2013年1月22日 星期二

雜集論-50-諦品-道諦

〇云何道諦?謂由此道故,知苦、斷集、證滅、修道,是略說道諦相。
△今於此中,依四聖諦,以其作用,顯道體相。
〇又道有五種,謂資糧道、方便道、見道、修道、究竟道。
△如是五種,依道自性及眷屬,以顯道諦差別。
〇資糧道者,謂諸異生所有尸羅,守護根門,飲食知量,初夜後夜常不睡眠勤修止觀,正知而住。
〇復有所餘進習諸善,聞、思、修所生慧,修習此故,得成現觀,解脫所依器性。
△謂諸異生所有尸羅,乃至正知而住等,是資糧道體。由彼修習,淨尸羅等極圓滿故。
△復有所餘進習諸善者,謂無悔等。由聞、思等所生諸慧,得成煖等,次第見諦,永斷諸障,相續堪任性。
〇方便道者,謂所有資糧皆是方便。或有方便非資糧,謂已積集資糧道者所有順決擇分善根,謂煖法、頂法、順諦忍法、世第一法。
〇煖法者,謂各別內證於諸諦中明得三摩地、缽羅若,及彼相應等法。
△由淨定心,依諦增上,契經等法。於意言門諸義顯現,緣彼所生奢摩他、毘缽舍那等,是名煖法。
〇頂法者,謂各別內證於諸諦中明增三摩地、缽羅若,及如相應等法。
△由彼頂法,展轉增進,居上位故。
〇順諦忍法者,謂各別內證於諸諦中一分已入隨順三摩地、缽羅若,及彼相應等法。
△一分已入者,於無所取,一向忍解故。
一分隨順者,於無能取,隨順通達,所依處故。
〇世第一法者,謂各別內證於諸諦中無間心三摩地、缽羅若,及彼相應等法。
△從此無間,必起最初出世道故。
〇云何見道?若總說,謂世第一法無間無所得三摩地、缽羅若,及彼相應等法。
△由無分別奢摩他、毘缽舍那等為體相故。
〇又所緣能緣平等平等智為其相。
△由此通達所取能取無性真如故。
〇又遣各別有情假、法假,遍遣二假所緣法智為相。
△云何遣各別有情假所緣法智為相?由此智於自相續中,不分別我相故。不分別者,是除遣義。
云何遣各別法假所緣法智為相?由此智於自相續中,不分別色等法相故。
云何遍遣二假所緣法智為相?由此智於一切處,無有差別不分別我及法相故。
〇復次,若別說見道差別,謂世第一法無間苦法智忍、苦法智、苦類智忍、苦類智。集法智忍、集法智、集類智忍、集類智。滅法智忍、滅法智、滅類智忍、滅類智。道法智忍、道法智、道類智忍、道類智。如是十六種於諸聖諦中,法類智忍及法類智,是見道差別相。
〇苦者,謂苦諦。
苦法者,謂苦諦增上所起教法。
法智者,謂於方便道中,觀察諦增上法智。
智忍者,謂先觀察增上力故,於各別苦諦中起現證無漏慧,由此慧故,永捨見苦所斷一切煩惱。
△今於此中所說義者,謂於方便道中,觀察依止苦諦所起契經等法,如理作意所攝智增上力故。於自相續苦諦中,現證彼真如,出世間慧正見體生。
由此慧故,永捨一切見苦所斷三界所繫二十八隨眠,是故名為苦法智忍。
〇苦法智者,謂忍無間,由此智故,於前所斷煩惱解脫而得作證。
△所以者何?先由忍故,永斷一切見苦所斷煩惱,令所依轉,從此無間,由如是智生證得轉依,是名苦法智。
〇苦類智忍者,謂苦法智無間無漏慧生,於苦法智忍及苦法智各別內證,言後諸聖法皆是此種類。
△所以者何?由初二種若忍、若智,是後一切學與無學聖法種類,從此彼得生故。
是故無漏慧生各別內證,緣此為境。
言後諸聖法皆是此種類,是故名為苦類智忍。
〇苦類智者,謂此無間無漏智生,審定、印可苦類智忍。
△所以者何?由苦類智忍無間無漏智生,於苦類智忍內證印可,故名苦類智。
〇如是於餘諦中,隨其所應,諸忍、諸智盡當知。於此位中,由法忍、法智覺悟所取,由類忍、類智覺悟能取。
△所以者何?出世間道有二境界,謂真如及正智。法智品道真如為境,類智品道正智為境。由此諸忍智,如實了知故。
〇又於此一切忍智位中,說名安住無相觀者。
△如薄伽梵說第六無相住補特伽羅者,即現住此忍智位中者是也,於此位中一切相皆不可得故。
又無相住有六種,謂空、無相、無願、滅定、有頂、見道。
〇如是十六心剎那說名見道。
△所以者何?由如是忍智所攝十六心剎那,於曾所未見四聖諦境,各以四剎那見故,名為見道。
〇又心剎那者,謂於所知境智生究竟名一剎那。
△非唯於本無今有生時,名心剎那。何以故?乃至於所知境能知智生所作究竟名一剎那故。如說苦應遍知是一心剎那,如是集應永斷等亦爾。
又如上說,見道差別皆假建立,非真實爾。何以故?出世位中各別內證,絕戲論故。
〇復次,一切道諦,由四種相應隨覺了,謂安立故、思惟故、證受故、圓滿故。
安立者,謂聲聞等隨自所證已得究竟,為欲令他亦了知故,由後得智以無量種名句文身安立道諦。
△謂於諸諦中有如是如是忍、如是如是智,如是等。
〇思惟者,謂正修習現觀方便,以世間智如所安立思惟、數習。
〇證受者,謂如是數習已,自內證受最初見道,正出世間無戲論位。
〇圓滿者,謂此位後圓滿轉依,乃至證得究竟。彼既證得究竟位已,復由後得智以名句文身安立道諦。
△如是四相真實道輪數數展轉,相依而轉無有斷絕。
〇如經言:遠塵、離垢,於諸法中正法眼生者,此依見道說。諸法忍能遠塵,諸法智能離垢。
△由彼最初於諸諦中妙聖慧眼為自性故。
法忍能遠塵者,由諸法忍永斷一切煩惱塵故。
法智能離垢者,由諸法智已斷障垢依得生故。
△又於此忍智兩位如其次第。
〇遍智故、永斷故,道得清淨。
△依此而說遠塵、離垢。
〇又經言:見法、得法、極通達法、究竟堅法、越度一切希望疑惑、不假他、於大師教餘不能引、於諸法中得無所畏者,此亦依見道說。
△於所化有情聖諦現觀無間說故。
〇見法者,謂諸法忍。
△由彼通達真實法故。
〇得法者,謂諸法智。
△彼於轉依能作證故。
〇極通達法者,謂諸類忍。
△通達諸聖法,是此二類故。
〇究竟堅法者,謂諸類智。
△於諸所知已究竟故。
〇越度一切希望者,由諸忍智出世間道,證得長夜所希聖果,於自所證無希慮故。
〇越度一切疑惑者,於此位中於他所證無有猶豫。
△謂餘亦能證此勝位故。
〇不假他緣者,於所修道中雖無他導引自然善巧故。
〇於大師教餘不能引者,於佛聖教已得證淨,雖轉餘生,不為邪道所化引故。
〇於諸法中得無所畏者,於依所證問記法中,如惡欲增上慢者怯劣心永無有故。
〇云何修道?謂見道上所有世間道、出世間道、軟道、中道、上道、方便道、無間道、解脫道、勝進道等,皆名修道。
△所以者何?諸佛聖弟子已得諦現觀,從此已上為斷餘結方便數習世間道等,是名修道。
〇世間道者,謂世間初靜慮、第二靜慮、第三靜慮、第四靜慮,空無邊處、識無邊處、無所有處、非想非非想處。
〇如是靜慮、無色,由四種相應廣分別,謂雜染故、清白故、建立故、清淨故。
〇雜染者,謂四無記根,一、愛,二、見,三、慢,四、無明。
△由此四惑,染污其心,於諸染污靜慮定門,令色、無色界一切有覆無記,煩惱、隨煩惱生長不絕,所以者何?
〇由有愛故,味上靜慮雜染所染。
△貪味淨定輕安樂故。
〇由有見故,見上靜慮雜染所染。
△依止靜慮,發起計度先際等見故。
〇由有慢故,慢上靜慮雜染所染。
△依證勝定起高慢故。
〇由無明故,疑上靜慮雜染所染。
△求解脫者,由未通達真實道理,於勝品所證常生疑惑,為解脫耶?不解脫耶?
〇如是煩惱恒染其心,令色、無色大小二惑相續流轉。
〇清白者,謂淨靜慮、無色,由性善故,說名清白。
△雖是世間,離纏垢故,亦名為淨。
〇建立者,有四種建立,謂支分建立、等至建立、品類建立、名想建立。
△於諸靜慮具四建立,諸無色中唯有三種,除支分。
〇支分建立者,謂初靜慮有五支。何等為五?一、尋,二、伺,三、喜,四、樂,五、心一境性。
〇第二靜慮有四支。何等為四?一、內等淨,二、喜,三、樂,四、心一境性。
〇第三靜慮有五支。何等為五?一、捨,二、念,三、正智,四、樂,五、心一境性。
〇第四靜慮有四支。何等為四?一、捨清淨,二、念清淨,三、不苦不樂受,四、心一境性。
△問:法有無量,何故唯立尋等為支?
〇答:對治支故、利益支故、彼二所依自性支故。
△由此三種支分滿足,不待餘故。
初靜慮中,尋、伺二種是對治支,能斷欲界欲、恚、害等尋伺故。
喜、樂二種是利益支,由尋伺支治所治,已得離生喜樂故。
心一境性是彼二所依自性支,依止定力尋等轉故。
第二靜慮中,內等淨是對治支,由此能治尋伺故。
喜樂是利益支。
心一境性是彼二所依自性支,義如前說。
第三靜慮中,捨、念、正知是對治支,由此三能治喜故。
樂是利益支。
心一境性是彼二所依自性支,義如前說。
第四靜慮中,捨清淨、念清淨是對治支,由此二能治樂故。
不苦不樂受是利益支。
心一境性是彼二所依自性支。
〇諸無色中不立支分,以奢摩他一味性故。
〇云何等至建立者?謂由七種作意,證入初靜慮,如是乃至非想非非想處。
〇何等名為七種作意?謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。
△此廣分別,如聲聞地後瑜伽處。
1)云何證入初靜慮時由七作意?謂由定地作意,見欲界中過患等故,了達麤相。初靜慮中,此相無故,名為靜相,是名了相作意。如是作意猶為聞、思之所間雜。
2)從此已上超越聞思,一向修相,緣麤靜相以為境界。修奢摩他、毘缽舍那,數數思惟,如所尋思麤靜性相,是名勝解作意。
3)由修習此故,最初斷道生彼俱行作意,名遠離作意。由此能斷上品煩惱故,及能遠離彼品麤重故。
4)此觀行者復欣樂上斷,見上斷功德,已觸少分遠離喜樂。為欲除去惛沈、睡眠,時時修習淨妙作意,以悅其心,是名攝樂作意。
5)如是正修行者方便善品所資持故,令欲界繫煩惱纏垢不復現行。因此為欲審察煩惱斷與未斷,復更作意觀察彼生隨順淨相,是名觀察作意。
6)如是行者數數觀察進修對治,為令欲界一切煩惱於暫時間得離繫故,此對治道相應作意,是初靜慮最後方便故,名方便究竟作意。
7)從此無間證得根本最初靜慮俱行作意,是名方便究竟果作意。
又由了相作意發希願心,為正了知所應斷、所應得,為斷故、為得故。
由勝解作意,為所求義發正方便。
由遠離作意,捨上品惑。
由攝樂作意,捨中品惑。
由觀察作意,安心於所證,遠離增上慢。
由方便究竟作意,捨下品惑。
由方便究竟果作意,領彼所修作意修果。
如為證入初靜慮定,修七作意。如是乃至為證入非想非非想處定,如應當知。
又麤相者,謂於一切下地從欲界乃至無所有處,如是麤相略有二種:一、住於重苦,不寂靜住故。
二、命行微少,壽命短促故。靜相者,謂於一切上地從初靜慮乃至非想非非想處,與麤相相違故。
〇品類建立者,於初靜慮定具三品熏修,謂軟、中、上。
如初靜慮,餘靜慮及無色三品熏修亦爾。
由軟、中、上品,熏修初靜慮故,於初靜慮中還生三異熟。
如初靜慮,於餘靜慮中,若熏修、若生果各三品亦爾。
△諸靜慮中三品熏修生三果者,謂梵眾天、梵輔天、大梵天。如是等廣說如前。
〇於無色界中無別處所故,不立生果差別。
△所以者何?於無色界,無有安堵宮殿等處故,不建立生果差別。
〇然由三品熏修無色定故,彼異熟生時有高、有下、有劣、有勝。
△彼異熟生時,有高有下者,由壽命等有差別故。
有劣勝者,染污、不染污,多分、少分有差別故。
〇名想建立者,
△謂於四靜慮中,三摩地差別無量名字不可算數,不可思議。何以故?
〇於初靜慮所攝定中,諸佛世尊及得究竟大威德菩薩摩訶薩所入三摩地。彼三摩地一切聲聞及獨覺等尚不了其名,豈能知數,況復證入?
△如般若波羅蜜多經中說:三摩地其數過百。如是於餘大乘經中說:三摩地其數無量。
〇如於初靜慮所攝定,於餘靜慮、無色所攝定亦爾。如是所說皆依靜慮波羅蜜多。
〇清淨者,謂初靜慮中邊際定,乃至非想非非想處邊際定,是名清淨。
△靜慮無色邊際定者,為欲引發勝品功德,得自在等,修堪任定,到究竟處故。
〇出世間道者,謂於修道中,法智、類智品所攝,苦智、集智、滅智、道智。
△如是八智相於見道中已廣說。
〇及彼相應三摩地等,或未至定所攝,或初靜慮,乃至無所有處所攝。非想非非想處唯是世間,不明了想恒現行故。
△由不明了想恒現在前,非極明了現行聖道之所依止,是故一向世間所攝。
〇由此道理,
△彼想羸劣,不能猛利,取所緣相。
〇故名無相。
△復云何知非想非非想處無有聖道?
〇由世尊說:乃至有想三摩缽底,方能如實照了,通達滅盡三摩缽底,是出世間,由聖道後所證得故。
〇要於人趣方能引發。
△言引發者,是初起義。
〇或於人趣,或於色界能現在前。
△先已生起,後重現前故。
或於人趣者,謂即於此生。
或於色界者,謂後生彼。
云何聖弟子已得無色定,已離色界欲,復生色界耶?不必永離色界欲,方入無色定。
是故此中應作四句。
若已離色界欲者,一切皆能入無色界寂靜解脫定耶?設能入無色界寂靜解脫定者,一切已離色界欲耶?
答:此初句者,謂依未至定,已離色界欲,而不能得入無色界寂靜解脫定。
第二句者,謂諸聖者已得第四靜慮,不求生無色界,而起厭背。第四靜慮行恒現在前,捨斷結道,依勝進道,漸次能入無色界寂靜解脫定。
第三句者,謂即此行者勤求離欲,依斷結道,漸次能入無色界寂靜解脫定。
第四句者,謂除上爾所相。
△問:無色界中,何故滅定不起現前?
〇答:生無色界,此滅盡定多分不起現前。由住寂靜解脫異熟者於此滅定多不發起勤方便故。
△所以者何?諸聖弟子為欲安住寂靜住故,於人趣等,引此滅定令現在前。
若已生無色界者,不由功用自然安住第一寂靜解脫異熟住,不復發起方便功用,求此滅定令現在前。
〇軟道者,謂軟軟、軟中、軟上品道,由此道故,能捨三界所繫地地中,上上、上中、上下三品煩惱。
〇中道者,謂中軟、中中、中上品道,由此道故,能捨三界所繫地地中,中上、中中、中軟三品煩惱。
〇上道者,謂上軟、上中、上上三品道,由此道故,能捨三界所繫地地中,軟上、軟中、軟軟三品煩惱。
△如是軟、中、上品道,復各別分為軟等三建立九品,為顯修道所斷煩惱,漸次斷故。
復何因緣軟軟品道,能斷上上品煩惱,由此煩惱於極猛利毀滅慚愧無羞恥者身中,麤重現行,易可覺了,易可分別。是故此上品煩惱猶如麤垢,微少對治即能除遣。
若下下品煩惱在與上相違者身中,微隱現行,難可覺了,難可分別。如微隱垢大力對治方能除遣,由此道理當知所餘能治所治相翻,建立亦爾。
〇方便道者,謂由此道能捨煩惱。
△所以者何?由正修如是道時,能漸捨離各別上品等煩惱所生品類麤重一分漸得轉依。
〇是名修道中方便道。
〇無間道者,謂由此道無間,永斷煩惱令無所餘。
△所以者何?由此道無間,能永除遣此品煩惱所生品類麤重令無有餘。
又轉麤重依得無麤重,是名修道中無間道。
〇解脫道者,謂由此道證斷煩惱所得解脫。
△所以者何?由此道能證煩惱永斷所得轉依故。
〇勝進道者,謂為斷餘品煩惱所有方便無間解脫道,是名勝進道。
△所以者何?為斷此品後餘煩惱所有方便、無間、解脫道,望此品是勝進,故名勝進道。
〇又復棄捨斷煩惱方便,或勤方便思惟諸法,或勤方便安住諸法,或進修餘三摩缽底諸所有道,名勝進道。
△又復者為顯餘義,捨斷煩惱諸方便道,但正思惟契經等法。
或復於先所思、所證法,中安住觀察。
或復進入餘勝品定,諸如是等名勝進道。
〇又為引發勝品功德,或復安住諸所有道,名勝進道。
△所以者何?若為引發神通、無量等諸勝品功德。
或彼生已,現前安住,如是等道名勝進道。
△如是已廣說修道相差別,今乘義勢更辯諸道修之差別。
〇修云何?略說有四種,謂得修、習修、除去修、對治修。
得修者,謂未生善法修習令生。
習修者,謂已生善法修令堅住,不忘、倍復增廣。
除去修者,謂已生惡不善法修令永斷。
對治修者,謂未生惡不善法修令不生。
△如是四種修差別相,隨其所應,依四正斷說。
為得故修,名為得修。由此修力,得所未得諸善法故。
習即是修,名為習修。由此修力,數習已得諸善法故。
為除故修,名除去修。由此修力,除去現行位諸不善法故。
修習對治,名對治修。對治未來諸不善法令成不生法故。
〇又道生時能安立自習氣,是名得修。
△從此種類,展轉增盛,相續生故。
〇又即此道現前修習,是名習修。
△由即此道現前行故。
〇又即此道現在前時,能捨自障,是名除去修。
△由此能滅自所對治麤重障故。
〇又即此道既捨自障,又令彼未來住不生法中,是名對治修。
△由已得轉依,於未來世安置彼障,令住不生法故。
〇又由具四種對治故,名對治修,謂厭壞對治、斷對治、持對治、遠分對治。
厭壞對治者,於有漏諸行見多過患。
△謂以如病、如癰等行,厭壞五取蘊故。
〇斷對治者,謂方便及無間道。
△由彼能斷諸煩惱故。
〇持對治者,謂解脫道。
△由彼任持斷得故
〇遠分對治者,謂此後諸道。
△由彼令先所斷煩惱轉遠離故。如是四種對治差別,是前對治修差別義。
〇復次,道差別有十一種,謂觀察事道、勤功用道、修治定道、現觀方便道、親近現觀道、現觀道、清淨出離道、依根差別道、淨修三學道、發諸功德道、遍攝諸道道。
△當知此中由覺分等差別故,建立十一種道。
〇如其次第,謂三十七菩提分法、四種正行、四種法跡、奢摩他、毘缽舍那、三無漏根。
△1)觀察事道者,謂四念住。由此最初以不淨等行,觀察一切身、受、心、法事故。
2)勤功用道者,謂四正斷。由遍觀察一切事已,為斷諸障,發勤精進故。
3)修治定道者,謂四神足。如是淨除一切障已,復由欲、勤、心、觀門,修三摩地,令成調順堪任性故。
4)現觀方便道者,謂信等五根。如是修治三摩地已,為欲證得無漏聖道,勤修增上緣煖、頂方便故。
5)親近現觀道者,謂信等五力。如是已得增上緣者,為欲無間通達諦理,修習摧伏不信等障,忍、第一法近方便故。
6)現觀道者,謂七覺支。由此最初各別內證覺真理故。
7)清淨出離道者,謂聖八支道。由從此後,為令修道所斷煩惱永得清淨,修出離道故,由此道理菩提分法如是次第。
8)依根差別道者,謂四正行。由依近分、根本等地差別及利、鈍根差別故。
苦正行者,依止未至及無色定,如其次第止觀劣故。
樂正行者,依止根本靜慮,雙道轉故。
二、遲通者,謂鈍根依苦、樂。
二、速通者,謂利根依苦、樂。
9)淨修三學道者,謂四法跡。由此淨修增上戒等三學故。
無貪、無恚,能淨修治增上戒學,終不於貪欲、瞋恚門,毀犯所學處故。
正念能淨修治增上心學,由不忘所緣,持心令定故。
正定能淨修治增上慧學,由心得定能,證如實智故。
10)發諸功德道者,謂奢摩他、毘缽舍那,由此能成辦一切功德故。
11)攝諸道道者,謂三無漏根。由此能攝初中究竟一切道故。
未知欲知根攝方便道及見道,已知根攝修道,具知根攝究竟道。
〇復次,一切菩提分法無有差別,皆由五門而得建立,謂所緣故、自體故、助伴故、修習故、修果故。
△如初四念住有五門,所餘菩提分法亦爾。
〇四念住所緣境者,謂身、受、心、法。
復有四事,謂我所依事、我受用事、我自體事、我染淨事。
△何故唯建立此為所緣境?由顛倒覺愚癡凡夫多分計我,依止有根身,受用苦樂等,取了境為相,由貪等染污,由信等清淨,是故最初為正觀察真實事相,是故建立此四種事為所緣境。
〇念住自體者,謂慧及念。
△由佛經中有於身等循觀言故,及有念住言故,如其次第。
〇念住助伴者,謂彼相應心心法等。
△彼者,彼念慧二法。
〇念住修習者,謂於內身等修循身等觀,如於內、於外、於內外亦爾。
〇內身者,謂於此身中所有內色處。
△由自身中,眼、耳、鼻、舌、身根內處所攝故,墮有情數故名內。
〇外身者,謂外所有外色處。
△由外色、聲、香、味、觸等外處所攝故,非有情數故名外。
〇內外身者,謂內處相應所有外處根所依止。
△由己身中,眼等五處相應根所依住所有色等外處,墮有情數故。外處所攝,故名內外。
〇又於他身中,所有內色處。
△約處建立,約身建立,說名內外。
〇云何於身修循身觀?謂以分別影像身與本質身平等循觀。
△於身境循觀身相似性故,名於身循身觀。由循觀察分別影像身門,審諦觀察本質身故。
〇內受者,謂因內身所生受。
△緣眼等處為境界故,依自身生故名內。
〇外受者,謂因外身所生受。
△緣色等處為境界故,依他身生故名外。
〇內、外受者,謂因內、外身所生受。
△緣自身中,外處為境故,緣他身中,內處為境故名內外。
〇如受,心、法亦爾。
〇如於身修循身觀,如是於受等修循受等觀,如其所應。
〇又修習者,謂欲、勤、策、勵、勇猛、不息、正念、正知及不放逸,修習差別故。
欲修習者,謂為對治不作意隨煩惱。
勤修習者,謂為對治懈怠隨煩惱。
策修習者,謂為對治沈掉隨煩惱。
勵修習者,謂為對治心下劣性隨煩惱。
△心下劣性者,謂於勝品所證功德,由自輕蔑門,心生怯弱性。
〇勇猛修習者,謂為對治疏漏疲倦隨煩惱。
△疏漏疲倦者,謂能引蚊虻等處所生逼惱。
〇不息修習者,謂為對治得少善法生知足喜隨煩惱。
△由得少善生知足喜故,止息所餘勝進善品。
〇正念修習者,謂為對治忘失尊教隨煩惱。
〇正知修習者,謂為對治毀犯追悔隨煩惱。
△毀犯追悔者,謂於往來等事不正知而行,先越學處,後生悔惱。
〇不放逸修習者,謂為對治捨諸善軛隨煩惱。
△捨善軛者,由放逸過失故,於所造修勝進善品,捨勤方便不能究竟。
〇念住修果者,謂斷四顛倒趣入四諦身等離繫,是名修果斷。
△四顛倒者,謂四念住隨其次第能斷淨、樂、常、我四種顛倒,修不淨觀故,了知諸受皆是苦故,通達諸識依緣差別念念變異故,觀察染淨唯有諸法無作用者故。
又此四種如其次第,趣入四諦,亦名修果。
由身念住趣入苦諦,所有色身皆行苦相,麤重所顯故,是故修觀行時能治此,輕安於身差別生故。由受念住趣入集諦,以樂等諸受是和合愛等所依處故。
由心念住趣入滅諦,觀離我識當無所有懼我斷門,生涅槃怖,永遠離故。
由法念住趣入道諦,為斷所治法,為修能治法故。
又此四種如其次第,能證得身、受、心、法離繫果,由此修習漸能遠離身等麤重故。
〇四正斷所緣境者,謂已生、未生,所治、能治法。
△初正斷緣已生所治法為境,為斷已生惡不善法,樂欲生故。
第二正斷緣未生所治法為境。
第三正斷緣未生能治法為境。
第四正斷緣已生能治法為境。
如經所說,應廣配釋。
〇正斷自體者,謂精進。
〇正斷助伴者,謂彼相應心心法等。
〇正斷修習者,如經說生欲、策勵、發起、正勤、策心、持心。此中諸句顯修正勤及所依止。
〇所依止者,謂欲。
△樂欲為先,發精進故。
〇正勤者,謂策勵等,於止、舉、捨相作意等中。
△若由止等相作意,不顧戀所緣境,純修習對治,爾時名策勵。
〇為欲損減沈沒、掉舉,發起正勤。
△所以者何?若沈沒隨煩惱生時,為損減彼故,以淨妙等作意策練其心。
若掉舉隨煩惱生時,即以內證略攝門制持其心,爾時名為發起正勤,即為顯此損減沈掉善巧方便。
〇故次說言策心、持心。
〇正斷修果者,謂盡棄捨一切所治,於能對治若得、若增,是名修果。
△初、二正斷,盡捨一切所治,如其所應,斷捨一切已生未生惡不善法故。
第三正斷得能對治,能生未生諸善法故。
第四正斷增能對治,已生善法令增廣故。
〇四神足所緣境者,謂已成滿定所作事。
△此復云何?由已成滿三摩地力,發起種種神變等事,是所緣境。
〇神足自體者,謂三摩地。
〇神足助伴者,謂欲、勤、心、觀及彼相應心心法等。
〇欲三摩地者,謂由殷重方便,證心一境性。
△殷重方便者,謂由猛利樂欲,猛利恭敬方便,得三摩地。
〇勤三摩地者,謂由無間方便,觸心一境性。
△勤者,謂常精進,無時暫間。
〇心三摩地者,謂由先修定力,觸心一境性。
△所以者何?由於前生數修定力,令彼種子功能增長。由種子力,令心任運於三摩地隨順轉變,由此速證心一境性。
〇觀三摩地者,謂由聞他教法,內自簡擇,觸心一境性。
〇又欲三摩地者,謂由生欲,觸心一境性。
勤三摩地者,謂由策勵、發起正勤,觸心一境性。
心三摩地者,謂由持心,觸心一境性。
觀三摩地者,謂由策心,觸心一境性。
△為顯發生神足因性故,引修正斷中,生欲、策勵等諸句。持心、策心,是此次第。
心三摩地者,由持心故,得定。持心於內,寂靜略攝,速證定故。
觀三摩地者,由策心故,得定。依法觀門,策練其心,速得定故。
〇神足修習者,謂數修習八種斷行。何等為八?謂欲、精進、信、安、正念、正知、思、捨。
〇如是八種略攝為四,謂加行、攝受、繼屬、對治。
△加行者,謂欲、精進、信。欲為精進依,信為欲因。所以者何?由欲求故,為得此義,發勤精進。如是欲求,不離信受,有體等故。
攝受者,謂安。由此輕安,攝益身心故。
繼屬者,謂正念、正知。由不忘所緣,安心一境故。若有放逸,生如實了知故,隨其次第。
對治者,謂思、捨。策心、持心二加行力。已生沈掉能遠離故,又能引發離隨煩惱止等相故。
〇復次,欲、勤、心、觀修有二種,謂并因緣聚散遠離,修不劣、不散彼二所依隨順修。
△此中顯示欲等能遠離聚散及因緣等二種修義。
聚因緣者,謂遠離毘缽舍那故,由懈怠門所生沈沒。
散因緣者,謂遠離不淨想故,由掉動門所生高舉。
聚者,謂由惛沈睡眠門,於內踧踖。
散者,謂由隨順淨妙相門,於外馳散。
不劣隨順修者,謂依觀察相,觀察諸法。
不散隨順修者,謂依不淨想,觀察髮毛等事。
彼二所依隨順修者,謂修光明想。
依如是次第,薄伽梵說:我之欲樂,無有下劣,亦無高舉。於內不聚,於外不散。有前後想,及上下想。開發其心,遠離纏縛。與光明俱自修其心,當令我心無諸闇蔽。
〇神足修果者,謂已善修治三摩地故,隨所欲證所通達法,即能隨心,通達變現。
〇又於別別處所法中,證得堪能自在作用,如所願樂,能辦種種神通等事。
〇又能引發勝品功德。
〇五根所緣境者,謂四聖諦。
△由諦現觀方便所攝,作此行故。
〇五根自體者,謂信、精進、念、定、慧。
五根助伴者,謂彼相應心心法等。
五根修習者,謂信根於諸諦,起忍可行修習。
精進根於諸諦生忍可已,為覺悟故,起精進行修習。
念根於諸諦發精進已,起不忘失行修習。
定根於諸諦既繫念已,起心一境性行修習。
慧根於諸諦心既得定,起簡擇行修習。
〇五根修果者,謂能速發諦現觀。
△由此增上力,不久能生見道故。
〇又能修治煖、頂,引發忍、世第一法。
△即現此身已入順決擇分位故。
〇如五根,五力亦爾。差別者,由此能損減所對治障,不可屈伏,故名為力。
△謂五力所緣境等與根相似,然果有差別。所以者何?如說果者,謂能損減不信等障故,勝過於前。雖與五根所緣境界自體等相似,然不可屈伏義,有差別故,別立力分。
〇七覺支所緣境者,謂四聖諦如實性。
△如實性者,即是勝義清淨所緣故。
〇覺支自體者,謂念、擇法、精進、喜、安、定、捨。
△如是七法是覺支自體。
〇念者,是所依支。
△由繫念故,令諸善法,皆不忘失。
〇擇法者是自體支。
△是覺自相故。
〇精進者是出離支。
△由此勢力,能到所到故。
〇喜者是利益支。
△由此勢力,身調適故。
〇安、定、捨者是不染污支。
〇由此不染污故,依此不染污故,體是不染污故。
△如其次第,由安故不染污,由此能除麤重過故。
依定故不染污,依止於定,得轉依故。
捨是不染污體,永除貪憂,不染污位為自性故。
〇覺支助伴者,謂彼相應心心法等。
〇覺支修習者,謂依止遠離,依止無欲,依止寂滅,迴向棄捨修念覺支。如念覺支,乃至捨覺支亦爾。
〇如是四句,隨其次第顯示緣四諦境,修習覺支。
△所以者何?若緣苦體為惱苦時,於苦境界必求遠離故,名依止遠離。
若緣愛相苦集為苦集時,於此境界必求離欲故,名依止離欲。
若緣苦滅為苦滅時,於此境界必求作證故,名依止寂滅。
棄捨者,謂趣苦滅行,由此勢力棄捨苦故。
是故若緣此境時,於此境界必求修習,故名迴向棄捨。
〇覺支修果者,謂見道所斷煩惱永斷。
△由七覺支,是見道自體故。
〇八聖道支所緣境者,謂即此後時四聖諦如實性。
△由見道後所緣境界,即先所見諸諦如實性為體故。
〇道支自體者,謂正見、正思惟、正語、正業、正命、正精進、正念、正定,如是八法名道支自體。
〇正見者,是分別支。
△如先所證真實簡擇故。
〇正思惟者,是誨示他支。
△如其所證,方便安立,發語言故。
〇正語、正業、正命者,是令他信支。
△如其次第,令他於證理者,決定信有。
〇見、戒、正命清淨性故。
△所以者何?由正語故,隨自所證,善能問答、論議、決擇。由此了知,有見清淨。
由正業故,往來進止,正行具足。由此了知,有戒清淨。
由正命故,如法乞求,佛所聽許衣缽資具。由此了知,有命清淨。
〇正精進者,是淨煩惱障支。
△由此永斷一切結故。
〇正念者,是淨隨煩惱障支。
△由此不忘失正止舉相等,永不容受沈掉等隨煩惱故。
〇正定者,是能淨最勝功德障支。
△由此引發神通等無量勝功德故。
〇道支助伴者,謂彼相應心心法等。
〇道支修習者,如覺支說。
△謂依止遠離、依止無欲、依止寂滅、迴向棄捨,修習正見,乃至廣說。如是諸句義如前所說道理,應隨順知。
〇道支修果者,謂分別、誨示他、令他信、煩惱障淨、隨煩惱障淨、最勝功德障淨故。
〇四正行者,謂苦遲通行、苦速通行、樂遲通行、樂速通行。
〇初,謂鈍根未得根本靜慮。
第二,謂利根未得根本靜慮。
第三,謂鈍根已得根本靜慮。
第四,謂利根已得根本靜慮。
△苦正行者,謂依未至及無色地,如其次第,奢摩他、毘缽舍那微劣故。
樂正行者,謂依靜慮雙道轉故。
遲通者,謂鈍根依苦樂二地。
速通者,謂利根依苦樂二地。
〇四法跡者,謂無貪、無瞋、正念、正定。
〇無貪、無瞋能令增上戒學清淨。
△不因貪、恚門,毀犯學處故。
〇正念能令增上心學清淨。
△由於所緣無有忘失,持心令定故。
〇正定能令增上慧學清淨。
△由定心者,能如實遍知故。
〇奢摩他者,謂於內攝心、令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持。如是九行令心安住,是奢摩他。
△令住者,攝外攀緣,內離散亂,最初繫心故。
等住者,最初繫縛麤動心已,即於所緣相續繫念,微細漸略故。
安住者,或時失念於外馳散,尋復斂攝故。
近住者,從初已來,為令其心於外不散,親近念住故。
調順者,從先已來,於散亂因色等法中,起過患想增上力故,調伏其心,令不流散故。
寂靜者,於擾動心,散亂、惡覺隨煩惱中深見過患,攝伏其心,令不流散故。
最極寂靜者,或時失念,散亂覺等率爾現行,即便制伏令不更起故。
專注一趣者,精勤加行無間無缺,相續安住勝三摩地故。
平等攝持者,善修習故,不由加行遠離功用,定心相續,離散亂轉故。
〇毘缽舍那者,謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,為欲對治麤重相結故,為欲制伏諸顛倒故,令無倒心善安住故。
△此中諸句依正行所緣境說,或依善巧所緣境說,或依淨煩惱所緣境說。
簡擇諸法者,盡所有故。
最極簡擇者,如所有故。
普遍尋思者,由有分別作意俱行慧,建立諸法相故。
周審觀察者,委具推求故。
〇又依奢摩他、毘缽舍那,立四種道。
或有一類,已得奢摩他,非毘缽舍那,此類依奢摩他,進修毘缽舍那。
或有一類,已得毘缽舍那,非奢摩他,此類依毘缽舍那,進修奢摩他。
或有一類,不得奢摩他,亦非毘缽舍那,此類專心制伏沈掉,雙修二道。
或有一類,已得奢摩他及毘缽舍那,此類奢摩他、毘缽舍那二道和合平等雙轉。
△此中依於止觀,說四種道。
初已得止故,宴坐住心,乃至平等攝持。未得觀故,還復宴坐。依三摩地簡擇諸法,乃至周審觀察。
第二,與此相違。
第三,二俱未得雙進修習。云何修習。謂聽聞法由受持門進修正觀。以此為先進修於止。
第四,已得二種相應俱轉。
〇三根者,謂未知欲知根、已知根、具知根。
〇未知欲知根者,謂於方便道及於見道十五心剎那中所有諸根。
△此中顯示順決擇分所攝方便道,及見道十五剎那所有諸根,是未知欲知根體。
言諸根者,謂意根、信等五根,由未至等地所依差別故,如其所應,有樂、喜、憂、捨根隨一。
憂根者,謂方便道時順決擇分,後於上解脫希求,欲證,愁慼所攝。如是十根先未知真,為欲得知,修習轉故,名未知欲知根。
〇已知根者,從第十六見道心剎那已上,於一切有學道中所有諸根。
△是已知根體。所以者何?即前十根,從第十六見道心剎那,乃至金剛喻定。於如是有學道中,未有所應知境,曾所不知故,名已知根。
〇具知根者,謂於無學道所有諸根。
△言諸根者,即前所說九根除憂根,於無學道中說名具知根。
具知者,謂阿羅漢等此所有根名具知根。無學身中,無有憂根,所應學無故。
△復次,依止修道分別修義。
〇謂依初靜慮地現修道時,亦修欲界繫所有善根,於彼得自在故。
〇如依初靜慮地修欲界善,如是依一切上地現修道時,皆能修習下界下地所有善根,於彼得自在故。△當知此中所說義者,謂依止上地現前修習道時,下界下地所有善根,雖不現前亦皆修習。
何以故?於彼得自在故。
自在者,謂轉增勝現行自在故。
〇究竟道者,謂依金剛喻定,一切麤重永已息故,一切繫得永已斷故,永證一切離繫得故。從此次第無間轉依,證得盡智及無生智十無學法。
〇何等為十?所謂無學正見,乃至無學正定、無學正解脫、無學正智,如是等法名究竟道。
〇云何名一切麤重?略說有二十四種,謂一切遍行戲論麤重、領受麤重、煩惱麤重、業麤重、異熟麤重、煩惱障麤重、業障麤重、異熟障麤重、蓋麤重、尋思麤重、飲食麤重、交會麤重、夢麤重、病麤重、老麤重、死麤重、勞倦麤重、堅固麤重、麤麤重、中麤重、細麤重、煩惱障麤重、定障麤重、所知障麤重,如是二十四種略攝一切麤重。
△1)一切遍行戲論麤重者,謂執眼等諸法習氣,無始時來,依附阿賴耶識,相續不斷,即此名為戲論習氣。從此習氣,眼等諸法及名言執,數數生起。
2)領受麤重者,謂有漏諸受習氣。
3)煩惱麤重者,謂煩惱隨眠。
4)業麤重者,謂有漏業習氣。
5)異熟麤重者,謂異熟無堪能性。
6)煩惱障麤重者,謂猛利長時煩惱性。
7)業障麤重者,謂能障道無間等業障性。
8)異熟障麤重者,謂與諦現觀相違地獄等自體得。
9)蓋麤重者,謂能障礙善品方便盛貪欲等性。
10)尋思麤重者,謂能障礙欣樂出家欲尋思等性。
11)飲食麤重者,謂極多少食於方便行,無堪任性。
12)交會麤重者,謂兩兩形交,身心疲損性。
13)夢麤重者,謂睡眠所發身惛劣性。
14)病麤重者,謂諸界互違所發不安隱性。
15)老麤重者,謂大種衰變所起不隨轉性。
16)死麤重者,謂臨命終時諸根亂性。
17)勞倦麤重者,謂遠行等所作支體頓弊性。
18)堅固麤重者,謂無涅槃法者,如其所應所有戲論麤重等性。
19-21)麤、中、細麤重者,謂欲、色、無色所有麤重,如其次第。
22)煩惱障麤重者,謂聲聞、獨覺、菩提所治。
23)定障麤重者,謂九次第定所發功德所治。
24)所知障麤重者,謂一切智性所治。
如是隨其所應,一切麤重永已息故,名究竟道。
如說如是行者心解脫圓滿、慧解脫圓滿,身麤重永息。由成就念為因故,於最初門,善調、善護、善防、善覆、極善修治,謂於眼所識色,乃至於意所識法亦爾。
〇繫得者,謂於麤重積集,假立繫得性。
〇離繫得者,謂於麤重離散,假立離繫得性。
〇金剛喻定者,謂居修道最後斷結道位,所有三摩地。此復略有二種,謂方便道攝、無間道攝。
〇方便道攝者,謂從此已去,不為一切障所礙,而能破一切障。
無間道攝者,謂從此無間,盡智、無生智生。
〇又此三摩地,無間堅固,一味遍滿。
△云何此金剛喻定名無間?謂此相續流非世間行所間缺故。
堅固者,非一切障所壞,能壞一切障,極堅猛故。
一味者,無分別性純一味故。
遍滿者,緣一切所知法共相、真如為境故。
〇為顯此義薄伽梵說:如大石山無缺、無隙、無穴一段,極善圓滿,十方猛風所不動轉。
〇無間轉依者,謂已證得無學道者所有三種轉依。何等為三?謂心轉依、道轉依、麤重轉依。
△心轉依者,謂已得無學道,證得法性心自性清淨,永離一切客塵隨煩惱故,名為轉依,即是真如轉依義。
△道轉依者,謂昔世間道於現觀時,轉成出世,說名有學,餘有所作故。若永除一切所治,永離三界欲時,此道自體究竟圓滿,立為轉依。
△麤重轉依者,謂阿賴耶識一切煩惱隨眠永遠離故,名為轉依。
〇盡智者,謂由因盡所得智,或緣盡為境。
△所以者何?由有盡故,而起此智,名為盡智。
或緣盡為境,故名盡智。此義意言於此位中,由永斷集,令無有餘所得智名盡智。或緣因盡為境,故名盡智。
〇無生智者,謂由果斷所得智,或緣果不生為境。
△所以者何?由有無生故,所得智名無生智。
或緣無生為境名無生智。此義意言,由有當來一切苦果畢竟不生法性故,而得此智。
雖緣餘諦為境,亦名無生智。
或緣苦諦無生為境,故名無生智。
〇又十無學法,當知依止無學戒蘊、定蘊、慧蘊、解脫蘊、解脫智見蘊說。
△何以故?無學正語、正業、正命,是無學戒蘊。
無學正念、正定,是無學定蘊。
無學正見、正思惟、正精進,是無學慧蘊。
無學正解脫,是無學解脫蘊。
無學正智,是無學解脫智見蘊。
〇復次,道諦有四行相,謂道相、如相、行相、出相。
〇何故名道相?因此尋求真實義故。
△所以者何?由此聖道是諸聖者證真義路,是故名道。
〇何故名如相?以能對治諸煩惱故。
△所以者何?一切煩惱皆不如理道,能除此是故名如。
〇何故名行相?善能成辦心令不顛倒故。
△所以者何?心不覺悟真實道理,於無常等法起常等顛倒,善能修治此顛倒心,令離顛倒,覺真實義,是故名行。
〇何故名出相?趣真常跡故。
△所以者何?由此聖道,能趣出離,究竟常跡,是故名出。
〇問:於諸諦中有十六行,皆通世間及出世間,世、出世行有何差別?
答:於所知境,不善悟入、善悟入性差別故。有障、無障性差別故。有分別、無分別性差別故。
〇所以者何?於諸諦中,無常、苦等十六世間行於所知境界,不通達真如性故,煩惱所隨眠故,依名言門起戲論故。
△如其次第,不善悟入、有障礙、有分別。
〇出世間行與此相違。
△善悟入、無障礙、無分別。由此道理,世、出世行互有差別。
〇云何出世行無有分別,而善悟入所知境界?由彼諸行現在前時,雖復現證見無常義,然不依名言戲論門見此是無常義。
〇如無常行於無常義,餘行於餘義,隨其所應亦如是。
---
〇云何道諦?謂由此道故,知苦、斷集、證滅、修道,是略說道諦相。mārgasatyaṃ katamat / yena duḥkhaṃ parijānīte samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati / etat saṃkṣepeṇa mārgasatyalakṣaṇam ity ucyate //
△今於此中,依四聖諦,以其作用,顯道體相。mārgasatyaṃ yena dukhaṃ parijānīta ity evamādi, satyeṣvasya kṛtyādhikāreṇa lakṣaṇanirdeśo veditavyaḥ /
王疏:〇云何道諦?謂由此道故,知苦、斷集、證人、修道,是略說道諦相。
△今於此中依四聖諦以其作用顯道體相。  實事實理名諦,世出世間諦有四種,苦集者世間實事,集為苦因,苦為集果,則世間實理也。又苦為無常、苦、空、無我,集為因、集、生、緣,則又苦、集之實理也。滅道者,出世間實事。道為滅因,滅為道果,則出世間實理也。又滅為滅、靜、妙、離,道為道、如、行、出,則又滅道之實理也。此四諦所以并名諦,而道亦一諦也,四事別立,不相攝也。至於知苦斷集,證滅修道則皆名道者,知苦非苦也,斷集非集也,證滅非滅也,而皆道也。蓋由道乃能知苦斷集,證滅修道,而失道者在苦不能知,集增不能斷,於滅不能證,於道不能修,則溺苦增集,迷滅障道而已矣。故道者,所以知苦斷集,證滅修道。苦知、集斷、滅證、道修而道畢矣。於此當思,苦唯言知不言斷者,知苦自當求斷也;於集言斷不言知者,斷自必先知也。又知苦則不愛著,而自斷其集。因盡果盡,集斷而苦自滅也。此苦所以但言知,集但言斷也。滅道但言證修不言知者,證修必本於知,亦不待於言也。又滅貴實證,道貴實修,非徒知可以了事,重實踐也。又苦諦者,無常、苦、空、無我之真理,此理而知,則集自斷而滅自證,如是真知唯修道者乃能,此無漏三根所以并言知也。大哉知乎!正等正覺亦知而已矣,故修道始於知苦而終於證滅,非二事也。故諦則有四而道則惟一,道也者知斷證修而已  次第二段,分別五種道。初列名,后別釋。別釋五道,又為五段。 

