2013年1月8日 星期二

集論41--諦品-集諦-業

壬二、煩惱增上所生業(分二科)癸一、問 

云何煩惱增上所生諸業?kleśādhipateyaṃ karma katamat /

癸二、答(分三科)子一、略標二五業(分二科)丑一、明二業

謂若思業、若思已業總名業相。cetanā-karma cetayitvā karma ca / sarvaṃ karmalakṣaṇaṃ nāma //

丑二、標五業(分二科)寅一、略標

又有五種業:一取受業、二作用業、三加行業、四轉變業、五證得業,punaḥ karma pañcavidham / upalabdhikarma kāritrakarma vyavasāyakarma pariṇatikarma prāptikarma ca /

寅二、釋義

今此義中意多分別加行業。asmiṃs tvarthe yad bhūyasā vyavasāya-karmābhipretam //

子二、廣釋初所標(分二科)丑一、標思業、思已業

何等思業?謂福業、非福業、不動業。何等思已業?謂身業、語業、意業。cetanākarma katamat / puṇyakarma apuṇyakarma āniñjyakarma ca // cetayitvā karma katamat / kāyakarma vākkarma manaskarma ca /

丑二、廣此二業(分三科)寅一、廣前思已業(分五科)卯一、正明根本業道(分二科)辰一、總標善不善業

又此身意三業或善或不善,tāni trīṇi kāyavāṅmanaskarmāṇi akuśalāni kuśalāni ca /

辰二、別釋(分二科)巳一、不善業 

不善者即十不善業道:謂殺生、不與取、欲邪行、虛誑語、離間語、粗惡語、雜穢語、貪欲、瞋恚、邪見;akuśalāni katamāni daśākuśala-karma-pathāḥ / prāṇātipātaḥ adattādānam kāma-mithyācāraḥ mṛṣāvādaḥ piśunavāk paruṣavāk saṃbhinna-pralāpaḥ abhidhyā vyāpādaḥ mithyā-dṛṣṭiś ca /

巳二、善業

善者即十善業道:謂離殺生、離不與取、離欲邪行、離虛誑語、離離間語、離粗惡語、離雜穢語、無貪、無瞋、正見。 kuśalāni katamāni / daśa kuśala-karmāpathāḥ / prāṇātipātād viratiḥ adattādānād viratiḥ kāmamithyācārād viratiḥ mṛṣāvādād viratiḥ piśunavāco viratiḥ paruṣavāco viratiḥ saṃbhinnapralāpād viratiḥ anabhidhyā avyāpādaḥ samyagdṛṣṭiś ca //

卯二、以五門分別業道

又殺生等應以五門分別其相:謂事故、意樂故、方便故、煩惱故、究竟故。api ca prāṇātipātādīnāṃ yathāyogaṃ pañca lakṣaṇa-prabhedāḥ / vastutaḥ āśayataḥ prayogataḥ kleśataḥ niṣṭhāgamanataś ca //

卯三、明故思業(分二科)辰一、明五種故思業

如契經言故思造業,云何名為故思造業?謂他所教勅故思造業、他所勸請故思造業、無所了知故思造業、根本執著故思造業、顛倒分別故思造業。yaduktaṃ sūtre cetanākarma / katamāni cetanā-karmāṇi parājñapti-saṃcetanīyatā-karma paramasaṃjñapti-saṃcetatīyatā-karma avijñāya-saṃcetanīyatā-karma mūlābhiniveśa-saṃcetanīyatā-karma viparyāsa-saṃcetanīyatā-karma ca /

辰二、明受異熟

此中根本執著故思造業、顛倒分別故思造業若作、若增長非不受異熟;作者謂起造諸業令其現行,增長者謂令習氣增益。teṣu mūlābhiniveśasaṃcetanīyatākarma viparyāsaṃcetanīyatākarma ca / teṣu mūlābhiniveśasaṃcetanīyatākarma-viparyāsasaṃcetanīyatākarmabhyāṃ yadi kṛtaṃ bhavaty upacitaṃ ca na nāsya vipākaḥ pratisaṃvedyate / kṛtaṃ samudācāra-samutthāpitam / upacitaṃ ca vāsanā-samupacitam //(Abhidh-s 54)

卯四、明決定業

如契經言決定受業,云何名為決定受業?謂作業決定、受異熟決定、分位決定。yadūktaṃ sūtre niyata-vedanīyaṃ karma iti / katame niyatāḥ karmakiyā-niyamaḥ vipāka-patisaṃvedanā-niyamaḥ avasthā-niyamaś ca //

卯五、明異熟(分五科)辰一、不善業道果

十不善業道,異熟果者於三惡趣中隨下上品受傍生、餓鬼、那落迦異熟等流果者各隨其相於人趣中感得自身眾具衰損增上果者各隨其相感得所有外事衰損,廣說如經。tanna daśānām akuśalānāṃ karma-pathānāṃ vipāka-phalaṃ triṣu apāyeṣu / mṛdū-madhya-adhimātrāṇāṃ tiryak-preta-narakeṣu vipākaḥ / niṣyanda-phalaṃ pratyekaṃ tadānurūpyeṇa manuṣyeṣu upanannānām ātmabhāva-parigrahayor vipattiḥ / adhipati-phalaṃ pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ vipattiḥ / yathoktaṃ sūtre /

辰二、善業道果

十善業道,異熟果者於人天趣中受人天異熟等流果者即於彼處各隨其相感得自身眾具興盛增上果者即於彼處各隨其相感得所有外事興盛。daśānāṃ kuśalānāṃ karma-pathānāṃ vipāka-phalaṃ devamanuṣyagatiṣu upapadyamānānāṃ deveṣu manuṣyeṣu vā vipākaḥ / niṣyanda-phalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇa ātmābhāva-parigrahayoḥ saṃpattir abhinirvarttate / adhipatti-phalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ saṃpattir abhinirvarttate /

