2013年2月4日 星期一

雜集論-52-得品


決擇分中,得品第三
云何得決擇?略說有二種,謂建立補特伽羅、建立現觀。
前為能證,後是所證。補特伽羅雖非實有,由四種緣是故建立,謂言說易故、順世間故、離怖畏故、顯示自他具德失故。
1)言說易者,若於無量色等差別、無量差別相想法中,總合建立一假有情,即呼召往來等種種言說,遂不為難。
2)順世間者,非諸世間唯依法想而起言說,多分依有情想而起言說。是故,聖者為化世間,必應同彼方便,建立補特伽羅。
3)離怖畏者,世間有情未會甚深緣起法性。若聞一切有情無我,便生怖畏,不受正化。
4)顯示自他具德失者,若離假立有情差別,唯說諸法染淨相者,是則一切無有差別,不可了知如是身中如此過失若斷、未斷。如是身中如此功德若證、未證,是故建立補特伽羅。
云何建立?略有七種,謂病行差別故、出離差別故、任持差別故、方便差別故、果差別故、界差別故、修行差別故。
病行差別,復有七種,謂貪行、瞋行、癡行、慢行、尋思行、等分行、薄塵行。
出離差別,有三種,謂聲聞乘、獨覺乘、大乘。
任持差別,有三種,謂未具資糧、已具未具資糧、已具資糧。
方便差別,有二種,謂隨信行、隨法行。
果差別,有二十七,謂信解、見至、身證、慧解脫、俱解脫、預流向、預流果、一來向、一來果、不還向、不還果、阿羅漢向、阿羅漢果、極七返有、家家、一間、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流、退法阿羅漢、思法阿羅漢、護法阿羅漢、住不動阿羅漢、堪達阿羅漢、不動法阿羅漢。
界差別者,謂欲界異生、有學、無學。
如欲界有三,色界、無色界亦爾。
又有欲、色界菩薩,又有欲界獨覺、不可思議如來
修行差別,略有五種,一、勝解行菩薩。二、增上意樂行菩薩。三、有相行菩薩。四、無相行菩薩。五、無功用行菩薩。
如是等補特伽羅無量差別。
貪行補特伽羅者,謂有猛利長時貪欲。
雖於下劣可愛境界,而能發起上品貪故,起即長時無斷絕故。
如貪行者,乃至尋思行者亦爾,各隨自境,猛利長時,如理配釋。
等分行補特伽羅者,謂住自性位煩惱。
遠離猛劣,住平等位諸煩惱故,隨境界勢力煩惱現行故。
薄塵行補特伽羅者,謂住自性位微薄煩惱。
如前所說自性位煩惱相,今此煩惱望彼是微薄故。雖於增上所緣境界,而微薄性煩惱現行。昔所修習勝對治力所摧伏故。
聲聞乘補特伽羅者,謂住聲聞法性若定不定,性是鈍根。自求解脫,發弘正願。修厭離貪解脫意樂,以聲聞藏為所緣境,精進修行法隨法行,得盡苦際。
當知此中以種性、根、願、意樂、境界、行、果差別說聲聞乘。
對獨覺、菩薩根性,說此為鈍。若不爾,即與隨法行等利根言相違。
獨覺乘補特伽羅者,謂住獨覺法性若定、不定,性是中根,自求解脫,發弘正願,修厭離貪解脫意樂,及修獨證菩提意樂,即聲聞藏為所緣境,精進修行法隨法行。或先未起順決擇分,或先已起順決擇分,或先未得果,或先已得果。出無佛世,唯內思惟聖道現前,或如麟角獨住,或復獨勝部行,得盡苦際。
若先未起順決擇分,亦不得果,如是方成麟角獨住,所餘當成獨勝部行。
大乘補特伽羅者,謂住菩薩法性若定不定,性是利根,為求解脫一切有情,發弘大願,修無住處涅槃意樂,以菩薩藏為所緣境,精進修行法隨法行,成熟眾生,修淨佛土,得受大記,證成無上正等菩提。
得受大記者,謂住第八菩薩地,證得無生法忍故。
未具資糧補特伽羅者,謂緣諦增上法為境,發起軟品清信勝解,成就軟品順解脫分,未定生時。
