānena yena kāya-citta-prabandha-apraśama-pravṛttiḥ / idaṃ kleśa-lakṣaṇam /

什麼是煩惱的相?就是若當某一件事生起的時候,帶有不寂靜的特性、相貌。由於這個煩惱生起的時候,干擾身心相續,使令不寂靜,這就是煩惱的特性、相貌。

子三、緣起  

何等緣起故?謂煩惱隨眠未永斷故、順煩惱法現在前故、不正思惟現前起故,如是煩惱方乃得生,是名緣起。utthānaṃ katamat / kleśānuśayaś ca aprahīṇo bhavati kleśa-sthānīyaś ca dharma ābhāsagato bhavati / tatra ca ayoniśo manaskāraḥ pratyavasthito bhavati / evaṃ kleśa utpadyate / idam ucyate utthānam //

什麼樣的條件使令煩惱生起?就是煩惱的隨眠,尚未永遠斷除的緣故。隨順煩惱生起的法,現在前的緣故。而且,在這個情況中,不正思惟、不如理作意,現前生起的緣故。如上所說的情況,煩惱才得以生起,是名緣起。

子四、境界(分四科)丑一、總明緣煩惱及事

何等境界故?謂一切煩惱還用一切煩惱為所緣境及緣諸煩惱事。ālambanaṃ katamat sarva-kleśa-prayogaḥ // sarva-kleśa-ālambanaṃ sarva-kleśa-vastv-ālambanaṃ (Abhidh-s 44) ca /

什麼是煩惱的境界(所緣、對象)故?就是一切煩惱,還是用一切煩惱作為所緣境,及以諸煩惱事(屬於煩惱的任何事)作為所緣境。

丑二、明上下相緣(分二科)寅一、下地緣上 

又欲界煩惱,除無明、見、疑餘不能緣上地為境,api khalu kāmāvacaraḥ kleśaḥ sthāpayitvā avidyā dṛṣṭi vicikitsāṃ ca tadanyaḥ ūrdhvabhūmy-anālambanaḥ /

又,欲界煩惱,扣除無明、見、疑,其餘不能緣慮上地作為所緣境。

寅二、上地緣下 

上地諸煩惱不能緣下地為境,已離彼地欲故。ūrdhva-bhūmikaḥ kleśaḥ adhobhūmy-anālambanaḥ / tadbhūmito vīta-rāgatvāt /

上地的諸煩惱,不能緣慮下地為所緣境,為什麼?因為已經離開彼地的貪欲。

丑三、明無漏緣(分二科)寅一、明不親緣

又緣滅道諦諸煩惱不能親緣滅道為境,nirodha-mārga-satyālambanaḥ kleśo nirodha-margālambanānabhiśliṣṭaḥ /

又,緣慮滅、道諦為所緣境的諸煩惱,不能親緣滅、道為所緣境(不能了解滅、道諦)

寅二、釋說所緣 

唯由依彼妄起分別說為所緣。tatparikalpas tv asya ālambanam ity ucyate //

這裡的所緣是什麼?但是,僅僅只是由於依據彼妄起分別,稱為所緣。

丑四、明有無事緣(分二科)寅一、總標二種 

又煩惱有二種,謂緣無事及緣有事;kleśaḥ punar dvividhaḥ / avastukālambanaḥ savastukālambanaś ca //

又,煩惱有二種,謂緣無事及緣有事(沒有真實存在、有真實存在。非物質、物質。)

寅二、別釋二種 

緣無事者謂見及見相應法,所餘煩惱名緣有事。avastukālambanaḥ katamaḥ dṛṣṭayo dṛṣṭi-saṃprayuktāś ca dharmāḥ // tadanyaḥ savastukālambana ity ucyate //

什麼是緣慮無事為所緣境?就是諸見,以及與諸見相應的法(心所)。所剩餘的煩惱,就緣慮有事為所緣境。

子五、相應(分二科)丑一、本惑(分六科)寅一、貪

何等相應故?謂貪不與瞋相應,如瞋,疑亦爾,餘皆得相應。saṃprayogaḥ katamaḥ / rāgaḥ pratighena na saṃprayujyate / pratighavad vicikitsayā api na saṃprayujyate / śiṣṭeṣu saṃprayogo labhyate //

寅二、瞋 

如貪,瞋亦爾,謂瞋不與貪、慢、見相應。yathā rāgas tathā pratigho 'pi draṣṭavyaḥ //

寅三、慢 

慢不與瞋、疑相應。pratigho mānaḥ pratighena vicikitsayā ca na saṃprayujyate //

寅四、無明 

無明有二種:一一切煩惱相應無明、二不共無明,不共無明者謂於諦無智。avidyā dvividhā / sarva-kleśa-saṃprayuktā avidyā / asāmānyā avidyā / asāmānya avidyā katamā / satyeṣv ajñānam //

寅五、見 

見不與瞋、疑相應。dṛṣṭiḥ pratighena vicikitsayā ca na saṃprayujyate //

寅六、疑 

疑不與貪、慢、見相應。

丑二、隨惑(分三科)寅一、小十 

忿等隨煩惱更互不相應。krodhādaya upakleśā anyo 'nyaṃ na saṃprayujyante //

寅二、中二 

無慚、無愧於一切不善品中恒共相應。āhrīkyam anapatrāpyaṃ ca sarvatra akuśale sāmānyena saṃprayujyete //

寅三、大五

惛沈、掉舉、不信、懈怠、放逸於一切染污品中恒共相應。styānam auddhatyam āśraddhyaṃ kausīdyaṃ pramādaś ca sarvatra kliṣṭe saṃprayujyate //

子六、差別(分三科)丑一、總標二十四種煩惱差別 

何等差別故?謂諸煩惱依種種義立種種門差別,所謂結、縛、隨眠、隨煩惱、纏、暴流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。paryāyaḥ katamaḥ / sarvakleśā nānārthāśrayā nānavasthāḥ paryāyāḥ / saṃyojanaṃ bandhanaṃ anuśayaḥ upakleśaḥ paryavasthānam oghaḥ yogaḥ upādānam granthaḥ nivaraṇam khilaḥ malaḥ nighaḥ śalyaḥ kiṃcanaḥ duścaritam āsravaḥ vighātaḥ paridāhaḥ raṇaḥ jvaraḥ vanasaḥ vibandhaḥ //