辰三、引滿果

善不善業於善趣、惡趣中感生異熟時有招引業、圓滿業招引業者謂由此業能感異熟果圓滿業者謂由此業生已領受愛不愛果。kuśalānāmakuśalānāṃ ca karmaṇāṃ sugatau durgatau ca vipāko 'bhinirvarttate / taccākṣepakeṇa karmaṇā paripūrakeṇa ca karmaṇā / ākṣepakaṃ karma katamat / yena phala vipāko 'bhinirvarttate / paripūrakaṃ karma katamat / yenopapanna iṣṭāniṣṭaphalaṃ vedayate /

辰四、明一多果業

或有業由一業力牽得一身,或有業由一業力牽得多身,或有業由多業力牽得一身,或有業由多業力牽得多身。yena ekena karmaṇā ekam ātmabhavan ākṣipati vā anekena karmaṇā ekam ātmabhāvam ākṣipati vā anekena karmaṇā anekam ātmabhāvam ākṣipati vā //

辰五、業受果

若一有情成就多業云何次第受異熟果?於彼身中重者先熟、或將死時現在前者、或先所數習者、或最初所行者彼異熟先熟。ekaḥ sattvo 'nekena karmaṇā samanvāgataḥ / tatra vipāka-phala-vedanāyāḥ kaḥ kramaḥ / kāye yad audārikaṃ pūrvaṃ pacyate cyutikāle pratyupasthitaṃ vā pūrvaṃ bahulīkāratāṃ gataṃ vā atra samācaritaṃ vā / tadvipākaḥ pūrvaṃ pacyate //(最後,過去生中,已作的業)

寅二、廣思業(分五科)卯一、標解福等三業

如契經言,有三種業:謂福業、非福業、不動業。何等福業?謂欲界繫善業。何等非福業?謂不善業。何等不動業?謂色、無色界繫善業。yaduktaṃ sūtre trividhaṃ karma puṇyakarma apuṇya karma āniñjyakarma ca / puṇya-karma katamat / kāma-pratisaṃyuktaṃ kuśalaṃ karma / apuṇya-karma katamat / akuśalaṃ karma / āniñjya-karma katamat / rūpārūpyapratisaṃyuktaṃ kuśalaṃ karma //

卯二、解經無明發業差別

如契經說:無明緣行若福、非福及與不動,云何福及不動行緣無明生?有二種愚:一異熟果愚,二真實義愚由異熟果愚故發非福行由真實義愚故發福及不動行。yaduktaṃ sūtre avidyālambanāḥ saṃskārāḥ puṇyāniñjyā apuṇyāniṃjyāś ceti / katame (Abhidh-s 55) puṇyāniṃjyā avidyālambanāḥ saṃskārā utpadyante / dvividhaḥ saṃmūḍhaḥ / phala-vipāka-saṃmūḍhaḥ tattvārtha-saṃmūḍhaś ca / phala-vipāka-saṃmūḍhasyāpuṇyāḥ saṃskārāḥ / tattvārtha-saṃmūḍhasya puṇyāniṃjyāḥ saṃskārāḥ /

卯三、解不善業道三根為加行究竟(分四科)辰一、殺生麤惡語瞋恚業道

殺生業道癡為方便,由瞋究竟;如殺生,粗惡語、瞋恚業道亦爾。prāṇātipātasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / dveṣeṇaiva niṣṭhā / prāṇātipātavat paruṣavāgavyāpādayor api karmapathayoḥ /

辰二、不與取欲邪行貪欲業道

不與取業道癡為方便,由貪究竟;如不與取,欲邪行、貪欲業道亦爾。adattādānasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / lobhenaiva niṣṭhā / adattādānavat kāmamithyācārābhidhyayoḥ karmapathayoḥ /

辰三、虛誑語離間語雜穢語業道

虛誑語業道癡為方便,於三種中隨由一究竟;如虛誑語,離間語、雜穢語業道亦爾。mṛṣāvādasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / trayāṇām anyatamena niṣṭhā / mṛṣāvādavat saṃbhinnapralāpapiśunavācoḥ karmapathayoḥ /

辰四、邪見業道

邪見業道癡為方便,由癡究竟。mithyādṛṣṭeḥ karmapathasya rāgadveṣamohaiḥ prayogaḥ / mohenaiva niṣṭhā /

卯四、解共不共業等經(分二科)辰一、引經 

如契經言:有共業、有不共業、有強力業、有劣力業。yaduktaṃ sūtre sādhāraṇaṃ karma asādhāraṇaṃ karma balavatkarma durbalaṃ karma ca /

辰二、問答釋(分二科)巳一、解共不共

云何共業?若業能令諸器世間種種差別云何不共業?若業能令有情世間種種差別或復有業令諸有情展轉增上,由此業力說諸有情更互相望為增上緣,以彼互有增上力故亦名共業。是故經言:如是有情與餘有情互相見等而不受用,不易可得。sādhāraṇaṃ karma katamat / yatkarma bhājanaloke nānāvidhaṃ vikalpaṃ karoti // asādhāraṇaṃ karma katamat / yatkarma sattvaloke nānavidhaṃ vikalpaṃ karoti // api ca sattvānām anyonyādhipateyaṃ karmāpi / yena karmabalena sattvānām anyonyādhipatipratyayaḥ proktaḥ / teṣām anyonyādhipatibalatas tadapy ucyate sādhāraṇaṃ karma / yataḥ sūtre uktam / yathā sattvānāmānyaiḥ sattvaiḥ saha anyonyaṃ darśanādikaṃ nopabhogo nopalabdhiḥ /

巳二、解強劣力業(分二科)午一、解強力業(分二科)未一、問

云何強力業?balavatkarma katamat /


未二、答(分二科)申一、釋十種強力業(分十科)酉一、第一種

謂對治力強補特伽羅故思所造諸不善業由對治力所攝伏故令當受那落迦業轉成現法受應現法受業轉令不受所以此業名強力者pratipakṣa-balavat-pugdalasya saṃcetanīyam akuśalaṃ karma / pratipakṣa-bala-viṣkambhaṇena vedanīya-naraka-karma-pravṛtteḥ dṛṣṭa-dharma-vedanāyāḥ pariniṣpādanaṃ dṛṣṭa-dharma-vedanīya-naraka-karma-pravṛtter anutpādaḥ / yena tatkarma balavad ity ucyate /