〇又道有五種,謂資糧道、方便道、見道、修道、究竟道。punaḥ mārgaḥ pañcavidhaḥ / saṃbhāramārgaḥ prayogamārgaḥ darśanamārga bhāvanāmārgaḥ niṣṭhāmārgaśca /
△如是五種,依道自性及眷屬,以顯道諦差別。pañcavidho mārga iti prabhedādhikāreṇa / pañcaprabhedaḥ saparivāramārgasatyādhikārād veditavyam //
王疏:〇又道有五種,謂資糧道、加行道、見道、修道、究竟道。
△如是五種,依道自性及眷屬以顯道諦差別。 
初列五名。道自性者無漏聖智,是能知苦斷集,證滅修道體故;彼眷屬者,所依戒定及道前引發有漏聞思修慧,道后神通等功德是也。於五位中資糧、加行唯是眷屬,見、修、究竟,通攝二種。 
自下別釋五道。初資糧道。 

〇資糧道者,謂諸異生所有尸羅,守護根門,飲食知量,初夜後夜常不睡眠勤修止觀,正知而住。saṃbhāramārgaḥ katamaḥ / pṛthagjanānāṃ śīlam indriyadvārarakṣā bhojane mātrājñatā prathamarātrau taduttararātriṣu vā nityamamiddhaṃ vīryabhāvanā śamathavipaśyanā saṃprajanyavihāraśca //
〇復有所餘進習諸善,聞、思、修所生慧,修習此故,得成現觀,解脫所依器性。 yadvā punaranyadaupaniṣadaṃ kuśalam śrutamayī prajñā cintāmayī prajñā bhāvanāmayī prajñā // tadbhāvanayā abhisamayavimokṣasthānabhājanāṃ pratilabhate /
△謂諸異生所有尸羅,乃至正知而住等,是資糧道體。由彼修習,淨尸羅等極圓滿故。tatra saṃbhāramārgaḥ śīlādiko yasya paripūrṇatvāduṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca saṃtānasya yogyatāṃ pratilabhata iti /
△復有所餘進習諸善者,謂無悔等。由聞、思等所生諸慧,得成煖等,次第見諦,永斷諸障,相續堪任性。yadvā punaranyadaupaniṣadaṃ kuśalam ity avipratisārādikaṃ veditavyam //
王疏:〇資糧道者,謂諸異生所有尸羅,守護根門,飲食知量,初夜后夜嘗不睡眠,勤修止觀,正知而住。復有所餘進習諸善,闖思修所生意。修習此故,得成現觀解脫所依器性,
△謂諸異生所有尸羅乃至正知而住等是資糧道體,由彼修習淨尸羅等極圓滿故。復有所餘進習諸善者,謂無悔等。由聞思等所生諸慧,得成鬉等,次第見諦,永斷諸障相續堪任性。資糧道者,見道等之資糧,唯在異生位中。瑜伽二十二頌云: 自他圓滿善法欲,戒根律儀食知量,惜寤正知住善友,聞思無障捨莊嚴。是為世出世間二道資糧。今此論中尸羅即彼戒律儀,守護根門即彼根律儀,初夜后夜嘗不睡眠,勤修止觀即彼初夜后夜常勤修習惜寤瑜伽。聞思所生慧即彼聞思,自餘諸法攝人此進修諸善中。彼略無修所生慧者,以彼攝人世間離欲道故。此中尸羅如集諦中略說。守護根門者,渭即依止尸羅律儀,守護正念,修常委念,以念防心,行平等位。眼見色已而不取相,不取隨好,恐依是處,由不修習眼根律儀防護而住,其心漏泄所有貪愛惡不善法,故即於彼修律儀行;如是行者,耳聞聲已,鼻嗅香已,舌嘗味已,身觸覺已,意了法已而不取相不取隨好,恐依是處,由不修習意根律儀防護而住,其心漏泄所有貪愛惡不善法,故即於彼修律儀行,防護意根,依於意根修律儀行是名根律儀。飲食知量者,謂彼如是守諸根已,以正思擇食於所食,不為倡蕩,不為驕逸,不為飾好,不為端嚴,食於所食,為身安住,為暫支持,為除飢渴,為攝梵行,為斷故受,為令新受當不更生,為當存養力樂無罪安隱而住。如是名為於食知量。初夜后夜嘗不睡眠,勤修止觀者,謂彼如是食知量已,於畫日分經行宴坐,從順障法淨修其心;於初夜分經行宴坐,從順障法淨修冥心。過此分已,出住處外洗濯其足,右脅而臥,重累其足,住光明想,正念正知,思惟起想,巧便而臥;於夜后分速急惜寤,經行宴坐,從順障法淨修其心,如是名為初夜后夜常勤修習惜寤瑜伽。正知而住者,謂彼如是常勤修習悎寤瑜伽已,若往若還正知而住,若睹若瞻正知而住,若屈若伸正知而住,持僧伽胝及以衣缽正知而住,若食若飲,若啖若嘗正知而住,若行若住,若坐若臥正知而住,於惜寤時正知而住,若語若默正知而住,於解勞睡時正知而住,如是名為正知而住。此中詳義,具如聲聞地中廣說,舊作解脫道論中亦復略釋,此不更釋。  聞所成慧者,謂親近善友,聽聞正法,於如來教恭敬殷重,多聞聞持,燻修其心,明記不忘;此聞所成慧,隨信而行,勝解決定,唯依大師教法,審決一切,更不依餘外道及自惡見。思所成慧者,依聞慧故發正思惟,先離不可思議處,諦擇所聞正法實義,於彼實義,周遍尋思,諦審觀察,融會貫通,審決印司,依諸道理,所謂觀待道理、作用道理、證成道理、法爾道理思惟法義。此思所成慧,隨法而行,依法不依人,依義不依語,於顯了教能正修行,於隱密教能善通達,一切外道惡見善能分別。修所成慧者,謂依聞思,修習止觀已得作意,人初靜慮等;由定所發明了決擇,名修所成慧。  詳道資糧略為二種:一者福德,二者智慧。福德資糧者,謂能得勝生,不墮無暇,身心資具堪修道法,此以戒行為主,即是此中尸羅正知住等。智慧資糧者,謂若法若智隨順正理,真見所依,雖是世間而能引發出世離欲無漏真智。即是此中聞思修慧。是故瑜伽二十一云:何等名為涅槃法緣,而言闕故,無故,不會遇故不般涅槃?答:有二種緣,何等為二?一勝、二劣。云何勝緣?謂正法增上他音及內如理作意。云何劣緣?謂此劣緣乃有多種,謂若自圓滿、若他圓滿、若善法欲、若正出家、若戒律儀、若根律儀、若於食知量、若初夜后夜常勤修習惜寤瑜伽、若正知而住、若樂遠離、若清淨諸蓋、若依三摩地。劣緣是即福德資糧,助修道故;勝緣即是智慧資糧,正引道故。由此二緣具足,乃能正起加行、見道、修道、得究竟道。故此五道以資糧為始。次加行道。 

〇方便道者,謂所有資糧皆是方便。或有方便非資糧,謂已積集資糧道者所有順決擇分善根,謂煖法、頂法、順諦忍法、世第一法。prayogamārgaḥ katamaḥ / yaḥ saṃbhāramārgaḥ sa prayogamārgaḥ / yastu prayogamārgaḥ sana saṃbhāramārgaḥ / saṃbhāramārgopacitāni nirvedhabhāgīyāni kuśalamūlāni ūṣmagataḥ mūrdhānaḥ satyānukūlakṣānti laukikāgradharmaśca //
〇煖法者,謂各別內證於諸諦中明得三摩地、缽羅若,及彼相應等法。ūṣmagataṃ katamat / pratyātmaṃ satyeṣv ālokalabdhaḥ samādhiḥ prajñā saṃyogaśca //
△由淨定心,依諦增上,契經等法。於意言門諸義顯現,緣彼所生奢摩他、毘缽舍那等,是名煖法。uṣmagataṃ pratyātmaṃ satyeṣv ālokalabdhaḥ samādhiḥ prajñā sasaṃyoga iti samāhitena cittena satyādhipate yasya sūtrādikasya dharmasya manojalpasya mukhairarthasaṃprakhyāne sati śamathaśca vipaśyanā coṣmagatam iti veditavyam //
王疏:〇加行道者,謂所有資糧皆是加行(福智資糧皆須加行而修積故,發心以去所修資糧,皆趣真道故),或有加行非資糧(此加行道直趣真道,更不旁修故,唯慧非福),謂已積集資糧道者所有順決擇分善根(見道名真決擇,此位順彼,名順決擇分),謂暖法、頂法、順諦忍法、世第一法。 
〇暖法者,謂各別內證,於諸諦中明得三摩地缽羅若及彼相應等法,
△由淨定心,依諦增上契經等法,於意言門諸義顯現,緣彼所生奢摩他毗缽捨那等,是名暖法。  論中各別內證於諸諦中明得定慧,釋云由淨定心,依諦增上契經等法,於意言門諸義顯現緣彼所生止觀者,此顯各別內證言,非內現證諸諦,但各別內證依諦增上契經等法,於意言門諸義顯現耳。云意言者,意以言為境,名意言境,以此為門而觀諸諦實義,實義顯現名各別內證。即唯識所謂:現前立少物(意言門),謂是唯識性(諸義顯現),以有所得故,非實住唯識。也。此與見道異者,彼現證諸諦,此緣意言義故;此與資糧道異者,此依淨定心,彼散心故;此與外凡意地尋思異者,彼不依聖教而起意言,此依諦增上契經等法起意言故。緣彼所生止觀等法名暖法者,此能順生真實道火,為彼前相故名為暖,如鑽木取火,最初暖相。初得明相故名明得。就自位說稱為定慧,望見道說名為止觀。但為彼因,非果位故。

〇頂法者,謂各別內證於諸諦中明增三摩地、缽羅若,及如相應等法。mūrdhānaṃ katamat / pratyātmaṃ satyeṣvālokavṛddhaḥ samādhiḥ prajñā saṃyogaśca //
△由彼頂法,展轉增進,居上位故。tadvṛddhir mūrdhānas tadupari vyavasthāpanārthena /
〇順諦忍法者,謂各別內證於諸諦中一分已入隨順三摩地、缽羅若,及彼相應等法。satyānukūlakṣāntiḥ katamā / pratyātmaṃ satyeṣv ekadeśapraviṣṭānusṛtaḥ (Abhidh-s 66) samādhiḥ prajñā saṃyogaśca //
△一分已入者,於無所取,一向忍解故。kṣāntir ekadeśapraviṣṭānusṛtaḥ samādhir iti / katham ekadeśapraviṣṭo bhavati / ekāntena grāhyabhāvalakṣaṇāt /
一分隨順者,於無能取,隨順通達,所依處故。katham ekadeśānumṛtaḥ grāhakābhāvaprativedhānukūlyāvasthānāt /
王疏:〇頂法者,謂各別內證,於諸諦中明增三摩地缽羅若及彼相應等法,
△由彼頂法,展轉增進,居上位故。  暖增名頂,餘相皆同。 
〇順諦忍法者,謂各別內證,於諸諦中一分已入、隨順三摩地缽羅若及彼相應等法。
△一分已入者,於無所取一向忍解故。一分隨順者,於無能取,隨順通達所依處故。 
忍謂忍可,決擇異名。所取者心所緣境,能取者能緣彼心。無所取者心所緣境,隨心現故,離心非有。無能取者即此能緣之心待眾緣生,如幻化故,體性亦無。先暖頂位觀所取空,此位已人於無能取,此位創觀,故名隨順。 

〇世第一法者,謂各別內證於諸諦中無間心三摩地、缽羅若,及彼相應等法。laukikāgradharmaḥ katamaḥ / pratyātmaṃ satyeṣv ānantaryacittasamādhiḥ prajñā saṃyogaś ca //
△從此無間,必起最初出世道故。laukiko 'gradharmo yadantaramādito lokottaro mārgaḥ //
王疏:〇世第一法者,謂各別內證,於諸諦中無間心三摩地缽羅若及彼相應等法,
△從此無間、必起最初出世道故。 
此位無間定人見道,故名無間。世間道極名世第一法,由此雙印二空,次見道位證無所得。 
如是加行位,具如聲聞地第四瑜伽處,出世離欲道,勝解作意中廣說其相,略如解脫道論。攝論、唯識各有明文,此不詳述。 
下第三見道。文總有四:初總說體相,二顯見道真相二種,三顯四真道輪,四釋經說見道處義。

〇云何見道?若總說,謂世第一法無間無所得三摩地、缽羅若,及彼相應等法。darśanamārgaḥ katamaḥ / samāsato laukikā gradharmānantaramanupalambhaḥ samādhiḥ prajñā saṃyogaś ca //
△由無分別奢摩他、毘缽舍那等為體相故。darśanamārgo laukikāgradharmānantaraṃ nirvikalpaśamathavipaśyanālakṣaṇo veditavyaḥ /
王疏:〇云何見道?若總說,謂世第一法無間,無所得三摩地缽羅若,及彼相應等法,
△由無分別奢摩他毗缽捨那等為體相故。
前加行道雖能印證能所取空,而隨教理意言分別取為空故,其能觀智非無分別,其所觀境有所得相,但能隨順真道非真道體。次世第一法無間,有無所得定慧生起,其能緣心都無分別,其所證境都無所得。瑜伽華嚴均作是喻,謂如有人於眠夢中自見其身為大瀑流之所漂溺,為欲越度瀑流水故,發勤精進,即由發起勤精進故,倏然便覺,既得覺已,於彼瀑流都無所見。當知瀑流喻於生死,即苦集諦;越度瀑流喻於解脫,即此滅諦;發勤精進者喻此加行;倏然便覺者喻此見道;既得覺已於彼暴流都無所見者,喻於生死本來空寂,喻於擇滅諸相皆除,亦喻真見道都無所得,都無分別。瑜伽說為法界清淨,華嚴說為得無生忍。見道之相與彼皆同。真如初后所證一故,無分別智地地同故。此位創得名為見道,最初證見真如性故,后后修習令得圓滿名為修道,皆以無漏無分別定慧為體。望后二道復名止觀,此觀即是真現觀攝。 

〇又所緣能緣平等平等智為其相。samasamālambyālambanajñāmapi tat /
△由此通達所取能取無性真如故。samasamālaṃbyālaṃbanajñānamapi tad iti tena grāhya grāhakābhāvatathatāprativeghāt /
王疏:〇又所緣能緣平等平等智為其相,
△由此通達所取能取無性真如故。 
此見道總說,即以定慧及彼相應心心所等以為體相。七覺支中具說擇法、念、精進、喜、安、定、捨故。然就勝顯唯說正智。所緣能緣平等平等智者,所緣能緣二俱空故平等平等,緣此俱空之智,名所緣能緣平等平等智。故釋云,由此通達能取所取無性真如。所取謂境,能取謂心,即是緣生依他起性。待緣生故,如幻事等,於中實我實法遍計執性俱無有故,名為無性。此無性理如實不虛,此無性相是法實相,故名真如,即是諸法圓成實性。一切凡夫依依他起,起遍計所執,覆蔽真實,沉溺生死;一切聖人於依他起見圓成實,捨彼虛妄而得還滅。故此見道以能緣所緣平等平等智為其相。 

〇又遣各別有情假、法假,遍遣二假所緣法智為相。pratyātmamapanītasattvasaṃketadharmasaṃketasarvato 'panītobhayasaṃketālambanadharmajñānam api tat //
△云何遣各別有情假所緣法智為相?由此智於自相續中,不分別我相故。不分別者,是除遣義。pratyātmamapanītasattvasaṃketadharmasaṃketasarvato 'panītobhayasaṃketālaṃbanadharmajñānam api tad iti /kathaṃ pratyātmamapanītasattvasaṃketālaṃbanadharmajñānam / tena sva[sa]ntāne ātmanimittāvikalpanāt /
云何遣各別法假所緣法智為相?由此智於自相續中,不分別色等法相故。kathaṃ pratyātmamapanītadharmasaṃketālaṃbanadharmajñānam / tena svasaṃtāna eva rūpādidharmanimittāvikalpanāt /
云何遍遣二假所緣法智為相?由此智於一切處,無有差別不分別我及法相故。kathaṃ sarvato 'panītobhayasaṃketālaṃbanadharmajñānam / sarvatrāviśeṣeṇātma dharmanimittāvikalpa[nā]diti //(Abhidh-s-bh 77)
王疏:〇又遣各別有情假、法假,遍遣二假所緣法智為相。
△云何遣各別有情假所緣法智為相?由此智於自相續中不分別我相故,不分別者是除遣義。云何遣各別法假所緣法智為相?由此智於自相續中不分別色等法相故。云何遍遣二假所緣法智為相?由此智於一切處無有差別,不分別我及法相故。 
此三心見道也。一切所執雖無量種,約而辨之總為我法,我即有情,法即色等。此二唯假,依依他起隨情計度,施設有故。真智生時,證彼體空,能遣於彼。不分別是除遣義者,此二但識分別有故,既不分別是即除遣。云遣各別有情假、法假,遍遣二假所緣法智者,此所緣法即自他相續。依他起性色等諸法,待緣生故,亦勝義有。於此所緣法上所執各別有情,各別法相,計執起故,都無所有。正智生時,但行實義,不緣假相。不於實無起增益故,遣我及法;不於實有起損減故,但緣離言法性,不增不減如實知故,名為正智。此中遣各別有情假、各別法假所緣法智。云於自相續中者,此依現見法說,即是法智遍遣二假。云於一切處無有差別者,此依餘相續中所不現見所緣法說。自既爾爾,餘亦盡然,即是類智。

〇復次,若別說見道差別,謂世第一法無間苦法智忍、苦法智、苦類智忍、苦類智。集法智忍、集法智、集類智忍、集類智。滅法智忍、滅法智、滅類智忍、滅類智。道法智忍、道法智、道類智忍、道類智。如是十六種於諸聖諦中,法類智忍及法類智,是見道差別相。prabhedaśaḥ śunardarśanamārgo laukikāgradharmānantaraṃ duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānakṣāntiḥ duḥkhe 'nvayajñānaṃ samudaye dharmajñānakṣāntiḥ samudaye dharmajñānaṃ samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānaṃ nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānaṃ nirodhe 'nvayajñānakṣāntiḥ nirodhe 'nvayajñānaṃ mārge dharmajñānakṣāntiṃ mārge dharmajñānaṃ mārge 'nvayajñānakṣāntiḥ mārge 'nvayajñānam // evaṃca ṣoḍaśa jñānakṣāntibhirdarśanamārgaprabhedāḥ //
王疏:〇復次,若別說見道差別,謂世第一法無間苦法智忍、苦法智、苦類智忍、苦類智、集法智忍、集法智、集類智忍,集類智、滅法智忍、滅法智、滅類智·忍、滅類智,道法智忍、道法智、道類智忍、道類智。如是十六種,
△於諸聖諦中,法類智忍及法類智,
〇是見道差別相(一)。 
此十六心見道也,初總出體,次三四五別釋苦諦四智,六例餘諦十二智,七顯法智類智所緣不同,八明此忍智名住無相觀,九明此十六心名見道,十結假說。

〇苦者,謂苦諦。dukhaṃ katamat / duḥkhasatyam //
苦法者,謂苦諦增上所起教法。duḥkhe dharmaḥ katamaḥ / duḥkhasatyādhipateyaḥ śāsanadharmaḥ //
法智者,謂於方便道中,觀察諦增上法智。dharmajñānaṃ katamat / prayogamārge satyādhipateyaṃ dharmavicāraṇājñānam //
智忍者,謂先觀察增上力故,於各別苦諦中起現證無漏慧,由此慧故,永捨見苦所斷一切煩惱。jñānakṣāntiḥ katamā / pūrvādhipatibalavicāraṇāmupādāya pratyātmaṃ duḥkhasatye pratyakṣānubhāvinī anāsravā prajñā / yayā prajñāyā duḥkhadarśanaprahātavyān sarvakleśān prajahāti / tasmād ucyate duḥkhe dharmajñānakṣāntir iti //
△今於此中所說義者,謂於方便道中,觀察依止苦諦所起契經等法,如理作意所攝智增上力故。於自相續苦諦中,現證彼真如,出世間慧正見體生。prabhedaśaḥ punar darśanamārgaḥ satyeṣu ṣoḍaśadharmānvayakṣāntijñānāni / tatra duḥkhe dharmajñānakṣāntiḥ prayogamārge duḥkhasatyādhikārikasūtrādidharmavicāraṇājñānaṃ yoniśo manaskārasaṃgṛhītam adhipati kṛtvā svasaṃtānikaduḥkhasatye tattathatāpratyakṣānubhāvino lokottarā prajñā samyagdṛṣṭisvabhāvotpadyate
由此慧故,永捨一切見苦所斷三界所繫二十八隨眠,是故名為苦法智忍。yayā duḥkhadarśanaprahātavyāṃs traidhātukānaṣṭāviṃśatim anuśayān prajahāti /
王疏:〇苦者謂苦諦。苦法者謂苦諦增上所起教法。法智者謂於加行道中觀察諦增上法智。智忍者謂先觀察增上力故,於各別苦諦中起現證無漏慧,由此慧故永捨見苦所斷一切煩惱。
△今於此中所說義者,謂於方便道中,觀察依止苦諦所起契經等法,如理作意所攝智增上力故,於自相續苦諦中現證彼真如出世間慧正見體生。由此慧故,永捨一切見苦所斷三界所繫二十八隨眠(欲界十,上二界各九,除嗔),
〇是故名為苦法智忍(此忍由緣苦法智增上力生,故名苦法智忍。二)。 

〇苦法智者,謂忍無間,由此智故,於前所斷煩惱解脫而得作證。duḥkhe dharmajñānaṃ katamat / kṣāntyanantaraṃ yena jñānena pūrvoktebhyaḥ kleśebhyo vimuktiṃ sākṣātkaroti / tasmāducyate duḥkhe dharmajñānamiti /
△所以者何?先由忍故,永斷一切見苦所斷煩惱,令所依轉,從此無間,由如是智生證得轉依,是名苦法智。tasmād ucyate duḥkhe dharmajñānakṣāntir iti / tayā kṣāntyā duḥkhadarśanaprahātavyakleśaprahāṇāt parivartita āśraye tadanantaraṃ yena jñānena tām āśrayaparivṛtti pratyanubhavati tadduḥkhe dharmajñānam ity ucyate /
王疏:〇苦法智者謂忍無間,由此智故,於前所斷煩惱解脫而得作證。
△所以者何?先由忍故,永斷一切見苦所斷煩惱,令所依轉,從此無間,由如是智生證得轉依,
〇是名苦法智(三)。 

〇苦類智忍者,謂苦法智無間無漏慧生,於苦法智忍及苦法智各別內證,言後諸聖法皆是此種類。duḥkhe anvayajñānakṣāntiḥ katamā / duḥkhe dharmajñānakṣāntyāṃ duḥkhe dharmajñāne ca pratyātmaṃ pratyakṣānubhāvinī anāsravā prajñā utpadyate yaduttaramanvaya eṣa āryadharmāṇām / tasmād ucyate duḥkhe anvayajñānakṣāntiḥ //
△所以者何?由初二種若忍、若智,是後一切學與無學聖法種類,從此彼得生故。etac cobhayamādyaṃ kṣāntijñānamanvayaḥ sarveṣāṃ śaikṣāśaikṣāṇām āryadharmāṇām, tatas teṣāṃ samudāgamāt /
是故無漏慧生各別內證,緣此為境。言後諸聖法皆是此種類,是故名為苦類智忍。atas tadālaṃbyānvaya eṣa āryadharmāṇām iti pratyātmaṃ pratyakṣānubhāvinyanāsravā prajñā duḥkhe anvayajñānakṣānti /
〇苦類智者,謂此無間無漏智生,審定、印可苦類智忍。duḥkhe anvayajñānaṃ katamat / tadanantaramanāsravaṃ jñānamutpadyate / yena jñānena duḥkhe anvayajñānakṣāntimupadhārayati / tad duḥkhe 'nvayajñānam ity ucyate //
△所以者何?由苦類智忍無間無漏智生,於苦類智忍內證印可,故名苦類智。 tāmanvayajñānakṣāntiṃ yena jñānena pratyanubhavati tadanvayajñānam ity ucyate /
〇如是於餘諦中,隨其所應,諸忍、諸智盡當知。於此位中,由法忍、法智覺悟所取,由類忍、類智覺悟能取。tadvadanyeṣu satyeṣu yathāyogyam /(Abhidh-s 67) kṣāntirjñānakṣayo jñeyaḥ / tatra avasthāyāṃ dharmakṣāntijñānaiḥ grāhyāvanoghaḥ / anvayakṣāntijñānairgrāhakāvabodhaḥ /
△所以者何?出世間道有二境界,謂真如及正智。lokottarasya hi mārgasya dvayaṃ viṣayaḥ - tathatā samyagjñānaṃ ca /
法智品道真如為境,類智品道正智為境。由此諸忍智,如實了知故。tatra dharmajñānapakṣasya mārgasya tathatā viṣayaḥ / anvayajñānapakṣasya samyagjñānam /
〇又於此一切忍智位中,說名安住無相觀者。api ca eṣu sarveṣu kṣāntijñāneṣu animittaprekṣāvihārī veditavyaḥ //
△如薄伽梵說第六無相住補特伽羅者,即現住此忍智位中者是也,於此位中一切相皆不可得故。ata idam ucyate - dharmajñānakṣāntijñānairgrāhyāvabodhaḥ, anvayakṣāntijñānairgrāhakāvabodha iti / yo bhagavatā ṣaṣṭho '[ni]mittavihārī pudgala ākhyātaḥ sa eteṣu kṣāntijñāneṣu vartamāno veditavyaḥ, sarvanimittānupalaṃbhāt /
又無相住有六種,謂空、無相、無願、滅定、有頂、見道。
王疏:〇苦類智忍者,謂苦法智無間無漏慧生,於苦法智忍及苦法智各別內證,言后諸聖法,皆是此種類。
△所以者何?由初二種若忍若智是后一切學與無學聖法種類,從此彼得生故(此謂法忍法智,彼謂此后學與無學聖法)。是故無漏慧生,各別內證,緣此為境,言后諸聖法皆是此種類,
〇是故名為苦類智忍(后諸聖法,謂后觀苦諦智法。四)。 
〇苦類智者,謂此無間無漏智生,審定印可苦類智忍。
△所以者何?由苦類智忍無間無漏智生,於苦類智忍內證印可,
〇故名苦類智(五)。 
〇如是於餘諦中隨其所應,諸忍諸智盡當知(唯所緣別,因緣體相盡如此知。六)。 
〇於此位中,由法忍法智覺悟所取,由類忍類智覺悟能取。
△所以者何?出世間道有二境界,謂真如及正智,法智品道真如為境,類智品道正智為境。由此諸忍智(法及類忍智)如實了知故(了知真如,了知正智。七)。 
〇又於此一切忍智位中說名安住無相觀者,
△如薄伽梵說第六無相住補特伽羅者,即現住此忍智位中者是也。於此位中一切相皆不可得故(記:此無男女等十相)。又無相住有六種:謂空、無相、無願、滅定、有頂、見道(記:此中無願等有頂等名無相者,無分別差別相,非一切全無。八)。 

〇如是十六心剎那說名見道。ime ṣoḍaśa cittakṣaṇā darśanamārga ākhyātaḥ //
△所以者何?由如是忍智所攝十六心剎那,於曾所未見四聖諦境,各以四剎那見故,名為見道。ta ete kṣānti[jñāna]saṃgṛhītāḥ ṣoḍaśa cittakṣaṇā darśanamārgaḥ, tair adṛṣṭapūrvāṇām āryasatyānāṃ pratyekaṃ caturbhir darśanāt /
〇又心剎那者,謂於所知境智生究竟名一剎那。jñeye jñānotpattiparisamāptirekaścittalakṣaṇo veditavyaḥ //
△非唯於本無今有生時,名心剎那。何以故?乃至於所知境、能知智生所作究竟名一剎那故。na cātra bhāvasyābhatvā prādurbhāvamātraṃ cittakṣaṇo veditavyaḥ / kiṃ tarhi yāvatā jñeye jñānātpatteḥ parisamāptir bhavati /
如說苦應遍知是一心剎那,如是集應永斷等亦爾。tadyathā duḥkhaṃ parijñeyam ity ekaś cittalakṣaṇaḥ /evaṃ samudayaḥ prahātavya ity evamādiḥ /
又如上說,見道差別皆假建立,非真實爾。何以故?出世位中各別內證,絕戲論故。yac caitad darśanamārgam ārabhya vistareṇa vipaṃcittaṃ vyavasthānamātraṃ tatsarvaṃ veditavyam, pratyātmam eva vedanīyatvāt lokottarāyā avasthāyāḥ //
王疏:〇如是十六心剎那說名見道。
△所以者何?由如是忍智所攝十六心剎那,於曾所未見四聖諦境,各以四剎那見故,名為見道。又心剎那者,謂
〇於所知境智生究竟,名一剎那,
△非唯於本無今有生時名心剎那。何以故?乃至於所知境能知智生,所作究竟名一剎那故。如說苦應遍知是一心剎那,如是集應永斷等亦爾(記:解十六心剎那是論本文,下說為四心等是釋論師合為四,即一一諦名為一心,緣一諦究竟故。九)。 
十六心見道第一至九段竟。  以下第十結假說。 
△又如上說見道差別皆假建立,非真實爾。何以故?出世位中各別內證絕戲論故(十)。 
如上說者,謂三心、十六心文。皆假建立非真實者,假立以為見道,非真見道,由此餘論立此以為相見道也。成唯識論云:然此見道略說有二:一真見道,謂即所說五分別智,實證二空所顯真理,實斷二障分別隨眠(不斷俱生,修道斷故)。二相見道,此復有二:一觀非安立諦,有三品心,一內遣有情假緣智,能除軟品分別隨眠;二內遣諸法假緣智,能除中品分別隨眠;三遍遣一切有情諸法假緣智,能除一切分別隨眠。前二名法智各別緣故,第三名類智總合緣故。法真見道二空見分,自所斷障、無間解脫,別總建立,名相見道。二緣安立諦有十六心,此復有二:一者依觀所取能取,別立法類十六種心(即此論十六心是)。二者依觀上下諦境別立法類十六種心,謂觀現前不現前界,苦等四諦各有二心:一現觀忍,二現觀智,如其所應。法真見道無間解脫,見分觀諦,斷見所斷百一十二分別隨眠,名相見道。若依廣布聖教道理,說相見道有九種心,此即依前緣安立諦二十六種止觀別立(止十六心、觀十六心,合稱二十六種),謂法類忍智合說各有四觀,即為八心。八相應止總說為一(共成九心),雖見道中止觀雙運,而於見義觀順非止,故此觀止開合不同,由此九心名相見道。諸相見道依真假說世第一法無間而生及斷隨眠,非實如是真見道后方得生故。非安立后起安立故,分別隨眠真已斷故。前真見道證唯識性,后相見道證唯識相。此論復云:出世位中各別內證絕戲論者,意顯遣有情法假三心,及緣苦集滅道十六種心,既有分別苦集等異,復有名言,即非出世,有戲論故。是故四諦說為安立真如。真見道中唯證實相寂滅真如,不緣此等安立諦故。既有戲論,非無分別,而復立為相見道者,印證契經聖教道理,后起加行斷餘惑故,亦為利他說法度生廣宣布故。故見道體,真相具二,有戲論相故亦名世間,無執取故亦是出世。故此名為世出世間智,即后得智,體是無漏而有分別。彼真見道名根本智,無漏五分別。餘有多義,廣如述記。 
下第三顯四真道論。