什麼是煩惱差別(同義詞)的緣故?就是一切煩惱依種種義,立種種門差別(一切煩惱有同義詞,以表達種種意思,種種情況),哪些同義詞?就是結、縛、隨眠、隨煩惱、纏、暴流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。

丑二、別釋(分二十四科)寅一、結(分二科)卯一、問 

結有幾種?云何結?何處結耶?saṃyojanāni kati kathaṃ saṃyojanaṃ kutra saṃyojanam /

卯二、答(分二科) 辰一、總標九結 

結有九種:謂愛結、恚結、慢結、無明結、見結、取結、疑結、嫉結、慳結。saṃyojanāni nava / anunaya-saṃyojanam pratigha-saṃyojanam māna-saṃyojanam avidyā-saṃyojanam dṛṣṭi-saṃyojanam parāmarśa-saṃyojanam vicikitsā-saṃyojanam īrṣyā-saṃyojanam mātsarya-saṃyojanaṃ ca /

辰二、別釋(分九科)巳一、愛結(分二科)午一、出體 

愛結者謂三界貪;anunaya-saṃyojanaṃ katamat / traidhātuko rāgaḥ /

什麼是愛結?就是對於三界的貪。

午二、明過 

愛結所繫故不厭三界,由不厭故廣行不善不行諸善,由此能招未來世苦與苦相應。anunaya-saṃprayojanena saṃprayuktaḥ traidhātukaṃ na udvejayati / anudvegena akuśala-samudācāraḥ kuśalāsamudācāraś ca / tena āyatyāṃ duḥkhābhinivṛtto duḥkhena saṃyujyate //(Abhidh-s 45)

被愛結所繫縛的緣故,不能厭離於三界。由於不厭離於三界的緣故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳二、恚結(分二科)午一、出體  

恚結者謂於有情及順苦法心有損害;pratigha-saṃyojanaṃ katamat / sattveṣu duḥkhe duḥkha-sthānīyeṣu na dharmeṣu cittasya vihiṃsā /

什麼是恚結?就是對於有情、苦,以及順苦(處在苦的狀態中)法,心有損害。

午二、明過

恚結所繫故於恚境相心不棄捨,不棄捨故廣行不善不行諸善,由此能招未來世苦與苦相應。pratigha-saṃyojanena saṃprayukto pratigha-nimitteṣu cittaṃ na upekṣate / anupekṣayā ca akuśala-samudācāraḥ kuśalāsamudācāraś ca / tena āyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

被恚結所繫縛的緣故,對於恚境相,心不能棄捨。由於不能棄捨的緣故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳三、慢結(分二科)午一、出體(分二科)未一、標七慢名

慢結者即七慢:謂慢、過慢、慢過慢、我慢、增上慢、下劣慢、邪慢;māna-saṃyojanaṃ katamat / sapta mānāḥ / māno 'timāno mānātimāno 'smimāno 'bhimāna ūnamāno mithyāmānaś ca /

未二、別釋(分七科) 申一、慢 

慢者謂於下劣計己為勝或於相似計己相似心舉為性mānaḥ katamaḥ / hīnān śreyān asmi (a) sadṛśena sadṛśo 'smīti vā yā cittasyonnatiḥ /

什麼是慢?就是對於比我下劣的人,認為自己勝過於他。或是對於與己相似的人,認為自己與他相似,內心以高舉為體性。

申二、過慢

過慢者謂於相似計己為勝或復於勝計己相似心舉為性atimānaḥ katamaḥ / sadṛśāt śreyān asmi śreyasā sadṛśo 'smīti vā yā cittasyonnatiḥ /

什麼是過慢?就是對於與己相似的人,認為自己勝過於他。或是對於勝過我的人,認為自己與他相似。內心以高舉為體性。

申三、慢過慢

慢過慢者謂於勝己計己為勝心舉為性mānātimānaḥ katamaḥ / śreyasaḥ śreyān asmīti yā cittasyonnatiḥ /

什麼是慢過慢?就是對於勝過我的人,認為自己勝過於他。內心以高舉為體性。

申四、我慢

我慢者謂於五取蘊觀我、我所心舉為性asmi-mānaḥ katamaḥ / pañcasūpādāna-skandheṣv ātmātmīyābhiniveśād yā cittasyonnatiḥ /

什麼是我慢?就是對於五取蘊,因為觀我、我所的緣故(因為執著我、我所)。內心以高舉為體性。

申五、增上慢

增上慢者謂於未得上勝證法計己已得上勝證法心舉為性abhimānaḥ katamaḥ / aprāpta uttare viśeṣa-adhigame prāpto mayeti yā cittasyonnatiḥ /

什麼是增上慢?就是對於尚未獲得的上等、殊勝的證法,認為自己已經得到上等、殊勝的證法。內心以高舉為體性。

申六、下劣慢

下劣慢者謂於多分勝計己少分劣心舉為性ūnamānaḥ katamaḥ / vahvantara-viśiṣṭād alpāntarahīno 'smīti yā cittasyonnatiḥ /

什麼是下劣慢?就是對於他人勝過自己許多,卻認為自己比他差一點點。內心以高舉為體性。

申七、邪慢

邪慢者,謂實無德,計己有德,心舉為性。mithyāmānaḥ katamaḥ / aguṇavato guṇavān asmīti yā cittasyonnatiḥ /

什麼是邪慢?就是事實上,自己沒有功德,卻認為自己有功德。內心以高舉為體性。

午二、明過 

慢結所繫故於我我所不能了知不了知故執我、我所廣行不善不行諸善由此能招未來世苦與苦相應。māna-saṃyojanena saṃprayukta ātmātmīyau na saṃjānāti / asaṃjñānāt ātmātmīya-grahaḥ akuśala-samudācāraḥ kuśalāsamudācāraś ca / tena āyatyāṃ duḥkhābhinivṛttau duḥkhena saṃyujyate //

被慢結所繫縛的緣故,對於我、我所,不能了知。因為不了知的緣故,執著我、我所,而且廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳四、無明結

無明結者謂三界無智無明結所繫故於苦法、集法不能解了不解了故廣行不善不行諸善,由此能招未來世苦與苦相應。avidyā-saṃyojanaṃ katamat / traidhātukam ajñānam / avidyā-saṃyojanena saṃprayuktā duḥkha-dharmān samudaya-dharmān nādhyavasyati / anadhyavasāyena akuśala-samudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukika-duḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是無明結?就是對於三界的無智。被無明結所繫縛的緣故,對於苦法、集法,不能解了。因為不了知的緣故,執著我、我所,而且廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳五、見結(分二科)午一、出體  