酉二、第二種

由能對治業力強故又故思所造一切善業皆名強力,依此業故薄伽梵說我聖弟子能以無量廣大之業善熏其心,諸所造作有量之業不能引牽、不能留住、亦不能令墮在彼數prātipakṣika-karma-balavataḥ sarvaṃ saṃcetanīyaṃ kuśalaṃ karma balavad ity ucyate / tatkarma niśrityoktaṃ bhagavatā mamāryaśrāvakā apramāṇa-vaipulya-karmaṇi cittaṃ kuśalaṃ paribhāvayanti abhisaṃskṛte sapramāṇe karmaṇi nākṣipanti nāvasthāpayanti na parihāpayanti tatsaṃkhyāte /

酉三、第三種

又對治力劣補特伽羅故思所造諸不善業望諸善業皆名強力yadapi pratipakṣa-durbala-pugdalasya saṃcetanīyam akuśalaṃ karma tadapi kuśalāt karmaṇo (Abhidh-s 56) balavad ity ucyate /

酉四、第四種

又故思造業,異熟決定不斷不知名強力業此中意說一切善不善業異熟決定聖道力不斷者皆名強力業yat punaḥ saṃcetanīyaṃ karma niyata-vipākam aprahīṇam aparijñātaṃ tad balavat karma ity ucyate / tan manasi nidhāya uktaṃ sarvaṃ ca kuśalākuśalaṃ karma niyata-vipākam āryamārgeṇa prahīṇaṃ balavat karma ity ucyate /

酉五、第五種

又欲界繫諸不善業性皆是強力yadapi kāma-pratisaṃyuktam akuśalaṃ karma

酉六、第六種

又先所串習名強力業yadapi pūrvam abhyastaṃ

酉七、第七種

又依強位名強力業yadapi padasthaṃ (在年輕時造的業比孩童時強,健康時造的業比疾病時強)

酉八、第八種

又不可治者所造諸業名強力業,無涅槃法故yadapy asādhyam abhisaṃskṛtaṃ karma aparinirvāṇa-dharmataḥ tadapi prakṛtyā balavat karma ity ucyate /

酉九、第九種、第十種

又由田故發強力業又由心加行故發強力業。kṣetrato 'pi cittābhisaṃskārato 'pi balavat karma veditavyam / (心的決定,如發菩提心)

申二、由九因發強力業

又由九種因發強力業,謂由田故、事故、自體故、所依故、作意故、意樂故、助伴故、多修習故、與多眾生共所行故。punar navabhir ākārair balavat karma veditavyam / tadyathā kṣetrataḥ vastutaḥ svabhāvataḥ āśrayataḥ manasikārataḥ āśayataḥ sahāyataḥ bahulīkārataḥ bāhujanyataś ca //(田如福田。事如布施。自體,如戒強於施,修強於戒。所依,道德上清淨強於染污。作意,於作事時的專注力。意樂,對涅槃的願求。助伴,由互助而完成的事。關係許多人的,如為眾多眾生的利益與安樂。)

午二、解劣力業 

與此相違是劣力業。tadviparyeṇa durbalaṃ karma //

卯五、解受異熟經(分二科)辰一、引經起問

如世尊說若有說言彼彼丈夫補特伽羅隨如是如是業若作若增長還受如是如是異熟若有是事便不應修清淨梵行,亦不可知正盡諸苦作苦邊際若有說言彼彼丈夫補特伽羅隨如是如是順所受業若作若增長還受如是如是順所受異熟若有是事便應修習清淨梵行,又亦可知正盡諸苦作苦邊際。如是經言有何密意?bhagavatoktaṃ ya evaṃ vadedyathāyaṃ puruṣapugdalaḥ karma karoty upacinoti tathā tathā vipākaṃ pratisaṃvedayata ity evaṃ sati brahma-carya-vāso na bhavaty avakāśaś ca na prajñāyate samyag duḥkha-kṣayāya duḥkhasyāntakriyāyai / yas tv evaṃ vadedyathāyaṃ puruṣapugdalo yathāvedanīyaṃ karma karoty upacinoti tathā tathā yathāvedanīyaṃ vipākaṃ pratisaṃvedayata ity evaṃ sati brahma-carya-vāso bhavaty avakāśaś ca prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai / iti yaduktaṃ sūtre tatra ko 'bhisaṃdhiḥ / cf.中阿含11

A I, pp. 249, 253. ‘Yathā vedaniyaṃ ayaṃ puriso kammaṃ karoti tathā tathā’ssa vipākaṃ paṭisaṃvedayatīti. When a person creates a kamma that is to be experienced in a particular way, he experiences its result precisely in that way.

辰二、釋經密意(分二科)巳一、遮解

此中佛意為欲遮止如是邪說,謂樂俱行業還能感得樂俱行異熟,苦俱行業還能感得苦俱行異熟,不苦不樂俱行業還能感得不苦不樂俱行異熟,故作是說。tatra buddhā manasyevaṃ mithyāvacanaṃ pratiṣeddhuṃ kāmayante / yat sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko 'bhinirvarttate duḥkhasahagatasya karmaṇo duḥkhasahagata eva vipāko 'bhinirvarttate aduḥkhāsukhasahagatasya karmaṇastatsahagata eva vipāko 'bhinirvarttate /ity evam uktam /

巳二、開解 

又為開許如是正說,謂樂俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;苦俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;不苦不樂俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;如是名為此經密意。samyagvacanaṃ tv evam anumanyate / sukhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / duḥkhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / aduḥkhāsukhasahagatasya karmaṇaḥ sukhavedanīyasya (Abhidh-s 57) sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / eṣo 'bhisandhiḥ tatra sūtre /