〇復次,一切道諦,由四種相應隨覺了,謂安立故、思惟故、證受故、圓滿故。sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārair anugantavyam / vyavasthānataḥ vikalpanataḥ anubhavataḥ paripūritaśca /
安立者,謂聲聞等隨自所證已得究竟,為欲令他亦了知故,由後得智以無量種名句文身安立道諦。vyavasthānataḥ katamat / yathāsvamadhigamaniṣṭhāprāptāḥ śrāvakādayaḥ / tatpṛṣṭhalabdhena jñānena prāpaṇanimittapramāṇaiḥ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti /
△謂於諸諦中有如是如是忍、如是如是智,如是等。sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārair anugantavyam - vyavasthānato vikalpanato 'nubhavataḥ paripūritaś ca / tatra vyavasthānata, yathāsvamadhigamaniṣṭhāprāptā śrāvakādayastatpṛṣṭhalabdhena jñānena pareṣāṃ prāpaṇanimittaṃ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti, ity api satyeṣu kṣāntayo jñānānīty evamādi /
王疏:〇復次,一切道諦由四種相應隨覺了,謂安立故、思惟故、證受故、圓滿故。安立者,謂聲聞等隨自所證,已得究竟,為欲令他亦了知故,由后得智以無量種名句文身安立道諦,
△謂於諸諦中有如是如是忍、如是如是智,如是等(即上十六心等)。

〇思惟者,謂正修習現觀方便,以世間智如所安立思惟、數習。vikalpanataḥ katamat / abhisamayaprayuktā laukikena jñānena yathāvyavasthānaṃ vikalpoyanto yadabhyasyanti //
△vikalpanataḥ, abhisamayaprayuktā laukikena yathāvyavasthānaṃ vikalpayato yadabhyasyanti /
〇證受者,謂如是數習已,自內證受最初見道,正出世間無戲論位。anubhavataḥ katamat / tathābhyasyanto mayā (?yadā)dito darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavati //
△anubhavataḥ, tathābhyasyanto yāmādito (Abhidh-s-bh 78) darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavanti
〇圓滿者,謂此位後圓滿轉依,乃至證得究竟。彼既證得究竟位已,復由後得智以名句文身安立道諦。paripūritaḥ katamat / tadūrdhvaṃ yāmāśrayaparivṛttiṃ paripūrya yāvadadhigamaniṣṭhāṃ prāpnuvanti / tena punar adhigamaniṣṭhāprāptās tatpṛṣṭhalabdhena jñānena nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti //
△ paripūritaḥ tadūrdhva yāmāśrayaparivṛttiṃ paripūrya [yā]vadadhigamaniṣṭhāṃ prāpnuvanti / te punar adhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena mārgasatyaṃ vyavasthāpayanti /
△如是四相真實道輪數數展轉,相依而轉無有斷絕。ityevamādi tacca[tu]rākāraṃ mārgacakraṃ punaḥ punar anyonyāśrayeṇa pravartata iti veditavyam //
王疏:〇思惟者,謂正修習現觀方便,以世間智如所安立思惟數習(即加行智)。證受者,謂如是數習已, 自內證受最初見道正出世間無戲論位(真見道)。圓滿者,謂此位后圓滿轉依(從相見道至一切修道位中)乃至證得究竟(究竟道無學位)。彼既證得究竟位已,復由后得智以名句文身安立道諦。
△如是四相真實道輪,數數展轉相依而轉,無有斷絕。 
四真道輪謂聲聞等者,等即等取如來,理實應以如來為主,四阿笈摩教,三世諸佛展轉傅來,四諦法輪,佛所轉故。唯四諦之教正對聲聞乘說,故此特說聲聞,亦顯聲聞非不說法度生,如捨利弗、富樓那等皆能助佛宣宏法教。惟紹隆之任,責在菩薩,創開大法,必在如來,故多略二乘而不說耳。記云: 道諦四相道法輪中,初安立釋何須相見道所以,重觀真位擬后說故,乃至無學位亦爾。若無安立,即無度他之用,此真見道之后所以明相見道也。 
下第四釋經見道處義。 

〇如經言:遠塵、離垢,於諸法中正法眼生者,此依見道說。諸法忍能遠塵,諸法智能離垢。yaduktaṃ sūtre virajño vītamalaṃ dharmeṣu dharmacakṣurūdapādi iti / taddarśanamārgamadhikṛtyoktam / tatra dharmakṣāntibhir virajaḥ dharmajñānair vītamalam
△由彼最初於諸諦中妙聖慧眼為自性故。yaduktaṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpadyata iti taddarśanamārgamadhikṛtyoktam, tatprathamataḥ satyeṣv āryaprajñācakṣuḥsvabhāvatvāt /
法忍能遠塵者,由諸法忍永斷一切煩惱塵故。tatra dharmakṣāntibhir virajaḥ, tābhiḥ kleśarajaḥprahāṇāt /
法智能離垢者,由諸法智已斷障垢依得生故。dharmajñānair vigatamalam, teṣāṃ prahāṇatadāvaraṇamalāśrayotpādāt /
△又於此忍智兩位如其次第。 Punar anayoreva kṣāntijñānāvasthayor yathākramaṃ
〇遍智故、永斷故,道得清淨。parijñayā prahāṇena mārgaśuddhilābhena ca //
△依此而說遠塵、離垢。 parijñayā prahāṇena ca mārgasya viśuddhatāmadhikṛtya virajo vigatamalaṃ veditavyam //
王疏:〇如經言,遠塵離垢,於諸法中正法眼生者,此依見道說,諸法忍能遠塵;諸法智能離垢。
△由彼最初於諸諦中妙聖慧眼為自性故。法忍能遠塵者,由諸法忍永斷一切煩惱塵故;法智能離垢者,由諸法智已斷障垢依得生故。又於此忍智兩位,如其次第,
〇遍知故、永斷故,道得清淨,
△依此而說遠塵離垢。  遠塵離垢就斷說,正法眼生就智說。法忍法智即正法眼。正法眼者即妙聖慧眼也,此眼慧為自性,法為所緣,能見法實相故名法眼,有財釋也。妙聖慧即眼,名妙聖慧眼,持業釋也。妙謂妙善,聖簡凡俗,即是無漏善觀察智。論中說諸法忍能遠塵,諸法智能離垢者,是說遠塵離垢,仍即此正法眼力。證真斷障,平等平等,非二時也。釋中以遠塵斷障屬法忍,以離垢證滅屬法智,證滅即是正得解脫轉依。論后復說遍知、永斷、道得清淨,遍智屬法忍,永斷屬法智者,忍於所緣法證彼實相故名遍知,證法即時斷障,證此永斷之性,則法智也,故非相違。法忍能斷,此已斷故。 

〇又經言:見法、得法、極通達法、究竟堅法、越度一切希望疑惑、不假他、於大師教餘不能引、於諸法中得無所畏者,此亦依見道說。yaduktaṃ sūtre dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā sarvaiḥ tīrṇakāṃkṣaḥ tīrṇavicikitsaḥ aparapratyayaḥ śāstuḥ śāsano 'nanyaneyaḥ dharmeṣu vaiśāradyaprāpta iti tadapi darśanamārgamadhikṛtyoktam /
△於所化有情聖諦現觀無間說故。dṛṣṭety evamādyāpi darśanamārgam evādhikṛtya veditavyam, vineyānāṃ satyābhisamayānantaraṃ vacanāt /
〇見法者,謂諸法忍。dṛṣṭadharmā dharmakṣāntibhiḥ /
△由彼通達真實法故。 tatra dharmakṣāntibhir dṛṣṭadharmāḥ, tābhis tattvaprativedhāt /
〇得法者,謂諸法智。prāptadharmā dharmajñānaiḥ /
△彼於轉依能作證故。dharmajñānaiḥ prāptadharmāḥ, tair āśrayaparivṛttisākṣātkaraṇāt /
〇極通達法者,謂諸類忍。viditadharmā anvayakṣāntibhiḥ /
△通達諸聖法,是此二類故。anvayakṣāntibhirviditadharmāḥ, tābhir āryadharmānvaya eṣa iti tadubhayasaṃvedanāt /
〇究竟堅法者,謂諸類智。paryavagāḍhadharmā anvayajñānaiḥ /
△於諸所知已究竟故。anvayajñānaiḥ paryavagāḍhadharmāḥ, tair yāvajjñeyaṃ parisamāpanāt /
〇越度一切希望者,由諸忍智出世間道,證得長夜所希聖果。於自所證無希慮故。sarvaiḥ tīrṇakāṃkṣaḥ svādhigame kṣāntijñānaiḥ kāṃkṣābhāvena /
〇越度一切疑惑者,於此位中於他所證無有猶豫。tīrṇavicikitsaḥ parādhigame tadavasthasya vimatyabhāvena /
△謂餘亦能證此勝位故。sarvaistīrṇakāṃkṣaḥ sarvaiḥ kṣāntijñānaiḥ, lokottareṇa mārgeṇa phalādhigame sati dīrgharātramabhikāṃkṣite svādhigame 'saṃdehāt / tīrṇavicikitsaḥ paridhigame sarvair iti vartate, parādhigame tadavasthasyānyeṣām api viśeṣādhigamaṃ prati vimatyabhāvāt /
〇不假他緣者,於所修道中雖無他導引自然善巧故。aparapratyayaḥ mārgabhāvanāyāṃ na parataḥ svayaṃ kuśalāvarjanena /
△aparapratyayo mārgabhāvanāyāṃ paropadeśamantareṇāpi svayaṃkuśalatvāt /
〇於大師教餘不能引者,於佛聖教已得證淨。雖轉餘生,不為邪道所化引故。śāstuḥ śāsane 'nanyaneyaḥ buddhaśāsane (Abhidh-s 68) 'nyatīrthyairaneyatāmupādāya /
△ananyaneyo 'vetya prasādapratilabhena śāstuḥ śāsane 'nyatīrthyairjanmāntare 'pyahāryatvāt /
〇於諸法中得無所畏者,於依所證問記法中,如惡欲增上慢者怯劣心永無有故。dharmeṣu vaiśāradyaprāptaḥ adhigamanāramya paripraśnadharmeṣu alīnacittatāmupādāya /
△dharmeṣu vaiśāradyaprāpto 'dhigamamārabhya paripraśnadharmeṣu pāpecchābhimānikavadavalīnacittatābhāvāt //
王疏:〇又經言:見法、得法、極通達法、究竟堅法、越度一切希望、疑惑、不假他緣、於大師教餘不能引、於諸法中得無所畏者,此亦依見道說,
△於所化有情、聖諦現觀無間說故(所化有情,謂佛所化有情;聖諦現觀無間說者,既得現觀無間說彼見法等故)。
〇見法者,謂諸法忍,
△由彼通達真實法故(先於苦等但隨言教而知,此時於苦現證知故。故先時不名見法,此始見法)。
〇得法者,謂諸法智,
△彼於轉依能作證故(先時曾所未得,此時初得故名為得。轉依之法先來未有,此初證故)。
〇極通達法者,謂諸類忍,
△通達諸聖法是此二類故(見謂現見,通達謂比知,雖不假於因喻,類比知故,見此知彼,故名通達。極通達者無障礙義)。
〇究竟堅法者,謂諸類智,
△於諸所知已究竟故(類智於四智中最居后邊,故名究竟。唯在印可諸類忍故,令彼堅確,故名堅法)。
〇越度一切希望者,由諸忍智,
△出世間道證得長夜所希望果,
〇於自所證無希慮故(已滿所願故無希望,現前證得故無希,當前即是復何慮;未見道前則不免長路茫茫,有希求不得之憂戚也)。越度一切疑惑者,於此位中於他所證無有猶豫,
△謂餘亦能證此勝位故(自既能到,他何不然,大道蕩平,不遠人故)。
〇不假他緣者,於所修道中,雖無他導引,自然善巧故(已見真諦,聖慧己生;已入聖流故不假他緣)。於大師教餘不能引者,於佛聖教,
△已得證淨(得信現觀,於三寶所、世出世善決定淨信,名得證淨),雖轉餘生,
〇不為邪道所化引故(淨習既成,不受染燻,如極香臭物,不互容受故)。於諸法中得無所畏者,於依所證問記法中,
△如惡欲增上慢者,
〇諸怯劣心永無有故(未得謂得名增上慢,詐現上人法,以罔榮利,邪活命故名為惡欲,如是惡欲增上慢者,既實無證得,故於他問記法中時生畏怯。諸見道者,既證實法,於他所問,隨證記別,復何所畏)。 
釋經見道所有九種功德利益,即是見道果也,論釋自明。今此頌曰:法忍見法智得法,類忍通達智堅法,於自所證越希望,於他所證度疑惑,不假他緣自善修,餘生外道難罔惑,問記法中得無畏,是為見道九功德。 
上來四段釋見道竟。  自下第四論修道,總四段文:一修道差別,二修差別,三道差別。四依止修道分別修義。  且初修道差別者,初總標三類九道,次依次別釋。初標者, 

〇云何修道?謂見道上所有世間道、出世間道、軟道、中道、上道、方便道、無間道、解脫道、勝進道等,皆名修道。bhāvanāmārgaḥ katamaḥ / darśanamārgādūrdhvaṃ laukiko mārgo lokottaramārgaḥ mṛdumārgo madhyamārgo 'dhimātro mārgaḥ prayogamārgaḥ ānantaryamārgaḥ vimuktimārgaḥ viśeṣamārgaśca //
△所以者何?諸佛聖弟子已得諦現觀,從此已上為斷餘結方便數習世間道等,是名修道。
王疏:〇云何修道?謂見道上所有世間道(世間道通於見道前后,大乘見道依四靜慮,故必先修世間道。聲聞已離欲者亦先修靜慮,見道得不還。其未離欲者得預流,從此進修色無色定,漸於諸地而得離欲。大乘見道以往亦修世間諸定,故世間道通於見前見后。此說修道,故說見道上所有世間道,世間道如是,出世等亦然)、出世間道、軟道、中道、上道、方便道、無間道、解脫道、勝進道等,皆名修道。
△所以者何?諸佛聖弟子已得諦現觀,從此已上為斷餘結(修道所斷之結,於見斷為餘結),方便數習世間道等,是名修道(方便道本論作加行道)。 
九道三類。世出世間體別為類,不漏無漏自體異故,下中上道勝劣為類,即一道中分下上故,方便、無間、解脫、勝進亦體別,亦勝劣,因果先后為類。加行斷障證滅相用各殊,望於勝進,體有勝劣。前前生后后,前為后因,后為前果故。下別釋九道,即為九段。亦可世出世間別為二段,文勢廣故。下中上三合為一段,方便、無間、解脫、勝進合為一段,文勢略故。即共四段。  初世間道中,文總分二:初標定,后四相分別。初標者, 

〇世間道者,謂世間初靜慮、第二靜慮、第三靜慮、第四靜慮,空無邊處、識無邊處、無所有處、非想非非想處。laukiko mārgaḥ katamaḥ / laukikaṃ prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānamākāśānattyāyatanaṃ vijñānānantyāyatanamākiñcatyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ ca //
王疏:〇世間道者,謂世間初靜慮、第二靜慮、第三靜慮、第四靜慮、空無邊處、識無邊處、無所有處、非想非非想處。 
此之靜慮、五色唯定非果,修道所攝,非異熟故。記云:然此八定通出世,后出世間中八智品實通世間。然世間者,宗明有漏定,以八定體寬,能伏現行,義增上故,說為世間。正證八智品唯在無漏,因以為稱,非不互通。然見道前非不得,品品具足,行相周廣,要唯修道。無學道中多分已得,別有勝事,不說八為無學。又正修道位之所修,故名修道。然聞思修,欲界上有。依所修習折伏煩惱,唯定地非欲,故不說欲界聞思。 
次四相分別,分二:初標四相,次廣分別。 

〇如是靜慮、無色,由四種相應廣分別,謂雜染故、清白故、建立故、清淨故。ta ete dhyānārūpyāḥ saṃkleśavyavadānavyavasthāna viśuddhibhirveditavyāḥ //
△bhāvanāmārgo laukiko mārgaḥ /tatra laukiko mārgo dhyānā[nyā]rūpyāś ca / (Abhidh-s-bh 79) te punar dhyānārūpyāḥ saṃkleśato vyavadānato vyavasthānato viśuddhitaś ca veditavyāḥ //
〇雜染者,謂四無記根,一、愛,二、見,三、慢,四、無明。 kathaṃ saṃkleśataḥ / catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno 'vidyā ca //
△由此四惑,染污其心,於諸染污靜慮定門,令色、無色界一切有覆無記,煩惱、隨煩惱生長不絕,所以者何?kathaṃ saṃkleśataḥ / catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno 'vidyā ca, taiḥ saṃkliṣṭacittānāṃ kliṣṭadhyānamukhena rūpārūpyāvacarasarvanivṛtāvyākṛtakleśopakleśāvartanāt /
〇由有愛故,味上靜慮雜染所染。tṛṣṇayā āsvāda saṃkleśena saṃkliśyate //
△貪味淨定輕安樂故。tatra tṛṣṇayāsvādasaṃkleśena saṃkliśyate, prasrabdhisukhāsvādāt /
〇由有見故,見上靜慮雜染所染。dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate /
△依止靜慮,發起計度先際等見故。dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate, dhyānaṃ niścitya pūrvāntakalpādidṛṣṭisamutthāpanāt /
〇由有慢故,慢上靜慮雜染所染。mānena mānottaradhyāyitayā saṃkliśyate /
△依證勝定起高慢故。mānena mānottara dhyāyitayā saṃkliśyate, tena viśeṣādhigamenonnatigamanāt /
〇由無明故,疑上靜慮雜染所染。avidyayā vicikitsottaradhyāyitayā saṃkliśyate /
△求解脫者,由未通達真實道理,於勝品所證常生疑惑,為解脫耶?不解脫耶?avidyayā vicikitsottaradhyāyitayā saṃkliśyate, tattvā prativedhena mokṣakāmasya tasminviśeṣādhigame mokṣo na mokṣa iti vicikitsotpādanāt //
王疏:〇如是靜慮、無色,由四種相應廣分別,謂雜染故、清白故、建立故、清淨故。 
記云:四中初二通八地,所能治相對;后二通八地,依勝位八顯。 
〇雜染者,謂四無記根:一愛、二見、三慢、四無明,
△由此四惑染污其心,於諸染污靜慮定門,令色無色界一切有覆無記煩惱隨煩惱生長不絕(色無色界所有煩惱由奢摩他所攝伏故,不能造惡損惱自他,但覆真義,故惟有覆無記)。所以者何?
〇由有愛故,味上靜慮雜染所染,
△貪味靜定輕安樂故;
〇由有見故,見上靜慮雜染所染,
△依止靜慮發起計度先際等見故(即六十二見先際分別見等所攝);
〇由有慢故,慢上靜慮雜染所染,
△依證勝定起高慢故(依止靜慮而起高慢,名慢上靜慮,其所慢者實為下地);
〇由無明故,疑上靜慮雜染所染,
△求解脫者,由未通達真實道理,於勝品所證,常生疑惑,為解脫耶不解脫耶?(由無明故起疑,設不愚痴,此疑不起,故四煩惱取無明)。

〇如是煩惱恒染其心,令色、無色大小二惑相續流轉。tathā ca saṃkliṣṭacetasāṃ rūpārūpyāvacarāḥ kleśopakleśāḥ pravarttante //
〇清白者,謂淨靜慮、無色,由性善故,說名清白。kathaṃ vyavadānataḥ / śuddhakā dhyānārūpyāḥ kuśalatvād vyavadātā ity ucyante //
△雖是世間,離纏垢故,亦名為淨。kathaṃ vyavadānataḥ / śuddhakā dhyānārūpyā laukikā api kuśalatvāt paryavasthānamalāpagatatvena vyavadātā ity ucyante //
〇建立者,有四種建立,謂支分建立、等至建立、品類建立、名想建立。kathaṃ vyavasthānataḥ / aṅgavyavasthānataḥ samāpattivyavasthānataḥ mātrāvyavasthānataḥ saṃjñākaraṇavyavasthānaś ca //
△於諸靜慮具四建立,諸無色中唯有三種,除支分。kathaṃ vyavasthānataḥ / dhyānānāṃ tāvac caturdhā vyavasthānam, aṅgasamāpattimātrāsaṃjñākaraṇabhedāt / ārūpyāṇāṃ tridhāṅgavarjaiḥ //
〇支分建立者,謂初靜慮有五支。何等為五?一、尋,二、伺,三、喜,四、樂,五、心一境性。katham aṅgavyavasthānataḥ / prathamaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ca //
〇第二靜慮有四支。何等為四?一、內等淨,二、喜,三、樂,四、心一境性。dvitīyaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāpratā ca //
〇第三靜慮有五支。何等為五?一、捨,二、念,三、正智,四、樂,五、心一境性。tṛtīyaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni upekṣā smṛtiḥ saṃprajanyaṃ sukhaṃ cittaikāgratā ca //
〇第四靜慮有四支。何等為四?一、捨清淨,二、念清淨,三、不苦不樂受,四、心一境性。caturthaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni upekṣāpariśuddhiḥ smṛtipariśuddhiḥ aduḥkhāsukhā vedanā cittaikāgratā ca //
王疏:〇如是煩惱恆染其心,令色無色大小二惑相續流轉(.本論作令色無色界煩惱隨煩惱相續流轉)。此初雜染就異生位說。見疑二種唯屬分別,見道已斷故。上釋經云:若證真理不待他緣、餘不能引等,云何而起先際等見?云何復言未達真理於勝品定疑解脫耶?故知此定雜染,唯在異生。有學聖者已見真諦,次修諸定不應復染。就定以辨則有染淨,不言修道成此雜染也。 
〇清白者,謂淨靜慮、無色, 由性善故說名清白。
△雖是世間,離纏垢故,亦名為淨。 
次清白,云淨靜慮、無色者,以離纏垢故成淨。纏即上四無記根,無彼四惑故性善名清白。有四惑時體成有覆也。有學修道,應唯清白。 
〇建立者,有四種建立,謂支分建立、等至建立,品類建立、名想建立。
△於諸靜慮具四建立,諸無色中惟有三種,除支分。  三建立復二:初標四種建立,次隨別釋。 
〇支分建立者,謂初靜慮有五支,何等為五?一尋、二伺、三喜、四樂、五心一境性。第二靜慮有四支,何等為四?一內等淨(念、正知、捨為自性)、二喜、三樂、四心一境性。第三靜慮有五支,何等為五,?一舌、二念、三正知、四樂、五心一境性。第四靜慮有四支,何等為四?一捨清淨、二念清淨、三不苦不樂受、四心一境性。

△問:法有無量,何故唯立尋等為支?kiṃ punar adhikṛtya dhyāneṣu / vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu /
〇答:對治支故、利益支故、彼二所依自性支故。pratipakṣāṅgamupādāya anuśaṃsāṅgamupādāya tadubhayāśrayasvabhāvāṅgaṃ copādāya
△由此三種支分滿足,不待餘故。tāvadbhiḥ pratipakṣānuśaṃsatadubhayāśrayāṅgaparisamāpteḥ /
初靜慮中,尋、伺二種是對治支,能斷欲界欲、恚、害等尋伺故。prathame tāvad dhyāne vitarko vicāraś ca pratipakṣāṅgam, tābhyāṃ kāmavyāpādavihiṃsāvitarkādiprahāṇāt /
喜、樂二種是利益支,由尋伺支治所治,已得離生喜樂故。prītiḥ sukhaṃ cānuśaṃsāṅgam, vitarkavicārābhyāṃ pratipakṣite vipakṣe tadvivekajaprītisukhalābhāt /
心一境性是彼二所依自性支,依止定力尋等轉故。cittaikāgratā tadubhayaniśrayāṅgam, samādhisaṃniśrayabalena vitarkādipravṛtteriti /
第二靜慮中,內等淨是對治支,由此能治尋伺故。tathā dvitīye dhyāne 'dhyātmasaṃprasādaḥ pratipakṣāṅgam, tena vitarkavicārapratipakṣaṇāt /
喜樂是利益支。心一境性是彼二所依自性支,義如前說。prītisukhe cittaikāgratā ca śeṣe aṅge pūrvavat /
第三靜慮中,捨、念、正知是對治支,由此三能治喜故。tṛtīye dhyāne upekṣā smṛtiḥ saṃprajanyaśca pratipakṣāṅgam, taiḥ prītipratipakṣaṇāt /
樂是利益支。心一境性是彼二所依自性支,義如前說。sukhaṃ cittaikāgratā ca śeṣe aṅge (Abhidh-s-bh 80) yathākramam /
第四靜慮中,捨清淨、念清淨是對治支,由此二能治樂故。caturthe dhyāne upekṣāpariśuddhiḥ smṛtipariśuddhiśca pratipakṣāṅgam, tābhyāṃ sukhapratipakṣaṇāt /
不苦不樂受是利益支。心一境性是彼二所依自性支。aduḥkhāsukhā vedanānuśaṃsāṅgam / cittaikāgratā tadubhayāṅgamiti //
王疏:△問:法有無量,何故唯立尋等為支?答:
〇對治支故,利益支故,彼二所依自性支故。
△由此三種支分滿足不待餘故。初靜慮中尋伺二種是對治支,能斷欲界欲、恚、害等尋伺故(以善尋伺,治惡尋伺);喜樂二種是利益支, 由尋伺支治所治已,得離生喜樂故;心一境性是彼二所依自性支,依止定力尋等轉故。第二靜慮中內等淨是對治支,申此能治尋伺故;喜樂是利益支;心一境性是彼二所依自性支,義如前說。第三靜慮中捨、念、正知是對治支,由此三能治喜故;樂是利益支。心一境性是彼二所依自性支,義如前說。第四靜慮中捨清淨、念清淨是對治支,由此二能治樂故,不苦不樂受是利益支,心一境性是彼二所依自性支。

〇諸無色中不立支分,以奢摩他一味性故。ārupyeṣvaṅgavyavasthānaṃ nāsti / śamathaikarasatāmupādāya // 
王疏:〇諸無色中不立支分,以奢摩他一味性故。 
初支分建立。支體具以成身,支分具以成禪、禪不由一法成,故云支分建立。一對治支,對治下地障乃得上地定,故初對治。既得上地定,必獲上利益,故次利益支。能治所得,依自體起,故終說彼二所依自性支也。四禪各三支,合有十八法,體有七。遍行受、別境中念、定、慧,善中捨,不定中尋伺。若約實體唯六,尋伺是假,屬思慧故。色非順定,故不名支。識及遍行四數,別境中欲及勝解,能治所治皆有,等故不取。受中憂非利益,又彼地無故。不相應行非能治非利益。善中唯捨,餘通下地,皆不立支。煩惱悔、眠,皆所治故,白爾不立。對治支中,初禪尋伺,尋求伺察正理,方能對治欲界欲、恚、害等粗惡尋伺。內等淨者,顯揚二卷云:為治尋伺故,攝念正知,於自內淨其心捨住,遠離尋伺塵濁法故,名內等淨體。大論六十三云:內等淨以念、正知、捨為自性,尋伺外緣,此唯內攝,名內等淨。捨、念、正知諸定皆有。唯二禪名內等淨者,初禪尋伺力強,此三力劣、故略不說。三禪以上,尋伺外緣二禪已淨,故不立內等淨名,別以自相顯之。唯此二禪正治尋伺,立內等淨名。四禪捨、念獨名清淨者,尋伺喜樂并遠離故,尋伺外緣喜心踴躍樂猶生著,不立淨名。至此盡離能治名淨,亦由能治清淨,所治乃盡也。捨受雖亦是障,不障世間道故,唯滅定、無餘依所治故,所以不障捨、念清淨。四禪不立正知者,毗婆沙論云:不苦樂捨體暗,明暗相違故不立。大論五十六亦有不苦樂受與正知相違文。若爾,何名四禪止觀平等?今謂能治因所治而立,因治惡尋伺故立善尋伺,因治尋伺立內等淨,因治喜躍立捨、念、正知。樂受平等不生喜躍,無粗動相,故唯捨淨念淨,此能治彼。正知用隱,是故不立,非謂彼無,亦猶諸定皆有信等,非定特相,是故不立。又如世間道以定為主,出世道以慧為尊,意趣別耳。能治必有所治,廣說所治者,記云,初禪所治有五。顯揚十九云:一貪、恚、害、尋,二苦,三憂,四犯戒,五散亂。大論六十三云:一欲貪,二欲恚害三種尋思,三憂苦,四犯戒,五散亂。所以異者,欲貪於五欲境起,欲尋於未會境起,雖俱貪數,而相異故。第二禪障有五:一初定貪、二尋伺、三苦、四掉、五定下劣性。初禪有苦者,六十三云:何緣故知初禪中苦根未斷,彼品粗重、未遠離故。不爾,便與第二靜慮住時應無差別。第三禪障有四:一第二禪貪、二喜、三踴躍、即緣喜作意也,四定下劣性。第四定障有五:一出入息、二第三禪貪、三樂、四於樂發悟(顯揚名於樂作意)、五定下劣性。又下定諸支復為上定所治,捨劣得勝,理自爾故。利益支中皆就受立,對治支皆就行立,由修彼彼定行,得彼彼定受,因果之理,行屬因,受屬果故。彼二所依自性支心一境性者,大論云:謂數數隨念同分所緣,流注無罪,適悅相應,令心相續,名三摩地,亦名為善心一境性。數數隨念同分所緣者、謂於正法聽聞受持,從師獲得教誡教授增上力故,令其定地諸相現前。數數緣此,故名數數隨念。所緣諸相是同類故,名同分所緣。流注無罪,適悅相應,令心相續者,由念於境無散亂行,無間無缺,殷重加行,適悅而轉,故名流注適悅相應。又念於境,無有染污,極安隱住熟道適悅相應而轉,故名無罪適悅相應。如是令心相續名三摩地者,此名等持、平等持心令得無罪適悅無散亂故。亦名為善心一境性者,心於所緣前后相續專注一境故。或心於境冥合無間,現證相應,故名心一境性。復云善者,以離沉掉散亂等染污法故。即此亦顯異貪嗔等法,於境染著不捨義。此心一境性與九種住心相應名定,與四種慧行相應名慧。今此屬定,成滿位故。第九等持也。此禪自體,‘故名自性支。依此所生治下地障行,名對治支。依此所生樂喜捨受,名利益支。上下定別,自性支以勝劣異,對治利益支亦以法體異。

〇云何等至建立者?謂由七種作意,證入初靜慮,如是乃至非想非非想處。kathaṃ samāpattivyavasthānataḥ / saptabhir manaskāraiḥ prathamaṃ dhyānaṃ samāpadyate / evaṃ yāvan naivasaṃjñānāsaṃjñāyatanaṃ ca //
〇何等名為七種作意?謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。sapta manaskārāḥ katame / lakṣaṇaprati saṃvedī manaskāraḥ ādhimokṣikaḥ prāvivejaḥ ratisaṃgrāhakaḥ mīmāṃsakaḥ prayoganiṣṭhaḥ prayoganiṣṭhāphalaśca (Abhidh-s 69) manaskāraḥ //
王疏:〇等至建立者,謂由七種作意證入初靜慮,如是乃至非想非非想處。何等名為七種作意?謂:了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。 
次等至建立,復分二:初本論標因,次釋論解釋,此初也。等至梵云三摩缽底。此與等持別者,平等持心令不散亂名為等持,此通定散,惟有心非無心。已至於定名等至,唯定非散,通有心無心。即是已人根本定也。等至建立者,此說定因。依於何等法而得成就如是定也,故論說云:由七作意證人初靜慮等,即說七作意為建立定因也。言作意者即是五遍行中作意心所,此能警覺心心所法令趣自境,能作其意,故名作意。心心所生皆由作意,故名遍行心所,性通三性。然今七作意者,義略異彼,謂由正見、正知、正念等俱行作意故,警策其心,令於所緣得正觀察。亦能安住其心於應緣境。由於此境安住觀察,善住善觀故,久久純熟,力勢增強,隨所欲觀,境即現前,於境自在,心轉明淨,心轉寂靜,久便能得觀察實證所求境性。如是作意,性唯是善,或復無漏。故此作意、正念、正知以為助伴,若定若慧以為修果,止觀俱行,警心趣境,作意為首,故獨得作意名。如是作意有其多種,或立四作意,謂:一調練心作意、二滋潤心作意、三生輕安作意、四淨智見作意。又有四種謂:一力勵運轉作意、二有間運轉作意、三無間運轉作意、四無功用運轉作意。又有四種謂:隨順作意、對治作意、順清淨作意、順觀察作意。又有四十種作意,俱如瑜伽說。今此但說七種作意。 

△此廣分別,如聲聞地後瑜伽處。
1)云何證入初靜慮時由七作意?謂由定地作意,見欲界中過患等故,了達麤相。初靜慮中,此相無故,名為靜相,是名了相作意。如是作意猶為聞、思之所間雜。kathaṃ punaḥ prathamaṃ dhyānaṃ samāpadyamānasya sapta manaskārā bhavanti / yena samāhitabhūmikena manaskāreṇa kameṣv ādīnavādidarśanenaudārikalakṣaṇaṃ pratisavedayate / tadabhāvāc ca prathamadhyāne śāntalakṣaṇam / ayam ucyate lakṣaṇapratisaṃvedanīya manaskāraḥ, sa ca śrutacintāvyavakīrṇo veditavyaḥ /
2)從此已上超越聞思,一向修相,緣麤靜相以為境界。修奢摩他、毘缽舍那,數數思惟,如所尋思麤靜性相,是名勝解作意。tadūrdhva śrutaṃ cintāṃ cātikramyaikāntena bhāvanākāreṇa tadaudārikaśāntalakṣaṇanimittālaṃbanāṃ śamathavipaśyanāṃ bhāvayan punaḥ punaryathāparyeṣitāmaudārikaśāntatāmadhimucyate ity ayam adhimokṣikaḥ /
王疏:△此廣分別如聲聞地后瑜伽處(聲聞地有四瑜伽,第四名后,即三十三卷)。 
次解釋中,文復有四:一指論依,二別釋七作意相,三顯其業用,四釋粗靜別相。此初也。 
△云何證入初靜慮時由七作意?謂由定地作意(警心趣定,以定地為所緣故,名定地作意)、見欲界中過患等故,了達粗相(瑜伽:義、事、相、品、時、理六相尋思欲界粗相,解脫道論并節引之)。初靜慮中此相無故,名為靜相,是名了相作意(了達欲界粗相令生厭離,了達初禪靜相令起希求,故名了相。以作意力依聞思觀)。 
△如是作意,猶為聞思之所間雜(聞思散位,有礙定境,故名間雜)。從此已上超越聞思,一向修相(一向在定)緣粗靜相以為境界,修奢摩他毗缽捨那。數數思惟如所尋思粗靜性相,是名勝解作意(於所尋思粗靜之相得決定已,即於此相勝解印持專念不違,勤修止觀)。 

3)由修習此故,最初斷道生彼俱行作意,名遠離作意。由此能斷上品煩惱故,及能遠離彼品麤重故。tadabhyāsāt tatprathamataḥ prahāṇamārgasahagato manaskāraḥ prāvivekyaḥ, tenādhimātrakleśaprakāraprahāṇāt tatpakṣadauṣṭhulyāpagamāc ca /
王疏:△由修習此故,最初斷道生(由勝解得現證,能斷下地惑)。彼(斷道)俱行作意,名遠離作意。由此能斷上品煩惱故,及遠離彼品粗重故(最初斷道,能斷上品粗惑易故,此斷唯是伏其現行,世間道故。云粗重者,由彼上惑於身心中所引無堪任性,彼惑既斷,粗重遠離,得輕安故)。 

4)此觀行者復欣樂上斷,見上斷功德,已觸少分遠離喜樂。為欲除去惛沈、睡眠,時時修習淨妙作意,以悅其心,是名攝樂作意。sa yogī tadūrdhva prahāṇārāmo bhavati prahāṇe 'nuśaṃsadarśī parīttapravivekaprītisukhasaṃspṛṣṭaḥ kālena kālaṃ prasadanīyena manaskāreṇa saṃpraharṣayati yāvad eva styānamiddhauddhatyopaśamāya / ayaṃ ratisaṃgrāhakaḥ /
王疏:△此觀行者,復欣樂上斷,見上斷功德已,觸少分遠離喜樂(由此故欣上斷,見彼功德),為欲除去悟沉、睡眠,時時修習淨妙作意以悅其心, (沉眠令心下,淨妙令心舉,觀於上地淨妙之相,令心欣樂上斷,令心歡樂),是名攝樂作意。 

5)如是正修行者方便善品所資持故,令欲界繫煩惱纏垢不復現行。因此為欲審察煩惱斷與未斷,復更作意觀察彼生隨順淨相,是名觀察作意。tasyaivaṃ samyakprayuktasya kuśalapakṣaprayogopas tabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati tatprahīṇāprahīṇatāvagamārtha tadutpattyanukūlaśubhanimittamanaskāreṇa pratyavekṣaṇaṃ mīmāṃsāmanaskāraḥ /
王疏:△如是正修行者,方便善品所資持故,令欲界繫煩惱纏垢不復現行(由勝解遠離攝樂諸方便善品資持其心,令欲界惑暫時無隙得以現行),因此為欲審察煩惱斷與未斷,復更作意觀察彼生隨順淨相,是名觀察作意(淨妙相順生貪欲,嗔恚相順生嗔害,隨觀一種順生惑相,而察彼惑生與不生。其不生者知已斷,其復生者知惑未斷,應更修習)。 