見結者即三見:謂薩迦耶見、邊執見、邪見;見結所繫故於邪出離妄計追求、妄興執著,於邪出離妄執著已廣行不善不行諸善,由此能招未來世苦與苦相應。dṛṣṭi-saṃyojanaṃ katamat / tisro dṛṣṭhayaḥ / satkāya-dṛṣṭir antāgrāha-dṛṣṭir mithyāḥ dṛṣṭiś ca / dṛṣṭi-saṃyojanena saṃprayukto mithyāniḥsaraṇaṃ parikalpita-vipratisāraṃ paryeṣane abhiniviśate / mithyāniḥsaraṇābhiniveśena akuśala-samudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是見結?就是三見,薩迦耶見、邊執見、邪見。被見結所繫縛的緣故,對於邪出離,妄計追求、妄興執著。因為於邪出離,妄執著之後,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳六、取結

取結者謂見取、戒禁取;取結所繫故於邪出離方便妄計執著以妄執著邪出離方便故廣行不善不行諸善,由此能招未來世苦與苦相應。parāmarśa-saṃyojanaṃ katamat / dṛṣṭi-parāmarśaḥ śīlavrata-parāmarśaś ca / (Abhidh-s 46) parāmarśa-saṃyojanena saṃprayukto mithyāniḥsaraṇa-upāyaṃ kalpayaty abhiniviśate / mithyāniḥsaraṇa-upāyāminiveśena akuśalasamudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukika-duḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是取結?就是三見,見取、戒禁取。被取結所繫縛的緣故,對於邪出離的方便,妄計執著。因為妄執著邪出離方便的緣故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳七、疑結

疑結者謂於諦猶豫;疑結所繫故於佛僧寶妄生疑惑以疑惑故於三寶所不修正行以於三寶所不修正行故廣行不善不行諸善由此能招未來世苦與苦相應。vicikitsā-saṃyojanaṃ katamat / satyeṣu vimatiḥ / vicikitsā-saṃyojanena saṃprayukto buddha-dharma-saṃgheṣu ratneṣu vicikitsate ratna-trayaṃ na samudācarati / ratna-traya-asamudācāreṇa akuśalasamudācāraḥ kuśalāsanudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是疑結?就是對於四聖諦猶豫。被疑結所繫縛的緣故,對於佛、法、僧寶,妄生疑惑。因為疑惑的緣故,對於三寶所在之處,不能修習正確的行為。因為對於三寶所在之處,不能修習正確的行為的緣故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳八、嫉結

嫉結者謂耽著利養、不耐他榮發起心妒;嫉結所繫故愛重利養不尊敬法重利養故廣行不善不行諸善由此能招未來世苦與苦相應。īrṣyā-saṃyojanaṃ katamat / lābha-satkāra-adhyavasitasya para-saṃpatta-avamarṣa-kṛtaś cetaso vyāroṣaḥ / īrṣyā-saṃyojanena saṃprayukto lābha-satkārān anunayati dharmaṃ na gurukaroti / lābha-satkāra-gurukāreṇa akuśala-samudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是嫉結?就是耽著利養,不能忍受他人的成就,發起心妒。被嫉結所繫縛的緣故,愛重利養,不尊敬法。重利養故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

巳九、慳結

慳結者謂耽著利養於資生具其心悋惜;慳結所繫故愛重畜積不尊遠離重畜積故廣行不善不行諸善由此能招未來世苦與苦相應。mātsarya-saṃyojanaṃ katamat / lābha-satkāra-adhyavasitasya pariṣkāreṣu cetasa āgrahaḥ / mātsarya-saṃyojanena saṃprayukta upacayam anunayati tad-varjanatāṃ ca na satkaroti / upacayānunayena akuśalasamudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

什麼是慳結?就是耽著利養,對於資生用具,其心悋惜。被慳結所繫縛的緣故,愛重畜積,不尊遠離。因為重畜積的緣故,廣泛行於不善,不行於諸善。由於這個的緣故,能招、能生未來世苦,與苦相應(被苦所繫縛)

寅二、縛(分二科)卯一、釋三種縛(分二科)辰一、標名 

縛有三種:謂貪縛、瞋縛、癡縛。bandhanaṃ trividham / rāga-bandhanaṃ dveṣa-bandhanaṃ moha-bandhanaṃ ca /

辰二、別釋(分三科)巳一、貪縛 

由貪縛故縛諸有情令處壞苦rāgabandhanena sattvānāṃ viparīṇāma-duḥkhatāyāṃ bandhanam /

巳二、瞋縛

由瞋縛故縛諸有情令處苦苦dveṣabandhanena sattvānāṃ duḥkha-duḥkhatāyāṃ bandhanam /

巳三、癡縛 

由癡縛故縛諸有情令處行苦。mohabandhanena sattvānāṃ saṃskāra-duḥkhatāyāṃ bandhanam /

卯二、釋縛名

又依貪癡故於善加行不得自在故名為縛。api ca rāga-dveṣa-mohān niśritya kuśala-samudācāreṣu na vaśa-varttitāṃ labhate / ata ucyate bandhanam //

寅三、隨眠(分二科)卯一、標種七名

隨眠有七謂欲愛隨眠、瞋恚隨眠、有愛隨眠、慢隨眠、無明隨眠、見隨眠、疑隨眠。anuśayāḥ sapta / kāma-rāga-anuśayaḥ pratighānuśayaḥ bhavarāgānuśayaḥ mānānuśayaḥ avidyānuśayaḥ dṛṣṭayanuśayaḥ vicikitsānuśayaś ca /

卯二、別釋(分二科)辰一、別釋七種隨眠

欲愛隨眠者謂欲貪品粗重瞋恚隨眠者謂瞋恚品粗重有愛隨眠者謂色無色貪品粗重,慢隨眠者謂慢品粗重無明隨眠者謂無明品粗重見隨眠者謂見品粗重疑隨眠者謂疑品粗重。kāma-rāga-anuśayaḥ katamaḥ / kāma-rāga-pakṣīyaṃ dauṣṭhulyam // pratighānuśayaḥ katamaḥ / pratigha-pakṣīyaṃ dauṣṭhulyam // bhavarāgānuśayaḥ katamaḥ / rūpārūpya-rāga-pakṣīyaṃ dauṣṭhulyam // mānānuśayaḥ katamaḥ / māna-pakṣīyaṃ dauṣṭhulyam // avidyānuśayaḥ katamaḥ avidyā-pakṣīyaṃ dauṣṭhulyam // dṛṣṭy-anuśayaḥ katamaḥ / dṛṣṭi-pakṣīyaṃ dauṣṭhulyam // vicikitsānuśayaḥ katamaḥ / vicikitsā-pakṣīyaṃ dauṣṭhulyam //