寅三、雙解思業思已業(分七科)卯一、解律儀等三業(分二科)辰一、標

又業差別有三種:謂律儀業、不律儀業、非律儀非不律儀業。api khalu karmaprabhedas trividhaḥ / saṃvarakarma asaṃvarakarma naivasaṃvaranāsaṃvarakarma ca /

辰二、釋(分三科)巳一、釋律儀業(分二科)午一、列三

云何律儀業?謂別解脫律儀所攝業、靜慮律儀所攝業、無漏律儀所攝業。saṃvarakarma katamat / prātimokṣa-saṃvara-saṃgṛhītaṃ karma dhyāna-saṃvara-saṃgṛhītaṃ karma anāsrava-saṃvara-saṃgṛhītaṃ karma ca //

午二、釋三(分三科)未一、別解脫律儀所攝業(分二科)申一、列七眾

別解脫律儀所攝業者即是八眾所受律儀,謂苾芻律儀、苾芻尼律儀、式叉摩那律儀、勤策律儀、勤策女律儀、鄔波索迦律儀、鄔波斯迦律儀及近住律儀。prātimokṣa-saṃvara-saṃgṛhītaṃ karma katamat / sapta saṃghopapannānāṃ saṃvarāḥ / bhikṣusaṃvaraḥ bhikṣuṇīsaṃvaraḥ śikṣamāṇava-saṃvaraḥ śrāmaṇerasaṃvaraḥ śrāmaṇerī saṃvaraḥ upāsakasaṃvaraḥ upāsikāsaṃvaraḥ upavāsa-saṃvaraś ca //

申二、隨別釋(分二科)酉一、建立三類所因(分三科)戌一、出家律儀

依止何等補特伽羅建立出家律儀?依能修行遠離惡行、遠離欲行補特伽羅。katamaṃ pugdalam adhikṛtya pravrajitasaṃvaro vyavasthāpitaḥ / duścarita-viveka-caritaṃ kāma-viveka-caritaṃ pugdalam adhikṛtya /

戌二、近事律儀

依止何等補特伽羅建立鄔波索迦律儀、鄔波斯迦律儀?依能盡壽遠離惡行、不遠離欲行補特伽羅。kaṃ pugdalam adhikṛtya upāsakopāsikāsaṃvaro vyavasthāpitaḥ / duścarita-vivekacaritam adhikṛtya no tu kāma-vivekacaritaṃ pugdalam //

戌三、近住律儀

依止何等補特伽羅建立近住律儀?依止不能遠離惡行及不能遠離欲行補特伽羅。kaṃ pugdalam adhikṛtyopavāsasaṃvaro vyavasthāpitaḥ / naiva duścarita-vivekacaritaṃ na kāma-vivekacaritaṃ pugdalam adhikṛtya //

酉二、問答近事果戒受人寬狹(分二科)戌一、問答受 

若唯修學鄔波索迦一分學處,為說成就鄔波索迦律儀為說不成就?應說成就而名犯戒。upāsakānām ekatyānāṃ śikṣāsyānīyānāṃ śikṣasamavāgama ity ucyate / upāsaka-saṃvaro 'samanvāgama ity ucyate / uktaḥ samanvāgamaḥ śīlavipattir apy ucyate / (也稱為犯戒)

戌二、問答人(分二科)亥一、問 

扇搋半擇迦等為遮彼受鄔波索迦律儀不耶?yathā ṣaṇḍa-paṇḍakānām / teṣām upāsaka-saṃvaraḥ pratiṣidhyate na vā /

亥二、答(分二科)天一、明遮不遮     

不遮彼受鄔波索迦律儀,然遮彼鄔波索迦性,不堪親近承事苾芻、苾芻尼等二出家眾故。teṣām upāsaka-saṃvaro na pratiṣidhyate / kevalaṃ teṣām upāsakatvaṃ pratiṣidhyate / bhikṣu-bhikṣuṇīnām ubhaya-pravrajitānāṃ saṃghasya pakṣasya saṃseva-upāsana-ayogyatvāt /

天二、別列五種半擇迦

又半擇迦有五種:謂生便半擇迦、嫉妬半擇迦、半月半擇迦、灌灑半擇迦、除去半擇迦。paṇḍakaḥ punaḥ pañcavidhaḥ / jāti-paṇḍakaḥ īrṣyā-paṇḍakaḥ pakṣa-paṇḍakaḥ āsecanaka-paṇḍakaḥ āpat-paṇḍakaś ca //

未二、靜慮律儀所攝業

靜慮律儀所攝業者,謂能損伏發起犯戒煩惱種子,離欲界欲者所有遠離,離初靜慮欲者所有遠離,離第二靜慮欲者所有遠離,離第三靜慮欲者所有遠離,是名靜慮律儀所攝身、語業。dhyāna-saṃvara-saṃgṛhitaṃ karma katamat / dauḥśīlya-samutthāpakānāṃ kleśānāṃ vījopaghāte sati kāmebhyo vītarāgasya yā viratiḥ / prathama-dhyāna-vītarāgasya yā viratiḥ / dvitīya-dhyana-vītarāgasya yā viratiḥ / tṛtīya-dhyāna-vītarāgasya yā viratiḥ / socyate dhyāna-saṃvara-saṃgṛhītaṃ kāya-vāk-karma /(Abhidh-s 58)(當發起犯戒的煩惱的種子被砍斷的時候,這個捨離欲界欲的人,擁有遠離。)

未三、無漏律儀所攝業

無漏律儀所攝業者,謂已見諦者由無漏作意力所得無漏遠離戒性,是名無漏律儀所攝業。anāsrava-saṃvara-saṃgṛhītaṃ karma katamat / satya-darśanena anāsrava-manaskāra-balena pratilabdhā anāsravā viratiḥ / socyate anāsrava-saṃvara-saṃgṛhītaṃ karma //