6)如是行者數數觀察進修對治,為令欲界一切煩惱於暫時間得離繫故,此對治道相應作意,是初靜慮最後方便故,名方便究竟作意。tasyaivaṃ mīmāṃsāpratipakṣaṃ bhāvayataḥ tāvatkālikayogena sarvakāmāvacarakleśavisaṃyogāya prathamadhyānaprayogaparyavasānagataḥ pratipakṣamanaskāraḥ prayoganiṣṭhaḥ /
王疏:△如是行者數數觀察,進修對治(由觀察已進修對治道),為令欲界一切煩惱於暫時間得離繫故(雖對淨等相,惑猶不生,名得離繫。世間道故暫令離繫,畢竟離繫唯出世道)。此對治道相應作意是初靜慮最后方便,故名方便究竟作意(功用已竟,不再加行,故名方便究竟)。 

7)從此無間證得根本最初靜慮俱行作意,是名方便究竟果作意。tadanantaraṃ maulaprathamadhyānasahagataḥ prayoganiṣṭhāphala iti /
王疏:△從此無間證得根本最初靜慮俱行作意,是名方便究竟果作意(始自遠離,已得未至定,至此方入根本定。此根本定為方便究竟作意果,故此俱行作意名方便究竟果作意)。 
二別釋七作意。此七作意記有八門分別,一出體,謂以作意數為體。又可是定數,心得定者名得作意,如念住等,從勝立名。或此論云:由定地作意故知定數與作意數也。今謂體唯作意,相應則多,止觀念知一切皆有。定地唯是所緣,非即自體。又七作意,初重尋思,次重勝解,遠離已有現證之慧,攝樂復增欣喜,觀察又重慧觀尋思,加行究竟更益精進,加行究竟果則正是等至俱行。故知七作意助伴相應各各不同也。二釋名、三依地、四四瑜伽相攝、五四道、六四對治、七釋妨難等,俱如記,繁不引。 

又由了相作意發希願心,為正了知所應斷、所應得,為斷故、為得故。 tatra lakṣaṇapratisavedinā prahātavyaṃ prāptavyaṃ ca samyakparijñāya prahāṇāya prāptaye ca cittaṃ praṇighatte /
由勝解作意,為所求義發正方便。ādhimokṣikena tadartha samyakprayogam ārabhate /
由遠離作意,捨上品惑。prāvivekyenādhimātrān kleśān jahāti /
由攝樂作意,捨中品惑。ratisaṃgrāhakeṇa madhyaṃ kleśaprakāraṃ jahāti /
由觀察作意,安心於所證,遠離增上慢。mīmāṃsakena prāptinirabhimānatāyāṃ cittamavasthāpayati /
由方便究竟作意,捨下品惑。prayoganiṣṭhena mṛduṃ kleśaprakāraṃ jahāti /
由方便究竟果作意,領彼所修作意修果。prayoganiṣṭhāphalena eṣāṃ manaskārāṇāṃ subhāvitānāṃ bhāvanāphalaṃ pratyanubhavati /
如為證入初靜慮定,修七作意。如是乃至為證入非想非非想處定,如應當知。yathā prathamadhyānasamāpattaye sapta manaskārā evaṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattaye yathāyogaṃ yojayitavyāḥ /
王疏:△又由了相作意,發希願心,為正了知所應斷(下地)、所應得(上地),為斷故、為得故(而了相)。由勝解作意為所求義發正方便,由遠離作意捨上品惑,由攝樂作意捨中品惑,由觀察作意安心於所證,遠離增上慢(有增上慢者,未得謂得,未證謂證,即不安心於所實證也)。由方便究竟作意捨下品惑。由方便究竟果作意,領彼所修作意修果。如為證入初靜慮定修七作意,如是乃至為證入非想非非想處定,如應當知。 
三顯七作意各別業用,并例修上諸定如應當知。如應當知者,七作意同,證斷別故。 

又麤相者,謂於一切下地從欲界乃至無所有處,如是麤相略有二種:audārikalakṣaṇaṃ punaḥ sarvāsvadhobhūmiṣu yāvadākiṃcanyāyatanāt samāsena dvividhaṃ veditavyam -
一、住於重苦,不寂靜住故。二、命行微少,壽命短促故。靜相者,謂於一切上地從初靜慮乃至非想非非想處,與麤相相違故。 duḥkhataravihāritāpraśāntavihāritayā, alpāyuskataratā ca tadviparyayeṇor dhvabhūmeḥ śāntalakṣaṇaṃ veditavyam //(Abhidh-s-bh 81)
王疏:△又粗相者,謂於一切下地從欲界乃至無所有處,如是粗相略有二種:一住於重苦不寂靜住故,二命行微少,壽命短促故。靜相者謂於一切上地,從初靜慮乃至非想非非想處,與粗相相違故。  四辨粗相靜相。地地相較,下粗上靜,故即一初禪,望欲界為靜,望二禪為粗,乃至無所有處望識無邊處為靜,望非想非非想處為粗。若較出世,則一切皆粗,不離行苦,流轉不絕故。又粗靜異者,下地煩惱多,上地煩惱少,下地煩惱猛利,上地煩惱微薄故。又瑜伽三十七復云:粗相有二:一體粗,雖一切地皆具五蘊,而下界最為鄙惡,深可厭逆。二數粗、下界色蘊有多品類等。 

〇品類建立者,於初靜慮定具三品熏修,謂軟、中、上。kathaṃ mātrāvyavasthānataḥ / prathamaṃ dhyānaṃ suduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitaśca //
如初靜慮,餘靜慮及無色三品熏修亦爾。[tadyathā] prathamaṃ dhyānametraṃ śiṣṭāni dhyānānyārūpyāśca //
由軟、中、上品,熏修初靜慮故,於初靜慮中還生三異熟。mṛdumadhyādhimātraparibhāvitasya prathamasya dhyānasya phalaṃ trividhā prathamā dhyānopapattiḥ /
如初靜慮,於餘靜慮中,若熏修、若生果各三品亦爾。yathā prathamasya dhyānasya evaṃ śiṣṭānāṃ dhyānānāṃ trividhā dhyānopapattiḥ /
△諸靜慮中三品熏修生三果者,謂梵眾天、梵輔天、大梵天。如是等廣說如前。mātrāvyavasthānaṃ dhyānānāṃ tāvan mṛdumadhyādhimātraparibhāvitatvāt / pratyekaṃ tridhā dhyānopapattiḥ phalaṃ bhavati / tadyathā brahmakāyikā brahmapurohitā mahābrahmāṇaṃ ityevamādi yathāpūrvamuktam /
〇於無色界中無別處所故,不立生果差別。ārūpyeṣu sthānāntarābhāvamupādāyopapattibhedo nāsti /
△所以者何?於無色界,無有安堵宮殿等處故,不建立生果差別。ārūpyeṣu tu vimānasthānāntarasaṃniveśāsaṃbhavādevamupapatti bhedo na vyavasthāpyate /
〇然由三品熏修無色定故,彼異熟生時有高、有下、有劣、有勝。tatra mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā hīnapraṇītatā prajñāyate //
△彼異熟生時,有高有下者,由壽命等有差別故。api tu teṣām apy asti mṛdvādiparibhāvitānāmupapattāvuccanīcatā āyurādiviśeṣeṇa,
有劣勝者,染污、不染污,多分、少分有差別故。hīnapraṇītatā ca kliṣṭākliṣṭatābāhulyaviśeṣeṇeti //
王疏:〇品類建立者,於初靜慮定具三品燻修,謂軟、中、上。如初靜慮,餘靜慮及無色三品燻修亦爾。由軟、中、上品燻修初靜慮故,於初靜慮中還生三異熟。如初靜慮,於餘靜慮中若燻修若生果各三品亦爾。
△諸靜慮中三品燻修生三果者,謂梵眾天(軟品修生果)、梵輔天(中品修生果)、大梵天(上品修生果)、如是等(二三四禪各有三天),廣說如前。
〇於無色界中無別處所,故不立生果差別。
△所以者何?於無色界無有安堵宮殿等處,故不建立生果差別。
〇然由三品燻修無色定故,彼異熟生時有高有下有劣有勝。
△彼異熟生時有高下者,由壽命等有差別故(或盡壽量、或有中夭)。有劣勝者,染污不染污,多分少分有差別故(貪慢痴見是染污,上品修無染污,中品修染少分,下品修染多分)。 
三品類建立。由修習別,定有三品,由定三品果亦三種。世間道唯在於定,三類異熟即非道也,就果顯因故說異熟。文易可知。 

〇名想建立者,kathaṃ saṃjñākaraṇavyavasthānataḥ /
△謂於四靜慮中,三摩地差別無量名字不可算數,不可思議。何以故?saṃjñākaraṇavyavasthānaṃ caturthadhyānaprabhedānāṃ samādhīnām asaṃkhyeyānyacintyāni ca nāmāni /
〇於初靜慮所攝定中,諸佛世尊及得究竟大威德菩薩摩訶薩所入三摩地。彼三摩地一切聲聞及獨覺等尚不了其名,豈能知數,況復證入? prathamadhyānasaṃgṛhītānyāvataḥ samādhīn buddhabodhisattvāḥ samāpadyante / teṣāṃ śrāvakapratyekabuddhā nāmābhijñā api na bhavanti /
△tathāhi yāvataḥ prathamadhyānasaṃgṛhītān samādhīn buddhā bhagavanto bodhisattvāś ca mahāprabhāvaprāptāḥ samāpadyante, teṣāṃ samādhīnāṃ śrāvakāḥ pratyekabuddhāś ca nāmāny api na jānanti / kutaś caiṣāṃ saṃkhyāṃ jñāsyanti samāpatsyante vā /
△如般若波羅蜜多經中說:三摩地其數過百。如是於餘大乘經中說:三摩地其數無量。yathā nirdiṣṭaṃ prajñāpāramitāyām - "sādhitaṃ samādhiśatam" / evam anyeṣv api teṣu teṣu mahāyānasūtreṣv iti //
〇如於初靜慮所攝定,於餘靜慮、無色所攝定亦爾。如是所說皆依靜慮波羅蜜多。yathā prathamadhyānasaṃgṛhītānevamavaśiṣṭadhyānasaṃgṛhītānyaduta dhyānapāramitāṃ niśritya //
王疏:〇名想建立者,
△謂於四靜慮中三摩地差別,無量名字不可算數,不可思議,何以故?
〇於初靜慮所攝定中,諸佛世尊及得究竟大威德菩薩摩訶薩所入三摩地,彼三摩地一切聲聞及獨覺等尚不了其名,豈能知數,況復證入,
△如般若波羅蜜多經中說三摩地,其數過百,如是於餘大乘經中說三摩地其數無量。
〇如於初靜慮所攝定,於餘靜慮、無色所攝定,亦爾。如是所說皆依靜慮波羅蜜多。 
四名想建立。所依靜慮雖同,隨其觀想業用有差別故,名想隨以差別。然此唯就諸佛世尊究竟威德菩薩靜慮波羅蜜多說,若爾,應出世無漏定攝。同屬定故,一處明耳。四種建立已竟,自下四相分別中第四清淨相。

〇清淨者,謂初靜慮中邊際定,乃至非想非非想處邊際定,是名清淨。kathaṃ viśuddhitaḥ / prāntakoṭikaṃ prathamaṃ dhyānaṃ yāvannaiva saṃjñānāsaṃjñāyatanaṃ viśuddhir ity ucyate //
△靜慮無色邊際定者,為欲引發勝品功德,得自在等,修堪任定,到究竟處故。kathaṃ viśuddhitaḥ / prāntakoṭikā dhyānārūpyā viśuddhir ity ucyate, vaiśeṣikaguṇābhinirhārāya nikāmalā[bhā]dibhiḥ karmaṇyatāprakarṣanayanāt //
王疏:〇清淨者,謂初靜慮中邊際定乃至非想非非想處邊際定,是名清淨靜慮、無色。
△邊際定者,為欲引發勝品功德得自在等,修堪任定,到究竟處故。 
修習諸定到究竟處名邊際定,於自定中無有上故。此名清淨者,要於定無染著愛味等者,乃能至於究竟,故此邊際定名清淨,釋中釋其業用。引發勝品功德者,三明六通功德。得自在者人住出等隨意自在。 
上來世間道竟。下第二出世間道。文約有三:初出道體,次顯道依,三顯滅定亦出世間。 

〇出世間道者,謂於修道中,法智、類智品所攝,苦智、集智、滅智、道智。lokottaro mārgaḥ katamaḥ / bhāvanāmārge duḥkhasamudayanirodhamārgajñānāni dharmajñānānvayapakṣyāṇi
△如是八智相於見道中已廣說。lokottaramārgo bhāvanāmārge 'ṣṭau duḥkhā[didharmā]nvayajñānāni yathā darśanamārge nirdiṣṭāni /
〇及彼相應三摩地等,或未至定所攝,或初靜慮,乃至無所有處所攝。非想非非想處唯是世間,不明了想恒現行故。 taiś ca saṃprayuktaḥ samādhiḥ prathamaṃ vā dhyānaṃ yāvad ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ, laukikam eva aparisphuṭaṃ saṃjñāpracāratām upādāya /
△由不明了想恒現在前,非極明了現行聖道之所依止,是故一向世間所攝。tatsaṃprayuktaś ca samādhir anāgamyasaṃgṛhītaḥ prathamaṃ dhyānaṃ yāvad ākiṃcanyāyatanam / naivasaṃjñānāsaṃjñāyatanam aparisphuṭaṃ saṃjñāpracāratayā paramapaṭupracārasyāryamārgasyāsaṃniḥśrayatvād ekāntena laukikaṃ veditavyam /
〇由此道理,
△彼想羸劣,不能猛利,取所緣相。ata eva ca tatsaṃjñāmāndyādālambanānimittīkaraṇārthenānimittam ity ucyate /
〇故名無相。 tataś cānimittam ity ucyate //
王疏:〇出世間道者,謂於修道中法智、類智品所攝苦智、集智、滅智、道智,
△如是八智相於見道中已廣說。  此初出世道體,但言四諦法類智,不說無所得五分別智等者,就加行智說,謂諸二乘有學已人見道,為離上地欲故,依諦法類智修習遠離(苦諦)、修習無欲(集諦)、修習寂滅(滅諦)、回向棄捨(道諦),由此引發無所得無分別智,斷修所斷一切惑盡,人有餘依及無餘依。其諸菩薩亦修習此,然非不修餘。 
〇及彼相應三摩地等,或未至定所攝、或初靜慮乃至無所有處所攝。非想非非想處唯是世間,不明了想恆現行故,
△由不明了想恆現在前,非極明了現行聖道之所依止,是故一向世間所攝。由此道理,彼想羸劣,不能猛利取所緣相,
〇故名無相。

△復云何知非想非非想處無有聖道?kutaḥ punar etat jñāyate naivasaṃjñānāsaṃjñāyatane āryamārgo nāstīti /
〇由世尊說:乃至有想三摩缽底,方能如實照了,通達滅盡三摩缽底,是出世間,由聖道後所證得故。yathoktaṃ bhagavatā yāvad eva saṃjñāsamāpattiḥ tāvad ājñāprativedha iti / nirodhasamāpattir lokottarā manuṣyeṣv abhinirhiyate /
△yasmād uktaṃ bhagavatā "yāvad eva saṃjñāsamāpattis tāvad ājñāprativedha" iti / nirodhasamāpattir lokottarā, āryamārgapṛṣṭhalabhyatvāt /
〇要於人趣方能引發。manuṣyeṣv abhinirhṛtā
△言引發者,是初起義。 manuṣyeṣvabhi[ni]rhriyate utpādyata ādita ity arthaḥ,
〇或於人趣,或於色界能現在前。manuṣyeṣu rūpadhātau vā saṃmukhīkriyate /
△先已生起,後重現前故。pūrvotpāditāyāḥ paścāt saṃmukhobhāvo
或於人趣者,謂即於此生。manuṣyeṣu vā tasminn eva janmani
或於色界者,謂後生彼。rūpadhātau vā upapadya /
王疏:△復云何知非想非非想處無有聖道?
〇由世尊說乃至有想三摩缽底,方能如實照了通達。 
次顯道依,即是出世無漏定。初禪未至,二三四禪根本及三五色,所依唯八。初禪中間不說者,或云即初禪攝,或云梵王所居,多散亂故。初未至有無漏者,二乘未得根本定,依之人見道故。已得根本定,即依根本斷惑,不依近分,故二三四禪未至定皆無無漏。又非想非非想,記云: 亦有無漏游觀不斷惑,故此不立。何以知有無漏者,依非想非非想定得人滅定故。准知中間禪亦有游觀無漏,劣故不說。 
〇滅盡三摩缽底是出世間,由聖道后所證得故,要於人趣方能引發。
△言引發者是初起義。
〇或於人趣或於色界能現在前,
△先已生起,后重現前故。或於人趣者,謂即於此生。或於色界者,謂后生彼。 
三顯滅定是出世間,文有三:初言是出世,次辨生起現前,后辨無色界無滅定所以。辨生起現前中,初指界地,次辨聖弟子已得滅定復生色界所以,此初及二初也。滅定所以是出世者以盡滅我執故,世間道中雖滅六識,我執不起,人無想定有第七染污意故,我執恆行,唯是世間。此滅盡定七六二識一時滅盡,我執不起,故是出世。要出世道方能滅除第七染污意我故,唯聖道后起故是出世。要於人趣方能引發者,人趣厭心深、苦重,故非天趣。非三途者彼是無暇,不能生聖道故。緣此定以止息想作意為先起故。 

云何聖弟子已得無色定,已離色界欲,復生色界耶?不必永離色界欲,方入無色定。katham ārūpyalābhino rūpadhātuvītarāgasyāryaśrāvakasya rūpadhātāvupapatiḥ / nāvaśyaṃ rūpadhātuvītarāga evārūpyaṃ samāpadyate /
是故此中應作四句。 ata evātra catuṣkoṭikaṃ bhavati -
若已離色界欲者,一切皆能入無色界寂靜解脫定耶?設能入無色界寂靜解脫定者,一切已離色界欲耶?yo rūpavītarāgaḥ sarvaḥ sa ārūpyaśāntavimokṣasamāpattā, yo (Abhidh-s-bh 82) vā ārūpyaśāntavimokṣasamāpattā sarvaḥ sa rūpavītarāga iti /
答:此初句者,謂依未至定,已離色界欲,而不能得入無色界寂靜解脫定。prathamā koṭiḥ - anāgamyaṃ niśritya rūpavītarāgaḥ /
第二句者,謂諸聖者已得第四靜慮,不求生無色界,而起厭背。第四靜慮行恒現在前,捨斷結道,依勝進道,漸次能入無色界寂靜解脫定。dvitīyā koṭiḥ - caturthadhyānalābhī ārya āryopapattyānarthī prahāṇamārgaṃ nirākṛtya viśeṣamārgaṃ niśrityārūpyaśāntavimokṣasamāpattā /
第三句者,謂即此行者勤求離欲,依斷結道,漸次能入無色界寂靜解脫定。tṛtīyā koṭiḥ - sa eva vairāgyārthī prahāṇamārgaṃ niśrityārūpyaśāntavimokṣasamāpattā /
第四句者,謂除上爾所相。caturthī - etānākārān sthāpayitvā /
王疏:△云何聖弟子已得無色定、已離色界欲,復生色界耶(要由已伏或離無所有處貪。上貪不定者,方能發起滅盡定,故滅定要得無色定者方起,即是要離色界欲者方起,今此乃言初得滅定,后於色界令起現前,是已離色界欲,復生色界矣,故此為疑)。不必永離色界欲方入無色定(總答)。是故此中應作四句,若已離色界欲者,一切皆能入無色界寂靜解脫定耶?設能入無色界寂靜解脫定者,一切已離色界欲耶?答:此初句者,謂依未至定已離色界欲而不能得入無色界寂靜解脫定(此未至定,乃空無邊處未至定,離色界欲而未得無色根本定)。第二句者,謂諸聖者已得第四靜慮,不求生無色界,而起厭背第四靜慮行恆現在前,捨斷結道(不斷色界欲),依勝進道(進修無色定)漸次能入無色界寂靜解脫定。第三句者,謂即此行者,勤求離欲,依斷結道漸次能入無色界寂靜解脫定(即此聖者依斷結道,由斷色界結,已離色界欲,即得無色定)。第四句者,謂除上爾所相(不離色界欲,亦不入無色界定)。  此釋聖弟子已得滅盡定,復生色界所以。即說不必永離色界欲方能得五色界定,但由勝進道,依四靜慮進修空、識無邊,無所有處等定,再依彼定進修滅定。故在人趣能得滅定,雖得滅定復生色界。何故依異生得上定者,不復生下耶?已離彼地欲故。此離欲為畢竟斷為暫伏耶?答:為暫伏,世間道不能永斷故。既爾,與聖者依勝進道修上定何殊,彼亦須伏下地惑故?答:記云聖人生他地,以種子潤生故;凡夫以現行潤生,故不可為例。此中答四句,初是離色界欲,不得五色定,記云:如慧解脫,未得八解脫故。二句是未離色界欲,已得五色定,記云:即不還果,以無漏道斷三禪以下惑,伏第四以上惑,得滅盡定。三句是離色界欲得無色定。四句俱非。 

△問:無色界中,何故滅定不起現前?ārūpyeṣūpapannānāṃ kasmān na saṃmukhībhavati /
〇答:生無色界,此滅盡定多分不起現前。由住寂靜解脫異熟者於此滅定多不發起勤方便故。ārūpyeṣva syāḥ saṃmukhībhāvo nāsti / śāntavimokṣavipākavihārīṇāṃ tadyatnānārambhatāmupādāya //(Abhidh-s 70)
△所以者何?諸聖弟子為欲安住寂靜住故,於人趣等,引此滅定令現在前。śāntena vihāreṇa vihartukāmā āryā manuṣyeṣvenāmabhinirhṛtya saṃmukhīkurvanti /
若已生無色界者,不由功用自然安住第一寂靜解脫異熟住,不復發起方便功用,求此滅定令現在前。
ārūpyeṣu tūpapannāste 'prayatnenaiva vaipākikaiḥ paramaśāntaiḥ vimokṣavihārair viharantīty atas tatsaṃmukhīkaraṇārthaṃ na punaḥ prayatnamārabhanta iti //
王疏:△問:無色界中何故滅定不起現前?答:
〇生無色界,此滅盡定多分不起現前,由住寂靜解脫異熟者,於此滅定多不發起勤方便故。
△所以者何?諸聖弟子為欲安住寂靜住故,於人趣等引起此滅定令現在前。若已生無色界者,不由功用,自然安住第一寂靜解脫異熟住,不復發起方便功用,求此滅定令現在前。 
此辨五色不起滅定所以,文易知。云多分者,少分起故。記:若未建立阿賴耶識依者,於五色界不發起滅定(懼無色依,成斷滅故);若建立者,即彼界人滅定(有識依故,不懼斷滅)。 
自下修道差別中,第三軟中上三道差別,於中二文:初三道斷惑三品不同,次釋能斷所斷品類相反所以。

〇軟道者,謂軟軟、軟中、軟上品道,由此道故,能捨三界所繫地地中,上上、上中、上下三品煩惱。mṛdumārgaḥ katamaḥ / mṛdumṛdurmṛdumadhyo mṛdvadhimātraś ca yena traidhātukāvacarāṇā kleśānāṃ bhūmau bhūmāv adhimātrādhimātram adhimātramadhyam adhimātrāmṛduṃ kleśaprakāra prajahāti //
〇中道者,謂中軟、中中、中上品道,由此道故,能捨三界所繫地地中,中上、中中、中軟三品煩惱。madhyo mārgaḥ katamaḥ / madhyamṛdurmadhyamadhyo madhyādhimātraś ca yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau madhyādhimātraṃ madhyamadhyaṃ madhyamṛduṃ kleśaprakāraṃ prajahāti //
〇上道者,謂上軟、上中、上上三品道,由此道故,能捨三界所繫地地中,軟上、軟中、軟軟三品煩惱。adhimātro mārgaḥ katamaḥ / adhimātramṛdur adhimātramadhyo 'dhimātrādhimātraś ca yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau mṛdvadhimātraṃ mṛdumadhyaṃ mṛdumṛduṃ kleśaprakāraṃ prajahāti //
△如是軟、中、上品道,復各別分為軟等三建立九品,為顯修道所斷煩惱,漸次斷故。mṛdumadhyādhimātro mārgaḥ pratyekaṃ punaḥ mṛdvādibhis tribhiḥ prakārair bhittvā navaprakāro vyavasthāpyate, bhāvanā heyānāṃ krameṇa prahāṇajñāpanārtham /
王疏:〇軟道者、謂軟軟、軟中、軟上品道,由此道故能捨三界所繫地地中,上上、上中、上下三品煩惱。中道者,謂中軟、中中、中上品道,由此道故能捨三界所繫地地中,中上、中中、中軟三品煩惱。上道者,謂上軟、上中、上上三品道,由此道故能捨三界所繫地地中軟上、軟中、軟軟三品煩惱。
△如是軟中上品道,復各別分為軟等三,建立九品,為顯修道所斷煩惱漸次斷故。 
此初三道,斷三品惑。道有三品故,所斷之惑亦有三品。亦由所斷有三品故,翻顯能斷道有三品。能斷之三道由所斷三品立也。而三道中復各分三,建立九品,為顯修道所斷煩惱漸次斷故。見道所斷分別煩惱,一時頓斷,故無品類差別,見道亦在一剎那間。修道時既經於多生、應所斷惑先后品別,能斷之道亦后后轉增。是以三品既殊,九品復異。等是類推,九品之中復可分為九品乃至無量也。不然如十地菩薩,時既經於兩大阿僧祗劫,精進勇猛展轉進修,能斷所斷誠不可量也。

復何因緣軟軟品道,能斷上上品煩惱,由此煩惱於極猛利毀滅慚愧無羞恥者身中,麤重現行,易可覺了,易可分別。是故此上品煩惱猶如麤垢,微少對治即能除遣。kiṃ punaḥ kāraṇaṃ mṛdumṛdunā mārgeṇādhimātraḥ kleśaḥ prahīyate / sa hyatyarthaḥ vipannahrīvyapannāpyālajjinaḥ saṃtāne samudācarati sūpalakṣaścāsau suparicchedastasmādasau sthūlamalavadalpenāpi pratipakṣeṇāpanīyate / y
若下下品煩惱在與上相違者身中,微隱現行,難可覺了,難可分別。如微隱垢大力對治方能除遣,由此道理當知所餘能治所治相翻,建立亦爾。astvayaṃ duṣparicchedasamudācāraḥ sūkṣmalīnaḥ saṃtāne mṛdumṛdukleśaḥ sūkṣmamalavanmahatā pratipakṣabalenāpanīyata ityado vipakṣaprakāraviparyayeṇa pratipakṣaprakāravyavasthānaṃ veditavyam //
王疏:△復何因緣軟軟品道能斷上上品煩惱?由此煩惱於極猛利毀滅慚愧無羞恥者身中粗重現行,易可覺了,易可分別,是故此上品煩惱猶如粗垢,微少對治即能除遣。若下下品煩惱,在與上相違者身中微隱現行,難可覺了、難可分別,如微隱垢,大力對治方能除遣。由此道理,當知所餘能治所治相翻建立亦爾。 
后顯能治所治品類相翻道理。緣道之軟中上以力勢強弱而分,則軟道不如中道,中道不如上道。煩惱之軟中上,以作業之大小而分,則粗惑過於細惑,細惑過於極細之惑,其作業愈強者,其損害愈大,人共指摘,心亦內咎,雖惡人容有悔悟之時;其作業愈弱者,其為害亦小,眾既難知,心亦自忽,雖聖者猶有失察之處。此所以大惡易斷,非至極無慚愧者不為;小過難斷,雖努力加行者猶自不免。世情既爾,聖道亦然。故軟軟道能斷上上惑,要上上道方斷軟軟惑也。  自下修道差別中第四方便、無間、解脫、勝進四道差別。 

〇方便道者,謂由此道能捨煩惱。prayogamārgaḥ katamaḥ / yena kleśaṃ prajahāti //
△所以者何?由正修如是道時,能漸捨離各別上品等煩惱所生品類麤重一分漸得轉依。prayogamārgo yena mārgeṇa bhāvyamānena pratyekamadhimātrādhimātrādikleśaprakārādijātipakṣasya dauṣṭhulyāṅgasyāpagamāt krameṇāśrayaḥ parivartate sa bhāvanāmārge prayogamārge ity ucyate //
〇是名修道中方便道。
王疏:〇方便道者,謂由此道能捨煩惱,
△所以者何?由正修如是道時,能漸捨離各別上品等煩惱所生品類粗重一分,漸得轉依,
〇是名修道中方便道。 
初方便道。本論作加行道,此改方便者,不與資糧加行之加行道混故。此方便道能捨煩惱者人見道已,無漏聖道時時現前,即用無漏道以為加行故,此加行方便能斷煩惱。釋云:能漸捨離各別上品等煩惱所生品類粗重一分者,煩惱既分三品,三品之中又各分三品,故云各別上品等。復云煩惱所生粗重者,斷惑唯斷惑種,及所有無堪任性。現行先伏故,聖道不并故。復云一分者,但斷少分,唯無間全分斷盡故。漸得轉依者,漸捨一分粗重依,漸得一分非粗重依故,依謂若身若心,正取第八根本識體。

〇無間道者,謂由此道無間,永斷煩惱令無所餘。ānantaryamārgaḥ katamaḥ / yasyānantaraṃ nirantaraḥ kleśaḥ prahīṇo bhavati //
△所以者何?由此道無間,能永除遣此品煩惱所生品類麤重令無有餘。又轉麤重依得無麤重,是名修道中無間道。yasya tv anantaraṃ tatprakārakleśajātitatpakṣadauṣṭhulyāvaśeṣāpagamāttena dauṣṭhulyena nirdauṭhulya āśrayaḥ parivartate sa ānantaryamārgaḥ //(Abhidh-s-bh 83)
王疏:〇無間道者,謂由此道,無間永斷煩惱令無所餘,
△所以者何?由此道無間能永除遣此品煩惱所生品類粗重,令無有餘。又轉粗重依得無粗重,是名修道中無間道。 
次無間道。無間永斷煩惱無餘,故名無間、斷圓滿故,無間即人解脫道故。釋云此品煩惱等者,顯唯斷此品無餘,非畢竟故,更有勝進道故。轉粗重依得無粗重,亦就此品說。 

〇解脫道者,謂由此道證斷煩惱所得解脫。vimuktimārgaḥ katamaḥ / yena prahīṇe kleśe vimuktiṃ sākṣātkaroti //
△所以者何?由此道能證煩惱永斷所得轉依故。vimuktimārgo yena nāmāśrayaparivṛtti pratyātma[ma]nubhavati /
王疏:〇解脫道者,謂由此道證斷煩惱所得解脫,
△所以者何?由此道能證煩惱永斷所得轉依故。 
三解脫道。無間道斷惑,此道證真解脫,故名解脫道。問:修道位中所斷所證既有多品,齊何時位名得解脫?答:小乘以四果判,大乘以十地判,隨得一果一地,名得一無間解脫。若於每果每地,更分所斷以為多品者,亦可齊彼品惑盡,名二無間。斷彼品惑所得轉依,證彼之道名解脫道。

〇勝進道者,謂為斷餘品煩惱所有方便無間解脫道,是名勝進道。viśeṣamārgaḥ katamaḥ / tadanyasya kleśaprakārasya prayogānantaryavimuktimārgāḥ viśeṣamārgaḥ /
△所以者何?為斷此品後餘煩惱所有方便、無間、解脫道,望此品是勝進,故名勝進道。viśeṣamārgas tadūrdhvāvaśeṣakleśaprahāṇaṃ kurvato ye prayogānantaryavimuktimārgāḥ /
〇又復棄捨斷煩惱方便,或勤方便思惟諸法,或勤方便安住諸法,或進修餘三摩缽底諸所有道,名勝進道。api khalu kleśaprahāṇaprayogaṃ nirākṛtya dharmacintāyāṃ vā prayuktasya dharmavihāre vā samāpattiviśeṣe vā yo mārgaḥ /
△又復者為顯餘義,捨斷煩惱諸方便道,但正思惟契經等法。aparaḥ paryāya 'viśeṣamārgastasya kleśaprahāṇaprayogamadhyupekṣya sūtrādīn dharmāścintayataḥ,
或復於先所思、所證法,中安住觀察。或復進入餘勝品定,諸如是等名勝進道。 pūrvacintitādhigatadharmapratyavekṣaṇāvihāreṇa vā viharataḥ samāpattyantaraṃ vā samāpadyamānasya yo mārgaḥ /
〇又為引發勝品功德,或復安住諸所有道,名勝進道。api khalu vaiśeṣikān guṇānabhinirharato vā yo mārgaḥ //
△所以者何?若為引發神通、無量等諸勝品功德。punar abhijñādīn vaiśeṣikān guṇānabhinirharatas tair vā viharato yo mārgaḥ //
或彼生已,現前安住,如是等道名勝進道。
△如是已廣說修道相差別,今乘義勢更辯諸道修之差別。ity evaṃ bhāvanāmārga vistareṇa nirdiśya tadanuṣaṃgeṇa mārgabhāvanā varṇyate /
王疏:〇勝進道者,謂為斷餘品煩惱所有方便無間解脫道,是名勝進道,
△所以者何?為斷此品后,餘煩惱所有方便無間解脫道,望此品是勝進故,名勝進道(一義。此勝進道非三道外別有,但以地地相望有勝劣故,望先三道而立之名)。
〇又復棄捨斷煩惱方便,或勤方便思惟諸法,或勤方便安住諸法。或進修餘三摩缽底諸所有道、名勝進道。
△又復者為顯餘義。捨斷煩惱諸方便道,但正思惟契經等法。或復於先所思所證法中安住觀察,或復進入餘勝品定諸如是等名勝進道(二義。一思惟諸法,二安住觀察所思所證,此二名勝進者,於后方便道等是資糧故。或可二乘回心更思大法為求菩提別作資糧,於乘即為勝進,不然捨修慧,修聞思何以為勝進也。三進修餘定者,如前辨滅定中已得四靜慮者,捨斷結道,修勝進道、漸次能入無色諸定是)。
〇又為引發勝品功德,或復安住諸所有道名勝進道,
△所以者何?若為引發神通無量等諸勝品功德,或彼生已現前安住如是等道,名勝進道(三義。此如慧解脫者更修心解脫,引發神通等,令無莊嚴成有莊嚴,不還等亦爾)。 
四勝進道。復有三義,初是正義,餘是旁義,捨小成大故,捨劣趣勝故。無莊嚴者令有莊嚴故,一并明之。 
△如是已廣說修道相差別。今乘義勢,更辨諸道修之差別。 
結前修道差別,起下修之差別。第二修差別中、略分三段:初依四正斷辨修差別、二即一道辨得四名、三廣四種對治。 

〇修云何?略說有四種,謂得修、習修、除去修、對治修。mārgabhāvanā katamā / pratilaṃbhabhāvanā niṣevaṇabhāvanā nirdhāvanabhāvanā pratipakṣabhāvanā ca //
得修者,謂未生善法修習令生。pratilambhabhāvanā katamā / anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya yā bhāvanā //
習修者,謂已生善法修令堅住,不忘、倍復增廣。niṣevaṇabhāvanā katamā / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhūyobhāvāya vṛddhivipulatāyai yā bhāvanā /
除去修者,謂已生惡不善法修令永斷。nirdhāvanabhāvanā katamā / utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya yā bhāvanā //
對治修者,謂未生惡不善法修令不生。pratipakṣabhāvanā katamā / anutpannānāṃ pāpakānāmakuśakunāṃ dharmāṇāmanutpādāya (Abhidh-s 71) yā bhāvanā //
△如是四種修差別相,隨其所應,依四正斷說。caturvidhā mārgabhāvanā samyak prahāṇānadhikṛtya yathāyogam /
為得故修,名為得修。由此修力,得所未得諸善法故。tatra pratilambhāya bhāvanā pratilambhabhāvanā, tayālabdhakuśaladharmapratilambhāt /
習即是修,名為習修。由此修力,數習已得諸善法故。niṣevaṇameva bhāvanā niṣevaṇabhāvanā, labdhakuśaladharmābhyasanāt /
為除故修,名除去修。由此修力,除去現行位諸不善法故。nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt /
修習對治,名對治修。對治未來諸不善法令成不生法故。 pratipakṣasya bhāvanā pratipakṣabhāvanā, anāgatākuśaladharmānutpattidharmatāpādanāt //
王疏:〇修云何?略說有四種:謂得修、習修、除去修、對治修。得修者謂未生善法修習令生。習修者謂已生善法修令堅住不忘,倍復增廣。除去修者謂已生惡不善法修令永斷。對治修者謂未生惡不善法修令不生。
△如是四種修差別相,隨其所應依四正斷說,為得故修名為得修,由此修力得所未得諸善法故。習即是修名為習修,由此修力,數習已得諸善法故。為除故修名除去修,由此修力除去現行位諸不善法故。修習對治名對治修,對治未來諸不善法令成不生法故。  此初就四正斷辨四種修,由所緣法,善及不善、未生已生而起修故,修成四種。 