已具未具資糧補特伽羅者,謂緣諦增上法為境,發起中品清信勝解,成就中品順解脫分,已定生時。
已具資糧補特伽羅者,謂緣諦增上法為境,發起上品清信勝解,成就上品順解脫分,即此生時。
又未具資糧者,謂緣諦增上法為境,於諸諦中成就下品諦察法忍,成就下品順決擇分,未定生時。
已具未具資糧者,謂緣諦增上法為境,於諸諦中成就中品諦察法忍,成就中品順決擇分,已定生時。
已具資糧者,謂緣諦增上法為境,於諸諦中成就上品諦察法忍,成就上品順決擇分,即此生時。
如是三種補特伽羅,由成就順解脫分、順決擇分,各三品故,約能引生順決擇分,及諦現觀如其次第。未定、已定、即此生時,於諦增上法清信勝相,是順解脫分。即於此法諦察法忍相,是順決擇分。如其次第信增上故、慧增上故。
此中三品順決擇分者,謂除世第一法。由世第一法性唯一剎那,必不相續。即此生時,定入現觀,非前位故。
從下、中品順解脫分、順決擇分,有可退義。此唯退現行,非退習氣。已依涅槃先起善根者,不復新起故。
依此下品順解脫分善根,薄伽梵說:若有具世間增上品正見,雖經歷千生不墮三惡趣。
又有四種順解脫分,一者、依憑順解脫分。二者、勝解順解脫分。三者、愛樂順解脫分。四者、趣證順解脫分。
1)從善法欲,乃至為求解脫所有善根,皆名依憑順解脫分。
2)於彼相應教法所有勝解俱行善根,是名勝解順解脫分。
3)緣解脫境作意相續清淨喜俱所有善根,是名愛樂順解脫分。
4)即於此生決定發起順決擇分所有善根,是名趣證順解脫分。
復有六種順決擇分,謂隨順順決擇分、勝進順決擇分、通達順決擇分、餘轉順決擇分、一生順決擇分、一座順決擇分。
1)若最初所起緣諦境行下品善根,是名隨順順決擇分。
2)即此善根轉成中品,是名勝進順決擇分。
3)望前下品是增勝故,即此善根增至上品,於此生中決定堪能通達諦理,是名通達順決擇分。
4)又即此位中不定種性者,為迴向最勝菩提,及諸獨覺為求無師自證菩提,轉趣餘生,是名餘轉順決擇分。
5)若於此生定能通達,是名一生順決擇分。
6)若於此座定能通達,是名一座順決擇分。
隨信行補特伽羅者,謂資糧已具,性是鈍根,隨順他教,修諦現觀。
隨法行補特伽羅者,謂資糧已具,性是利根,自然隨順諦增上法,修諦現觀。
信解補特伽羅者,謂隨信行已至果位。
見至補特伽羅者,謂隨法行已至果位。
身證補特伽羅者,謂諸有學已具證得八解脫定,即不還果說名身證。由身證得八解脫定。
具足住故。八解脫者,謂有色觀諸色等,後當廣說。
慧解脫補特伽羅者,謂已盡諸漏而未具證八解脫定。
唯究竟斷慧所對治煩惱障故。
俱分解脫補特伽羅者,謂已斷諸漏及具證八解脫定。
由煩惱障分及定障分,俱得解脫故。
預流果向補特伽羅者,謂住順決擇分位,及住見道十五心剎那位。
此中意說:始從一座順決擇分,乃至未得初果,皆名預流果向。
預流果補特伽羅者,謂住見道第十六心剎那位,即此見道,亦名入正性決定,亦名於法現觀。
問:誰於見道最後心位,得初果耶?
答:若於欲界未離欲者,後入正性決定,得預流果。
謂次第者,雖少分離欲,亦名未離欲。彼後入正性決定,至第十六心位,得預流果。
若倍離欲者,後入正性決定,得一來果。
謂先用世間道,已斷欲界修道所斷六品煩惱,名倍離欲。彼後入正性決定,至第十六心位,得一來果。
若已離欲者,後入正性決定,得不還果。
謂先用世俗道,已斷欲界修道所斷九品煩惱,名已離欲。彼後入正性決定,至第十六心位,得不還果。
問:若已永斷見道所斷一切煩惱得預流果,何故但言永斷三結得預流果耶?