巳二、釋不律儀業

云何不律儀業?謂諸不律儀者或由生彼種姓中故,或由受持彼事業故所期現行,彼業決定。何等名為不律儀者?所謂屠羊、養鷄、養猪、捕鳥、捕魚、獵鹿、罝兔、劫賊、魁劊、牛、縛象、立壇呪龍、守獄讒搆、好為損等。asaṃvara-karma katamat / abhijanmato vā tatkarma-samādānato vā tatkarmādhyācāra-niścayaḥ asaṃvara ity ucyate / te punar asaṃvarāḥ katame / aurabhrikāḥ kaukkṛṭikāḥ śaukarikāḥ śākunikāḥ mātsyikāḥ lubdhakāḥ vāgurikāḥ corāḥ ghātakāḥ gobandhakāḥ nāgabandhakāḥ māṇḍalikāḥ nāgamaṇḍalikāḥ kārāgārikāḥ sūcakāḥ upaghātakāḥ prabhṛtayaḥ /

巳三、釋非律儀非不律儀業

云何非律儀非不律儀業?謂住非律儀非不律儀者所有善、不善業。naivasaṃvaranāsaṃvara saṃgṛhītaṃ karma katamat / naivasaṃvaranāsaṃvaravihāraḥ kuśalākuśalaṃ karma //

卯二、解順三受業(分二科)辰一、列三 

又業差別有三種:謂順樂受業、順苦受業、順不苦不樂受業。punaḥ karmaprabhedas trividhaḥ / sukhavedanīyaṃ karma duḥkhavedanīyaṃ karma aduḥkhāsukhavedanīyaṃ karma ca //

辰二、釋三(分三科)巳一、順樂受業      

順樂受業者謂從欲界乃至第三靜慮所有善業,sukhavedanīyaṃ karma katamat / kāmāvacarāt tṛtīya-dhyānaṃ yāvad yat kuśalaṃ karma //

巳二、順苦受業

順苦受業者謂不善業,duḥkhavedanīyaṃ karma katamat / akuśalaṃ karma //

巳三、順不苦不樂受業

順不苦不樂受業者謂第三靜慮已上所有善業。aduḥkhāsukhavedanīyaṃ karma katamat / tṛtīyadhyānādūrdhvaṃ yat kuśalaṃ karma /

卯三、解順現受等三業(分二科)辰一、列名

又業差別有三種:謂順現法受業、順生受業、順後受業。karma-prabhedaḥ punas trividhaḥ / dṛṣṭa-dharma-vedanīyaṃ karma upapadya-vedanīyaṃ karma aparaparyāya-vedanīyaṃ karma ca //

辰二、釋所以(分三科)巳一、順現法受業

順現法受業者,若業於現法中異熟成熟,謂從慈定起已於彼造作若損若益必得現異熟,如從慈定起,從無諍定起、從滅定起、從預流果起、從阿羅漢果起亦爾又於佛為上首僧中造善惡業必得現異熟又有餘猛利意樂方便所行善、不善業亦得現異熟。dṛṣṭa-dharma-vedanīyaṃ karma katamat / tatkarma dṛṣṭe dharme yasya vipāko vipacyate / tacca maitrī-samāpatter uccalitasyaṃ parihāṇiṃ vṛddhiṃ vā kurvataḥ dṛṣṭe dharme vipāko labhyate // yathā maitrī-samāpatter uccalitasya tathā araṇa-samāpatter uccalitasya niurodha-samāpatter uccalitasya strotāpatti-phalād uccalitasya arhattva-phalād uccalitasya ca / buddha-pramukhe saṃghe kuśalam akuśalaṃ ca kurvataḥ dṛṣṭe dharme vipāko labhyate // anyeṣāṃ tīvrāśaya-prayogeṇa kuśalākuśala-karma-pratipannānām api dṛṣṭe dharme vipāko labhyate //

巳二、順生受業 

順生受業者若業於無間生中異熟成熟,謂五無間業復有所餘善不善業於無間生異熟熟者,一切皆名順生受業。upapadya-vedanīyaṃ karma katamat / tatkarma anantare janmani yasya vipāko vipacyate / (Abhidh-s 59) tadyathā paṃcanāntarya-karmāṇi / api ca yāny anyāni kuśalākuśalāni karmāṇi yeṣām anantare janmani vipāko vipacyate tatsarvam ucyate upapadya-vedanīyaṃ karma //

巳三、順後受業

順後受業者若業於無間生後異熟成熟是名順後受業。aparaparyāyavedanīyaṃ karma katamat / tatkarma yasyānantarajanmano 'paraparyāyeṣu vipāko vipacyate / tad ucyate 'paraparyāya-vedanīyaṃ karma /

卯四、解黑黑等四業(分二科)辰一、列名

又業差別有四種:謂黑黑異熟業、白白異熟業、黑白黑白異熟業、非黑白無異熟業能盡諸業。punaḥ karma-prabhedaś caturvidhaḥ / kṛṣṇaṃ kṛṣṇavipākaṃ karma śuklaṃ śukla-vipākaṃ karma kṛṣṇa-śuklaṃ kṛṣṇa-śukla-vipākaṃ karma akṛṣṇa-śuklāvipākaṃ vyāmiśraṃ karma //(那個業是黑的,且能生起黑的結果)

辰二、別釋(分四科)巳一、黑黑異熟業

黑黑異熟業者謂不善業kṛṣṇaṃ kṛṣṇa-vipākaṃ karma katamat / akuśalaṃ karma //

巳二、白白異熟業

白白異熟業者謂三界善業śuklaṃ śuklavipākaṃ karma katamat / traidhātukaṃ kuśalaṃ karma //

巳三、黑白黑白異熟業

黑白黑白異熟業者謂欲界繫雜業或有業意樂故黑方便故白,或有業方便故黑意樂故白kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma katamat / kāmapratisaṃyuktaṃ karma yat karma vā āśayataḥ prayogato vā śuklaṃ yat karma vā prayogataḥ kṛṣṇam āśayataḥ śuklam //(在動機是黑,在方法是白)