辰二、以三求配釋七種隨眠(分三科)巳一、欲求

若未離欲求者由欲愛瞋恚隨眠之所隨增kāmaiṣāṇāyā aviratasya kāma-rāga-pratighānuśayāv anuśayāte / (Abhidh-s 47)

巳二、有求

未離有求者由有愛隨眠之所隨增bhaveṣaṇāyā aviratasya bhavarāgānuśayo 'nuśete /

巳三、邪梵行求 

未離邪梵行求者由慢、無明、見、疑隨眠之所隨增由彼眾生得少對治便生憍慢,愚於聖諦虛妄計度外邪解脫、解脫方便於佛聖教正法毘柰耶中猶豫疑惑。mithyā-brahma-carya-eṣaṇāyā aviratasya māna-avidyā-dṛṣṭi-vicikitsā-anuśayā anuśerate / te sattvā hīna-pratipakṣaṃ labhante mado mānaś ca utpadyate ārya-satyeṣu saṃmohaś ca / mithyā-mokṣaṃ mokṣopāyaṃ ca saṃtorayanti buddha-śāsana-dharma-vinayeṣu vimatiḥ vicikitsā ca //

對於尚未遠離邪梵行尋求的人而言,由慢、無明、見、疑隨眠之所隨增。由於這些眾生獲得少劣的對治,便生起憍與慢,而且對於聖諦愚昧。虛妄計度外邪解脫、解脫方便,對於佛聖教、正法、毘柰耶中,猶豫、疑惑。(anuśerate,3pl.)

寅四、隨煩惱(分二科)卯一、通名

隨煩惱者謂所有諸煩惱皆是隨煩惱有隨煩惱非煩惱,謂除煩惱所餘染污行蘊所攝一切心所法。此復云何?謂除貪等六煩惱所餘染污行蘊所攝忿等諸心所法。upakleśas tu yakleśās te upakleśā api bhavanti / upakleśās tu na kleśāḥ / kleśān sthāpayitvā tadanyaḥ kliṣṭaḥ saṃskāra-skandha-saṃgṛhītaḥ sarvaś caitasiko dharmaḥ / sa punaḥ katamaḥ / ṣaḍrāgādīn kleśān sthāpayitvā kliṣṭaḥ saṃskāra-skandha-saṃgṛhītaḥ krodhādikaś caitasiko dharmaḥ /

卯二、別名(分二科)辰一、標三名

又貪名隨煩惱心所法api khalu rāgo dveṣo mohaś ca caitasikā upakleśā ucyante /

辰二、釋立三所以(分二科)巳一、釋得名

由此隨煩惱隨惱於心,令不離染、令不解脫、令不斷障故名隨煩惱yaiś citte upakleśo na vairāgyaṃ na vimokṣo nāvaraṇa-prahāṇam / ata ucyante upakleśāḥ /

巳二、引經證

如世尊說:汝等長夜為貪癡隨所惱亂心恒染污。tathā ca bhagavatoktam dīrgharātraṃ vo rāga-dveṣa-mohā upakliśyantu vikṣipanti citraṃ saṃkliśyanti /

如世尊所說:貪、瞋、癡,長時間以來,煩惱、散亂、染污你們的心。

寅五、纏

纏有八種:謂惛沈、睡眠、掉舉、惡作、嫉、慳、無慚、無愧。數數增盛纏繞於心,故名為纏。謂隨修習止捨相及彼所依梵行等所攝淨尸羅時,纏繞於心。paryavasthānāny aṣṭau / styānaṃ middham auddhatyaṃ kaukṛtyam īrṣyā mātsaryam āhīkyam anapatrāpyaṃ ca / punaḥ punaḥ udvegena cittaṃ paryavanahyantīti paryavasthānāni / tathā ca śamatha-pragraha-nimitta-bhāvanā-kāle tat-sanniśraya-brahma-caryādi-śuddhi-saṃgṛhīta-śīla-kāle cittaṃ paryavanahyanti //

寅六、暴流

暴流有四:謂欲暴流、有暴流、見暴流、無明暴流。隨流漂鼓是暴流義,隨順雜染故。初是習欲求者,第二是習有求者,後二是習邪梵行求者,能依、所依相應道理故。oghaś caturvidhaḥ / kāmaughaḥ bhavaughaḥ dṛṣṭyoghaḥ avidyaughaś ca / stroto 'nukūlaḥ pravāha-āvartta oghārthaḥ / saṃkleśānvayataḥ / ādyaḥ kāmaiṣaṇābhāvanā / dvitīyaḥ bhavaiṣaṇābhāvanā / aparāv ubhau mithyā-brahma-caryaiṣaṇābhāvanā / āśrayāśrita-saṃbandha-yogena //

暴流有四種,就是欲暴流、有暴流、見暴流、無明暴流。什麼是暴流的意思?向斜坡滾動的水,它的流勢,為什麼呢?因為隨順雜染的緣故。初欲暴流,是修習欲求者。第二有暴流,是修習有求者。後二見、無明暴流,是修習邪梵行求者。為什麼這樣說呢?是按照主、對象的關係,這個道理的緣故。

寅七、軛(分三科)卯一、出體標四軛名

軛有四種:謂欲軛、有軛、見軛、無明軛。障礙離繫是軛義,違背清淨故。此亦隨其次第習三求者相應現行。yogaś caturvidhaḥ / kāma-yogaḥ bhava-yogaḥ dṛṣṭi-yogaḥ avidyā-yogaś ca / visaṃyoga-paripantha-karo yogārthaḥ / viśuddhi-viparyayataḥ / te punar yathāyogam eṣaṇātraya-bhāvanā /

寅八、取(分二科)卯一、出體釋義

取有四種:謂欲取、見取、戒禁取、我語取。執取諍根、執取後有是取義。upādānāni catvāri / kāma-upādānaṃ dṛṣṭy-upādānaṃ śīla-vrata-upādānam ātmavāda-upādānaṃ ca / vivāda-mūla-upādānaṃ paunar-bhavika-upādānaṃ ca upādānaṃ draṣṭavyam / (Abhidh-s 48)