〇又道生時能安立自習氣,是名得修。api khalu mārga utpadyamānaḥ svāṃ vāsanāmava sthāpayati sā pratilambhabhāvanā /
△從此種類,展轉增盛,相續生故。aparaḥ paryāyaḥ - mārga utpadyamānaḥ svāṃ vāsanāṃ sthāpayati[sā]dhāsanā pratilambhabhāvanā, tatas tadanvayānāmuttaptatarāpatteḥ /
〇又即此道現前修習,是名習修。sa eva saṃmukhībhūto bhāvanāṃ gacchati sā niṣevaṇabhāvanā /
△由即此道現前行故。asyaiva mārgasya saṃmukhībhāvo 'bhiniṣevaṇabhāvanā /
〇又即此道現在前時,能捨自障,是名除去修。svamāvaraṇaṃ vijahāti sā nirdhāvanabhāvanā
△由此能滅自所對治麤重障故。tena svavipakṣadauṣṭhulyanirodhanān nirdhāvanabhāvanā /
〇又即此道既捨自障,又令彼未來住不生法中,是名對治修。vihīnaś cāvaraṇamāyatyām anutpattidharmatāyām avasthāpayati sā pratipakṣabhāvanā //
△由已得轉依,於未來世安置彼障,令住不生法故。āśrayasya parivṛttatvādāyatyām anutpattidharmatāyām avasthāpanaṃ pratipakṣabhāvanā /
王疏:〇又道生時,能安立自習氣是名得修,
△從此種類展轉增盛相續生故。
〇又即此道現前修習是名習修,
△由即此道現前行故。
〇又即此道現在前時能捨自障,是名除去修。
△由此能滅自所對治粗重障故。
〇又即此道既捨自障,又令彼未來住不生法中,是名對治修,
△由已得轉依,於未來世安置彼障,令住不生法故。 
二就一道,得四修名。即一無漏道生已能燻習成種,名之為得,得淨種故。雖種本有,現燻益強,由此能生后勝品法,故名為得。即此聖道現前行時即名習修,習者行也,習即是修名為習修。對自正能燻習,對所有障即能除去現有粗重,又令彼於未來更不復生,已斷障種即不生故,是名除去對治。是即一法而有四用也。 

〇又由具四種對治故,名對治修,謂厭壞對治、斷對治、持對治、遠分對治。api khalu caturvidhaḥ pratipakṣaḥ vidūṣaṇāpratipakṣaḥ prahāṇapratipakṣaḥ ādhārapratipakṣaḥ dūrībhāvapratipakṣaś ca pratipakṣabhāvanety ucyate //
厭壞對治者,於有漏諸行見多過患。vidūṣaṇāpratipakṣaḥ katamaḥ / sāsraveṣu saṃskāreṣv ādīnavadarśanam //
△謂以如病、如癰等行,厭壞五取蘊故。punaḥ pratipakṣasya vidūṣaṇādikaḥ caturvidhaḥ prabhedo veditavyaḥ / tatra vidūṣaṇāpratipakṣaḥ sāsraveṣu saṃskāreṣv ādīnavadarśanam, tena rogagaṇḍādibhirākārair upādānaskandhadūṣaṇāt /
〇斷對治者,謂方便及無間道。prahāṇapratipakṣaḥ katamaḥ / prayogāntaryamārgaḥ //
△由彼能斷諸煩惱故。prahāṇapratipakṣaḥ prayogānantaryamārgāḥ, taiḥ kleśaprahāṇāt /
〇持對治者,謂解脫道。ādharapratipakṣaḥ katamaḥ / vimuktimārgaḥ /
△由彼任持斷得故。ādhārapratipakṣo vimuktimārgāḥ, taiḥ prahāṇaprāptisaṃdhāraṇāt /
〇遠分對治者,謂此後諸道。dūrībhāvapratipakṣaḥ katamaḥ // tadu parimo mārgaḥ //
△由彼令先所斷煩惱轉遠離故。如是四種對治差別,是前對治修差別義。dūrībhāvapratipakṣas taduparimo mārgaḥ, tena pūrvaprahīṇakleśadūrīkaraṇāt //
王疏:〇又由具四種對治故名對治修,謂厭壞對治、斷對治、持對治、遠分對治。厭壞對治者,於有漏諸行見多過患,
△謂以如病如廱等行,厭壞五取蘊故。
〇斷對治者,謂方便及無間道,
△由彼能斷諸煩惱故。
〇持對治者,謂解脫道,
△由彼任持斷得故。
〇遠分對治者。謂此后諸道,
△由彼令先所斷煩惱轉遠離故。如是四種對治差別。是前對治修差別義。 
三廣對治四種。厭壞對治是未得無漏斷道以前,或既得以后諸有漏道,於所斷苦集深生厭離,由此為先進修斷道,於七作意中即是了相、勝解二種作意。斷對治者,此是無漏道,方便無間俱能斷障故,於七作意即遠離、攝樂、加行究竟三作意,其觀察作意雖不斷障,亦方便道,加行究竟道之方便故。持對治即加行究竟果作意,每一果每一地皆有解脫道故。遠分對治謂此后諸道者,即是勝進道,修后勝道令先所對治益成遠離故。已斷其種,何以更令遠離?有佘習氣故,諸阿羅漢習氣猶存,況初果等。或世間道修習上地令下地障益成遠分。云何四修獨廣對治?即一種道、得四種名故。  自下第三辨道差別,文別有二:初總列十一種道,次廣釋之。且初者。 

〇復次,道差別有十一種,謂觀察事道、勤功用道、修治定道、現觀方便道、親近現觀道、現觀道、清淨出離道、依根差別道、淨修三學道、發諸功德道、遍攝諸道道。api khalu vastuparīkṣāmārgaḥ vyāvasāyiko mārgaḥ samādhiparikarmamārgaḥ abhisamayaprāyogiko mārgaḥ abhisamayaśliṣṭo mārgaḥ abhisamayamārgaḥ viśuddhinairyāṇiko mārgaḥ niśrayendriyabhinno mārgaḥ śikṣātrayapariśodhano mārgaḥ sarvaguṇanirhārako mārgaḥ mārgasaṃgrahamārgaś ca mārga ity ucyate //
△當知此中由覺分等差別故,建立十一種道。punar bodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate /
〇如其次第,謂三十七菩提分法、四種正行、四種法跡、奢摩他、毘缽舍那、三無漏根。sa punar eṣa yathākramaṃ saptatriṃśadabodhipakṣā dharmāḥ catasraḥ pratipadaḥ catvāri dharmapadāni śamatha(ai) vipaśyanā triṇī cendriyāṇī //
王疏:〇復次,道差別有十一種,謂觀察事道、勤功用道、修治定道、現觀方便道、親近現觀道、現觀道、清淨出離道、依根差別道、淨修三學道、發諸功德道、遍攝諸道道。
△當知此中由覺分等差別故,建立十一種道。
〇如其次第,謂三十七菩提分法、四種正行、四種法跡、奢摩他毗缽捨那、三無漏根。 
此初中復二:初本論標舉,后釋論釋義。 

△1)觀察事道者,謂四念住。由此最初以不淨等行,觀察一切身、受、心、法事故。tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni, āditas tenāśubhādibhir ākāraiḥ kāyavedanācittadharmavastuparīkṣaṇāt / (Abhidh-s-bh 84)
2)勤功用道者,謂四正斷。由遍觀察一切事已,為斷諸障,發勤精進故。vyāvasāyiko mārgaḥ samyakprahāṇāni, tathā sarvāṇi vastūni parīkṣyānenāvaraṇaprahāṇāya vīryārambhāt /
3)修治定道者,謂四神足。如是淨除一切障已,復由欲、勤、心、觀門,修三摩地,令成調順堪任性故。samādhiparikarmamārga ṛddhipādāḥ, tathāpariśodhitāvaraṇasyānena chandavīryacittamīmāṃsāmukhaiḥ samādheḥ karmaṇyatāpādanāt /
4)現觀方便道者,謂信等五根。如是修治三摩地已,為欲證得無漏聖道,勤修增上緣煖、頂方便故。
abhisamayaprayogiko mārga indriyāṇi, tathākṛtasamādhiparikarmaṇo 'nenāryamārgasamudāgamāyādhipatibhūtoṣmagatordhvaprayogāt /
5)親近現觀道者,謂信等五力。如是已得增上緣者,為欲無間通達諦理,修習摧伏不信等障,忍、第一法近方便故。abhisamayaśliṣṭo mārgo balāni, tathādhipatyaprāptasyānenā[na]ntaraṃ satyaprativedhāyāśraddhādivipakṣānabhibhūtakṣāntyagradharmaprayogāt /
6)現觀道者,謂七覺支。由此最初各別內證覺真理故。abhisamayamārgo bodhyaṅgāni, tenāditaḥ pratyātmaṃ tattvābhisaṃbodhāt /
7)清淨出離道者,謂聖八支道。由從此後,為令修道所斷煩惱永得清淨,修出離道故,由此道理菩提分法如是次第。viśuddhinairyāṇiko mārga āryāṣṭāṅgo mārgaḥ, tadūrdhvaṃ tena bhāvanāprahātavyakleśaprahāṇāya viśuddhaye niryāṇāditi /ata evaiṣāṃ bodhipakṣāṇām evānupūrvī veditavyā /
8)依根差別道者,謂四正行。由依近分、根本等地差別及利、鈍根差別故。niśrayendriyabhinno mārgaḥ catasraḥ pratipadaḥ /
苦正行者,依止未至及無色定,如其次第止觀劣故。tatra duḥkhā pratipadanāgamyārūpyaniśritā yathākramaṃ śamathavipaśyanāmāndyāt /
樂正行者,依止根本靜慮,雙道轉故。sukhā dhyānaniśritā yuganaddhavāhitvāt /
二、遲通者,謂鈍根依苦、樂。dhandhābhijñā dvayor apy anayor duḥkhasukhaniśrayayor mṛdvindriyāṇām /
二、速通者,謂利根依苦、樂。kṣiprābhijñā tayor eva tīkṣṇendriyāṇām iti /
9)淨修三學道者,謂四法跡。由此淨修增上戒等三學故。śikṣā trayapariśodhano mārgaḥ catvāri dharmapadāni / tatrānabhidhyāvyāpādam adhiśīlaṃ śikṣāyāḥ pariśodhanam,
無貪、無恚,能淨修治增上戒學,終不於貪欲、瞋恚門,毀犯所學處故。ananunayāpratighamukhena śikṣāpadākhaṇḍanāt /
正念能淨修治增上心學,由不忘所緣,持心令定故。samyaksmṛtyādhicittaṃ śikṣāyāḥ pariśodhanam, ālaṃbanāsaṃmoṣe sati cittasamādhānāt /
正定能淨修治增上慧學,由心得定能,證如實智故。samyaksamādhinādhiprajñaṃ śikṣāyāḥ pariśodhanam, samāhitacittasya yathābhūtajñānāditi //
10)發諸功德道者,謂奢摩他、毘缽舍那,由此能成辦一切功德故。sarvaguṇābhinirhārako yo mārgaḥ śamathavipaśyanā, tataḥ sarvalaukikalokottaraguṇābhiniṣpatteḥ /
11)攝諸道道者,謂三無漏根。由此能攝初中究竟一切道故。mārgasaṃgrahamārgastrīṇīndriyāṇī, tatrānājñātamājñāsyāmīndriyeṇa prayogadarśanamārgayoḥ saṃgrahaḥ,
未知欲知根攝方便道及見道,已知根攝修道,具知根攝究竟道。ājñendriyeṇa bhāvanāmārgasya, ājñātāvīndriyeṇa niṣṭhāmārgasyeti //
王疏:△觀察事道者,謂四念住,由此最初以不淨等行,觀察一切身受心法事故。勤功用道者,謂四正斷,由遍觀察一切事已,為斷諸障發勤精進故。修治定道者,謂四神足,如是淨除一切障已,復由欲勤心觀門修三摩地,令成調順堪任性故(堪任性者,堪任引發神通諸功德等,由心調順乃能堪任,故名調順堪任性)。現觀方便道者,謂信等五根,如是修治三摩地已,為欲證得無漏聖道,勤修增上緣暖頂方便故(五根是暖頂,此為見道方便,故為見道之增上緣,根者增上緣也)。親近現觀道者,謂信等五力,如是已得增上緣者,為欲無間通達諦理,修習摧伏不信等障,忍第一法近方便故(忍第一法為見道近方便,五力即忍世第一法,故五力名親近現觀道,摧伏障故名之為力)。現觀道者,謂七覺支,由此最初各別內證覺真理故(雖現觀道通於修道究竟道中諸出世智,此最初起獨得現觀名,即后此現觀,仍此無分別智為體故)。清淨出離道者,諸聖八支道,由從此后為令修道所斷煩惱永得清淨,修出離道故(此是修道,見道后起,能斷俱生障故名清淨,能證解脫故名出離)。由此道理菩提分法如是次第(結七道次第,依資糧、加行、見道、修道先后說故)。依根差別道者,謂四正行,由依近分根本等地差別,及利鈍根差別故。苦正行者,依止未至及無色定,如其次第,止觀劣故(或依未至定而修正行,止劣故苦。或依無色定而修正行。觀劣故苦)。樂正行者,依止根本靜慮雙道轉故(止觀平等,雙道轉故樂)。二遲通者,謂鈍根依苦樂。二速通者,謂利根依苦樂(苦樂以難易言,遲速以緩急言,難者不必便緩,易者不必便急,故有樂而遲通,苦而速通者。所以不以苦樂屬受者,無色定無苦,第四靜慮亦無樂故)。淨修三學道者,謂四法跡,由此淨修增上戒等三學故,無貪無恚能淨修治增上戒學,終不於貪欲嗔恚門毀犯所學處故。正念能淨修治增上心學,由不忘所緣持心令定故;正定能淨修治增上慧學,由心得定能證如實智故(跡者路也,由此能趣所學處故,四法即跡名四法跡)。發諸功德道者,謂奢摩他毗缽捨那,由此能成辦一切功德故(止觀為定慧根本,定慧為一切功德根本)。攝諸道道者,謂三無漏根,由此能攝初中究竟一切道故。未知欲知根攝方便道(資糧加行)及見道(十五心),已知根攝修道,具知根攝究竟道。  次釋義即法。 
下廣釋中三十七菩提分法合為一大段,念住、正斷、神足、根、力、覺支、道支,各以五門分別。正行、法跡、止觀、三根,各為一段。 

〇復次,一切菩提分法無有差別,皆由五門而得建立,謂所緣故、自體故、助伴故、修習故、修果故。smṛtyupasthānānāmālamvanaṃ svabhāvaḥ sahāyaḥ bhāvanā bhāvanāphalañ ca veditavyam / yathā smṛtyupasthānānāmevamavaśiṣṭānāṃ bodhipakṣāṇām //
△如初四念住有五門,所餘菩提分法亦爾。punar bodhipakṣyāṇāṃ dharmāṇāṃ pañcabhiḥ prakāraiḥ vyavasthānaṃ veditavyam - ālambanataḥ svabhāvataḥ sahāyato bhāvanāto bhāvanāphalataś ca //
王疏:〇復次,一切菩提分法無有差別,皆由五門而得建立,謂所緣故、自體故、助伴故、修習故、修果故。
△如初四念住有五門,所餘菩提分法亦爾。 
五門建立三十七菩提分法,初總標,下七段別釋。初四念住:觀身不淨、觀受是苦、觀心無常、觀法無我名四念住,以念住心,令循觀察四實相故。 

〇四念住所緣境者,謂身、受、心、法。smṛtyupasthānānām ālambanaṃ katamat / kāyo vedanā cittaṃ dharmāḥ //
復有四事,謂我所依事、我受用事、我自體事、我染淨事。api khalvātmāśrayavastu ātmopabhogavastu ātmavastu ātmasaṃkleśavyavadānavastu ca //
△何故唯建立此為所緣境?由顛倒覺愚癡凡夫多分計我,依止有根身,受用苦樂等,取了境為相,由貪等染污,由信等清淨,是故最初為正觀察真實事相,是故建立此四種事為所緣境。tatra smṛtyupasthānānām ālaṃbanaṃ yathākramaṃ kāyo vedanā cittaṃ dharmāḥ / kim artha punar etad evam ālaṃbanaṃ vyavasthāpyate / yasmād viparyastabuddhayo (Abhidh-s-bh 85) bālāḥ prāyeṇa sendriyaṃ kāyamāśritya sukhādimupabhuñjānā upalabdhalakṣaṇā ātmarāgādibhiḥ śraddhādibhiśca saṃkliśyante vyavadāyante ceti vikalpayantyata āditaḥ samyaktadvastulakṣaṇaparīkṣārthamevaṃ caturdhālambanavyavasthānaṃ veditavyam //
王疏:〇四念住所緣境者,謂身、受、心、法(即緣如是四法而修念住,名身等念住)。復有四事:謂我所依事、我受用事、我自體事、我染淨事。
△何故唯建立此為所緣境?由顛倒覺愚痴凡夫多分計我依止有根身(身),受用苦樂等(受),取了境為相(心),由貪等染污、由信等清淨(法),是故最初為正觀察真實事相,是故建立此四種事為所緣境。  身、受、心、法即我所依事、我受用事、我自體事、我染淨事。別云二種者,就智者觀察則唯身受心法而已,自愚痴凡夫則謂此即我所依等事也。初令觀此四事不淨等相,令知所謂我者了不可得,知見既正而后可修正行而趣正覺,故三十七菩提分法,始四念住。或謂心既為我自體事,何不觀心無我而觀無常,於法乃觀無我?答:由常故執我,知心無常即非我自體也;觀法無我者,無我主宰之用,染淨法之用,非我之用,故不違也。 

〇念住自體者,謂慧及念。svabhāvaḥ katamaḥ / prajñā smṛtiś ca //
△由佛經中有於身等循觀言故,及有念住言故,如其次第。svabhāvataḥ prajñā smṛtiś ca, kāyādyanupaśyanāvacanāt smṛtyupasthānavacanāc ca yathākramam //
王疏:〇念住自體者,謂慧及念,
△由佛經中有於身等隨觀言故,及有念住言故,如其次第。 
正觀四事繫念不忘,名四念住,故以慧念為體,由念住心故,由慧觀察故,正觀以除顛倒,繫念以除馳散。從是始業遂人覺路,學佛下手處簡要如此。諸論念住通於聞思修慧,修慧通無漏,豈始學事乎?初修有漏慧,終成無漏慧,始學固修,終亦仍修,如正勤神足,聖人同不廢也。 

〇念住助伴者,謂彼相應心心法等。sahāyaḥ katamaḥ / tatsaṃprayuktāś cittacaitasikā dharmāḥ /
△彼者,彼念慧二法。Sahāyatas tābhyāṃ saṃprayuktāś citacaitasikāḥ //
王疏:〇念住助伴者,謂彼相應心心所等,
△彼者彼念慧二法。  法不孤起。故有助伴。心即第六意識,心所謂五遍行、五別境、善十一等及與尋伺,或俱或不俱,隨其所應。 

〇念住修習者,謂於內身等修循身等觀,如於內、於外、於內外亦爾。bhāvanā katamā / adhyātmaṃ kāyādiṣu kāyādyanupaśyanā // yathā adhyātmamevaṃ bahirdhā adhyātmavahirdhā //
〇內身者,謂於此身中所有內色處。adhyātmaṃ kāyaḥ katamaḥ / yāny asmin kāye ādhyatmikāni rūpīṇyāyatanāni //
△由自身中,眼、耳、鼻、舌、身根內處所攝故,墮有情數故名內。bhāvanādhyātmaṃ bahirdhādhyātmabahirdhā ca kāyādiṣu kāyādyanupaśyanā // tatrādhyātmaṃ kāyaś cakṣuśrotraghrāṇajihvākāyendriyāṇi, ādhyātmikāyatanasaṃgṛhītatvāt sattvasaṃkhyātatvāc ca /
〇外身者,謂外所有外色處。bahirdhākāyaḥ katamaḥ / bahirdhā rūpīṇyāyatanāni //
△由外色、聲、香、味、觸等外處所攝故,非有情數故名外。 bahirdhā kāyo bahirdhārūpaśabdagandharasaspraṣṭavyāni, bāhyāyatanasaṃgṛhītatvād asattvasaṃkhyātatvāc ca /
〇內外身者,謂內處相應所有外處根所依止。adhyātmavahirddhā kāyaḥ katamaḥ / ādhyātmikāyatanasaṃbaddhāni (Abhidh-s 72) bāhyānyāyatanāni /
△由己身中,眼等五處相應根所依住所有色等外處,墮有情數故。外處所攝,故名內外。adhyātmabahirdhā kāyaś cakṣurādyāyatanasaṃbaddhāni rūpādīnyāyatanānīndriyādhiṣṭhānabhūtāni, sattvasaṃkhyātatvād vāhyāyatanasaṃgṛhītatvāc ca /
〇又於他身中,所有內色處。indriyādhiṣṭhānāni pārasāntānikāni cādhyātmikāni rūpīṇyāyatayāni /
△約處建立,約身建立,說名內外。pārasaṃtānikāni cādhyātmikāni rūpīṇyāyatanāny adhyātmabahirdhā kāyaḥ, āyatanavyavasthāṃ saṃtānavyavasthāṃ ca pramāṇayitvā //
王疏:〇念住修習者,謂於內身等修循身等觀(等謂等取受心法),如於內,於外於內外亦爾。內身者,謂於此身中所有內色處,
△由自身中眼耳鼻舌身根內處所攝故,墮有情數故名內。
〇外身者,謂外所有外色處,
△由外色聲香味觸等外處所攝故,非有情數故名外。
〇內外身者,謂內處相應所有外處,根所依止,
△由己身中眼等五處相應根所依住所有色等外處(扶根塵),墮有情數故(識所執受),外處所攝故(色聲香味觸五塵,四大處所攝)名內外。;
〇又於他身中所有內色處(他身五根)
△約處(內處)建立(內),約身(外身)建立(外),說名內外。 

〇云何於身修循身觀?謂以分別影像身與本質身平等循觀。kāye kāyānupaśyanā katamā / yā vikalpapratibimbakāyena prakṛtibimbakāyasya samatāpaśyanā /
△於身境循觀身相似性故,名於身循身觀。由循觀察分別影像身門,審諦觀察本質身故。kāye kāyasya sādṛśyena paśyanā kāye kāyānupaśyanā, vikalpapratibimbakāyadarśanānusāreṇa prakṛtibimbakāyāvadhāraṇāt //
王疏:〇云何於身修循身觀?謂以分別影像身與本質身平等循觀,
△於身境循觀身相似性故,名於身修循身觀。由循觀察分別影像身門,審諦觀察本質身故(此本質意者,謂修循身觀唯以意識取分別影像身循審觀察不淨等相,以此為門,即為審諦觀察本質身不淨相故。良以本質之身色法所攝,應以眼等識取,然淨色根既不可以五識緣,外色處雖可以五識緣、五識無有觀察慧故,不能審了不淨等共相,故修觀者唯用意識。然意識所觀即非本質身,但為影像身耳,如何可以得本質身實義耶?故此說言平等循觀身相似性,所觀影像身性似本質身。故觀影像身即為平等觀本質身,除此為門亦更無別法循觀也。言循觀者,住念循環審諦觀察,顯非率爾故名循觀,即念住義也。循身觀者,以身為所循所住境故,即身念住也。餘循受等觀亦爾)。 

〇內受者,謂因內身所生受。adhyātmaṃ vedanā katamā / adhyātmaṃ kāyamupādāyotpannā vedanā //
△緣眼等處為境界故,依自身生故名內。adhyātmaṃ vedanādayo 'dhyātmaṃ kāyamupādāyotpannāḥ cakṣurādyālaṃbanatayā svāśrayotpannanatayā vā /
〇外受者,謂因外身所生受。bahirddhā vedanā katamā / bahirddhā kāyamupādayotpannā vedanā //
△緣色等處為境界故,依他身生故名外。bahirdhā vedanādayo bahirdhā kāyam upādāyotpannāḥ, rūpādyālambanatayā parāśrayotpannatayā vā /
〇內、外受者,謂因內、外身所生受。adhyātmabahirddhā vedanā katamā / adhyātmābahirddhākāyamupādāyotpannāvedanā //
△緣自身中,外處為境故,緣他身中,內處為境故名內外。adhyātmabahirdhā vedanādayo dhyātmabahirdhākāyam upādāyotpannāḥ, svasantānikabāhyā[yatanā]lambanatayā pārasaṃtānikādhyātmikāyatanālaṃbanatayā vā //
〇如受,心、法亦爾。yathā vedanā evaṃ cittaṃ dharmāḥ //
〇如於身修循身觀,如是於受等修循受等觀,如其所應。yathā kāye kāyānupaśyanā evaṃ vedanādiṣu vedanādyanupaśyanā yathāyogaṃ veditavyāḥ /
王疏:〇內受者,謂因內身所生受,
△緣眼等處為境界故,依自身生故名內。
〇外受者,謂因外身所生受,
△緣色等處為境界故,依他身生故名外。
〇內外受者,謂因內外身所生受,
△緣自身中外處為境故,緣他身中內處為境故,名內外。
〇如受,心、法亦爾(受、心、法三,悽實但惟有內,惟屬自故。今就生起境界,隨於內身、外身、內外身三因差別,立內受、內心、內法乃至內外受、心、法三種,非就自性立也。唯依他身生一種,是他有情所有受、心、法耳)。如於身修循身觀,如是於受等修循受等觀,如其所應(亦如於身, 以分別影像身與本質身平等循觀,如是亦以分別影像受、心、法與本質受、心、法平等循觀,心心所法剎那生滅,正觀彼時,彼已滅故,唯就意識相分影像似曾受等而起觀察)。 

〇又修習者,謂欲、勤、策、勵、勇猛、不息、正念、正知及不放逸,修習差別故。api khalu bhāvanā chando vīryaṃ vyāyāma utsāhaḥ utsūḍhiraprativāṇiḥ smṛtiḥ saṃprajanyaṃ apramādaśca //
欲修習者,謂為對治不作意隨煩惱。chandabhāvanā amanasikaropakleśapratipakṣeṇa /
勤修習者,謂為對治懈怠隨煩惱。vīryabhāvanā kausīdyopakleśapratipakṣeṇa /
策修習者,謂為對治沈掉隨煩惱。vyāyāmabhāvanā layauddhatyopakleśapratipakṣeṇa //
勵修習者,謂為對治心下劣性隨煩惱。utsāhabhāvanā cetaso 'līnatvopakleśapratipakṣeṇa //
王疏:〇又修習者,謂欲、勤、策、勵、勇猛、不息、正念、正知及不放逸修習差別。欲修習者,謂為對治不作意隨煩惱(隨煩惱中不立不作意,此云爾者,作意通於三性,如理作意既是善法,不作意或邪作意即名隨煩惱,此如失念名隨煩惱也。欲能治彼者,發起正願勤修作意故)。勤修習者,謂為對治懈怠隨煩惱。策修習者,謂為對治沉、掉隨煩惱(四正斷中策唯治沉,舉令起故,持乃治掉,止令下故。此中既無持修,一策兼治沉掉,策發其心,令時警覺令無沉掉故)。勵修習者,謂為對治心下劣性隨煩惱,

△心下劣性者,謂於勝品所證功德,由自輕蔑門,心生怯弱性。cetaso līnatvaṃ viśeṣādhigamapratyātmaparibhavamukhaiḥ viṣādaḥ /
〇勇猛修習者,謂為對治疏漏疲倦隨煩惱。utsūḍhibhāvanā viṣādaparisravaparikhedopakleśapratipakṣeṇa //
△疏漏疲倦者,謂能引蚊虻等處所生逼惱。parisravaparikhedo daṃśamaśakādyupadravotpīḍanāsahanam /
〇不息修習者,謂為對治得少善法生知足喜隨煩惱。aprativāṇibhāvanā kuśalapakṣeṇa alpamātra saṃtuṣṭyupakleśapratipakṣeṇa //
△由得少善生知足喜故,止息所餘勝進善品。alpamātrasaṃtuṣṭiḥ alaṃ me tāvatā kuśalapakṣeṇeti prativāraṇam /
〇正念修習者,謂為對治忘失尊教隨煩惱。smṛtibhāvanā bhagavataḥ śāsane saṃmoṣopakleśapratipakṣeṇa //
〇正知修習者,謂為對治毀犯追悔隨煩惱。saṃprajanyabhāvanā āpattivipratisāropakleśapratipakṣeṇa //
△毀犯追悔者,謂於往來等事不正知而行,先越學處,後生悔惱。āpattivipratisāro (Abhidh-s-bh 86) 'bhikramapratikramādiṣvasaṃprajñānacāriṇaḥ śikṣāvyatikramapūrvaḥ paścāttāpaḥ /
王疏:△心下劣性者,謂於勝品所證功德,由自輕蔑門心生怯弱性(即在念住中,凡聖所修有勝劣故,初學久學有粗細故,為治輕蔑自棄心下劣性,故起奮勵修習)。
〇勇猛修習者,謂為對治疏漏疲倦隨煩惱,
△疏漏疲倦者,謂能引蚊虻等處所生逼惱(疏漏者,謂修念住前不擇好地,不潔淨衣服,由此失檢,引蚊虻等逼惱身心。疲倦者, 由久修習,不善轉易威儀等,身心疲倦,由此為因能起隨煩惱。勇猛修習者,雖遇如是違緣,心不退屈,勇猛進修,終不因是生起煩惱,是為對治彼因隨煩惱)。
〇不息修習者,謂為對治得少善法生知足喜隨煩惱,
△由得少善生知足喜故,止息所餘勝進善品(此是不善,故名隨煩惱,矜執少善,沾沾自喜,此即驕故)。
〇正念修習者,謂為對治忘失尊教隨煩惱。正知修習者,謂為對治毀犯追悔隨煩惱,
△毀犯追悔者,謂於往來等事不正知而行,先越學處,后生悔惱(悔惱即是惡作,令心不定故名隨煩惱。然此惡作通於三性,悔先違犯應是善法,今言之者,意在對治不正知及毀犯故,不正知及毀犯是因,悔惱是果,舉果顯因,今言毀犯追悔,無犯者無悔也)。

〇不放逸修習者,謂為對治捨諸善軛隨煩惱。apramādabhāvanā kuśaleṣu nikṣiptadhuratopakleśapratipakṣeṇa //
△捨善軛者,由放逸過失故,於所造修勝進善品,捨勤方便不能究竟。nikṣiptadhuratā pramādadoṣeṇa yathārambhaṃ kuśalapakṣaprayogāntānirvāha iti //
王疏:〇不放逸修習者,謂為對治捨諸善軛隨煩惱,
△捨善軛者,由放逸過失故,於所造修勝進善品捨勤方便,不能究竟(餘處說云善軛者謂戒律儀,此能防范心牛令無毀犯,由此能趣勝道修令究竟。今云放逸過失者,放逸是因,毀犯尸羅是果,舉因顯果,放逸即隨煩惱故,不放逸治彼)。 
念住修習中文別為二,前段正修四念住循身等觀,后欲勤策勵等修乃是修相,謂由此諸善法修彼念慧,無此諸法增上則念住修習無復力勢,初是修法,后是修因也。又欲勤等實是修治諸道所有共相,非唯念住,念住在先,故此先說,非謂唯修念住有是欲等。故初修是修習念住自相,后是諸道修習通相也。

〇念住修果者,謂斷四顛倒趣入四諦身等離繫,是名修果斷。bhāvanāphalaṃ katamat / catu rviparyāsaprahāṇaṃ catuḥ satyāvatāraḥ kāyādivisaṃyogaḥ //
△四顛倒者,謂四念住隨其次第能斷淨、樂、常、我四種顛倒,修不淨觀故,了知諸受皆是苦故,通達諸識依緣差別念念變異故,觀察染淨唯有諸法無作用者故。phalaṃ yathākramaṃ smṛtyupasthānānāṃ śucisukhanityātmaviparyāsapraharaṇam, aśu[bha]bhāvanā[taḥ], yatkiṃcit veditamidamatra duḥkhasyeti jñānāt, āśrayālaṃbanādibhedaiḥ pratikṣaṇaṃ vijñānasyānyathāvagamāt, nirvyāpārasaṃkleśabyavadānadharmamātraparīkṣaṇācceti //
又此四種如其次第,趣入四諦,亦名修果。punar eṣāṃ yathākramaṃ catuḥsatyāvatāraḥ phalam /
由身念住趣入苦諦,所有色身皆行苦相,麤重所顯故,是故修觀行時能治此,輕安於身差別生故。 kāyasmṛtyupasthānena duḥkhasatyamavatarati, saṃskāraduḥkhatālakṣaṇena dauṣṭhulyena prabhāvitatvāt kāyasya / tathāhi tatpratipakṣabhūtā prasrabdhiḥ kāya eva viśeṣeṇotpadyata iti /
由受念住趣入集諦,以樂等諸受是和合愛等所依處故。vedanāsmṛtyupasthānena samudayasatyamavatarati, sukhādivedanādhiṣṭhānatvāt saṃyogāditṛṣṇāyāḥ /
由心念住趣入滅諦,觀離我識當無所有懼我斷門,生涅槃怖,永遠離故。cittasmṛtyupasthānena nirodhasatyamavatarati, nirātmakaṃ vijñānamātraṃ
 na bhaviṣyatīti paśyata ātmocchedāśaṅkāmukhena nirvāṇottrāsābhāvāt /
由法念住趣入道諦,為斷所治法,為修能治法故。 dharmasmṛtyupasthānena mārgasatyamavatarati, vipakṣadharmaprahāṇāya pratipakṣadharmabhāvanāditi /
又此四種如其次第,能證得身、受、心、法離繫果,由此修習漸能遠離身等麤重故。punareṣāṃ kāyavedanācittadharmavisaṃyogaḥ phalaṃ yathākramaṃ veditavyam, tadbhāvanayā kāyādipakṣadauṣṭhulyāpagamāditi //
王疏:〇念住修果者,謂斷四顛倒,趣入四諦,身等離繫,是名修果。
△斷四顛倒者謂四念住,隨其次第能斷淨樂常我四種顛倒。修不淨觀故(觀身不淨), 了知諸受皆是苦故(觀受是苦),通達諸識依緣差別,念念變異故(觀心無常),觀察染淨惟有諸法無作用者故(觀法無我)。又此四種如其次第,趣入四諦亦名修果。由身念住趣入苦諦,所有色身皆行苦相粗重所顯故,是故修觀行時,能治此(粗重),輕安於身差別生故。由受念住趣入集諦,以樂等諸受是和合愛等所依處故(樂受為和合愛,不離愛依處,苦受為別離愛,不合愛依處,已得未得別故,各有二愛,捨受為愚痴愛依處,依異熟受因我痴門貪愛轉故,見集諦)。由心念住趣入滅諦,觀離我識當無所有,懼我斷門,生涅槃怖,永遠離故(了識非我,涅槃捨識非斷我,故於滅無怖。諸執識為我者,懼我斷故不求滅也)。由法念住趣入道諦,為斷所治法,為修能治法故(了知染法為障礙故求斷, 了知淨法能證真故求修,斷障證真是道諦相,故觀染淨法能趣入道諦)。又此四種,如其次第能證得身、受、心、法離繫果,由此修習,漸能遠離身等粗重故(由四顛倒常樂淨我四種執故,於身、受、心、法起愛、起痴、起見、慢等無量煩惱。身、受、心法即為繫縛因, 自身被繫縛,有漏粗重生起不停。修四念住見彼實性,四倒既除,煩惱不起,緣縛既斷,身等離繫,又復不為繫縛因也。身等自離繫故,離身等繫故,是離繫義)。  念住修果總有三種,初斷四倒,此唯通達苦諦,不淨、苦、無常、無我皆苦諦行故。次趣人四諦,并通達餘三諦矣。后身等離繫,趣人善創觀,漸斷粗重,則已是聖道現前,離苦、斷集、證滅事也;故其次第如是。故知修念住者,非唯始學,聖人亦修。正斷者,勤修此;神足者,等持此;根力者,增勝此;覺支者,實證此;道支者離繫此。諸道雖有先后,此觀貫乎始終。  次明正斷。已生惡法為令斷故,發勤精進修令斷除;未生惡法為令不生故,發勤精進修令不生;未生善法為令生故,發勤精進修令生長;已生善法為令成滿故,發勤精進修令成滿;是名四正勤,亦名四正斷,勤修善法斷惡法故。就修善言名四正勤,就斷惡言名四正斷。斷惡必資於修善,修善自爾能斷惡,說斷而有勤,說勤而有斷也。大論又名正勝道也。此四正斷一名律儀斷,已生惡法修習律儀令不律儀隨斷壞故;二名斷斷,未生惡法已斷,更令永遠不生故;三名修斷,修善令生故;四名防護斷,已生善防護令住,且成滿故。 

〇四正斷所緣境者,謂已生、未生,所治、能治法。catuḥ samyakprahāṇānāmālambanaṃ katamat / utpannānutpannavipakṣapratipakṣāḥ //
△初正斷緣已生所治法為境,為斷已生惡不善法,樂欲生故。samyakprahāṇānāṃ prathamasyānutpanno vipakṣa ālaṃbanam, tenānutpannapāpakākuśaladharmānutpādāya chandajananāt /
第二正斷緣未生所治法為境。dvitīyasyotpanno vipakṣaḥ /
第三正斷緣未生能治法為境。tṛtīyasyānutpannaḥ pratipakṣaḥ /
第四正斷緣已生能治法為境。如經所說,應廣配釋。 caturthasyotpanna ālaṃbanamiti yathāsūtraṃ yojayitavyam /
〇正斷自體者,謂精進。svabhāvaḥ katamaḥ / vyāyāmaḥ //
〇正斷助伴者,謂彼相應心心法等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ /
〇正斷修習者,如經說生欲、策勵、發起、正勤、策心、持心。此中諸句顯修正勤及所依止。bhāvanā katamā / taduktaṃ sūtre chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛṇhāti cittaṃ pradadhāti / ityevamādibhiḥ padaistatravīryāśrayabhāvanā paridīpitā //
〇所依止者,謂欲。āśrayaḥ chandaḥ /
△樂欲為先,發精進故。chandaṃ janayatīty evamādibhiḥ sāśrayā vīryabhāvanā paridīpitā / atrāśrayaś chandaḥ, tatpūrvakatvādudyogasya /
〇正勤者,謂策勵等,於止、舉、捨相作意等中。vīryamudyogaḥ / śamathagragrahopekṣānimittamanasikāreṣu
△若由止等相作意,不顧戀所緣境,純修習對治,爾時名策勵。yadā śamathādinimittamanaskāreṇa nirapekṣālaṃbanaṃ kevalaṃ pratipakṣaṃ bhāvayati tadā vyāyaccjhata ity ucyate /
〇為欲損減沈沒、掉舉,發起正勤。chandaṃ (janayati) layauddhatyāpakarṣaṇe vīryamārabhate
△所以者何?若沈沒隨煩惱生時,為損減彼故,以淨妙等作意策練其心。yadā tulayopakleśe utpanne tadapakarṣaṇārtha prasadanīyādimanaskāraiḥ cittamunnāmayati, (Abhidh-s-bh 87) auddhatyopakleśe cotpanne pratyāsaṃkṣepamukhena cittaṃ dhārayati tadā vīryamārabhata ity ucyate /
若掉舉隨煩惱生時,即以內證略攝門制持其心,爾時名為發起正勤,即為顯此損減沈掉善巧方便。ata eva layauddhatyāpakarṣaṇopāyasaṃdarśanārthamanantaramāha cittaṃ pragṛhṇāti pradadhātīti /
王疏:〇四正斷所緣境者,謂已生未生所治能治法。
△初正斷緣已生所治法為境,為斷已生惡不善法樂欲生故;第二正斷緣未生所治法為境;第三正斷緣未生能治法為境;第四正斷緣已生能治法為境。如經所說,應廣配釋(經云:已生惡不善法,為令斷故生欲策勵發起正勤,策心持心,修令永斷,如是等)。 
〇正斷自體者謂精進。 
〇正斷助伴者謂彼相應心心所等。 
〇正斷修習者,.:口經說:生、欲、策勵、發起正勤、策心、持心,此中諸句顯修正勤及所依止。所依止者謂欲,
△樂欲為先發精進故。
〇正勤者謂策勵等,於止舉捨相作意等中,
△若由止等相作意,不顧戀所緣境,純修習對治,爾時名策勵。
〇為欲損減沉沒、掉舉發起正勤,
△所以者何?若沉沒隨煩惱生時,為損減彼故以淨妙等作意策練其心;若掉舉隨煩惱生時即以內諸略攝門制持其心,爾時名為發起正勤。即為顯此損減沉掉善巧方便,