巳四、非黑白無異熟業

非黑白無異熟業能盡諸業者謂於加行無間道中諸無漏業。akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma katamat / prayogānantaryamārge 'nāsravaṃ karma

卯五、解三染、三淨業

總約一切無漏業所有障礙隨順體性如其次第建立曲濁等諸染污業牟尼等諸清淨業。aviśeṣeṇa ca sarvasyānāsrava-karmaṇaḥ paripantham ānukūlya-svabhāvam adhikṛtya vaṃka-doṣa-kaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca karmaṇāṃ yathākramaṃ vyavasthānaṃ veditavyam /

卯六、解施戒等清淨業(分二科)辰一、標舉總說

復有施等諸清淨業。tathā ca dānāni śauceyāni karmāṇi /

辰二、別顯(分二科)巳一、明施業(分三科)午一、施業

云何施業?謂因緣故、等起故、處所故、自體故分別施業。因緣者謂無貪、無瞋、無癡善根等起者謂彼俱行思處所者謂所施物自體者謂正行施時意業。dānakarma katamat / nidānataḥ utthānataḥ pradeśataḥ svabhāvataś ca dānakarma vikalpyate / nidānam alobho 'dveṣo 'mohaś ca kuśala-mūlāni // utthānaṃ tāny eva cetanāsahagatāni // pradeśo deyāni vastūni // svabhāvo dānasaṃpattikāle kāya-vāṅ-manas-karmāṇi //

午二、施圓滿(分二科)未一、以三故釋 

云何施圓滿?謂數數施故、無偏黨施故、隨其所欲圓滿施故施得圓滿又無所依施故、廣清淨施故、極歡喜施故、數數施故、田器施故、善分布新舊施故施得圓滿。dānasaṃpat katamā / abhīkṣṇa-dānataḥ apakṣapāta-dānataḥ icchā-paripūraṇa-dānataś ca dānasaṃpad veditavyā / api ca aniśrita-dānataḥ mahāśuci-dānataḥ parama-prahṛṣṭa-dānataḥ abhikṣṇa-dānataḥ kṣetra-bhājana-dānataḥ nava-purāṇa-saṃvibhāga-dānataś ca dānasaṃpad veditavyā //

午三、施物圓滿

云何應知施物圓滿?謂所施財物非誑詐得故,所施財物非侵他得故,所施財物非穢離垢故,所施財物清淨故,所施財物如法所引故,如是應知施物圓滿。deyasaṃpat katamā / anabhiduta-deya-vastutaḥ aparāpakṛta-deya-vastutaḥ akuthita-vimala-deya-vastutaḥ śuci-deya-vastutaḥ dharmārjita-deya-vastutaś ca deya-saṃpad veditavyā //(Abhidh-s 60)

巳二、明戒業(分三科)午一、釋經五文(分二科)未一、標六句 

如契經說成就尸羅,善能防護別解脫律儀,軌則所行皆悉圓滿,見微細罪生大怖畏,於諸學處善能受學。tathācoktaṃ sūtre śīlasamanvāgataḥ prātimokṣa-saṃvara-saṃvṛta ācāra-gocara-saṃpanno 'ṇumātreṣv avadyeṣu mahābhaya-darśī śikṣate śikṣāpadeṣu iti //

雜阿含637經:當修四念處,乃至如是出家已,住於靜處,攝受波羅提木叉律儀,行處具足,於細微罪生大怖畏,受持學戒:離殺、斷殺、不樂殺生,乃至一切業跡如前說,衣鉢隨身,如鳥兩翼,如是,學戒成就,修四念處。

未二、別釋三(分五科)申一、成就尸羅

云何成就尸羅?能受能護淨尸羅故。kathaṃ śīlasamanvāgato bhavati / viśuddha-śīlānurakṣaṇopapannataḥ //

申二、善能防護別解脫律儀

云何善能防護別解脫律儀?能善護持出離尸羅故。kathaṃ prātimokṣa-saṃvara-saṃvṛto bhavati / nairyāṇika-śīla-saṃdhāraṇataḥ //

申三、軌則所行皆悉圓滿

云何軌則所行皆悉圓滿?具淨尸羅難為毀責故。katham ācāra-gocara-saṃpanno bhavati / viśuddha-śīla-sahabhāvato 'garhitānām //

申四、見微細罪生大怖畏

云何見微細罪生大怖畏?勇猛恭敬所學尸羅故。katham aṇumātreṣv avadyeṣu mahābhaya-darśī bhavati // tīvreṇa gauraveṇa śīla-śikṣaṇataḥ //

申五、於諸學處善能受學

云何於諸學處善能受學?圓滿受學所學尸羅故。kathaṃ śikṣate śikṣāpadeṣu / śikṣāśīlānāṃ śikṣaṇataḥ //

午二、別釋經中戒義(分二科)未一、標 

從是已後依止尸羅釋佛經中護身等義。ataḥ paraṃ śīlam ārabhya yad buddhena sūtreṣu nirdṛṣṭaṃ kāyena saṃvṛto bhavatīty evamādi //

未二、釋(分十四科)申一、防護身語

云何名為防護身、語?由彼正解所攝持故。katham ucyate kāyena vācā saṃvṛto bhavati / saṃprajanya-parigṛhītataḥ // (因為有正知、注意的緣故)

申二、身語具足圓滿

云何身、語具足圓滿?終不毀犯所毀犯故。kathaṃ kāyavāksaṃpattyā saṃpanno bhavati / āpatty-anāpatti-dānataḥ // (一個人如何具足身語的圓滿?捨棄犯與不犯)

申三、身語清淨現行

云何身、語清淨現行?由無悔等漸次修行乃至得定為依止故。kathaṃ pariśuddha-kāya-vāk-samudācāro bhavati / avipratisārādīnāṃ krameṇa saṃpratipattyā yāvat samādhi-lābha-sanniśrayataḥ //(一個人如何擁有清淨的身語行為?)