卯二、廣別釋(分二科)辰一、釋執取諍根(分二科)巳一、第一取 

所以者何?由貪著欲繫縛染為因,諸在家者更相鬪諍,此諍根本是第一取;tena kiṃ bhavati / kāma-rāga-vibandha-gredhāsaṃkleśa-hetunā gṛhiṇo 'nyo 'nyaṃ vivadanti / tadu vivāda-mūlaṃ prathamam upādanam /

巳二、後三取 

由貪著見繫縛染為因諸出家者更相鬪諍,此諍根本是後三取六十二見趣是見取,各別禁戒多分苦行是戒禁取,彼所依止薩迦耶見是我語取由見取、戒禁取諸外道輩更相諍論由我語取諸外道輩互無諍論與正法者互有諍論。dṛṣṭi-rāga-vibandhagredhā saṃkleśahetunā pravrajitā anyo 'nyaṃ vivadanti / tad vivādamūlam aparam upādāna-trayam // dvāṣaṣṭir dṛṣṭi-gatayo dṛṣṭy-upādānam / nānā-vṛta-śīlaiḥ kṛcchraṃ tapaḥ śīla-vratopādānam // tadāśritā ca satkāya-dṛṣṭiḥ ātmavādopādānam // dṛṣṭi-śīla-vratopādānābhyāṃ tīrthyā anyo 'nyaṃ vivadanti / ātmavādopādāne tu tīrthyā anyo 'nyaṃ na vivadanti / dhārmikaiḥ sārdham anyo 'nyaṃ vivadanti //

辰二、釋執取後有

如是執著諍論根本復能引取後有苦異熟,故名為取。evaṃ ca vivāda-mūle 'bhiniveśāt paunar-bhavika-duḥkha-vipāka-upādāna-ākṣepāc ca upādānāny ucyante /

寅九、繫(分二科)卯一、出體釋名

繫有四種:謂貪欲身繫、瞋恚身繫、戒禁取身繫、此實執取身繫。以能障礙定意性身故名為繫。granthāś catvāraḥ / abhidhyā-kāya-granthaḥ vyāpāda-kāya-granthaḥ śīlavrata-parāmarśa-kāya-granthaḥ tat-satya-abhiniveśa-upādāna-kāya-granthaś ca / samāhita-manaḥ-svabhāvasya kāyasya parigranthārthena grantho veditavyaḥ /

什麼是繫?應該知道,由於能障礙身的意思,而說為繫。什麼樣的身?這個人身上,是以定心為自性。

卯二、別釋四種心亂因 

所以者何?能為四種心亂因故,謂由貪愛財物等因令心散亂於鬪諍事不正行為因令心散亂於難行戒禁苦惱為因令心散亂不如正理推求境界為因令心散亂。tena kiṃ bhavati / caturvidhaṃ cittaṃ vikṣipyate / vittādiṣu anunaya-hetoḥ cittaṃ vikṣipyate / vivāda-vastuṣu apratipatti-hetoḥ cittaṃ vikṣipyate / duṣkara-śīlavrata-duḥkha-hetoḥ cittaṃ vikṣipyate / ayoniśo jñeya-santīraṇa-hetoḥ cittaṃ vikṣipyate //

什麼是繫的結果?因為能為四種心散亂的因(四種原因,令心散亂),哪四種?就是由於貪愛財物等為因,令心散亂。對於鬪諍事,不正確的行動為因,令心散亂。對於難行的戒禁苦惱為因,令心散亂。不如正理推求境界為因,令心散亂。

寅十、蓋

蓋有五種:謂貪欲蓋、瞋恚蓋、惛沈睡眠蓋、掉舉惡作蓋、疑蓋。能令善品不得顯了是蓋義。謂於樂出家位、覺正行位、止舉捨位。nivaraṇāni pañca / kāma-cchanda-nivaraṇam vyāpāda-nivaraṇam styāna-middha-nivaraṇam auddhatya-kaukṛtya-nivaraṇam vicikitsā-nivaraṇaṃ ca / kuśala-pakṣasya asaṃprakhyānaṃ nivaraṇaṃ draṣṭavyam / tac ca pravrajyāyām abhiratau codanāyāṃ pratipattau śamathe pragrahe upekṣāyāṃ ca //

什麼是蓋的意思?能令善品不得顯了。什麼樣的善品?就是對於出家好樂的情況,在遇到指控能表現正確行為的情況,在止、舉、捨的情況。

寅十一、株杌

株杌有三:謂貪株杌、瞋株杌、癡株杌。由依止貪先所串習為方便故成貪等行,心不調順無所堪能難可解脫,令諸有情難斷此行,故名株杌。khilas trividhaḥ / rāga-khilo dveṣa-khilo moha-khilaś ca / rāga-dveṣa-mohān niśritya pūrvābhyāsena rāgādi-caryāpariniṣpādanam / cittasyādāntatayā akarmaṇyatayā durvimokṣatayā ca sattvais tasyāś caryāyā durbhedyatvāt khila ity ucyate //

寅十二、垢

垢有三種:謂貪垢、瞋垢、癡垢。由依止貪癡故毀犯如是尸羅學處由此有智同梵行者或於聚落或閑靜處見已,作如是言:此長老作如是事行如是行,為聚落刺點染不淨,說名為垢。malās trayaḥ / rāgamalo dveṣamalo mohamalaś ca / tac ca rāga-dveṣa-mohān niśritya (Abhidh-s 49) dauśīlam / tat saṃprajānabhiḥ sabrahmacāribhir grāme vā araṇye vā tathā kurvantaṃ paśyadbhir ucyate ayaṃ khalv āyuṣmān karoty evaṃ kṛtyaṃ caraty evam ācaritaṃ grāma-kaṇṭaka āmiṣo 'śuciḥ / ato malā nāma //

垢有三種,就是貪垢、瞋垢、癡垢。由於貪、瞋、癡,而造成錯誤的行為。有智慧的同梵行者,在聚落、或閑靜處,看見另一個比丘這個正在作錯誤的行為之後,作如是言:這位長老作這樣的事,行這樣的行為,他是在聚落中的刺,他是世俗的,他是不清淨的,因此,說名為垢。