〇故次說言策心、持心。evaṃ tadanantaraṃ (Abhidh-s 73) cittaṃ pragṛṇhāti pradadhātīpratyucyate /
王疏:〇故次說言策心、持心。 
觀於此中所言,即知正斷所修善法,所斷惡法為何也。惡法無他,即是此中所言沉掉二隨煩惱,已生者策心、持心令彼斷滅,未生者修習善法令彼惡法不生。善法復為何耶?曰即四念住正審循觀,繫念不散也,於此循觀初生欲樂,令勤修習,於正修時策勵其心,令正循觀修止舉捨。修止者繫念一緣息心於所觀境故;修舉者策發其心令觀明利審觀所緣故。修捨者於止於觀,不勤功用,熟道而轉,平等任運故,是謂由止等相作意不顧戀所緣境,純修習對治。云不顧戀所緣境者,此顯止等相作意有時顧戀所緣境也。何所顧戀?即下所云策心、持心,蓋修止等有時為對治隨煩惱境者,謂心掉舉時內攝其心而修止;心沉沒時策練其心而修舉,心過勞頓勤勇太過而修捨,是則顧戀所對治境界而修止等也。純修對治者,善法生而惡法自不起。策心、持心者,煩惱起而施之對治也。純修對治則策勵而已足,顧戀所緣則更當發勤精進,如兩敵交鋒,所用功力當倍於尋常也。如何發勤精進?曰:策心耳,曰持心耳。策心而沉沒除,即除惽睡;持心而掉舉除,兼除惡作,如此則正勤之用顯而正斷之修成也。故此說言生、欲、策勵、發起正勵、策心、持心。策勵用之於常,策心、持心用之於惑起,皆一正勤耳。而后倍於前,故復增語發起正勤,言有時放逸重復發起也。然則即此一句,豈不四正斷已具?曰:然,於一斷中有四斷故。復分四斷何也?曰:為初發意所緣法異為別耳。此中惡不善法,何以唯說沉沒,無餘煩惱耶?曰:止觀之位所治唯此。若夫諸不善道粗猛煩惱,觀前已治,慚愧戒行事也,彼微細煩惱貪愛無明等,則得真觀自然永斷。又修四念住即治貪等,持正觀專念,彼自不生。敗止觀者初在沉掉,沉掉不生,止觀勝進,餘惑自息矣。 

〇正斷修果者,謂盡棄捨一切所治,於能對治若得、若增,是名修果。bhāvanā phalaṃ katamat / aśeṣavipakṣahāniḥ pratipakṣapratilambhaḥ pratipakṣavṛddhiśca // taducyate bhāvanāphalam /
△初、二正斷,盡捨一切所治,如其所應,斷捨一切已生未生惡不善法故。phalaṃ prathamadvitīyayoḥ samyakprahāṇayoraśeṣavipakṣahāniḥ, tābhyāṃ yathāyogamutpannānutpannapāpakākuśaladharmaprahāṇāt /
第三正斷得能對治,能生未生諸善法故。tṛtīyasya pratipakṣapratilambhaḥ, tenānutpannakuśaladharmotpādanāt /
第四正斷增能對治,已生善法令增廣故。caturthasya pratipakṣavṛddhiḥ, tenotpannakuśaladharmavipulatāpādanāditi //
王疏:〇正斷修果者,謂盡棄捨一切所治,於能對治若得若增,是名修果。
△初二正斷盡捨一切所治,如其所應,斷捨一切已生未生惡不善法故;第三正斷得能對治,能生未生諸善法故;第四正斷能增對治, 已生善法令增廣故。  修果盡捨一切所治法者,隨漏無漏道或伏或斷,於能對治若得若增,亦兼二道。理實能治生而所治斷,非二事也。正能斷者是所生對治道。即聖慧也。此正勤能令彼生,故得斷名。 
下第三四神足。三摩地能起神通等勝德,神通等名神,定為彼依,故名神足。定復依於欲、勤、心、觀四法而起,由欲所得定名欲神足,由勤所得定名勤神足,由心所得定名心神足,由觀所得定故名觀神足,共有四種名四神足。 

〇四神足所緣境者,謂已成滿定所作事。caturṛddhipādānāmālambanaṃ katamat / niṣpajñena samādhinā yatkaraṇīyaṃ kṛtyam //
△此復云何?由已成滿三摩地力,發起種種神變等事,是所緣境。ṛddhipādālaṃbanaṃ niṣpannena samādhinā yatkaraṇīyamṛddhayādikaṃ kṛtyam //
王疏:〇四神足所緣境者,謂已成滿定所作事。
△此復云何?由已成滿三摩地力,發起種種神變等事,是所緣境。 
為求神變等事故修神足,故此神足以神變等事為所緣,此神變等事由定成滿所作,故名已成滿定所作事。云何以未生為所緣耶?如發菩提心者,諸所有行以菩提為所緣,菩提是諸行成滿所證得故。於未成滿時亦以為緣,意地所緣通三世故。 

〇神足自體者,謂三摩地。svabhāvaḥ katamaḥ / samādhiḥ //
〇神足助伴者,謂欲、勤、心、觀及彼相應心心法等。sahāyaḥ katamaḥ / chandovīryaṃ cittaṃ mīmāṃsā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
〇欲三摩地者,謂由殷重方便,證心一境性。chandasamādhiḥ katamaḥ / yatsatkṛtya prayogamāgamya spṛśati cittasyaikāgratām //
△殷重方便者,謂由猛利樂欲,猛利恭敬方便,得三摩地。chandasamādhir yat satkṛtyaprayogamāgamya spṛśati cittasyaikāgratāṃ tīvreṇa chandena tīvreṇādareṇa prayogaḥ satkṛtyaprayoga iti kṛtvā /
〇勤三摩地者,謂由無間方便,觸心一境性。vīryasamadhiḥ katamaḥ / yatsātatya prayogamāgamya spṛśati cittasyaikāgratām //
△勤者,謂常精進,無時暫間。vīryasamādhiryatsātatyaprayogamāgamya spṛśati cittasyaikāgratām /
〇心三摩地者,謂由先修定力,觸心一境性。cittasamādhiḥ katamaḥ / pūrvasamādhibhāvanāmāgamya svarasena spṛśati cittasyaikāgratām //
△所以者何?由於前生數修定力,令彼種子功能增長。由種子力,令心任運於三摩地隨順轉變,由此速證心一境性。tadvīryamityucyate yannityaṃ prayujyata eva na kadācinna prayujyate / cittasamādhiryatpūrvajanmāntare samādhibhāvanāmāgamyatatparipuṣṭabījatvāccittasya svarasena samādhyanukūlapariṇāme sati spṛśati cittasyaikāgratām /
〇觀三摩地者,謂由聞他教法,內自簡擇,觸心一境性。mīmāṃsāsamādhiḥ katamaḥ / deśanādharmaśravaṇamāgamya pratyātmaṃ pratisaṃkhyāya spṛśati cittasyaikāgratām //
〇又欲三摩地者,謂由生欲,觸心一境性。punaḥ chandasamādhiḥ yat chandaṃ janayan spṛśati cittasyaikagratām //
勤三摩地者,謂由策勵、發起正勤,觸心一境性。vīryasamādhiḥ yat vīryamārapramāṇaḥ spṛśati cittasyaikāgratām //
心三摩地者,謂由持心,觸心一境性。cittasamādhiḥ yat cittaṃ pradadhat spṛśati cittasyaigratām //
觀三摩地者,謂由策心,觸心一境性。mīmāṃsāsamādhiḥ yat cittaṃ pragṛṇhan spṛśati cittasyaikāgratām //
△為顯發生神足因性故,引修正斷中,生欲、策勵等諸句。持心、策心,是此次第。api khalu ṛddhipādābhinirhārayornidarśanārthameva samyakprahāṇabhāvanāyāṃ chandaṃ janayatītyevamādinirdeśo veditavyaḥ /cittaṃ pradadhāti pragṛhṇātītyeṣā cātra pāṭhānupūrvī veditavyā /
心三摩地者,由持心故,得定。持心於內,寂靜略攝,速證定故。tatra cittasamādhiryaccitaṃ pradadhat spṛśatīti pratyātmaṃ cittameva cittaṃ dhārayan śamayannabhisaṃkṣipannadhigacchatītyarthaḥ /
觀三摩地者,由策心故,得定。依法觀門,策練其心,速得定故。mīmāṃsāsamādhiryaccitaṃ pragṛhṇanniti dharmavipaśyanāmukhena cittamuttāpayatītyarthaḥ //
王疏:〇神足自體者謂三摩地。 
〇神足助伴者,謂欲、勤、心、觀,及彼相應心心所等。欲三摩地者,謂由殷重方便觸心一境性。
△殷重方便者,謂由猛利樂欲、猛利恭敬方便得三摩地(如有見佛及菩薩者,樂欲恭敬極增上力,心便得定,由欲樂故,心不外緣,由恭敬故,心離染污,由是得定)。
〇勤三摩地者,謂由無間方便觸心一境性。
△勤者謂常精進,無時暫間(由勤無間於所緣境一心相續,念念不逾,故便得定)。
〇心三摩地者,謂由先修定力觸心一境性。
△所以者何?由於前生數修定力,令彼種子功能增長,由種子力令心任運於三摩地隨順轉變, 由此速證心一境性(由前生修習增上心學,定種隨心,得緣遂現,故於三摩地不假大力,隨順速成。諸有習定一學便成者,·或有不學自得者,皆宿種力也)。
〇觀三摩地者,謂由聞他教法,內自簡擇觸心一境性(由簡擇力於理不迷、於境決定,斷諸疑惑、心無二緣,得三摩地)。 
〇又欲三摩地者,謂由生欲觸心一境性。勤三摩地者謂由策勵發起正勤觸心一境性。心三摩地者,謂由持心觸心一境性。觀三摩地者,謂由策心觸心一境性。
△為顯發生神足因性故,引修正斷中生欲、策勵等諸句,持心、策心是此次第(前正斷中策心、持心,今此次第與之相翻)。心三摩地者,由持心故得定,持心於內,寂靜略攝,速證定故。觀三摩地者,由策心故得定,依法觀門策練其心,速得定故。  欲、勤、心、觀助三摩地成就,故名助伴,為增上緣令生起故。於中心三摩地由前生定種起故,實是因緣,亦云助伴者,從多分得名故。或此心言,謂前生修心學力,遠望今定非親生故,亦名助伴,不約定種生定說。其第二解引修正斷生欲諸句釋此四者,豈一正斷便具四神耶?正斷是因,神足是果。正斷者為令善法未生者生,生已成滿;不善不生,生已永斷。所云善法,即以止觀定慧為體。生欲者,欲得止觀。策勵正勤者,勤修止觀。策心者,令此止觀遠離沉沒。持心者,令此止觀遠離掉舉,皆一事也。四念住以慧為自性,四神足以定為自性,而皆以正修習之,不然勤個甚么,以何法斷耶? 

〇神足修習者,謂數修習八種斷行。何等為八?謂欲、精進、信、安、正念、正知、思、捨。bhāvanā katamā / aṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ / katame aṣṭau / chandaḥ vyāyāmaḥ śraddhā praśrabdhiḥ smṛtiḥ saṃprajanyaṃ cetanā upekṣā ca /
〇如是八種略攝為四,謂加行、攝受、繼屬、對治。te punaraṣṭau samāsataścaturdhā saṃgṛhyante / vyāyasāyikaḥ anugrāhakaḥ aupanivandhikaḥ prātipakṣikaś ca //
△加行者,謂欲、精進、信。欲為精進依,信為欲因。所以者何?由欲求故,為得此義,發勤精進。如是欲求,不離信受,有體等故。bhāvanā chandādīnāmaṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ / te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante / tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ // tatra chando vyāyāmasyāśrayaḥ / chandasya punaḥ śraddhā nimittam / tathāhi yo yenārthī bhavati tatprāptyartha vyāyacchate / arthitvaṃ ca nāntareṇa tadasti tvādyabhisaṃpratyamiti /
攝受者,謂安。由此輕安,攝益身心故。anugrāhikaḥ prasrabdhiḥ, tayā kāyacittānugrahakaraṇāt /
繼屬者,謂正念、正知。由不忘所緣,安心一境故。若有放逸,生如實了知故,隨其次第。aupanibandhikaḥ smṛtisaṃprajanye, ālaṃbanāsaṃpramoṣeṇa cittasyaikāgrāvasthānāt, tatpramāde ca sati paricchedāt yathākramam /
對治者,謂思、捨。策心、持心二加行力。已生沈掉能遠離故,又能引發離隨煩惱止等相故。 prātipakṣikaścetanopekṣe, cittapragrahapradhānābhisaṃskārābhyām utpannalayauddhatyaparivarjanānnirupakleśaśamathādinimittānukaraṇāc ceti // (Abhidh-s-bh 88)
王疏:〇神足修習者,謂數修習八種斷行,何等為八?謂:欲、精進、信、安、正念、正知、思、捨。如是八種略攝為四,謂加行、攝受、繼屬、對治。
△加行者,謂欲、精進、信。欲為精進依,信為欲因。所以者何?由欲求故,為得此義發勤精進(由欲求神變等事,故發勤精進修三摩地,如不求彼,修此何為?)。如是欲求不離信受,有體等故(由信神變等事,實有體故,乃發欲求,如不信有,求之何為?)。攝受者,謂安,由此輕安攝益身心故(輕安攝益身心,乃有堪能為神變等事)。繼屬者,謂正念、正知,由不忘所緣,安心一境故(正念令心一境相續),若有放逸生,如實了知故(正知令心於所緣境失而復續,由此二法令心於境長時相續,心一境性久乃殊勝,至得清淨,乃有堪能發神變等),隨其次第(指屬念知)。對治者,謂思、捨。策心、持心二加行力,已生沉掉能遠離故(此思之用,思以造作為性,能策持故。策心治沉,持心治掉,是為所治),又能引發離隨煩惱止等相故(此即是捨,離隨煩惱止舉捨相任運相續,無過加行故)。  正勤修習,惟有欲、勤二法,此八斷行乃加信、安、正念、正知、思、捨。所以然者,神變等事為所緣故,境在未來,故當有信,信實有故,而后欲求精進。發起神變,身心要有堪能,故立輕安。此殊勝定故須繼屬,因立正念、正知,久乃成故。對治隨煩惱故立思。對治太過精進故立捨。已離障礙復趣純熟,任運自然定轉殊勝,然后乃於神變等事隨意能作。 

〇復次,欲、勤、心、觀修有二種,謂并因緣聚散遠離,修不劣、不散彼二所依隨順修。chandavīryacittamīmāṃsābhāvanā punardvividhā / nidānaṃ saṃkṣepavikṣepa parivarjanabhāvana alīnatvāvikṣepatadubhayāśrayānukūlabhāvanā ca //
△此中顯示欲等能遠離聚散及因緣等二種修義。
聚因緣者,謂遠離毘缽舍那故,由懈怠門所生沈沒。saṃkṣepanidānaṃ vipaśyanārahitasya kausīdyamukhena layaḥ /
散因緣者,謂遠離不淨想故,由掉動門所生高舉。vikṣepanidānamaśubhasaṃjñārahitasyauddhatyamukhena saṃpragrahaḥ /
聚者,謂由惛沈睡眠門,於內踧踖。saṃkṣepaḥ styānanimittamukhe nāntaḥsaṃkocaḥ /
散者,謂由隨順淨妙相門,於外馳散。vikṣepaḥ śubhanimittānusāramukhena viṣayeṣu visāraḥ /
不劣隨順修者,謂依觀察相,觀察諸法。ālīnatvānukūlā bhāvanā pratyavekṣaṇānimittaṃ niśritya dharmavipaśyanā /
不散隨順修者,謂依不淨想,觀察髮毛等事。 avikṣepānukūlāśubhataḥ keśādidravyapratyavekṣā /
彼二所依隨順修者,謂修光明想。tadubhayānukūlālokasaṃjñā /
依如是次第,薄伽梵說:我之欲樂,無有下劣,亦無高舉。於內不聚,於外不散。有前後想,及上下想。開發其心,遠離纏縛。與光明俱自修其心,當令我心無諸闇蔽。etacca yathā kramamadhikṛtyoktaṃ bhagavatā - naca me chando 'tilīno bhaviṣyati, nātipragṛhītaḥ, nādhyātmaṃ saṃkṣiptaḥ na bahirdhā vikṣiptaḥ, paścātpūrvasaṃjñī bhaviṣyati ūrdhvamadhaḥsaṃjñī ca, vivṛtena cetasāparyavanaddhena saprabhāsasahagataṃ cittaṃ bhāvayiṣyāmi na ca me 'ndhakārāyattatvaṃ bhaviṣyati cetasa iti /
王疏:〇復次欲、勤、心、觀修有二種,謂并因緣聚散遠離修(由修故遠離,名遠離修,聚散并彼因緣是所遠離)、不劣不散彼二所依隨順修(由修故隨順,名隨順修,不劣不散彼二所依是所隨順)。
△此中顯示欲等(等取勤心及觀)能遠離聚散及因緣等(等取隨順修)二種修義。聚因緣者,謂遠離毗缽捨那故,由懈怠門所生沉沒;散因緣者,謂遠離不淨想故,由掉動門所生高舉。聚者,謂由悟沉、睡眠門於內踧躇(驗蹭足不前也。心蔽於沉眠,無力觀行勝進,故名聚);散者,謂由隨順淨妙相門,於外馳散(貪著外境散亂馳求)。不劣隨順修者,謂依觀察相觀察諸法(此能治聚,并彼因緣);不散隨順修者,謂依不淨想觀察毛發等事(此能治散,并彼因緣);彼二(不劣不散)所依隨順修者,謂修光明想(光明能治心惑暗,故為不劣不散所依)。依如是次第,薄伽梵說:我之欲樂無有下劣·(聚緣沉沒),亦無高舉(散緣高舉)。於內不聚,於外不散,有前后想(前屬過去,后屬未來,慧觀三世無常相也,此隨順不劣修)及上下想(上自頂下至足,不淨充滿,此不淨觀也,隨順不散修)開發其心(不劣不散),遠離纏縛(遠離聚散并彼因緣。懈怠沉沒、於內敞躇、掉動高舉、於外馳散,種種纏縛)與光明俱(光明想), 自修其心,當令我心無諸暗蔽(彼二所依隨順修)。  此中二種修,初遠離修是所治,二隨順修是能治。由修能治,遠離所治,唯是一修耳。望彼善惡二法,差別立二,如四正斷。此中所治,謂聚散并彼因緣,即是懈怠沉沒於內嫩踏,掉動高舉於外馳散,種種纏縛;此中能治謂不劣不散并彼二所依,即是慧觀寂止,心無暗蔽。慧觀者不劣,寂止故不散,心無暗蔽為止觀二法所依。以無常想觀察諸法(前后想)隨順不劣(慧觀),以上下想觀察毛發等事(上下想)隨順不散(寂止),與光明俱自修其心(光明想)隨順彼二所依(心無暗蔽)。故此無常想、不淨想、光明想名為不劣不散彼二所依隨順修。由修此故,止觀明利不劣不散。由此觀明利不劣不散故,遠離聚散,并彼因緣,懈怠沉沒,掉動高舉,於內踧踏,於外馳散,一切纏縛。自爾三摩地成,能起一切神變事業。 
記云: 論云,依觀察相者,屬下經文,正當有前后想。如大論二十八云:修慧時修習觀品有前后想,謂住觀於坐,坐觀於臥,或在后行觀察前行,此謂慧觀三世。住觀於坐者,此即以現在意觀未來諸行,現在意位已生故名住,未來法未生臨欲起故名坐。坐觀於臥者,謂以現在意觀過去行,現在意臨欲滅故說名為坐,過去已謝故說名為臥。於現在世亦名為住亦名坐者,約已生望未來名住,住已復坐,望過去法現在名坐。或在后行觀察前行者,此即以現意觀無間滅現行作意。已生作意、無間謝滅所取作意說名前行,若此無間,新新生起,能取作意取前已謝滅者說名后行。此依慧觀察諸行。論云:謂依不淨想觀察毛發等事,屬下經文當上下想,如大論二十八云:即修定時修習止品。上下想者謂觀此身如其所住、如其所願,上從頂上,下從足下種種雜類不淨充滿,謂此身中所有種種毛發爪齒,如前廣說。當知此中為修止觀,修彼二品勝光明想,即當此處彼二所依隨順修,恐心沉下,緣上界諸天所有光明,為令心舉,策發其心。  云何依無常想觀察諸法能隨順不劣?無常為諸法實相,觀實相故順慧。又觀無常,令心不放逸,能治懈怠,心不沉沒故。 

〇神足修果者,謂已善修治三摩地故,隨所欲證所通達法,即能隨心,通達變現。phalaṃ katamat / kuśalasamādhiparikarmataḥ yathākarmaṃ dharmābhijñā yathācittamabhijñāpradarśanam /
〇又於別別處所法中,證得堪能自在作用,如所願樂,能辦種種神通等事。api ca teṣu teṣu dharmeṣu adhigamaḥ prātiḥ karmaṇyatā vaśitā kāritraṃ yatheṣṭaṃ nānāvidhānāmṛdudhyādīnāṃ vastūnāṃ
〇又能引發勝品功德。niṣpādanamadhiguṇānāṃ nirhāraśca //
王疏:〇神足修果者,謂已善修治三摩地故,隨所欲證所通達法,即能隨心通達變現。又於別別處所法中,證得堪能自在作用,如所願樂,能辦種種神通等事。又能引發勝品功德。 
修果中隨所欲證所通達法即能隨心通達變現者,此屬自利邊事,通達變現除疑網故,得深觀察親證彼故。第二別別處所如願成辦神通等事,,此屬利他邊事,隨所願樂,以神通力作諸功德故。第三引發勝品功德,屬進修無漏出離事,依止三摩地發暖頂忍、世第一法、見道、修道、究竟道故,望於世間最為殊勝名勝品功德。此神足位為果為因?亦果亦因,因中所修,有漏所攝,見道以往,得成無漏。隨定差別,神通亦異。或乃無通,彼慧解脫雖在果位,猶無通故。是神之足,不必盡能引發一切神變事業。又有外道能發神通,而不能引發無漏勝品功德,隨彼發心資糧種種異故。 
自下第四,五根五力合一段說,以法同故。信、勤、念、定、慧名為五根。根者增上義,於諸聖道為增上緣,助令生長故。即此五根由修習力勢用增強,能伏魔障轉名為力。是五根五力義。 

〇五根所緣境者,謂四聖諦。(Abhidh-s 74) pañcendriyāṇāmālambanaṃ katamat / catvāryāryasatyāni //
△由諦現觀方便所攝,作此行故。phalaṃ yatheṣṭamṛddhayādiguṇaniṣpādanāt //indriyāṇāṃ catvāryāryasatyānyālaṃbanam, satyābhisamayaprayogasaṃgṛhītatvena tadākāratvāt //
〇五根自體者,謂信、精進、念、定、慧。svabhāvaḥ katamaḥ / śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca //
五根助伴者,謂彼相應心心法等。sahāya katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ //
五根修習者,謂信根於諸諦,起忍可行修習。bhāvanā katamā / yat śraddhendriyeṇa satyeṣu abhisaṃpratyayasamutthānaṃ prayogabhāvanā /
精進根於諸諦生忍可已,為覺悟故,起精進行修習。vīryendriyeṇa satyeṣu utpannābhisaṃpratyayasyābhisaṃbodhyarthaṃ vyāyāmasamutthānaprayogabhāvanā /
念根於諸諦發精進已,起不忘失行修習。smṛtīndriyeṇa satyeṣu ārabdhavīryasya smṛtisaṃprayogā dharmasaṃmopasamutthānaprayogabhāvanā /
定根於諸諦既繫念已,起心一境性行修習。samādhīndriyeṇa satyeṣu saṃprayukta smṛteḥ cittaikāgratāsamutthānaprayogabhāvanā /
慧根於諸諦心既得定,起簡擇行修習。prajñendriyeṇa satyeṣu samāhitacittasya pravicayasamutthānaprayogabhāvanā /
王疏:〇五根所緣境者,謂四聖諦,
△由諦現觀加行所攝,作此行故(諦現觀即見道,此五根在加行道即是諦現觀之加行,未得現觀先於四聖諦起加行道,修學觀察,故此五根所緣,與諦現觀同)。 
〇五根自體者、謂信、精進、念、定、慧。 
〇五根助伴者,謂彼相應心心所等。 
〇五根修習者,謂信根於諸諦起忍可行修習。精進根於諸諦生忍可已為覺悟故,起精進行修習。念根於諸諦發精進已,起不忘失行修習。定根於諸諦既繫念已,起心一境性行修習。慧根於諸諦心既得定,起簡擇行修習(五根修習前后相生,由信生勤,由勤生念, 由念生定,由定生慧,故爾如是次第。要能於諦忍可方起精進,起精進已繫念不失,由念不失得心一境性,心得定故起簡擇慧。五根自類亦互為根,不但於諦現觀為增上而已矣。然亦不可執此五根定前后生,初起雖有次第,既成復相融攝,於一一心中五根皆修故)。 

〇五根修果者,謂能速發諦現觀。 bhāvanāphalaṃ katamat / satyābhisamayasamutthānataḥ
△由此增上力,不久能生見道故。phalaṃ tadādhipatyādacireṇa kālena darśanamārgasyotpādaḥ
〇又能修治煖、頂,引發忍、世第一法。uṣmagatamūrdhaparikarmataśca kṣāntilaukikāgradharmanirhāraḥ //
△即現此身已入順決擇分位故。Tasminn eva ca kāle nirvedhabhāgīyabhajanaṃ ca saṃtānasya //
王疏:〇五根修果者,謂能速發諦現觀,
△由此增上力不久能生見道故。
〇又能修治暖頂,引發忍、世第一法,
△即現此身已入順決擇分位故(即身是暖頂,近能引發忍、世第一法,遠即速發見道。暖頂與五根差別者,五根別就五法而立,暖頂統括五法為名。又五根平列五法、言其生起之序;暖頂特就慧根而立,言其所成之果。如五根於暖頂,五力於忍世第一法亦爾)。 

〇如五根,五力亦爾。差別者,由此能損減所對治障,不可屈伏,故名為力。yathā pañcendriyāṇi tathā pañca balāni / eṣāṃ viśeṣaḥ taiḥ vipakṣāntarāyanirllekho 'navamudyateti balānītyucyante //
△謂五力所緣境等與根相似,然果有差別。所以者何?如說果者,謂能損減不信等障故,勝過於前。雖與五根所緣境界自體等相似,然不可屈伏義,有差別故,別立力分。balānām ālaṃbanādikam indriyaiḥ samānam // phale tu viśeṣaḥ / tathāhy eṣāṃ tacca yathoktam – āśradvyādivipakṣanirlekhaś cādhika ity ata evaiṣāṃ tulyānāmālaṃbanasvabhāvādikānām apy anavamṛdyatārthaviśeṣeṇa bodhipakṣāntaratvam //
王疏:〇如五根,五力亦爾。差別者,由此能損減所對治障,不可屈伏,故名為力。
△謂五力所緣境等與根相似,然果有差別。所以者何?如說果者,謂能損減不信等障故,勝過於前。雖與五根所緣境界自體等相似,然不可屈伏義,有差別故,別立力分。 
五根五力先五門釋根,次類例五力并出其異義。記云:其力伏諸煩惱,非成永斷,不為一切天魔之所傾覆,廣如菩薩藏經。如大論二十九云:信為上首,餘精進等亦名為力,經中說信根力即證淨中信故,世尊依因果道理說,非即彼體。由得神足已,其信等堅固能生聖智,故立為根。天魔不轉,業煩惱不能屈,故名為力。精進根力即四正斷中精進,證見道加行故。念根力即四念住中念,能無餘斷一切顛倒。定根力即四靜慮,能為加行證不還果,以初二果人未得根本定,要第三果方能起通得定,故說第三果。慧根力即緣諦智,得現觀證沙門果故。准此可知神足根力雖行者等修,而隨根器有別,所修互有勝劣。有定根力強者,得根本定,無漏慧生便得不還果;慧根力強者,未得根本定,已發無漏慧,證預流一來果。果位亦爾,定強慧劣,得身證具八解脫定,而未得無學;慧強定劣,得慧解脫,已得無學而未具八解脫定;定慧平等得俱解脫。 
自下第五五門建立七覺支。覺謂現觀諦智,久處生死大夢,於今創覺真諦,故名為覺。覺非一法,多分助成,故名覺支。支者分也,支有其七,名七覺支。 

〇七覺支所緣境者,謂四聖諦如實性。sapta bodhyaṅgānāmālambanaṃ katamat / caturṇāmāryasatyānāṃ yathābhūtatā /
△如實性者,即是勝義清淨所緣故。bodhyaṅgānām ālaṃbanaṃ caturṇām āryasatyānāṃ yathābhūtateti paramārtho viśuddhayālaṃbanam ity arthaḥ /
〇覺支自體者,謂念、擇法、精進、喜、安、定、捨。svabhāvaḥ katamaḥ / smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca //
△如是七法是覺支自體。svabhāvaḥ smṛtyādayaḥ sapta dharmāḥ /
〇念者,是所依支。smṛtiḥ saṃniśrayāṅgam /
△由繫念故,令諸善法,皆不忘失。tatra smṛtiḥ (Abhidh-s-bh 89) saṃniśrayāṅgam, upasthitasmṛteḥ sarvakuśaladharmābhilapanāt /
〇擇法者是自體支。dharmavicayaḥ svabhāvāṅgam /
△是覺自相故。dharmavicayaḥ svabhāvāṅgam, saṃbodhilakṣaṇatvāt /
〇精進者是出離支。vīryaṃ niryāṇāṅgam / 
△由此勢力,能到所到故。vīryaṃ niryāṇāṅgam, tena yāvadgamyaṃ gamanāt /
〇喜者是利益支。prītiḥ anuśaṃsāṅgam /
△由此勢力,身調適故。 prītiranuśaṃsāṅgam, tayā saṃtānaprīṇanāt /
〇安、定、捨者是不染污支。praśrabdhiḥ / samādhiḥ upekṣā cāsaṃkleśāṅgam /
〇由此不染污故,依此不染污故,體是不染污故。asaṃkleśataḥ asaṃkleśāśrayataḥ asaṃkleśasvabhāvataśca //
△如其次第,由安故不染污,由此能除麤重過故。prasrabdhiḥ samādhirupekṣā cāsaṃkleśāṅgam / tatra prasrabdhyā na saṃkliśyate, tayā dauṣṭhulyasrāvaṇāt /
依定故不染污,依止於定,得轉依故。samādhau na saṃkliśyate, tatra sthitasyāśrayaparivartanāt /
捨是不染污體,永除貪憂,不染污位為自性故。upekṣāsaṃkleśaḥ, abhidhyādaurmanasyāpagatākliṣṭāvasthāsvabhāvatvāt /
〇覺支助伴者,謂彼相應心心法等。 sahāyaḥ katamaḥ / tatsaṃprayuktāśrittacaitasikā dharmāḥ //
王疏:〇七覺支所緣境者,謂四聖諦如實性,
△如實性者,即是勝義,清淨所緣故(勝慧所行境故名勝義。清淨所緣者,清淨障惑,離相離分別,現觀實證,故名清淨所緣。依自見執,依諸名相而觀察者,非清淨所緣,有障翳故)。 
〇覺支自體者,謂念、擇法、精進、喜、安、定、捨,
△如是七法是覺支自體。
〇念者是所依支。
△由繫念故令諸善法皆不忘失。
〇擇法者是自體支,
△是覺自相故(於自體中,擇法復為自體,由此能覺慧為自性故)。
〇精進者是出離支,
△由此勢力能到所到故(到真實境,出離障垢是精進力)。
〇喜者是利益支,
△由此勢力身調適故(初獲道果發極歡喜,遂所願故。故大乘見道入極喜地、此是果也。復由喜故調適其身心,喜者身調適故)。
〇安、定、捨者是不染污支,由此不染污故,依此不染污故,體是不染污故,
△如其次第,由安故不染污,由此能除粗重過故;依定故不染污,依止於定,得轉依故;捨是不染污體,永除貪憂,不染污位為自性故(依止定發輕安,由輕安除粗重,粗重除得轉依,此由輕安依止於定不染污義也。捨於境無著,平等正直無功用住故,永除貪憂,體是不染污也。安定既除染污,捨復不染而住,并為不染支)。 
〇覺支助伴者,謂彼相應心心所等。

〇覺支修習者,謂依止遠離,依止無欲,依止寂滅,迴向棄捨修念覺支。如念覺支,乃至捨覺支亦爾。bhāvanā katamā / vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ smṛtisaṃbodhyaṅgam /
〇如是四句,隨其次第顯示緣四諦境,修習覺支。yathā smṛtisaṃbodhyaṅgaṃ tathā yāvat upekṣāsaṃbodhyaṅgam // ebhiḥ catubhiḥ padairyathākramaṃ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā /
△所以者何?若緣苦體為惱苦時,於苦境界必求遠離故,名依止遠離。bhāvanā smṛtisaṃbodhyaṅgaṃ bhāvayati vivekaniśritamityevamādirebhiḥ caturbhiḥ padairyathākramaṃ catuḥsatyālaṃbanā bodhyaṅgabhāvanā paridīpitā / tathāhi duḥkhaṃ duḥkhata ālaṃbamānasya tadvivekānveṣaṇādduḥkhālaṃbanaṃ vivekaniśritamityucyate /
若緣愛相苦集為苦集時,於此境界必求離欲故,名依止離欲。 tṛṣṇālakṣaṇaṃ duḥkhasamudayaṃ duḥkhasamudayata ālaṃbamānasya tadvirāgānveṣaṇāttadālaṃbanaṃ virāganiśritam /
若緣苦滅為苦滅時,於此境界必求作證故,名依止寂滅。duḥkhanirodhaṃ duḥkhanirodhata ālaṃbamānasya tatsākṣātkaraṇānveṣaṇāttadālaṃbanaṃ nirodhaniśritam /
棄捨者,謂趣苦滅行,由此勢力棄捨苦故。duḥkhanirodhagāminī pratipad vyavasarga ityucyate, tayā duḥkhavisarjanāt /
是故若緣此境時,於此境界必求修習,故名迴向棄捨。 tāṃ tathālaṃbamānasya tadbhāvanānveṣaṇāttadālaṃbanaṃ vyavasargapariṇatam ity ucyate /
王疏:〇覺支修習者,謂依止遠離、依止無欲、依止寂滅、回向棄捨,修念覺支。如念覺支,乃至捨覺支亦爾。如是四句,隨其次第,顯示緣四諦境修習覺支。
△所以者何?若緣苦體為惱苦時,於苦境界必求遠離,故名依止遠離。若緣愛相苦集為苦集時,於此境界必求離欲,故名依止離欲。若緣苦滅為苦滅時,於此境界必求作證,故名依止寂滅。棄捨者謂趣苦滅行,由此勢力棄捨苦故,是故若緣此境時,於此境界必求修習,故名回向棄捨。 