申四、身語極善現行 

云何身、語極善現行?染污尋思所不雜故。kathaṃ kuśala-kāyavāk-samudācāro bhavati / kliṣṭa-vitarka-vyavatīrṇataḥ //(一個人如何擁有善的身語行為?因為已超越染污的尋思。)

申五、身語無罪現行 

云何身、語無罪現行?遠離邪願修梵行故。katham anavadya-kāyavāk-samudācāro bhavati / mithyā-praṇidhi-parivarjanena brahma-carya-bhāvanātaḥ //(一個人如何擁有無過失的身語行為?)

申六、身語無害現行

云何身、語無害現行?不輕陵他易共住故。katham avyāvadhya-kāyavāk-samudācāro bhavati / pareṣām anavajñayā sukha-saṃvāsataḥ / (一個人如何擁有無惡意的身語行為?不輕視他人,和樂而住的緣故)

申七、身語隨順現行

云何身、語隨順現行?由能隨順涅槃得故。katham ānulomikāyavāk-samudācāro bhavati / nirvāṇa-prāpty-anukūlataḥ / (一個人如何擁有隨順、合諧的身語行為?因為與涅槃的獲得是一致的緣故)

申八、身語隨隱顯現行

云何身、語隨隱顯現行?隱善顯惡故。katham anucchavika-kāyavāk-samudācāro bhavati / kuśalasya cchādanato 'kuśalasya prakāśanataś ca // (一個人如何擁有適當的身語行為?隱藏自己的善,顯現自己的惡的緣故)

申九、身語親善現行

云何身、語親善現行?同梵行者攝受尸羅故。katham aupayika-kāyavāk-samudācāro bhavati / sabrahmacarya-grahaṇa-śīlataḥ // (一個人如何擁有以身語的行為為方便、方法?)

申十、身語應儀現行 

云何身、語應儀現行?於尊尊位離憍慢故。kathaṃ pratirūpa-kāyavāk-samudācāro bhavati / guruṣu gurusthānīyeṣu cānihitamānataḥ // (一個人如何擁有合宜的身語的行為?對於自己的老師,以及等同於老師地位的人,遠離憍慢的緣故)

申十一、身語敬順現行

云何身、語敬順現行?於尊教誨敬順受故。kathaṃ pradakṣiṇa-kāyāyavāk-samudācāro bhavati / avavāde pradakṣiṇa-prāhitataḥ // (一個人如何擁有尊敬的身語的行為?對於老師的教導,尊敬接受的緣故)

申十二、身語無熱現行

云何身、語無熱現行?遠離苦行熱惱下劣欲解故。katham atapta-kāyavāk-samudācāro bhavati / kaṣṭa-tapo-hīnādhimukti-vivarjitataḥ // (一個人如何擁有無熱惱的身語的行為?遠離苦行的熱惱與遠離下劣勝解的緣故)

申十三、身語不惱現行

云何身、語不惱現行?棄捨財業無悔惱故。katham atanutāpya-kāyavāk-samudācāro bhavati / samutsṛṣṭa-bhoga-karmāntāvipratisāritaḥ /(一個人如何擁有無懊惱的身語的行為?已經捨棄的財富、事業,不會後悔懊惱的緣故)

申十四、身語無悔現行

云何身、語無悔現行?雖得少分不以為喜而無悔恨故。katham avipratisāri-kāyavāk-samudācāro bhavati / alpa-mātreṇa asaṃtuṣṭāvipratisāritayā //(一個人如何擁有無後悔的身語的行為?因為少量知足,不會後悔懊惱的緣故)

卯七、解自業等經(分二科)辰一、列六業   

如世尊說:如是有情皆由自業、業所乖諍、從業所生、依業出離、業能分別一切有情高下、勝劣。yaduktaṃ bhagavatā yathā sattvāḥ / karma-svakā karmadāyādāḥ karma-yonīyāḥ karma-pratisaraṇāḥ karma sarvān sattvān vibhajati ucca-nīcatayā hīna-praṇītatayā (Abhidh-s 61) iti //(世尊曾經說過:眾生以他們的行為為他們自己的親屬、財富,他們是他們的行為的繼承者,他們以他們的行為為孕育處,他們以他們的行為為歸依處,業能分別一切眾生為高下、勝劣。)中阿含170經:眾生因自行業,因業得報,緣業,依業,業處,眾生隨其高下處妙不妙。Cf. M III, p. 203: kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāya. Also M I, P. 390, A III, p. 72.

辰二、別釋(分六科)巳一、釋皆由自業

云何有情皆由自業?由自造業而受異熟故。kathaṃ sattvāḥ karmasvakā bhavanti / svayaṃkṛta-karma-vipāka-pratisaṃvedanātām upādaya //(為什麼眾生以他們的行為為他們自己的親屬、財富?因為他們承受自己所作的行為之結果)

巳二、釋業所乖諍 

云何業所乖諍?於受自業所得異熟時善、不善業互違諍故。kathaṃ karmadāyādā bhavanti / svayaṃ kṛta-karma-vipāka-pratisaṃvedanatāyāṃ kuśalākuśalānāṃ karmaṇām anyonyadāyādatām upādāya // (為什麼他們是他們的行為的繼承者?當他們承受自己所作的行為之結果的時候,他們獲得善惡業,為他們的繼承物)

巳三、釋從業所生

云何從業所生?是諸有情遠離無因惡因,唯從業所生故。kathaṃ karmayonīyā bhavanti / sattvānāṃ mahetu-viṣamahetu-vivarjita-yonitām upādāya // (為什麼他們以他們的行為為孕育處?因為眾生遠離無因、不平等因而生。)

巳四、釋依業出離 

云何依業出離?依對治業解業縛故。kathaṃ karma-pratisaraṇā bhavanti / pratipakṣa-karma-viśiṣṭa-karma-bandhanāśrayatām upādāya // (為什麼他們以他們的行為為歸依處?因為他們連結對治業、殊勝業為所依。)