寅十三、燒害

燒害有三:謂貪燒害、瞋燒害、癡燒害。由依止貪癡故長時數受生死燒惱,故名燒害。nighās trayaḥ / rāganigho dveṣanigho mohanighaś ca / rāga-dveṣa-mohān niśritya dīrgha-kālaṃ punaḥ punar jāti-maraṇeṣu vilaśyante ity ucyante nighāḥ //

寅十四、箭

箭有三種:謂貪箭、瞋箭、癡箭。由依止貪癡故於有、有具深起追求相續不絕於佛常生疑惑,故名為箭。śalyās trayaḥ / rāgaśalyo dveṣaśalyo mohaśalyaś ca / rāgadveṣamohān niśritya bhave bhavopakaraṇeṣu vā adhyeṣaṇāsamutpādena prabandhānupacchedena buddhe dharme saṃghe duḥkha-samudaya-nirodha-mārgeṣu vā vicikitsā-samutpādena vā śalyā nāma //

寅十五、所有(分二科)卯一、出體  

所有有三:謂貪所有、瞋所有、癡所有。由依止貪癡故積畜財物,有怖有怨多住散亂,故名所有。kiṃcanās trayaḥ / rāgakiṃcano dveṣakiṃcano mohakiṃcanaś ca / rāgadveṣamohān niśritya vitta-saṃcayeṣu sabhayāḥ savairā bhūyo vihāra-vikṣepāḥ kiṃcanā nāma /

寅十六、惡行(分二科)卯一、出體釋名

惡行有三:謂貪惡行、瞋惡行、癡惡行。由依止貪癡故恒行身語意惡行,故名惡行。duścaritāni trīṇi / rāgaduścaritaṃ dveṣaduścaritaṃ mohaduścaritaṃ ca / rāgadveṣamohān niśritya kāya-vāṅ-mano-duścaritāni carantīti duścaritānīty ucyate /

卯二、釋依立三不善根

又即依此貪癡門廣生無量惡不善行故,建立三不善根。所以者何?以諸有情愛味世間所有為因行諸惡行分別世間怨相為因行諸惡行執著世間邪法為因行諸惡行。是故此貪癡亦名惡行,亦名不善根。punaḥ rāgadveṣamohān niśritya utpannānāṃ bahūnām akuśala-duścaritānām akuśalamūlatvena tribhir vyavasthānam / tat katham / sattvā loke āmiṣa-kiṃcitka-hetoḥ caranti / loke 'pakāra-nimitta-parikalpa-hetoḥ duścaritaṃ caranti / loke mithyā-dharma-abhiniveśa-hetoḥ duścaritaṃ caranti / iti te rāgadveṣamohā duścaritāni akuśala-mūlāni /

寅十七、漏 

漏有三種:謂欲漏、有漏、無明漏。令心連注流散不絕,故名為漏。此復云何?依外門流注故立欲漏,依內門流注故立有漏依彼二所依門流注故立無明漏。āsravās trayaḥ / kāmāsravo bhavāsravo 'vidyāsravaś ca / cittāvisāraṃ strataṃ kurvantīty āsravāḥ ity ucyante / te punaḥ katham / bahirdhā visāraṃ niśritya kāmāsravaḥ / antardhāvisāraṃ niśritya bhavāsravaḥ / tadubhayāśraya-visāraṃ niśritya avidyāsravaḥ //(Abhidh-s 50)

寅十八、匱 

匱有三種:謂貪匱、瞋匱、癡匱。由依止貪癡故於有及資生具恒起追求無有厭足常為貧乏眾苦所惱,是故名匱。vighātās trayaḥ / rāgavighāto dveṣavighāto mohavighātaś ca / rāgadveṣamohān niśritya bhave pariṣkareṣu vā eṣaṇā / abhāve vighāte sarvadā dāridya-duḥkhādibhiḥ kliṣṭā bhavantīti vighātāḥ /

寅十九、熱

熱有三種:謂貪熱、瞋熱、癡熱。由依止貪癡故不如正理執著諸相執著隨好由執著相及隨好故燒惱身心,故名為熱。paridāhās trayaḥ / rāgaparidāho dveṣaparidāho mohaparidāhaś ca / rāgadveṣamohasan niśrayeṇa ayoniśo nimittābhiniveśo 'nuvyañjanābhiniveśaś ca / tena nimittānuvyañjanābhiniveśena kāyaṃ cittaṃ ca paridahantīti paridāhāḥ //

寅二十、惱

惱有三種:謂貪惱、瞋惱、癡惱。由依止貪癡故隨彼彼處愛樂耽著彼著變壞便增愁歎種種憂苦熱惱所觸,故名為惱。upāyāsās trayaḥ / rāgopāyāso dveṣopāyāso mohopāyasaś ca / rāgadveṣamohasan niśrayeṇa tatra tatra ratir adhyavasānaṃ ca / tadvipariṇāme śoka-paridevanā-duḥkha-daurmanasyopāyasaiḥ spṛṣṭā bhavantīty upāyāsāḥ //

寅二十一、諍  

諍有三種:謂貪諍、瞋諍、癡諍。由依止貪癡故執持刀杖興諸戰諍種種鬪訟,是故貪等說名為諍。raṇās trayaḥ / rāgaraṇo dveṣaraṇo moharaṇaś ca / rāgadveṣamohasanniśrayeṇa śastra-ādāna-daṇḍādibhiḥ raṇayanti nānāvidhaṃ bhaṇḍanaṃ kalahaṃ kurvantīti rāgādayo raṇā ucyante //

寅二十二、熾然

熾然有三:謂貪熾然、瞋熾然、癡熾然。由依止貪癡故為非法貪大火所燒,不平等貪大火所燒及為邪法大火所燒,故名熾然。jvarās trayaḥ / rāgajvaro dveṣajvaro moha jvaraś ca / rāgadveṣamohasanniśrayeṇa adharma-rāgeṇa mahādahanena paridahanti viṣamalobhena mahādahanena paridahanti mithyādharmeṇa mahādahanena paridahantīti jvarā nāma //

寅二十三、稠林

稠林有三:謂貪稠林、瞋稠林、癡稠林。由依止貪癡故於諸生死根本行中廣興染著,令諸有情感種種身流轉五趣,是故貪等說名稠林。vanasās trayaḥ / rāgavanaso dveṣavanaso mohavanasaś ca / rāgadveṣamohasanniśrayeṇa jāti-maraṇa-mūleṣu saṃskāreṣu saṃyojayanti saṃjanayanti sattvān nānāvidhakāyeṣu pañcagati-saṃsāreṣu abhinirvarttayantīti rāgādayo vanasā ity ucyante //