〇覺支修果者,謂見道所斷煩惱永斷。bhāvanāphalaṃ katamat / darśanaheyānāṃ kleśānāṃ prahāṇam //
△由七覺支,是見道自體故。 phalaṃ darśanaheyānāṃ kleśānāṃ prahāṇam, bodhyaṅgānāṃ darśanamārgasvabhāvatvāt //
王疏:〇覺支修果者,謂見道所斷煩惱永斷。
△由七覺支是見道自體故。 
七覺支即見道,得名別者,見道唯總說,特重在慧;覺支分說,平述諸支,具見見道之功,不惟一慧也。此七支不增減者,定慧二法攝盡故。見道慧之用,而慧依定,止觀雙運證真諦也。擇法者慧,精進策慧,喜助精進,此三觀品所攝。安定捨者,止品所攝,除息粗重,證得轉依,永息貪憂,而止圓滿。念為證善法依,二品俱攝。由此不染之止與出離之觀,而見道具足。減此則不圓滿,增此則亦無用也。四神足中欲,根力中信,何以不立為支耶?欲緣未來起希望故,此諦現觀故不立欲。淨信隨順緣勝解起及能起欲,此諦現觀非欲解境,信用不著故不立信。然非無信亦非無欲,人見道時得證淨故,應知即是助伴中收。八道支中正語、業、命及正思惟何以不立?記二十九云:率爾智生名為見道,長時修習名為修道,由是因緣正語、業、命於修道中方為建立,非見道。正思惟體性唯慧,正發語言,見道雖慧可成,發言義絕,故亦唯修,非見建立。是故見道七支圓滿更不增減。  問:數習名修,見惟一念,云何得有修習義耶?依此起修故,非見即修。云何應知?論云:若緣苦體為苦惱時,於苦境界必求遠離,故名依止遠離,乃至故名回向棄捨,此皆見道后事。正見道時思惟不起,欲求不立,現觀離相,無是思惟願求相故。由諦現觀得實證已,后於修道依以勤修,是此修習義也。或可七支現行即名為修,燻習無漏聖道種子令不失故。若爾金剛道成無學時亦應名修,得盡智等十無學法,亦不失故。故知修義但望后來,無學道不立修者,成果已滿,后無修義,由此見道正人修道,故得修習。  下第六五門建立八聖道支。瑜伽二十八:何因緣故名八支聖道?諸聖有學已見跡者由八支攝行跡正道,能無餘斷一切煩惱,能於解脫究竟作證,聖者所行道能成滿聖果故。
〇八聖道支所緣境者,謂即此後時四聖諦如實性。aṣṭānāmāryamārgāṅgānāmālambanaṃ katamat / taduttarakālaṃ caturṇāmāryasatyānāṃ yathābhūtatā //
△由見道後所緣境界,即先所見諸諦如實性為體故。mārgāṅgānāmālaṃbanaṃ darśanamārgāduttarakālaṃ saiva yathādṛṣṭānāṃ satyānāṃ yathābhūtatā /
〇道支自體者,謂正見、正思惟、正語、正業、正命、正精進、正念、正定,如是八法名道支自體。svabhāvaḥ katamaḥ / samyagdṛṣṭiḥ samyakkarmmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiśca //
〇正見者,是分別支。samyagadṛṣṭiuḥ paricchedāṅgam / (Abhidh-s 75)
△如先所證真實簡擇故。svabhāvaḥ samyagdṛṣṭayādayo 'ṣṭau dharmāḥ / tatra samyagdṛṣṭiḥ paricchedāṅgam, tayā yathānubhavaṃ tattvāvadhāraṇāt /
〇正思惟者,是誨示他支。samyaksaṃkalpa parasaṃprāpaṇāṅgam /
△如其所證,方便安立,發語言故。 samyaksaṃkalpaḥ parasaṃprāpaṇāṅgam, tena yathādhigamaṃ vyavasthāpya vāksamutthāpanāt /
〇正語、正業、正命者,是令他信支。samyagvākkarmāntājīvāḥ parasaṃpratyapāṅgam /
△如其次第,令他於證理者,決定信有。samyagvākkarmāntājīvāḥ parasaṃpratyayāṅgam, tairyathākramamadhigantuḥ paraidṛṣṭayādiviśuddhiniścayanāt /
〇見、戒、正命清淨性故。 darśanaśīlājīvaviśuddhitāmupādāya /
△所以者何?由正語故,隨自所證,善能問答、論議、決擇。由此了知,有見清淨。 tatra samyagvācādhigamānurūpapraśnavyākaraṇasāṃkathyaviniścayenāsya darśanaviśuddhirvijñāyate /
由正業故,往來進止,正行具足。由此了知,有戒清淨。samyakkarmāntenābhikramapratikramādiṣu saṃpannacāritratayā śīlaviśuddhiḥ
由正命故,如法乞求,佛所聽許衣缽資具。由此了知,有命清淨。samyagājīvena yathānujñaṃ dharmeṇa cīvarādiparyeṣaṇādājīvaviśuddhiriti /
〇正精進者,是淨煩惱障支。samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam /
△由此永斷一切結故。samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam, tenāśeṣa saṃyojanaprahāṇāt /
〇正念者,是淨隨煩惱障支。
△由此不忘失正止舉相等,永不容受沈掉等隨煩惱故。samyaksmṛtirupakleśāvaraṇaviśodhanāṅgam, (Abhidh-s-bh 90) tayā samyakśamathādinimittāsaṃpramoṣeṇa layādyupakleśānavakāśāt /
〇正定者,是能淨最勝功德障支。samyaksamādhiḥ vaiśeṣikaguṇāvaraṇa viśodhanāṅgam //
△由此引發神通等無量勝功德故。samyaksamādhirvaiśeṣikaguṇāvaraṇaviśodhanāṅgam, tenābhijñādiguṇābhinirharaṇāt /
〇道支助伴者,謂彼相應心心法等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikādharmāḥ //
〇道支修習者,如覺支說。bhāvanā katamā / bhāvanā tu bodhyaṅgavat //
△謂依止遠離、依止無欲、依止寂滅、迴向棄捨,修習正見,乃至廣說。如是諸句義如前所說道理,應隨順知。bhāvanā bodhyaṅgavat, tadyathā samyagdṛṣṭiṃ bhāvayati vivekaniśritāmiti vistaraḥ / teṣāṃ ca padānāmarthaḥ yathānirdiṣṭaṃ purastāttathānugantavyaḥ //
王疏:〇八聖道支所緣境者,謂即此后時,四聖諦如實性。
△由見道后所緣境界,即先所見諸諦如實性為體故(先見實諦, 已斷見惑,復修此見,常緣實諦,令力勢增,以斷修惑,故見修道所緣境同,證真能斷障故)。 
〇道支自體者,謂正見、正思惟、正語、正業、正命、正精進、正念、正定,
△如是八法名道支自體。
〇正見者是分別支,
△如先所證真實簡擇故。
〇正思惟者是誨示他支,
△如其所證,方便安立,發語言故。
〇正語、正業、正命者是令他信支,
△如其次第,令他於證理者決定信有,
〇見、戒、正命清淨性故。
△所以者何?由正語故,隨自所證,善能問答論議決擇,由此了知有見清淨;由正業故往來進止,正行具足,由此了知有戒清淨;由正命故,如法乞求佛所聽許衣缽資具,由此了知有命清淨。
〇正精進者,是淨煩惱障支,
△由此永斷一切結故。
〇正念者,是淨隨煩惱障支,
△由此不忘失正止舉相等,永不容受沉掉等隨煩惱故。
〇正定者是能淨最勝功德障支。
△由此引發神通等無量勝功德故。 
〇道支助伴者,謂彼相應心心所等。 
〇道支修習者,如覺支說,
△謂依止遠離、依止無欲、依止寂滅、回向棄捨,修習正見乃至廣說。如是諸句義,如前所說道理,應隨順知。

〇道支修果者,謂分別、誨示他、令他信、煩惱障淨、隨煩惱障淨、最勝功德障淨故。bhāvanā phalaṃ katamat / paricchedaḥ parasaṃprāpaṇaṃ parasaṃpratyayaḥ kleśāvaraṇaviśodhanamupakleśāvaraṇaviśodhanaṃ vaiśeṣikaguṇāvaraṇaviśodhanaṃ ca //
王疏:〇道支修果者,謂分別、誨示他、令他信、煩惱障淨、隨煩惱障淨、最勝功德障淨故。 
瑜伽二十九云:若覺支時所得真覺(根本智),若得彼已,以慧安立,如證而覺(后得智)。總略此二,合名正見。由此正見增上力故,所起出離無恚無害分別思惟,名正思惟。若心趣人諸所尋思,彼唯尋思如是相狀所有尋思。若心趣人諸所言論,即由正見增上力故起善思惟,發起種種如法言論,是名正語。若如法求衣服、飲食、諸坐臥具、病緣醫藥、供身什物,於追求時,往還睹瞻,屈伸持衣,食飲啖嘗,行住坐臥,正知而住,是名正業。如法追求衣服、飲食乃至什物,遠離一切起邪命法,是名正命。若遠離攝正語業命,彼於證得無漏作意諸覺支時,先已獲得此身語惡行、諸邪命事不作律儀,見道時,得名聖所愛戒,由此遠離妄語、殺生、不與取、欲邪行,亦不非法求衣服等。即由此聖所愛戒增上力故,於修道時,乃至所有語業、身業、養命事轉,名為正語業命(此說修道戒蘊見道時得者,由證無漏聖道時,身語惡行,諸邪命事不律儀種子,咸永斷故,於時名得無漏律儀,名道共戒。故於后時能順生起正語業命,亦由正見正思惟,依見道時根本、后得二智建立。然見道七覺支不立戒者,正語業命,現行不起故)。依止正見及正思惟、正語、業、命勤修行者,所有一切欲勤精進,出離勇猛勢力,發起策勵其心,相續無間,名正精進。成就如是正精進者,由四念住增上力故,得無顛倒九種行相所攝正念,能攝九種行相心住,是名正念及與正定。如是一切八支聖道,總立二種:謂無所作及住所作。無所作者,謂正語正業正命;住所作者,復有二種:謂奢摩他、毗缽捨那。正見、正思惟、正精進是毗缽捨那;正念,正定是奢摩他。如是清淨正語業命為所依止,於時時間修習止觀,能斷諸結,無餘永斷,能得最上阿羅漢果。長時相續,名為修道,多時串習斷煩惱故。率爾智生,名為見道,暫時智起,即能永斷諸煩惱故。由是因緣,正語業命,於修道中,方始建立。如大論說,八聖道支體相顯然。亦顯八支三學所攝。正語、業、命增上戒學;正念,正定增上心學;正見,正思及正精進增上慧學。由三學故,聖道圓滿,故無增減。又此論中云正見者,是分別支,正思惟者,誨示他支,略不說有五分別智者,依方便勝進道及利他行說。方便分別,自人真實五分別見。又云正精進是淨煩惱障支者,亦就方便加行說。由精進力,策勵正見,令人真觀,能斷障故。不爾,便與餘處相違。斷滅障惑,唯真智故。正念正定能淨隨惑勝功德障,亦就加行伏現而說,永斷彼種仍屬慧故。又此論修習依覺支說,但就於所緣四諦,所起正行名修,理實正見、思惟、正語、業、命、正念、正定及正精進,即是修也。又此論修果,唯就各支各別業用以為修果,理實永斷三界修,所斷惑,永離生死,永證涅槃,得阿羅漢,是為道支共所成果。  三十七菩提分法別釋已竟。此名義者,菩提謂覺,分者因義。智證真實,斷障出離,所得道果,是為菩提。菩提有因,謂由資糧乃至修道,次第積習,乃得圓滿。如是因者,即三十七菩提分法也。菩提唯是果位智,此三十七覺分則彼因位諸法也。又分者支也,所謂菩提非唯智慧,因緣助伴和合乃成,詳其支分有三十七,慧為主故,名菩提分,如是覺分即通因果。雖修行者亦得離繫,然彼無為無作用故,能得能證唯在覺分,是故修道特詳於此。此諸覺分如是次第修者,謂修行者,最初當於所緣正觀遠離顛倒,於應緣境善住其心,離顛倒故不入歧途,心不妄緣得正安住,是故最初修四念住。既能住心遠離顛倒,便當勤修對治所治令離,能治令起,故次修正斷。修正斷故,無染亂心,得三摩地,為令清淨發勝功德,修八斷行,成四神足。已得神足,便能生起出世間道增上五根。五根熾盛,伏惑名力,故次修根力。由是根力增上伏惑,出世聖道真覺便生,故次修覺支。由七覺支證真義已,斷除障已,為斷餘障及證究竟,故依覺支修八聖道。聖道圓滿,菩提分成。是故三十七覺分如是次第。五位配者,念住、正斷、神足即在資糧順解脫分位,五根、五力即在加行順決擇分位,七覺支見道位,八道支修道位。前前引生后后,后后亦圓淨前前,故依位次先后如是。此三十七覺分體者,色法中法處所攝色一種,謂戒。遍行中二種,謂受及思。別境中三,念、定及慧。善法中四,信、勤、安、捨。共有十法。由一色法開為三法:正語、正業、正命三道支。受即喜覺支,思即正思惟道支。念開為八:四念住、念根、念力、念覺支、念道支。定開為八:四神足、定根、定力、定覺支、正定道支。慧開為八:四念住、慧根、慧力、擇法覺支、正見道支。信開為二:信根、信力。勤開為八:四正斷、勤根、勤力、精進覺支、正精進道支。安一輕安覺支,捨一捨覺支,四念住念慧合故,共三十七法。設以正思惟屬慧者,去思惟共九法,覺分仍三十七。如是總釋三十七菩提分法竟。  自下分別正行、法跡、止觀三根。初四正行。 

〇四正行者,謂苦遲通行、苦速通行、樂遲通行、樂速通行。catasraḥ pratipadaḥ katamāḥ / duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā //
〇初,謂鈍根未得根本靜慮。prathamā mṛdvindriyāṇāmanupalabdhamauladhyānam /
第二,謂利根未得根本靜慮。dvitīyā tīkṣṇendriyāṇāmanupalabdhamauladhyānam /
第三,謂鈍根已得根本靜慮。tṛtīyā mṛdvindriyāṇāmupalabhamauladhyānam /
第四,謂利根已得根本靜慮。caturthī tīkṣṇendriyāṇāmupalabdhamaula dhyānam //
△苦正行者,謂依未至及無色地,如其次第,奢摩他、毘缽舍那微劣故。pratipadāṃ dharmapadānāṃ ca pūrvavadarthanirdeśo veditavyaḥ dukhā pratipadanāgamyārūpyaniśritā yathākramaṃ śamathavipaśyanāmāndhāt /
樂正行者,謂依靜慮雙道轉故。 sukhā dhyānaniśritā yuganaddhavāhitvāt
遲通者,謂鈍根依苦樂二地。dhandhābhijñā dvayor apy anayor duḥkhasukhaniśrayayor mṛdvindriyāṇām /
速通者,謂利根依苦樂二地。 kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti //
王疏:〇四正行者,謂苦遲通行、苦速通行、樂遲通行、樂速通行。初謂鈍根未得根本靜慮,第二謂利根未得根本靜慮,第三謂鈍根已得根本靜慮,第四謂利根已得根本靜慮。
△苦正行者,謂依未至及無色地,如其次第,奢摩他毗缽捨那微劣故。樂正行者,謂依靜慮雙道轉故。遲通者謂鈍根依苦樂二地,速通者謂利根依苦樂二地。 
依根依地差別建立如是四正行,此乃修道者特具之相,非有如是四行教人必由也,文義易知。記、顯揚第三云:得現法樂住名樂,謂四根本,定慧均故。止觀不等名之為苦,與此文同。此中或有根度、地度、人度,皆小乘義。根度即利鈍根殊,地度乃得禪差別,人度謂初后果不同。如那含人第四禪,羅漢人第三,互不相知。不還以人度不知,羅漢以地度不知。或鈍根不還人第四禪,利根不還人第三禪,上以根度不知,下以地度不知,廣如小論。  下四法跡 

〇四法跡者,謂無貪、無瞋、正念、正定。catvāri dharmapadāni katamāni / alobhādveṣāṇāṃ samyak smṛtiḥ samyak samādhiḥ /
〇無貪、無瞋能令增上戒學清淨。alobhādveṣāṇāmadhiśīlaśikṣāviśuddhiḥ /
△不因貪、恚門,毀犯學處故。
〇正念能令增上心學清淨。samyaksmṛtānāmadhicittaśikṣāviśuddhiḥ /
△由於所緣無有忘失,持心令定故。
〇正定能令增上慧學清淨。samyaksamādhitānāmadhiprajñaśikṣāviśuddhiḥ //
△由定心者,能如實遍知故。
王疏:〇四法跡者,謂無貪、無嗔、正念、正定。無貪無嗔能令增上戒學清淨,
△不因貪恚門毀犯學處故。
〇正念能令增上心學清淨,
△由於所緣無有忘失,持心令定故。
〇正定能令增上慧學清淨,
△由定心者,能如實遍知故。  法跡義易知。  下止觀。先止次觀,后依得止觀先后有四種道。 

〇奢摩他者,謂於內攝心、令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持。如是九行令心安住,是奢摩他。śamathaḥ katamaḥ / adhyātmaṃ cittasya upanibandhaḥ sthāpanā saṃsthāpanā avasthāpanā upasthāpanā damanaṃ śamanaṃ vyupaśamanam ekotīkaraṇaṃ samādhānaṃ ca //
△令住者,攝外攀緣,內離散亂,最初繫心故。śamathaḥ navakāracittasthitiḥ / tatra bāhyālaṃbanebhyaḥ pratisaṃhṛtyā dhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā /
等住者,最初繫縛麤動心已,即於所緣相續繫念,微細漸略故。tasya cittasyaivamādita upanibaddhasya calasyaudārikasya tasminnevālaṃbane saṃtatiyogena sūkṣmīkaraṇena cābhisaṃkṣepaḥ saṃsthāpanā /
安住者,或時失念於外馳散,尋復斂攝故。tasya smṛtisaṃpramoṣādvahirdhā vikṣiptasya punaḥ pratisaṃharaṇamavasthāpanā /
近住者,從初已來,為令其心於外不散,親近念住故。 ādita eva tasya cittasya bahiravisārāyopasthitasmṛtitopasthāpanā /
調順者,從先已來,於散亂因色等法中,起過患想增上力故,調伏其心,令不流散故。pūrvameva vikṣepanimitteṣu rūpādiṣvādīnavasaṃjñāmadhipati kṛtvā cittasya prasarādānaṃ damanam /
寂靜者,於擾動心,散亂、惡覺隨煩惱中深見過患,攝伏其心,令不流散故。cetaḥsaṃkṣobhakareṣu vitarkopakleśeṣvādīnavadarśanena prasarādānaṃ śamanam /
最極寂靜者,或時失念,散亂覺等率爾現行,即便制伏令不更起故。smṛtisaṃpramoṣād vitarkādisamudācāre sati tadanadhivāsanā vyupaśamanam /
專注一趣者,精勤加行無間無缺,相續安住勝三摩地故。abhisaṃskāreṇa niśchidranirantarasamādhipravāhāvasthāpanā ekotīkaraṇam /
平等攝持者,善修習故,不由加行遠離功用,定心相續,離散亂轉故。svabhyastatvādanabhisaṃskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānamiti //
王疏:〇奢摩他者,謂於內攝心令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持:
△如是九行令心安住,是奢摩他。令住者攝外攀緣,離內散亂,最初繫心故(餘論名內住,捨外緣住內境故。云內境者,隨所修習正教正理,令心定者皆名內)。等住者,最初繫縛粗動心已,即於所緣相續繫念,微細漸略故(初強繫心,其性粗動,挫令微細,平等相續,遍攝令住,名等住)。安住者,或時失念,於外馳散,尋復斂攝故(攝斂放心,安置內境,故名安住)。近住者,從初已來,為令其心於外不散,親近念住故(數數作念,內住其心,親近念住,令無疏遠,令之純熟,名為近住,不數習者,住不成故)。調順者,從先已來,於散亂因色等法中(色等十相)起過患想,增上力故,調伏其心,令不流散故(隨色等相心便馳散,以過患想挫折其心,對境不亂,如調順牛,不犯禾稼,名為調順)。寂靜者,於擾動心散亂惡覺(貪恚害等諸惡尋思),隨煩惱中(貪欲等五蓋)深見過患,攝伏其心,令不流散故(以過患想對治惡覺隨煩惱已,心不流散,故·得寂靜)。最極寂靜者,或時失念,散亂覺等率爾現行,即便制伏,令不更起故(先已攝伏,今更制伏,令不更起,得最極寂靜,此最極寂靜非失念時,亦非正制伏時,乃制伏已更不起時。更不起者,更不能起也)。專注一趣者,精勤加行無間無缺,相續安住勝三摩地故(無間加行一境相續,安住勝定,名專注一趣。此是加行后邊,猶未入根本定)。平等攝持者,善修習故,不由加行,遠離功用,定心相續,離散亂轉故(入根本定,九住為果)。 
九種住心,最初繫心內境名令住,次漸離粗動名等住,三放而復收名安住,凡此者皆非能一念相續長時無間也。須臾片刻一時半時,此不能久。最初久住強制其心,則易生厭倦,故時間宜短,次數宜多,數數住心,令之純熟,故名親近念住。雖則前此四住能住其心,而於住時有諸違緣令心不住。一者諸相,此相有十:謂色、聲、香、味、觸、貪、嗔、痴、男、女,由此十相令心散亂。蓋住心必有所緣,所緣即相也,如不淨相等。學者最初住心,未能便與相應,而色等諸相,欲界境界心所素習,一時屏絕,夫何可能,每求住時,彼益生起,隨取彼相而心亂矣。故宜於此亂因,起過患想,令離染著,隨起輒棄,調伏其心,心既不趣向彼,則調善而順所修矣,故名調順。二者惡覺,即七種不善尋思,謂欲、恚、害、鄉邑國土、昔所承事、戲笑飲食及不死尋思,由此尋思擾亂其心。諸相是所緣,由境界以動亂其心;惡覺是能緣,由內心而趣求亂境,顛倒夢想,令心擾動。三者隨煩惱,即是五蓋,謂貪欲、嗔恚、掉舉惡作、惽沉睡眠及疑,此諸煩惱能覆蓋其心,令不寂止。此則與善心法違而相障者,語云道高一尺,魔高一丈,修習正行,故必有是違緣。故修止時必以正知覺察,深見過患,令不生起,起已輒覺,覺已輒捨,如此惡覺既息,隨惑不起,而心寂靜矣。心之寂靜非遂能常,彼諸相惡覺及隨煩惱暫雖攝伏,乘隙復生,於復生時,即當猛加對治,久之久之,令彼反動之力,亦歸無有,不復更生,如此則寂靜轉增,至於最極矣。心雖極靜,未便長時,故爾當發精進加行,令無間缺,相續安住,是名專注一趣。一趣既久,功用純熟,乃至不由加行而心自定。大功既成,永離散亂而得等持。瑜伽說言修九住心六力成辦,一聽聞力,二思惟力,此能成辦令住等住,由聞正法安住其心,於所應緣而思惟故。三憶念力,此能成辦安住近住,設時忘念或放逸時,由憶念力安住近住,復於所緣境正思惟故。四正知力,違緣起時能正覺察,修習厭逆,令得成辦調順寂靜極寂靜故。五精進力,此能成辦專注一趣。六串習力,此能成辦平等攝持。故知所云修習奢摩他者,既不能一時成就,有多曲折,更不可一無智慧,盲目制伏。止前有聞思,止中有正智,故知修定,尤必假於聞思修慧,止觀兼修,乃得互成也。 

〇毘缽舍那者,謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,為欲對治麤重相結故,為欲制伏諸顛倒故,令無倒心善安住故。vipaśyanā katamā / yā dharmān vicinoti pravivinoti parivitarkkayati parimīmāṃsamāpataye / ca kāma pratipakṣadauṣṭhulyanimittasaṃyojanataḥ kāmābhibhavānāṃ viparyāsataḥ aviparyastacittasyāvasthāpanataśca //
△此中諸句依正行所緣境說,或依善巧所緣境說,或依淨煩惱所緣境說。vipaśyanā yathāpi taddharmānvicinotīty evamādiḥ / tatra caritaviśodhanamālaṃbanaṃ kauśalyālaṃbanaṃ vā kleśaviśodhanaṃ vā
簡擇諸法者,盡所有故。yāvadbhāvikatayā (Abhidh-s-bh 91) vicinoti,
最極簡擇者,如所有故。yathāvadbhāvikatayā pravicinoti,
普遍尋思者,由有分別作意俱行慧,建立諸法相故。savikalpenamanaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati, s
周審觀察者,委具推求故。aṃntīrayan parimīmāṃsāmāpadyata iti //
王疏:〇毗缽捨那者,謂簡擇諸法,最極簡擇,普遍尋思,周審觀察,為欲對治粗重相結故,為欲制伏諸顛倒故,令無倒心善安住故。
△此中諸句依淨行所緣境說(貪觀不淨,嗔觀慈悲,痴觀緣起,慢觀界差別。尋伺行者修阿那波那念,此名淨行,行即貪等諸行。不淨觀能淨貪行,乃至阿那波那念能治尋思行。淨行所緣之境名淨行所緣境,即不淨慈悲等境也。依止淨行所緣境故,能對治貪等粗重相結,此結最粗,為治彼故,最先修習),或依善巧所緣境說(蘊、界、處、緣起、處非處、諦等名善巧所緣,此能善觀諸法自相緣起因果等故,能破除我見、邪因、無因、種種顛倒),或依淨煩惱所緣境說(瑜伽名淨惑所緣,即四聖諦,由觀聖諦能斷分別、俱生本惑、隨惑出世間故。上三觀所緣境)。簡擇諸法者,盡所有故(蘊有其五,處有十二,界有十八,乃至不淨有毛發等三十六種,盡所有量而簡擇故)。最極簡擇者,如所有故(觀察諸行皆是無常,有漏皆苦,一切法皆無有我,諸如是等,如彼實性而觀察故)。普遍尋思者,由有分別作意俱行慧,建立諸法相故(諸法實相不待建立,此建立者名言相故,以諸名言建立諸法自、共相等而起尋思,尋伺皆以名言為境。此名普遍尋思者,普遍尋思一切名相,非如修奢摩他者專住一境故,由建立法相,乃能普遍尋思色受等相,一一能詮攝一切法故。若觀實法,何能普遍尋思,實法亦非尋思境故)。周審觀察者,委具推求故(委者審也,具者周也,周遍具足推求諸法盡所有性,詳審委細推求諸法如所有性,亦可周遍委悉觀察二性。言推求者,於不現見法義據所現見比而知故,即證成道理也。此之四種就所觀義二性不同立。初二觀就能觀智淺深不同立,后二觀初時建立諸法自共相已,次后委具推求彼二性故)。 
此毗缽捨那瑜伽復依三門六事觀察諸法。三門者:一唯隨相行,謂由如理作意,緣所聞受諸法相故;二隨尋思行,既緣彼相,復推求法義故;三隨伺察行,於所觀義復委細推求故。此初二門即是普遍尋思,此第三門即是周審觀察。六事者:一義,於諸言教尋思伺察所詮義故;二事,內外二事;三相,自相共相;四品,黑品白品過失功德;五時,諸事過去、現在、未來三時;六理:一觀待道理,二作用道理,三證成道理,四法爾道理。於是六事既尋思已,復審伺察是為緣六事毗缽捨那。如是六事觀,依三覺建立,一語義覺,二事邊際覺,三如實覺。尋思義故,起語義覺;尋思其事及自相故,起事邊際覺;尋思共相品時理故,起如實覺。諸義繁廣,隨諸淨行所緣淨惑所緣等有多要義,具如瑜伽及解脫道論,此中不詳。

〇又依奢摩他、毘缽舍那,立四種道。api khalu śamathavipaśyanāmāgamya catvāro mārgāḥ /
或有一類,已得奢摩他,非毘缽舍那,此類依奢摩他,進修毘缽舍那。ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ / tatprakāraṃ śamathaṃ niśritya vipaśyanāmāpanā /
或有一類,已得毘缽舍那,非奢摩他,此類依毘缽舍那,進修奢摩他。ekatyaḥ vipaśyanāyā lābhī na śamathasya / tatprakārāṃ vipaśyanā niśritya śamathabhāvanā /
或有一類,不得奢摩他,亦非毘缽舍那,此類專心制伏沈掉,雙修二道。ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ / tatsaṃbaddhacittasya layau ddhatyāpakarṣaṇād yugapadubhayamārga bhāvanā /
或有一類,已得奢摩他及毘缽舍那,此類奢摩他、毘缽舍那二道和合平等雙轉。ekatyaḥ śamathasya lābhī vipaśyanāyāśca / tasya śamathavipaśyanobhayamārga yuktasya samaṃ
 yugapat pravṛttiḥ //
△此中依於止觀,說四種道。api khalu [śamatha]vipaśyanāmāgamya catvāro mārgā iti catvāro mārgopadeśanāmadhikṛtya /
初已得止故,宴坐住心,乃至平等攝持。未得觀故,還復宴坐。依三摩地簡擇諸法,乃至周審觀察。tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṃ sthāpayati yāvatsamādhatte, vipaśyānāyā alābhitvāttu samādhiṃ niśritya paścāttathāniṣaṇṇastān dharmānvicinoti yāvatparimīmāṃsāmāpadyate /
第二,與此相違。dvitīyo viparyayeṇa veditavyaḥ /
第三,二俱未得雙進修習。云何修習。謂聽聞法由受持門進修正觀。以此為先進修於止。tṛtīyā ubhayasyālābhyubhayatra yogaṃ karoti / kathaṃ kṛtvā, śrutodgrahaṇamukhena vivaśyanāyāṃ yogaṃ karoti tatpūrvakaṃ ca śamathe /
第四,已得二種相應俱轉。caturtha ubhayasya lābhāt //
王疏:〇又依奢摩他毗缽捨那立四種道。或有一類已得奢摩他,非毗缽捨那,此類依奢摩他進修毗缽捨那;或有一類已得毗缽捨那,非奢摩他,此類依毗缽捨那進修奢摩他;或有一類不得奢摩他,亦非毗缽捨那,此類專心制伏沉掉,雙修二道(悟沉障止,掉舉障觀,或翻此故制二惑,雙修二道。或云雙修者,非謂一時俱修二種,二者既末得,二俱應修故,於修習時仍有先后);或有一類已得奢摩他及毗缽捨那,此類奢摩他毗缽捨那二道和合,平等雙轉。
△此中依於止觀說四種道,初已得止故宴坐住心,乃至平等攝持。未得觀故,還復宴坐,依三摩地簡擇諸法乃至周審觀察。第二與此相違。第三二俱未得,雙進修習。云何修習?謂聽聞法,由受持門進修正觀,以此為先進修於止。第四已得二種相應俱轉。  隨於止觀得與未得,或先或后,立四種道。此中四道者:第三二俱未得是初道,第一第二是中道,第四二道和合是最后。既止觀之得或先或后,畢竟吾人當先修止耶,先修觀耶?日:論既明言二俱未得雙進修習者,謂聽聞法,由受持門進修正觀,以此為先進修於止,是即決定先修觀也。蓋無聞慧不能安立所緣,不依正觀不能於義起決定解,猶豫疑惑,決定不能定住其心。故修止觀,決先修觀,若爾,何有得止非觀者乎?日:四神足中心三摩地云:依先定力種子成就,令心任運於定隨轉,此宿因力也。又有情法爾種姓不同,定慧強弱亦各有異。慧解脫者慧強定劣,身證反此,慧劣定強,果既如是,因亦宜然。有諸有情,初得正聞作意便得勝定,有得聞思及少分定,即發現觀,如依未至得預流者。或得靜慮已始修聖道,如得不還者。然其始也,未有止不依觀,於其繼也,亦未有觀不依止,止觀展轉,互為增上。故瑜伽云:如是依止淨行所緣,尋思六事差別觀已,數數於內令心寂靜,數數復於如所尋思,以勝解觀行諦審伺察。彼由奢摩他為依止故,令毗缽捨那速得清淨。復由毗缽捨那為依止故,令奢摩他增長廣大。如是展轉互增上已,最后成滿止觀雙運。云何名為止觀二種雙運轉道?瑜伽云:若有獲得九相心住中第九相心住,為所依止,於法觀中修增上慧,彼於爾時由法觀故,任運轉道無功用轉,不由加行,毗缽捨那清淨鮮白,隨奢摩他調柔攝受。如奢摩他道攝受而轉。齊此名為奢摩他毗缽捨那二種和合平等俱轉。  上來止觀竟,下辨三根。 

〇三根者,謂未知欲知根、已知根、具知根。trīṇīndriyāṇi / ajñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ (Abhidh-s 76) ca //
〇未知欲知根者,謂於方便道及於見道十五心剎那中所有諸根。ajñātamājñāsyāmīndriyaṃ katamat / prayogamārge pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam //
△此中顯示順決擇分所攝方便道,及見道十五剎那所有諸根,是未知欲知根體。ajñātamājñāsyāmīndriyaṃ prayogamārge nirvedhabhāgīyasaṃgṛhīte pañcadaśasu ca darśanamārgacittakṣaṇeṣu
言諸根者,謂意根、信等五根,由未至等地所依差別故,如其所應,有樂、喜、憂、捨根隨一。yadindriyam, tadyathā manaindriyam, pañca śraddhādīni, anāgamyādiniśrayabhedena yathāsaṃbhavaṃ sukhasaumanasya daurmanasyopekṣendriyāṇāṃ cānyatamam /
憂根者,謂方便道時順決擇分,後於上解脫希求,欲證,愁慼所攝。如是十根先未知真,為欲得知,修習轉故,名未知欲知根。daurmanasyendriyaṃ punaḥ prayogakāle nirvedhabhāgīyapṛṣṭhenottaravimokṣaspṛhāsaṃgṛhītaṃ veditavyam / tadetatsaṃbhavato daśavidham indriyamanājñātapūrvasya tattvasyājñāyai pravṛttatvād anājñātamājñāsyāmīndriyam ity ucyate /
王疏:〇三根者,謂未知欲知根,已知根,具知根。未知欲知根者,謂於加行道及於見道十五心剎那中所有諸根。
△此中顯示順決擇分所攝加行道及見道十五心剎那所有諸根是未知欲知根體。言諸根者謂意根、信等五根,由未至等地所依差別故,如其所應有樂喜憂捨根隨一。憂根者謂加行道時順決擇分后,於上解脫希求欲證愁戚所攝。如是十根先未知真,為欲得知修習轉故,名未知欲知根。  未知欲知根不取資糧道善者,初積資糧未得知真,亦未起現觀加行求知之欲,故不人此根。三根皆對知真諦立故,見道已得現觀,然十五心於知真諦尚未究竟,不名已知根。依未至定有憂根,以尚未離欲界欲故,憂根唯屬欲界。初二靜慮有喜樂,第三靜慮有喜,四禪唯捨。非定具故云隨一。 

〇已知根者,從第十六見道心剎那已上,於一切有學道中所有諸根。ājñendriyaṃ katamat / ṣoḍaśāt darśanamārgacittakṣaṇādrūdhvaṃ sarvasmin śaikṣamārge yadindriyam //
△是已知根體。所以者何?即前十根,從第十六見道心剎那,乃至金剛喻定。於如是有學道中,未有所應知境,曾所不知故,名已知根。etadeva daśavidhamindriyaṃ ṣoḍaśād darśanamārgacittakṣaṇād yāvad vajropamaḥ samādhir ity etasmin śaikṣamārge ājñendriyam ity ucyate, apūrvajñeyābhāvāt /
王疏:〇已知根者,從第十六見道心剎那已上,於一切有學道中所有諸根,
△是已知根體。所以者何?即前十根(信、勤、念、定、慧、意、樂、憂、喜、捨)從第十六心見道心剎那乃至金剛喻定,於如是有學道中,未有所應知境曾所不知,故名已知根。  見道第十六心現觀圓滿,所應知者皆已知之。修道位中依此立正見、正思惟等,於所已知數數修習,重令現前,令慧力增,斷修所斷一切煩惱,非於見道所證真諦之外別有所證,故修道長時,一切位中皆名已知根。依預流、一來,故有憂根,未離欲故。 

〇具知根者,謂於無學道所有諸根。ājñātāvīndriyaṃ katamat / aśaikṣamārgeyadindriyam //
△言諸根者,即前所說九根除憂根,於無學道中說名具知根。etadeva punar navavidham indriyaṃ daurmanasyendriyavarjamaśaikṣamārge ājñātāvīndriyam ity ucyate,
具知者,謂阿羅漢等此所有根名具知根。無學身中,無有憂根,所應學無故。ājñātāvino 'rhat indriyam iti kṛtvā //
王疏:〇具知根者,謂於無學道所有諸根,
△言諸根者,即前所說九根,除憂根,於無學道中說名具知根。具知者謂阿羅漢等(等取獨覺、如來)此所有根名具知根,無學身中無有憂根,所應學無故。 
無學位中知已具足,不更修故,名具知根。憂根唯依求證勝道未得,愁戚而立,唯懼應修未修,惟恐應得不得,有益於加行勝進,故是善根,若他事憂戚,即非善故。無學身中既無未學未得、應學應得,故此善憂亦無,是故不立。又無學位無有未離欲故。  此三無漏根名遍攝諸道道者,謂念住、正勤、神足、根、力、覺支、道支、正行、法跡、止觀,皆不外此諸根體故。然有互不攝者,覺支中安、捨,道支中正語、業、命,正行中無貪、無恚,為此三根不攝。三根中意樂憂捨亦為諸道不攝,然若合諸道助伴說者,一切相攝。或此遍攝諸道道言,就資糧、加行、見道、修道、究竟道說。此資糧、加行及見道十五心,未知欲知根攝,見道十六心,修道全,已知根攝,究竟道具知根攝。然依別義不說資糧道,於所欲知非近增上故,餘處即并攝資糧,如唯識論等。資糧、加行根性非無漏,亦名無漏者,隨順引發無漏善故,從根本位(見道十五心名根本位)得無漏根名。憂根亦非真無漏性,順勝道故,就多分故亦名無漏。上來辨道差別竟。  白下依止修道分別修義。 

△復次,依止修道分別修義。bhāvanā mārgādhikāreṇedam api vakṣyate /
〇謂依初靜慮地現修道時,亦修欲界繫所有善根,於彼得自在故。prathamadhyānabhūmikānāṃ bhāvanāmārge kāmāvacarāṇi kuśalamūlakāny api bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ /
〇如依初靜慮地修欲界善,如是依一切上地現修道時,皆能修習下界下地所有善根,於彼得自在故。yathā prathamadhyānabhūmikānāṃ kāmāvacarāṇi kuśalamūlakāni bhāvanāṃ gacchanti tathā sarvepāmūrdvabhūmikānāṃ bhāvanāmārge adhobhūmikāni kuśalamūlakāni bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ //
△當知此中所說義者,謂依止上地現前修習道時,下界下地所有善根,雖不現前亦皆修習。何以故?於彼得自在故。自在者,謂轉增勝現行自在故。ūrdhvabhūmike mārge saṃmukhībhāvena bhāvyamāne 'saṃmukhībhūtānyapyadhobhūmikāni kuśalamūlakāni (Abhidh-s-bh 92) bhāvanāṃ gacchanti, teṣu vibhutvalābhāt / vibhutvaṃ punar uttaptasaṃmukhībhāvena taśitā veditavyā //
王疏:△復次,依止修道分別修義。
〇謂依初靜慮地現修道時,亦修欲界繫所有善根,於彼得自在故。如依初靜慮地修欲界善根,如是依一切上地現修道時,皆能修習下界下地所有善根,於彼得自在故。
△當知此中所說義者,謂依止上地現前修習道時,下界下地所有善根雖不現前亦皆修習,何以故?於彼得自在故。自在者,謂轉增勝現行自在故。 
記云: 上得修下,當知下地亦得修上,五色見道傍修等是此義。此義說,如依上地修道時,能修下界下地所有善根,依止下界下地修道時當亦能修上界上地所有善根。如依止靜慮得見道時,雖不修習無色善根,當知亦已傍修彼善。又如類智依觀下上諦境,三界惑俱斷,由三界所有百一十二見惑,依欲色界見道斷故。既能斷五色界惑,是已修習五色聖道也。見道如是,修道亦然,三界九地所有諸惑總合斷故。然此唯無漏道,世間道不爾,世間道唯依上地修下善故。記更有多翻義,此不詳引。  上來修道已竟。自下大文第五辨究竟道,文大分為二:初總出體,次別廣釋。總出體者。 