巳五、釋有情高下

云何由業有情高下?謂由業故於善惡趣得自體差別。kathaṃ karmaṇā sattvo uccanīcā bhavanti / yat karmaṇā sugatau durgatau vātmabhāva-prabhedaṃ labhante //

巳六、釋有情勝劣 

云何勝劣?謂諸有情成就功德過失差別。kathaṃ hīnapraṇītā bhavanti / yat sattvā guṇa-doṣa-prabhedena samanvāgatā bhavanti //

子三、明可思議不可思議等業(分二科)丑一、解世間(分三科)寅一、解業異熟異

如世尊說:有情業異熟不可思議。云何業異熟可思議?云何業異熟不可思議?謂諸善業於人天趣得可愛異熟是可思議,諸不善業墮三惡趣得不愛異熟是可思議。即由此業感諸有情自身異熟等種種差別不可思議,又即善、不善業處差別、事差別、因差別、異熟差別、品類差別等皆不可思議。yaduktaṃ bhagavatā sattvānāṃ karma-vipāko 'cintya iti / tatra kathaṃ karma-vipākaś cintyaḥ kathaṃ karmavipāko 'cintyaḥ / kuśalasya karmaṇo deva-manuṣya-gatisv iṣṭa-vipākalābhaś cintyaḥ / akuśalasya karmaṇo hīnāsu tisṛṣu durgatiṣu aniṣṭa-vipākalābhaś cintyaḥ / ayaṃ cintyaḥ // yena karmaṇā sattvānām ātmabhāva-vipāka-vaicitryam abhinirvarttate so 'cintyaḥ / tadeva kuśalākuśalaṃ karma-sthāna-vastu-hetu-vipāka-prakārādiprabheder acintyam /(世尊曾經說過:有情的業之成熟是不可思議。哪種業的異熟是可思議?哪種業的異熟是不可思議?對於諸善業,於人天趣,得可愛異熟是可思議。對於諸不善業,墮三惡趣,得不愛異熟是可思議。這是可思議。諸有情的各自身體的成熟等種種差別,來自某種業,這是不可思議。又這個相同的善或不善業,在處所差別、對象差別、因差別、異熟差別、品類差別等都是不可思議。)

增壹阿含296經:有四事終不可思惟,云何為四?眾生不可思義,世界不可思議,龍國不可思議,佛國境界不可思議,所以然者,不由此處得至滅盡涅槃。Cf. Kammavipāko bhikkhave acinteyyo. There are four inconceivable things (acinteyyāni): 1. the ability (power) of the buddhas (buddhavisaya), 2. the power of meditative absorption (jhānavisaya), 3. the maturation of actions (kammavipāka), 4. the notion of the universe (lokacintā). A II, p. 80.

寅二、解外增上果

復有種種外事差別能感業用不可思議。vividha-vāhya-vastu-vaicitryābhinirvarttakaṃ karmācintyam / (復在種種外事,因為業,生起的不同,是不可思議。如不同種類的花,因為太陽,有不同的顏色)

寅三、解未尼等世事 

又末尼珠、藥草、呪術相應業用不可思議。maṇi-mantra-auṣadhi-muṣṭiyoga-pratisaṃyuktaṃ karmācintyam /

丑二、解出世間(分三科)寅一、明威德業用

又諸觀行者威德業用不可思議。yogināṃ prabhāva-karmācintyam /(又諸觀行者的威德業用,是不可思議)

寅二、明十自在業用

又諸菩薩自在業用不可思議,所謂命自在故、心自在故、財自在故、業自在故、生自在故、勝解自在故、願自在故、神通自在故、智自在故、法自在故,諸大菩薩由如是等自在力故所作業用不可思議。bodhisattvānāṃ vaśitābhiḥ kriyamāṇaṃ karmācitnyam / tadyathā āyur-vaśitayā citta-vaśitayā pariṣkāra-vaśitayā karma-vaśitayā upapatti-vaśitayā adhimukti-vaśitayā praṇidhāna-vaśitayā ṛddhi-vaśitayā jñāna-vaśitayā dharma-vaśitayā / evaṃ ca bodhisattvānāṃ mahāsattvānām evamādibhir vaśitābhir yatkarma kriyate tadacintyam /

寅三、明佛所作等業用

又一切佛所作諸佛應所作事業用不可思議。sarveṣāṃ buddhānāṃ buddhakṛtyānuṣṭhānaṃ karmācintyam //

辛三、明四行相(分二科)壬一、標 

如是集諦總有四種行相差別,謂因相、集相、生相、緣相。tathā ca samudaya-satyaṃ samāsato lakṣaṇa-prabhedena catur-vidham / hetu-lakṣaṇaṃ samudaya-lakṣaṇaṃ prabhava-lakṣaṇaṃ pratyaya-lakṣaṇaṃ ca /(這樣,簡要地說,根據相的差別,集諦有四種)

壬二、釋(分四科)癸一、因相

云何因相?謂能引發後有習氣因是名因相。hetu-lakṣaṇaṃ katamat / punarbhava-vāsanāyā āhārakaṃ kāraṇaṃ hetur iti hetu-lakṣaṇaṃ veditavyam //

癸二、集相

云何集相?謂彼彼有情所集習氣於彼彼有情類為等起因是名集相。samudaya-lakṣaṇaṃ katamat / teṣāṃ teṣām upacita-vāsanānāṃ sattvānāṃ tasmiṃs tasmin sattva-nikāye udayasya kāraṇam iti (Abhidh-s 62) samudaya-lakṣaṇaṃ veditavyam //

癸三、生相 

云何生相?謂各別內身無量品類差別生因是名生相。prabhuva-lakṣaṇaṃ katamat / pratyātmaṃ santānānāṃ sarva-prakāra-prakarṣa-udbhavasya kāraṇam iti prabhava-lakṣaṇaṃ veditavyam //

癸四、緣相 

云何緣相?謂諸有情別別得捨因是名緣相。pratyaya-lakṣaṇaṃ katamat / sattvānām anyānya-prāpty-atyaya-kāraṇam iti pratyaya-kāraṇaṃ veditavyam //