寅二十四、拘礙

拘礙有三:謂貪拘礙、瞋拘礙、癡拘礙。由依止貪癡故顧戀身無所覺了樂處憒閙,得少善法便生厭足由此不能修諸善法,故名拘礙。諸如是等煩惱義門差別無量。vibandhās trayaḥ / rāgavibandho dveṣavibandho mohavibandhaś ca / rāgadveṣamohasanniśrayeṇa kāyasāpekṣatā vittasāpekṣatā bodhy-abhāvaḥ kolāhala-ratiḥ paritta-kuśala-dharma-lābhe 'pi santoṣaḥ / taiḥ kuśala-dharmān na bhāvayantīti vibandhāḥ ucyante / evamādayaḥ kleśārthānāṃ paryāyā apramāṇāḥ //

子七、邪行(分二科)丑一、別釋十惑起邪行因(分六科)寅一、貪瞋

何等邪行故?謂貪、瞋二煩惱迷境界及見起邪行,vipratipattiḥ katamā / rāgaḥ pratighaś ca dvau kleśau viṣaye dṛṣṭau ca vipratipannau / (Abhidh-s 51)

寅二、慢

迷有情及見起邪行,mānaḥ sattveṣu dṛṣṭau ca vipratipannaḥ /

寅三、前三見

薩迦耶見、邊執見、邪見迷所知境起邪行,satkāyāntagrāha-mithyā-dṛṣṭayo jñeye vipratipannāḥ /

寅四、後二見 

見取、戒禁取迷諸見起邪行,dṛṣṭi-parāmarśa-śīla-vrata-parāmarśau dṛṣṭau vipratipannau /

寅五、疑 

迷對治起邪行,vicikitsā pratipakṣe vipratipannā /

寅六、無明 

無明迷一切起邪行。avidyā sarvatra vipratipannā /

丑二、總釋十惑皆迷四諦起諸邪行(分二科)寅一、迷苦集

又十煩惱皆迷苦起諸邪行,是彼因緣所依處故;daśa kleśā duḥkhe samudaye ca vipratipannāḥ / tan-nidāna-pada-sthānataḥ /

寅二、迷滅道

又十煩惱皆迷滅起諸邪行,由此能生彼怖畏故。punaḥ daśa kleśā nirodhe mārge ca vipratipannāḥ / tais tatra utrāsa-saṃjananataḥ //

子八、界(分三科)丑一、明界地具惑多少

何等界故?謂除瞋餘一切通三界繫,瞋唯欲界繫。dhātu katamaḥ / pratighaṃ sthāpayitvā tadanye sarve traidhātuka-pratisaṃyuktāḥ / pratighas tu kāmadhātu-pratisaṃyuktaḥ /

丑二、明界地五受相應(分二科)寅一、明別相應(分七科)卯一、貪

又貪於欲界與樂、喜、捨相應。如於欲界於初、二靜慮亦爾,於第三靜慮與樂、捨相應。已上唯與捨相應。api khalu rāgaḥ kāma-dhātau sukha-saumanasyopekṣābhi saṃprayujyate / yathā kāma-dhātau tathā prathama-dvitīya-dhyānayoḥ / tṛtīya-dhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvam upekṣayā saṃprayujyate //

卯二、瞋

瞋與苦、憂、捨相應。pratigho duḥkha-daurmanasyosukhopekṣābhiḥ saṃprayujyate //

卯三、慢 

慢於欲界與喜、捨相應,於初、二靜慮與樂、喜、捨相應於第三靜慮與樂、捨相應已上唯捨相應。mānaḥ kāmadhātau saumanasyopekṣābhiḥ saṃprayujyate / prathama-dvitīya-dhyānayo sukha-saumanasyopekṣābhiḥ saṃprayujyate / tṛtīya-dhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvam upekṣayaiva saṃprayujyate //

卯四、薩迦耶見、邊執見、見取、戒禁取

如慢,薩迦耶見、邊執見、見取、戒禁取亦爾。yathā mānas tathā satkāya-dṛṣṭiḥ antagrāha-dṛṣṭiḥ dṛṣṭi-parāmarśaḥ śīlavrata-parāmarśaś ca //

卯五、邪見 

邪見於欲界與憂、喜、捨相應於色、無色界隨所有受皆與相應。mithyā-dṛṣṭiḥ kāma-dhātau daurmanasya-saumanasyopekṣābhiḥ saṃprayujyate / rūpadhātāvārupyadhātau ca yathāveditaṃ saṃprayujyate //

卯六、疑

疑於欲界與憂、捨相應於色、無色界隨所有受皆與相應。vicikitsā kāma-dhātau dauramanasyopekṣābhyāṃ saṃprayujyate / rūpadhātāvārūpyadhātau ca yathāveditaṃ saṃprayujyate //

卯七、無明 

無明有二種,謂相應、不共。相應無明一切煩惱相應故,若於是處隨所有受皆得相應;不共無明於欲界與憂、捨相應;於上界隨所有受皆得相應。avidyā dvividhā / saṃprayuktā asāmānyā ca / sarva-kleśa-saṃprayogataḥ saṃprayuktā avidyā yathāveditaṃ saṃprayujyate / āsāmānyā avidyā kāmadhātau daurmanasyopekṣābhyāṃ saṃprayujyate / tadūrdhvadhātau yathāveditaṃ saṃprayujyate //

寅二、問答一切與捨相應道理

何故諸煩惱皆與捨相應?以一切煩惱墮中庸位方息沒故。kathaṃ sarva-kleśā upekṣayā saṃprayujyante / sarva-kleśānām audāsīnyam āgamya astagamanatām upādāya //

丑三、煩惱界繫在識差別(分二科)寅一、明所在識(分二科)卯一、貪瞋無明

又貪於欲界在六識身,如貪,瞋、無明亦爾貪於色界在四識身,於無色界在意識身,如貪,無明亦爾。api khalu rāgaḥ kāmadhātau ṣaḍ-vijñāna-kāyikaḥ // yathā rāgas tathā pratigho 'vidyā ca // rāgo rūpadhātau caturvijñāna-kāyikāḥ / ārūpyadhātau manovijñāna-kāyikaḥ // yathā rāgas tathā avidyā //