〇究竟道者,謂依金剛喻定,一切麤重永已息故,一切繫得永已斷故,永證一切離繫得故。從此次第無間轉依,證得盡智及無生智十無學法。niṣṭhāmārgaḥ katamaḥ / vajropamaḥ samadhiḥ / sarvadauṣṭhulyānāṃ pratipraśrabdheḥ sarvasaṃyogānāṃ prahāṇāt sarvavisaṃyogānāmadhigamāc ca / tadanantaraṃ nirantarāśrayapravṛttiḥ prāptakṣayajñānam anutpādajñānaṃ daśāśaikṣā dharmāḥ /
〇何等為十?所謂無學正見,乃至無學正定、無學正解脫、無學正智,如是等法名究竟道。
katame daśa / aśaikṣasya samyagdṛṣṭiryāyada śaikṣasya samyaksamādhiḥ aśaikṣasya samyagvimokṣaḥ aśaikṣasya samyag jñānaṃ ca // evamādayo dharmā niṣṭhāmārga ucyate //
王疏:〇究竟道者,謂依金剛喻定,一切粗重永已息故,一切繫得永已斷故,永證一切離繫得故。從此次第,無間轉依,證得盡智及無生智、十無學法等。何等為十?所謂無學正見乃至無學正定,無學正解脫,無學正智,如是等法(總有七法)名究竟道。 
下別釋中隨一一法共有七段。初釋粗重,中復二:初列,后釋。 

〇云何名一切麤重?略說有二十四種,謂一切遍行戲論麤重、領受麤重、煩惱麤重、業麤重、異熟麤重、煩惱障麤重、業障麤重、異熟障麤重、蓋麤重、尋思麤重、飲食麤重、交會麤重、夢麤重、病麤重、老麤重、死麤重、勞倦麤重、堅固麤重、麤麤重、中麤重、細麤重、煩惱障麤重、定障麤重、所知障麤重,如是二十四種略攝一切麤重。katamāni sarvadauṣṭhulyāni / saṃ kṣepataścaturviśatiḥ / tadyathā sarvatragamabhilāpadauṣṭhulyaṃ veditadauṣṭhulyaṃ kleśadauṣṭhulyaṃ karmadauṣṭhulyaṃ vipākadauṣṭhulyaṃ kleśāvaraṇādauṣṭhulyaṃ karmāvaraṇadauṣṭhulyaṃ vipākāvaraṇadauṣṭhulyaṃ nivaraṇadauṣṭhulyaṃ vitarkkadauṣṭhulyaṃ āhāradauṣṭhulyaṃ maithunadauṣṭhulyaṃ svapnadauṣṭhulyaṃ vyādhidauṣṭhulyaṃ jarādauṣṭhulyaṃ maraṇadauṣṭhulyaṃ pariśramadauṣṭhulyaṃ dṛḍhadauṣṭhulyam audārikadauṣṭhulyaṃ madhyadauṣṭhulyaṃ sūkṣmadauṣṭhulyaṃ samāpattyāvaraṇadauṣṭhulyaṃ jñeyāvaraṇadauṣṭhulyaṃ ca //
△1)一切遍行戲論麤重者,謂執眼等諸法習氣,無始時來,依附阿賴耶識,相續不斷,即此名為戲論習氣。從此習氣,眼等諸法及名言執,數數生起。niṣṭhāmārgaḥ sarvadauṣṭhulyānāṃ pratiprasrabdher iti vistaraḥ //tatra sarvadauṣṭhulyāni caturvitir bhavanti / tadyathā sarvatragamabhilāpadauṣṭhulyaṃ yā cakṣurādisarvadharmanāmābhiniveśavāsanālayavijñāne saṃniviṣṭānādikālānusṛtā, yāsāv ucyate prapañcavāsaneti, yataścakṣurādayo dharmāḥ sanāmābhiniveśāḥ punaḥ punaḥ pravartanta iti /
2)領受麤重者,謂有漏諸受習氣。veditadauṣṭhulyaṃ sāsravāṇāṃ vedanānāṃ vāsanā /
王疏:〇云何名一切粗重?略說有二十四種,謂一切遍行戲論粗重、領受粗重、煩惱粗重、業粗重、異熟粗重、煩惱障粗重、業障粗重、異熟障粗重、蓋粗重、尋思粗重、飲食粗重、交會粗重、夢粗重、病粗重、老粗重、死粗重、勞倦粗重、堅固粗重、粗粗重、中粗重、細粗重、煩惱障粗重、定障粗重、所知障粗重,
△如是二十四種略攝一切粗重(初立二十四種粗重)。 
△一切遍行戲論粗重者,謂執眼等諸法習氣,無始時來依附阿賴耶識相續不斷,即此名為戲論習氣。從此習氣眼等諸法及名言執數數生起(戲論依名言起,名言由計執生,此戲論於善惡無記三性心中皆起,故名一切遍行習氣,故名粗重)。領受粗重者,謂有漏諸受習氣(有漏諸受性皆是苦,故彼習氣名為粗重)。  此二粗重性通三性。 

3)煩惱麤重者,謂煩惱隨眠。kleśadauṣṭhulyaṃ kleśānāmanuśayaḥ /
4)業麤重者,謂有漏業習氣。karmadauṣṭhulyaṃ sāsravāṇāṃ karmaṇāṃ vāsanā /
5)異熟麤重者,謂異熟無堪能性。vipākadauṣṭhulyaṃ vipākasyā karmaṇyatā /
王疏:△煩惱粗重者,謂煩惱隨眠。業粗重者,謂有漏業習氣。異熟粗重者,謂異熟無堪能性。 
此三依世間三界生死因果位立,煩惱及業唯依種立,異熟即依現立。 

6)煩惱障麤重者,謂猛利長時煩惱性。kleśāvaraṇadauṣṭhulyaṃ tīvrāyatakleśatā /
7)業障麤重者,謂能障道無間等業障性。karmāvaraṇadauṣṭhalyaṃ mārgāntarāyikānantaryādikakarmāvṛtatā /
8)異熟障麤重者,謂與諦現觀相違地獄等自體得。vipākāvaraṇadauṣṭhulyaṃ satyābhisamayavidhuranārakādyātma bhāvapratilambhaḥ /
王疏:△煩惱障粗重者,謂猛利長時煩惱性。業障粗重者,謂能障道無間等業障性。異熟障粗重者,謂與諦現觀相違那落迦等自體得(得謂成就,成就彼體,名自體得。等者等取餓鬼旁生乃至長壽天)。此三依障出世聖道立。與上三種異者,彼三通於三界,性亦三性,如煩惱粗重,即就發業潤生不善及有覆無記煩惱所有隨眠通立。此煩惱障則但不善,唯在欲界,唯是發業而非潤生,猛利長時而非微薄,此障在身,定不能修出世聖道,前煩惱粗重不如是也。次業粗重通感三界五趣異熟,通善及不善,福不動業,唯是善故。此之業障謂無間等業,性即唯是不善,且是猛利不善,定能感得地獄等異熟,有此業障在身,亦決不能修習聖道,前有漏善業不如是也。三異熟粗重,通三界五趣福非福等報。異熟障粗重,則但地獄餓鬼畜生三惡趣,人中殘疾盲聾喑啞,北拘慮洲,無想有情天,非想非非想天等,以彼過苦過樂,或無心或根劣,不能發心志求解脫修習聖道故,此依八無暇立。又有頌云: 極樂非上界,極苦非地獄,唯欲界人天,見諦證現觀。此中云謂與諦現觀相違那落迦等自體得,則并色五色界,通名異熟障粗重。總之前之三粗重通攝三界五趣生死因果,此之三障粗重則但就彼中能障聖道一分立耳。 

9)蓋麤重者,謂能障礙善品方便盛貪欲等性。nivaraṇadauṣṭhulyaṃ kuśalapakṣaprayogāntarāyikakāmachandādyabhibhūtatā /
10)尋思麤重者,謂能障礙欣樂出家欲尋思等性。vitarkadauṣṭhulyaṃ pravrajyābhirati vibandhakāmavitarkādyabhibhūtatā /
王疏:△蓋粗重者,謂能障礙善品方便,盛貪欲等性(五蓋能障瑜伽方便,令止觀善品不轉故)。尋思粗重者,謂能障礙欣樂出家,欲尋思等性(由欲等尋思,雖出家者猶返俗故)。 
此二粗重皆是現行,依障善品方便及欣樂出家而立。理實貪欲蓋亦障出家,欲等尋思亦障止觀善品方便,影互說故,非定別障。 

11)飲食麤重者,謂極多少食於方便行,無堪任性。āhāradauṣṭhulyamatyalpabahubhojananena prayogāyogyatā /
12)交會麤重者,謂兩兩形交,身心疲損性。maithunadauṣṭhulyaṃ dvayadvayasamāpattikṛtā kāyacittavyathā /
13)夢麤重者,謂睡眠所發身惛劣性。svapnadauṣṭhulyaṃ middhakṛtamāśrayajāḍyam /
14)病麤重者,謂諸界互違所發不安隱性。vyādhidauṣṭhulyaṃ dhātuvaiṣamyakṛtāsvasthatā /
15)老麤重者,謂大種衰變所起不隨轉性。jarādauṣṭhulyaṃ bhūtavipariṇāmakṛtāvidheyatā /
16)死麤重者,謂臨命終時諸根亂性。maraṇadauṣṭhulyaṃ mriyamāṇasya sarvendriyākulatā /
17)勞倦麤重者,謂遠行等所作支體頓弊性。pariśramadauṣṭhulyamatigamanādikṛto 'ṅgamardaḥ /
王疏:△飲食粗重者,謂極多少食,於方便行無堪任性(極多食令身心恬重,或乃至病;極少食謂苦行者令身心羸劣,皆不堪任修善加行)。交會粗重者,謂兩兩形交,身心疲損性。夢粗重者,謂睡眠所發身悟劣性(此如飲食粗重皆就逾量而立,貪睡多夢,身心悟劣故。若為解勞倦,如量睡眠,即非此攝)。病粗重者,謂諸界互違所發不安隱性。老粗重者,謂大種衰變所起不隨轉性。死粗重者,謂臨命終時諸根亂性(若爾,臨命終時諸根不亂,正念正知賢善死者,即非此攝。老亦如是,世有高齡健夫,老而不老,所欲隨心。諸得道者,如孔子之七十而從心所欲不逾矩,發憤忘食,樂以忘憂,不知老之將至,即非粗重)。勞倦粗重者,謂遠行等所作支體頓弊性。 
此七粗重,皆依生死位中食用愈量身形分位而立,多分無記,多屬假立,非離身心有別粗重體。 

18)堅固麤重者,謂無涅槃法者,如其所應所有戲論麤重等性。dṛḍhadauṣṭhulyaṃ yathāsaṃbhavameta devābhilāpadauṣṭhulyādikamaparinirvāṇavatām /
19-21)麤、中、細麤重者,謂欲、色、無色所有麤重,如其次第。 audārikamadhyasūkṣmadauṣṭhulyāni (Abhidh-s-bh 93) yathākramaṃ kāmarūpārūpyāvacarāṇi veditavyāni /
王疏:△堅固粗重者,謂無涅槃法者如其所應所有戲論粗重等性。粗、中、細粗重者,謂欲、色、無色所有粗重,如其次第(欲界名粗,色界名中,無色名細)。 
此四粗重依無性及三界建立。無性所有粗重,通於二十三種,合名堅固粗重。由此諸粗重在彼身中,永無拔出時故名為堅固。粗中細三,隨三界立,如其所應隨界多少。欲界具足,上界轉少,彼定地中無有飲食、交會、夢、病、老、勞煩惱業障等故。又粗中細不同時有,生此地中非彼地粗重繫故。又此三界中粗重,若在無性即名堅固,有涅槃法者即不名堅固,是可永斷永拔故。堅固中有如其所應言者,隨生三界粗重不同故。 

22)煩惱障麤重者,謂聲聞、獨覺、菩提所治。kleśāvaraṇadauṣṭhulyaṃ śrāvakapratyekabuddhabodhi[vi]pakṣaḥ /
23)定障麤重者,謂九次第定所發功德所治。samāpattyāvaraṇadauṣṭhulyaṃ navā[nu]pūrvasamāpattyabhinirhāra[vi]pakṣaḥ /
24)所知障麤重者,謂一切智性所治。jñeyāvaraṇadauṣṭhulyaṃ sarvajñatāvipakṣaḥ /
王疏:△煩惱障粗重者,謂聲聞、獨覺菩提所治。定障粗重者,謂九次第定(四禪四無色及滅盡定)所發功德(神通等)所治。所知障粗重者,謂一切智性所治。 
此三依三乘聖道所治建立。此中煩惱障與前煩惱障別者,此寬彼狹,三界所攝一切煩惱皆此所攝故。此與前煩惱異者,彼對業異熟立,應唯攝發業潤生者;此則雖不發業潤生,如末那俱惑,如上界定味等,如止觀方便障,惽沉睡眠惡作等,通名煩惱障也。此之定障就諸定下劣性或彼味著等立,由邊際定始發神通諸功德故,由愛味等不能進修勝定,或退沒故。此中所知障謂煩惱中一分,能障所知境法空真如者,體雖不二而用有別,故立二種。此障唯大乘修法空觀能斷,二乘不斷,不障解脫故。 

如是隨其所應,一切麤重永已息故,名究竟道。ityevameṣāṃ yathāyogaṃ sarvadauṣṭhulyānāṃ pratiprasravdheniṣṭhāmārgaḥ /
如說如是行者心解脫圓滿、慧解脫圓滿,身麤重永息。由成就念為因故,於最初門,善調、善護、善防、善覆、極善修治,謂於眼所識色,乃至於意所識法亦爾。yathoktaṃ - "tasya cetovimukteḥ pāripūryā prajñāvimukteḥ pāripūryā kāyadauṣṭhulyānāṃ pratiprasrabdheḥ / smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāṣitam, yaduta cakṣurvijñeyeṣu rūpeṣvevaṃ yāvanmano vijñeyeṣu dharmeṣvi"ti //
王疏:△如是隨其所應,一切粗重永已息故,名究竟道。如說如是行者心解脫圓滿、慧解脫圓滿,身粗重永息。 
上來七類釋粗重已,此方釋永息粗重。此中隨其所應言,謂隨三乘無學,彼所永息各不同故,謂二乘唯能永息煩惱障粗重,及彼煩惱障所攝屬、所隨逐一切遍行戲論等諸粗重,大乘俱永息一切粗重。又心解脫圓滿,唯治定障粗重,慧解脫圓滿,唯治煩惱障粗重故。身粗重永息,此句通攝一切粗重。又三乘皆不能永息堅固粗重,非自身攝故。又不可度故。又此永息言,謂永盡無餘義,見修道中隨其所應,別別已斷諸品粗重故。 
△由成就念為因故,於最初門善調善護善防善覆極善修治,謂於眼所識色乃至於意所識法亦爾。
 此段宜衍文,非究竟道事故。或追述粗重永息之因,由最初門善調護等至究竟位乃永斷故。

〇繫得者,謂於麤重積集,假立繫得性。saṃyogaḥ katamaḥ / dauṣṭhulyāciteṣu saṃyogalābhateti vijñaptiḥ //
王疏:〇繫得者,謂於粗重積集,假立繫得性。 
次釋繫得。記云: 若取強邊,唯取煩惱。若據實論,諸有漏法皆名繫得。當知此中粗重積集無簡別故,三界所攝業生煩惱,若障非障,及彼分位、因緣、等流,若能繫若所繫,若種子若現行,若實若假,皆名繫得。云假立者,謂此繫得不相應行,唯就粗重積集假施設故,非離粗重別有其體,故名假立。永息粗重是實,永斷繫得即假也,非二事故。 

〇離繫得者,謂於麤重離散,假立離繫得性。visaṃyogaḥ katamaḥ / dauṣṭhulyavikṣipteṣu visaṃyogalābhateti vijñaptiḥ //
王疏:〇離繫得者,謂於粗重離散,假立離繫得性。 
三釋離繫得,已知繫得,即知離繫得。三界生死粗重積集名繫得,三界出離,永盡生死,粗重離散,即離繫得也。依於生死假立繫得,依於出離假立離繫得,永斷彼繫得,即永證此離繫得。此二別者,斷惑、證滅二智別故。

〇金剛喻定者,謂居修道最後斷結道位,所有三摩地。此復略有二種,謂方便道攝、無間道攝。vajropamaḥ samādhiḥ katamaḥ / bhāvanāmārgagatasya taduttaraṃ saṃyojanaprahāṇamārgavasthāyāṃ yaḥ samādhiḥ prayogamārgasaṃgraho vā ānantaryamārgasaṃgraho vā /
〇方便道攝者,謂從此已去,不為一切障所礙,而能破一切障。prayogamārgasaṃgrahastu tataḥ paraṃ sarvairāvaraṇairacchādyaḥ sarvāvarāṇānāṃ ca bhedaka iti /
無間道攝者,謂從此無間,盡智、無生智生。ānantaryamārgasaṃgrahastu yadanantaraṃ kṣayajñānānutpādajñānotpattiḥ /
〇又此三摩地,無間堅固,一味遍滿。sa ca samādhiḥ nirantaraḥ dṛḍhaḥ ekarasaḥ vyāpī ca //
△云何此金剛喻定名無間?謂此相續流非世間行所間缺故。vajropamaḥ samādhir bhāvanāmārgasyāntyā prahāṇamārgāvasthā veditavyā / sa ca samādhirnirantarastatpravāharaya laukikena mārge ṇāntarākhaṇḍanāt /
堅固者,非一切障所壞,能壞一切障,極堅猛故。dṛḍhaḥ sarvāvaraṇairacchidraṇāt sarvāvaraṇabheditayā ca sāratvāt /
一味者,無分別性純一味故。ekarasa iti nirvikalpaikarasatvāt /
遍滿者,緣一切所知法共相、真如為境故。vyāpī sarvajñeyasāmānyatathatālaṃbanatvāt /
〇為顯此義薄伽梵說:如大石山無缺、無隙、無穴一段,極善圓滿,十方猛風所不動轉。etadarthapratibimbanārthaṃ (Abhidh-s 77) bhagavatoktaṃ tadyathā mahāśailaparvato 'khaṇḍo 'cchidro 'śuṣira ekaghanaḥ susaṃvṛtto daśadigvātākampyaśca //
〇無間轉依者,謂已證得無學道者所有三種轉依。何等為三?謂心轉依、道轉依、麤重轉依。katamā nāma nirantarāśrayapravṛttiḥ / aśaikṣamārgalābhinaḥ trividhā āśrayapravṛttiḥ / katamāstisraḥ / cittāśrayamapravṛttiḥ māryāśrapapravṛttiḥ dauṣṭhulyāśrayapravṛttiśca //
王疏:〇金剛喻定者,謂居修道最后斷結道位所有三摩地。
△此復略有二種:
〇謂加行道攝、無間道攝。加行道攝者,謂從此已去不為一切障所礙,而能破一切障。無間道攝者,謂從此無間,盡智、無生智生(加行是無間道因,無間是解脫道因。由加行故,充實圓滿有勢有能,令無間道永斷諸障。由無間道斷障淨已,次解脫道盡無生智生,證離繫得),又此三摩地無間、堅固、一味、遍滿。
△云何此金剛喻定名無間?謂此相續流,非世間行所間缺故。堅固者,非一切障所壞,能壞一切障,極堅猛故;一味者,無分別性純一切故;遍滿者,緣一切所知法共相真如為境故(真如遍一切法一味性,無有一法而不在故,名諸法共相。所緣遍滿故,彼能緣智亦遍滿)。
〇為顯此義,薄伽梵說:如大石山,無缺、無除、無穴(無間)、一段極善(一味)、圓滿(遍滿)、十方猛風所不動轉(堅固)。  四釋金剛喻定。此金剛喻定是智所依。此能斷障極堅猛故喻如金剛,望無學解脫道為無間道。此位不名究竟道者,初永斷障未究竟,要解脫道盡無生智,具證離繫得已,方名無學故。 
〇無間轉依者,謂已證得無學道者所有三種轉依,何等為三?謂心轉依、道轉依、粗重轉依。

△心轉依者,謂已得無學道,證得法性心自性清淨,永離一切客塵隨煩惱故,名為轉依,即是真如轉依義。etadarthapratibimbanārtha bhagavatoktam - tadyathā mahāśailaḥ parvato 'khaṇḍo 'cchidro 'śuṣira ekadhanaḥ susaṃvṛta iti // nirantarāśrayaparivṛttividhārśakṣamārgalābhinaḥ / cittāśrayaparivṛttir dharmatā, cittasya prakṛtiprabhāsvarasyāśeṣāgantukopakleśāpagamādyā parivṛttiḥ, tathatāparivṛttirityarthaḥ /
△道轉依者,謂昔世間道於現觀時,轉成出世,說名有學,餘有所作故。若永除一切所治,永離三界欲時,此道自體究竟圓滿,立為轉依。mārgāśrayaparivṛtiḥ pūrvaṃ laukiko mārgo 'bhisamayakāle lokottaratvena parivṛtaḥ śaikṣaścocyate sāvaśeṣakaraṇīyatvāt / yadā tu nirhatāśeṣavipakṣo bhavati traidhātukavairāgyāttadāsya mārgasvabhāvasyāśrayasya paripūrṇā parivṛttirvyavasthāpyate /
△麤重轉依者,謂阿賴耶識一切煩惱隨眠永遠離故,名為轉依。dauṣṭhulyāśrayaparivṛttir ālayavijñānasya sarvakleśānuśayāpagamena parivṛttir veditavyā //
王疏:△心轉依者,謂已得無學道,證得法性心, 自性清淨,永離一切客塵隨煩惱故名為轉依,即是真如轉依義。道轉依者,謂昔世間道於現觀時轉成出世,說名有學,餘有所作故。若永除一切所治,永離三界欲時,此道自體究竟圓滿,立為轉依。粗重轉依者,謂阿賴耶識。一切煩惱隨眠永遠離故,名為轉依。 
五釋無間轉依。記云: 心轉依,法師以為正智是心,真如亦名心,如說智及智處皆名為般若,此亦如是。正智為真心,故真如之性亦名為心。今謂心轉依者,唯識真如也。諸法實性是曰真如,而法唯識變,一心所現,於此一心所現證得寂靜性,故名心轉依,即真如轉依也。  轉捨雜染,轉得清淨,名為轉依。依者諸法之根本,又依者有情假、法假之所依據,依彼而后施設此,故名依。此依二種:一事、二理,事即依他起性,理即圓成實性。依他起性,阿賴耶識為根本,生起一切有漏諸法,此凡夫染位所依也。又無漏淨種為根本,生起一切無漏聖道,此聖人淨位所依也。前為染依他起,后為淨依他起。轉捨雜染依他起性,轉得清淨依他起性,是名事轉依。即是此中道轉依、粗重轉依二事是也。圓成實性,謂即諸法真如實性,此雖遍常,而情有迷悟。迷者謂諸凡夫由染依他起故,不達諸法實性,妄起無邊遍計所執,若我若法,恆時顛倒,由是造業受果流轉無窮,此時真如名為在纏真如;悟者謂由聽聞正法如理作意,正見為緣,引發法爾無漏種生,由此能證諸法實性,轉捨遍計,轉證圓成,惑障既淨,流轉亦息,清淨涅槃,常樂寂靜,此時真如名出纏真如,即是此中心轉依也。前滅諦中云:何等滅諦相?謂真如聖道,煩惱不生,若滅依、若能滅、若滅性是滅諦相。此中心轉依即彼真如,此中道轉依即彼聖道,此中粗重轉依即彼煩惱不生。由道故粗重永息,粗重滅故法界清淨,真如出纏。聖道次第生,粗重次第滅,真如次第淨。此自有學以至無學位中轉依相也。已得無學,則聖道已圓,粗重已盡,法身已淨,名為究竟轉依。在有學位則為一分轉依也。此中真如名法性心者,理不離事,即事見理。心之實性即是真如,在纏不見心實性,不見法性心。出纏見心實性,即見法性心。心性平等,智如不二,是為心轉依也。 

〇盡智者,謂由因盡所得智,或緣盡為境。kṣayajñānaṃ katamat / hetukṣayeṇa yad śānaṃ labhyate kṣayaviṣayā lambanaṃ vā //
△所以者何?由有盡故,而起此智,名為盡智。
或緣盡為境,故名盡智。此義意言於此位中,由永斷集,令無有餘所得智名盡智。或緣因盡為境,故名盡智。kṣaye sati, viṣaye vā tasmin yajjñānaṃ kṣayajñānam etad uktaṃ bhavati / niravaśeṣaṃ prakṣīṇe samudaye yajjñānaṃ tadavasthasya hetunirodhālaṃbanaṃ vā kṣayajñānam iti //
〇無生智者,謂由果斷所得智,或緣果不生為境。anutpādajñānaṃ katamat / phalaprahāṇena yad jñānaṃ labhyate phalānutpattiviṣayālambanaṃ vā //
△所以者何?由有無生故,所得智名無生智。
或緣無生為境名無生智。此義意言,由有當來一切苦果畢竟不生法性故,而得此智。雖緣餘諦為境,亦名無生智。tathānutpāde sati viṣaye vā tasmin yajjñānam anutpādajñānam āyatyāṃ sarvasya duḥkhasyātyantam anutpattidharmatāyāṃ satyāṃ yajjñānam anyasaty ālaṃbanam iti /
或緣苦諦無生為境,故名無生智。yadvā duḥkhasatyānutpādālaṃbanaṃ tad anutpādajñānam ity arthaḥ //
王疏:〇盡智者,謂由因盡所得智,或緣盡為境。
△所以者何?由有盡故而起此智,名為盡智。或緣盡為境故,名盡智。此義意言於此位中,由永斷集,令無有餘所得智,名盡智,或緣因盡為境故名盡智。 
〇無生智者,謂由果斷所得智,或緣果不生為境。
△所以者何?由有無生故所得智名無生智。或緣無生為境名無生智。此義意言,由有當來一切苦果畢竟不生法性故,而得此智。雖緣餘諦為境,亦名無生智。或緣苦諦無生為境故名無生智。 
六釋盡智、無生智。諸無學位已得解脫咸作是言:我生已盡,梵行已立,所作已辦,不受后有。此中盡智即就不受后有立,此中無生智即就我生已盡立。由斷苦因業煩惱故不受后有,由此清淨所得智名盡智,由斷苦果生死故,我生已盡,由此清淨所得智名無生智,此一義也。此之盡智、無生智皆不但緣集盡、苦無生為境,智依斷立,不依斷緣,緣盡為境名盡智,緣無生為境名無生智,此二義也。不依斷立,依境界立此二,義為狹也。此唯無漏,通根本后得。

〇又十無學法,當知依止無學戒蘊、定蘊、慧蘊、解脫蘊、解脫智見蘊說。daśāśaikṣā dharmāstu aśaikṣāṇāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ cādhikṛtya veditavyāḥ //
△何以故?無學正語、正業、正命,是無學戒蘊。daśāśaikṣā dharmā aśaikṣāñchīlādīn pañca skandhānadhikṛtya / tatra aśaikṣā samyagvākkarmāntājīvā aśaikṣaśīlaskandhaḥ / (Abhidh-s-bh 94)
無學正念、正定,是無學定蘊。samyaksmṛtisamādhiḥ samādhiskandhaḥ /
無學正見、正思惟、正精進,是無學慧蘊。samyagdṛṣṭisaṃkalpavyāyāmāḥ prajñāskandhaḥ /
無學正解脫,是無學解脫蘊。samyagvimuktir vimuktiskandhaḥ /
無學正智,是無學解脫智見蘊。samyagjñānaṃ vimuktir jñānadarśanaskandha iti //
王疏:〇又十無學法,當知依止無學戒蘊、定蘊、慧蘊、解脫蘊、解脫智見蘊說。
△何以故?無學正語、正業、正命是無學戒蘊,無學正念、正定是無學定蘊,無學正見、正思惟、正精進是無學慧蘊,無學正解脫是無學解脫蘊,無學正智是無學解脫智見蘊。 
七釋十五學法,依止無漏五蘊立。此無漏五蘊即五分法身,前三蘊依八聖道立,而有學無學為異。后二依無學解脫、解脫智見立。解脫即是苦因已盡,苦果無生,此寂滅性名為解脫。緣彼盡智及無生智則解脫智見也。此與無學正見、正思惟有何別者,彼緣諸法實性、因果正理、及起語言施設法教,此但證寂滅,唯自受用,是為異。如六通中天眼、天耳、他心、宿命、神境屬慧蘊,漏盡通則屬解脫智見蘊。三明中生死智明屬宿住,隨念智明屬慧蘊,漏盡智明則屬解脫智見蘊也。蘊者聚積義,解脫無為非聚積法,云何亦名蘊耶?今此之蘊與有漏五蘊稍別,彼以每蘊皆有過去未來現在內外粗細劣勝遠近十一種別,聚積以成,故名為蘊,此則但就依此五事合名法身,就五事聚積亦得蘊名,不必每蘊皆有聚義,無學身中戒定慧等清淨一味,亦無粗細劣勝內外等別故。  總合如是一切粗重永已息,一切繫得永已斷,永證一切離繫得,無間轉依,證得盡智及無生智,十五學法,名究竟道。釋究竟道竟。 
自下大文第三道諦四行。

〇復次,道諦有四行相,謂道相、如相、行相、出相。tathā ca mārgasatyasya catvāraḥ prakārabhedāḥ / mārgalakṣaṇaṃ nyāyalakṣaṇaṃ pratipadlakṣaṇaṃ nairyāṇikalakṣaṇaṃ ca //
〇何故名道相?因此尋求真實義故。kim upādāya mārgalakṣaṇam / tattvārthaparimārgaṇatām upādāya //
△所以者何?由此聖道是諸聖者證真義路,是故名道。punar mārgasatyasya catvāra ākārāś catvāri lakṣaṇāni / tatra tattvārtha mārgayatyaneti mārgaḥ /
〇何故名如相?以能對治諸煩惱故。kim upādāya nyāyalakṣaṇam / kleśapratipakṣatām upādāya //
△所以者何?一切煩惱皆不如理道,能除此是故名如。aya[thā]bhūtānāṃ kleśānāṃ pratipakṣatvāt nyāyaḥ /
〇何故名行相?善能成辦心令不顛倒故。kimupādāya pratipallakṣaṇam / cittāviparyāsapratipādanātām upādāya //
△所以者何?心不覺悟真實道理,於無常等法起常等顛倒,善能修治此顛倒心,令離顛倒,覺真實義,是故名行。tattvānavabodhadoṣeṇānityādiviparyāsair viparyas tasya cittasyāviparyāse tattvāvabodhe pratipādanātpratipat /
〇何故名出相?趣真常跡故。kim upādāya nairyāṇikalakṣaṇam / nityapadayānatām upādāya //
△所以者何?由此聖道,能趣出離,究竟常跡,是故名出。nitya ātyantike niḥsaraṇapade yānānnairyāṇika iti //
王疏:〇復次,道諦有四行相,謂道相、如相、行相、出相。何故名道相?因此尋求真實義故。
△所以者何?由此聖道是諸聖者證真義路,是故名道。
〇何故名如相?以能對治諸煩惱故,
△所以者何?一切煩惱皆不如理,道能除此,是故名如。
〇何故名行相?善能成辦心,令不顛倒故,
△所以者何?心不覺悟真實道理,於無常等法起常等顛倒,善能修治此顛倒心,令離顛倒覺真實義,是故名行。
〇何故名出相?趣真常跡故,
△所以者何?由此聖道能趣出離究竟常跡,是故名出。 
道諦四相,就道業用差別建立。道用大分為二:一者證真,二者斷惑。此中道相、出相,就證真立,而因果有異,因位名道,尋求實義,證真義路,唯在因也;果位名出,趣真常跡,出離究竟,唯在果也。真常跡者,即是涅槃,清淨法身常樂我淨以為體故。此中如相、行相,就斷惑立,亦以因果為異。因位名行,離諸顛倒,修治倒心,發起正見,最在初故;果位名如,要無漏道方能對治諸煩惱故。因名行者,始發真見,起正行故。果名如者,得如實智,斷不如理諸煩惱故。  白下大文第四,諸諦十六行世出世間差別。 

〇問:於諸諦中有十六行,皆通世間及出世間,世、出世行有何差別?satyeṣu ṣoḍaśākārāḥ laukikā lokottarāśca // laukikānāṃ lokottarāṇāṃ ca katamaḥ prabhedaḥ /
答:於所知境,不善悟入、善悟入性差別故。有障、無障性差別故。有分別、無分別性差別故。jñeye akuśalapraveśakuśalyapraveśastrabhāvaprabhedataḥ sāvaraṇanirāvaraṇasvabhāvaprabhedataḥ savikalpanirvikalpasvabhāvaprabhedataśca //
〇所以者何?於諸諦中,無常、苦等十六世間行於所知境界,不通達真如性故,煩惱所隨眠故,依名言門起戲論故。kena hetunā satyeṣu anityaduḥkhādayaḥ ṣoḍaśa lauaukikākārāḥ / tathāgata aprativedhataḥ kleśānuśayataḥ abhilāpamukhena prapañcanataśca //
△如其次第,不善悟入、有障礙、有分別。duḥkhādisatyeṣv anityādayaḥ ṣoḍaśākārā laukikā lokottarāś ca santi / tatra laukikā jñeye 'praviṣṭāḥ sāvaraṇāḥ savikalpāś ca, tathatāyā aprativedhāt kleśānuśayitvādabhilāpamukhena prapañcanāc ca yathākramam /
〇出世間行與此相違。lokottarākārāḥ tadviparyayeṇa /
△善悟入、無障礙、無分別。由此道理,世、出世行互有差別。viparyayeṇa lokottarāḥ supraviṣṭā nirāvaraṇāśca santo nirvikalpatayā laukikebhyo viśiṣyante / kathaṃ punar ete 'vikalpayanto jñeyeṣu praviṣṭā bhavanti / yasmād eteṣu vartamāno 'nityārtha paśyati sākṣādanubhavati, na tv anityam iti paśyatyabhilāpaprapañcamukheneti / evaṃ duḥkhādiṣvākāreṣu yojayitavyam //(Abhidh-s-bh 95)
〇云何出世行無有分別,而善悟入所知境界?由彼諸行現在前時,雖復現證見無常義,然不依名言戲論門見此是無常義。lokottarākāreṣu varttamāno 'nityārthaṃ paśyati sākṣādanubhavati notvanityaṃ paśyati abhilāpaprapañcamukhena /
〇如無常行於無常義,餘行於餘義,隨其所應亦如是。yathā anityākārā anityārthe evaṃ śiṣṭhākarāḥ śiṣṭārtheṣu yathāyogaṃ veditavyāḥ //(Abhidh-s 78)
  王疏:〇問:於諸諦中有十六行, 皆通世間及出世間,世出世行有何差別?答:於所知境不善悟入、善悟入性差別故,有障、無障性差別故,有分別、無分別性差別故。所以者何?於諸諦中無常苦等十六世間行,於所知境界不通達真如性故,煩惱所漣眠故,依名言門起戲論故。
△如其次第,不善悟入,有障礙,有分別。
〇出世間行與此相違,
△善悟入,無障礙,無分別。由此道理,世出世行互有差別。云何出世行無有分別,而善悟入所知境界?
〇由彼諸行現在前時,雖復現證,見無常義,然不依名言戲論門見此是無常義。如無常行於無常義,餘行於餘義,隨其所應亦如是。 
十六行世出世道三相差別,如文可知。然后得智亦有分別,亦依名言,為何行耶?答:雖有分別而無執著,體是無漏,是故說名世出世間智。實證無常不依名言,此如何等?此如身被刀割,身識現受痛苦,雖不依名言說彼是苦,而苦覺宛然,曆曆親證。出世間行覺無常等其相亦爾。世間智知無常,如聞說他人刀割火焚,劇苦大痛,但意分別知其是苦而不實感,是為二種行相差別。知苦、斷集、證滅、修道是道諦略相,故此亦以世出世間修十六行差別終焉。就諦而說,此十六相皆屬真理,就修而說,此十六行皆屬正道故。  如是已釋諦品竟。  大乘阿毗達磨雜集論疏卷下  決擇分中法品第二  先諦品,是世出世間實事實理,即是聖教之所詮也。此之法品,即是聖教自體,即是能詮也。然法之一詞,義有多解:一者世出世間所有事理,若實若假,若有若無,凡為心意境界所緣,或現證,或搆畫,或執著,及能緣心心所等皆名為法。經中說言:一切法無我,又言萬法唯識,此一切法、此萬法、即是最廣義法也。二者名想言說、能顯事義者,名之為法。故有佛所說法、外道所說法、出世聖人所說法、世俗凡夫所說法、俱名為法。以彼俱能顯示所說事理,令他生解故。三者法者方便也,趣果因由,若所說語、若所詮義、若所修行,由此令他有所趣向,有所成就,或邪或正,或究竟或不究竟,皆名為法。故有內法、外法、世俗法、勝義法、皆名法也。四者法者道也,順理而不乖違,顯實而不迷謬,修之而得勝果,違之則招非福,若能詮若所詮、若方便、順道諦實、是之謂法。外此者則所謂非法、非義、非諦、非實、即不名為法也。今此法品,蓋第四義中順理顯實,能詮教也。以彼唯以我佛如來三藏十二部經為其體故。諦依法顯,法能詮諦。故次諦品、此法品來。  此品大文分二:一者決擇三乘通法,二者決擇菩薩別法。於通法中文段又三:初明十二分教,次明三藏,三明緣法起觀。十二分教又二:初列名,次釋義。