答:最勝所攝故。
由此三種障解脫得最為殊勝。
所以者何?於解脫是不發趣因故。雖已發趣,復為邪出離因故,及不正出離因故。
由薩迦耶見,執五取蘊為我、我所,深生愛樂故,於大苦聚不生厭背,於勝解脫無發趣心。
或有眾生,雖已發趣解脫。然由戒禁取及疑,僻執邪道疑正道故,便邪出離及不正出離。
又此三結是迷所知境因故、迷見因故、迷對治因故。
所以者何?由薩迦耶見,迷所知境,於大苦聚,虛妄增益我我所相故。
由戒禁取迷能知見,於顛倒見,謂為清淨出離因故。
由疑迷正對治,於三寶所不決定故。
一來果向補特伽羅者,謂於修道中,已斷欲界五品煩惱,安住彼道。
所以者何?由見道後,已斷欲界,乃至中中品煩惱及住彼斷道故。
一來果補特伽羅者,謂於修道中,已斷欲界第六品煩惱,安住彼道。
所以者何?由已永斷中、軟品煩惱斷道究竟,建立此故。
不還果向補特伽羅者,謂於修道中,已斷欲界第七、第八品煩惱,安住彼道。
所以者何?由一來果後,已斷欲界軟上、軟中品煩惱,及住彼斷道,建立此故。
不還果補特伽羅者,謂於修道中,已斷欲界第九品煩惱,安住彼道。
所以者何?由彼永斷欲界軟軟品煩惱斷道究竟,建立此故。
問:若已永斷一切見道所斷煩惱,及已永斷欲界修道所斷一切煩惱,得不還果。何故但言永斷五順下分結得不還果耶?
答:最勝所攝故。云何最勝?由此五結能為下趣、下界勝因故名最勝。
所以者何?下趣者,謂地獄、畜生、餓鬼。下界者,謂欲界。
以薩迦耶見、戒禁取、疑為最勝因,令諸有情不越下趣故。
以貪欲、瞋恚為最勝因,令諸有情不越下界故。
阿羅漢果向補特伽羅者,謂已永斷有頂八品煩惱,安住彼道。
阿羅漢果補特伽羅者,謂已永斷有頂第九品煩惱,安住彼究竟道。
問:若阿羅漢永斷三界一切煩惱。何故但言永斷一切五順上分結得阿羅漢果耶?
答:最勝所攝故。云何最勝?由此五結是取上分因及不捨上分因故名最勝。
所以者何?由色、無色愛、取,欲界上色、無色界生故、由掉、慢、無明不捨此上生故。
以愛、慢、疑上靜慮者,為彼所惱故。
極七返有補特伽羅者,謂即預流。於人天生往來雜受,極至七返得盡苦際。
家家補特伽羅者,謂即預流。或於天上,或於人中,從家至家,得盡苦際。
所以者何?即預流果進至一來果向,或於天上,或於人中,決定往來極受二有,方般涅槃故。
一間補特伽羅者,謂即一來,或於天上唯受一有,得盡苦際。
所以者何?即一來果進至不還果向,或於天上唯受一有,得般涅槃故。
唯有一隙容此一生,故名一間。
中般涅槃補特伽羅者,謂生結已斷,起結未斷,或中有纔起,即便聖道現前,得盡苦際。
或中有起已,為趣生有,纔起思惟,即便聖道現前,得盡苦際。
或思惟已,發趣生有,未到生有,即便聖道現前,得盡苦際。
此中顯示三種中般,由煩惱力,往趣生處令生有相續,此煩惱已盡。唯由隨眠力,令命終後諸蘊續起,此隨眠餘猶未盡。
或中有纔起,由串習力,聖道現前,斷餘隨眠,即於此位入般涅槃。
或中有起已,為往生有,纔發思惟,聖道現前,斷餘隨眠,入般涅槃。
或思惟已,往生有處,未得生有,聖道現前,斷餘隨眠,入般涅槃。
如是三種望生有處,未發、纔發、已遠去位,差別建立。隨順七善丈夫趣經。
生般涅槃補特伽羅者,謂二結俱未斷,纔生色界已,即便聖道現前,得盡苦際。
無行般涅槃補特伽羅者,謂生彼已,不由加行,聖道現前,得盡苦際。