卯二、慢、見、疑

慢、見、疑於一切處在意識身。māno dṛṣṭir vicikitsā ca sarvatra mano-vijñāna-kāyikāḥ //

寅二、明緣事轉  

又貪、瞋、慢,於欲界緣一分事轉,如於欲界,於色、無色界亦爾。所餘煩惱,於一切處,遍緣一切事轉。

api khalu rāgaḥ pratigho mānaś ca kāmadhātau vastv-ekadeśa-pravṛttikāḥ / kāmadhātuvad rūpadhātāv ārūpyadhātāv api śiṣṭāḥ kleśāḥ sarvatra sarva-vastu pravṛttikāḥ //(Abhidh-s 52)

子九、眾(分二科)丑一、總標

何等眾故?謂二眾煩惱:一見所斷眾,二修所斷眾。nikāyaḥ katamaḥ / dvau kleśanikāyau / darśana-prahātavya-nikāyo bhāvanā-prahātavya-nikāyaś ca /

丑二、別釋(分二科)寅一、明見所斷(分二科)卯一、列四種所斷

見所斷眾復有四種:一見苦所斷眾,二見集所斷眾,三見滅所斷眾,四見道所斷眾。darśana-prahātavya-nikāyaḥ punaś caturvidhaḥ / duḥkha-darśana-prahātavya-nikāyaḥ samudaya-darśana-prahātavyanikāyaḥ / nirodha-darśana-prahātavyanikāyaḥ mārga-darśana-prahātavyanikāyaś ca /

卯二、明見所斷惑數(分二科)辰一、別明三界見所斷惑數(分三科)巳一、欲界(分二科)午一、見苦所斷

欲界見苦所斷具十煩惱,kāma-dhātau duḥkha-darśana-prahātavyā daśa kleśāḥ /

午二、例見集滅道所斷

如見苦所斷,見集、滅、道所斷亦爾。duḥkha-darśana-prahātavyavat samudaya-darśana-prahātavyāḥ nirodha-darśana-prahātavyā mārga-darśana-prahātavyāś ca /

巳二、色界 

色界見苦等四種所斷各九煩惱,除瞋。rūpadhātau duḥkhādi-caturvidha-darśana-prahātavyāḥ pratyekaṃ nava-kleśāḥ sthāpayitvā pratigham /

巳三、無色界

如色界,無色界亦爾。rūpadhātuvad ārūpyadhātāv api /

辰二、總明見所斷惑數 

如是見所斷煩惱眾總有一百一十二煩惱。evaṃ ca darśana-prahātavya-kleśa-nikāyā dvādaśādhikaṃ śataṃ kleśāḥ //

寅二、明修所斷(分二科)卯一、別明三界修所斷惑數(分三科)辰一、欲界 

欲界修所斷有六煩惱,謂俱生薩迦耶見、邊執見、及貪、瞋、慢、無明;kāmadhātau bhāvanā prahātavyāḥ ṣaṭkleśāḥ / sahajā satkāya-dṛṣṭiḥ anta-grāha-dṛṣṭiḥ rāgaḥ pratigho māno 'vidyā ca /

辰二、色界 

色界修所斷有五煩惱,除瞋;rūpadhātau bhāvanāprahātavyāḥ pañca kleśāḥ sthāpayitvā pratigham /

辰三、無色界  

如色界,無色界亦爾;rūpadhātuvad ārūpyadhātāv api /

卯二、總明修所斷惑數

如是修所斷煩惱眾總有十六煩惱。evaṃ ca bhāvanā-prahātavya-nikāyāḥ ṣaṣṭiḥ kleśāḥ //

子十、斷(分二科)丑一、總標 

何等斷故?謂如此差別斷、由此作意斷、從此而得斷。prahāṇaṃ katamat / tathā paryāya-prahāṇaṃ tena manaskāreṇa prahāṇam / tasmāt pratilambhāt prahāṇam /

丑二、別釋(分三科)寅一、如此差別斷(分二科)卯一、列三義

如此差別斷者謂遍知故、遠離故、得對治故,tathā paryāyaprahāṇaṃ katamat / parijñānataḥ parivarjanataḥ pratipakṣalābhataś ca /

卯二、別釋三(分三科)辰一、遍知

遍知者謂彼因緣事遍知、自體遍知、過患遍知,parijñānaṃ katamat / tannidāna-vastu-parijñānam svabhāva-parijñānam ādīnava-parijñānaṃ ca /

辰二、遠離 

遠離者雖彼暫生而不堅執,parivarjanaṃ katamat / tatkālotpannasyānādānam /

辰三、得對治 

得對治者謂未生者令不生故、已生者令斷故得對治道。pratipakṣa-lābhaḥ katamaḥ / anutpannasyānutpādata utpannasya varjanato vā pratipakṣa-lābha-mārgaḥ //

寅二、由此作意斷

由此作意斷者,何等作意能斷耶?總緣作意觀一切法皆無我性能斷煩惱。無常等行但為修治無我行故。tena manaskāreṇa prahāṇam / kīdṛśena manaskāreṇa kiṃ prajahāti / asaṃbhinnālambanena manaskāreṇa sarvadharmā anātmāna iti paśyati / anityākārā iti kleśān prajahāti / anityākāra parikarmataḥ //

寅三、從此而得斷

從此而得斷者從何而得斷耶?不從過去已滅故不從未來未生故不從現在道不俱故然從諸煩惱粗重而得斷,為斷如是如是品粗重生如是如是品對治若此品對治生即此品粗重滅,平等平等猶如世間明生暗滅由此品離繫故令未來煩惱住不生法中,是名為斷。tasmāt pratilambhāt prahāṇam / kasmāt pratilambhāt prajahāti / nātītāt niruddhataḥ / nānāgatāt anutpannataḥ / na pratyutpannāt asahabhāvataḥ / kevalaṃ kleśa-dauṣṭhulya-pratilambhāt prajahātīti prahāṇam / yathā yathā dauṣṭhulyam utpadyate tathā tathā pratipakṣa utpadyate yathā yathā pratipakṣa utpadyate tathā tathā dauṣṭhulyanirodhaḥ / samaṃ samam / yathā (Abhidh-s 53) loke jyotir utpadyate tamaś ca nirudhyate / tadvisaṃyogato yadānāgata-kleśo 'nutpanna-dhamaṣu avatiṣṭhate tat prahāṇam ucyate //