不由加行者,由宿串習力,無漏聖道任運現前,無功用故。
有行般涅槃補特伽羅者,謂生彼已,由加行力,聖道現前,得盡苦際。
由加行者,與上相違故。
上流補特伽羅者,謂於色界地地中,皆受生已,乃至最後入色究竟,於彼無漏聖道現前,得盡苦際。復有,乃至往到有頂,聖道現前,得盡苦際。
此中顯示二種上流,一、極至色究竟。二、極至有頂。
極至色究竟者,謂多愛味補特伽羅,由多生起軟等靜慮差別愛味故。始從梵眾天,乃至色究竟,於一切處,次第各受一生,乃至最後入色究竟,得般涅槃。
極至有頂者,謂不雜修第四靜慮,唯避淨居,如前次第生一切處,乃至有頂,方般涅槃。
又雜修第四靜慮,有五品差別,一下品修。二、中品修。三、上品修。四、上勝品修。五、上極品修。由此五品雜修第四靜慮故,如其次第生五淨居。
退法阿羅漢者,謂鈍根性,若遊散、若不遊散,若思惟、若不思惟,皆可退失現法樂住。
思惟者,欲害自身。不思惟者,不欲害自身。
退現法樂住者,謂退世間靜慮等定。
思法阿羅漢者,謂鈍根性,若遊散、若不遊散,若不思惟,即可退失現法樂住。若思惟已,能不退失。
護法阿羅漢者,謂鈍根性,若遊散,便可退失現法樂住。若不遊散,即能不退住。
不動阿羅漢者,謂鈍根性,若遊散、若不遊散,皆能不退現法樂住,亦不能練根。
練根者,謂轉下鈍根成上利根,是故不動法,不說能練根,性是利根故。
堪達阿羅漢者,謂鈍根性,若遊散、若不遊散,皆能不退現法樂住,堪能練根。
不動法阿羅漢者,謂利根性,若遊散、若不遊散,皆能不退現法樂住。
欲界異生補特伽羅者,謂於欲界若生、若長,不得聖法。
欲界有學補特伽羅者,謂於欲界若生、若長,已得聖法,猶有餘結。
欲界無學補特伽羅者,謂於欲界若生、若長,已得聖法,無有餘結。
如欲界有三,如是色、無色界。
各有三種,隨相應知。
欲、色界菩薩者,謂與滅離無色界生靜慮相應住靜慮樂,而生欲界或生色界。
問:何緣菩薩不生無色界?
答:若已證得最勝威德菩薩,凡所受生,皆欲利益安樂眾生。以無色界非成熟眾生處故。
滅離無色界生靜慮者,謂能除遣無色界生所有勝定。
住靜慮樂者,謂不退靜慮。由此菩薩善巧迴轉故,為欲成熟所化有情,或生欲界,或生色界。
欲界獨覺者,謂無佛出世時,生於欲界,自然證得獨覺菩提。
不思議如來者,謂且於欲界,始從示現、安住睹史多天妙寶宮殿,乃至示現大般涅槃,示現一切諸佛菩薩所行大行。
一切菩薩所行者,謂從示現睹史多天宮,乃至現大神變,降伏魔軍。
諸佛所行者,謂從示現成等正覺,乃至示現大般涅槃。
勝解行菩薩者,謂住勝解行地中,成就菩薩下、中、上忍。
由其安住菩薩種姓,始從初發大菩提願,乃至未入極歡喜地,未得出世真實內證故,名勝解行菩薩。
增上意樂行菩薩者,謂十地中所有菩薩。
由已證得出世內證清淨意樂故。
有相行菩薩者,謂住極喜、離垢、發光、焰慧、極難勝、現前地中,所有菩薩。
由此六地,雖不喜樂,而為諸相所間雜故。
無相行菩薩者,謂住遠行地中,所有菩薩。
由此菩薩,若作功用乃至隨其欲樂,能令諸相不現行故。
無功用行菩薩者,謂住不動、善慧、法雲地中,所有菩薩。
由此菩薩已得純熟無分別智故。
復次,如說預流補特伽羅,此有二種,一、漸出離。二、頓出離。
漸出離者,如前廣說。
頓出離者,謂入諦現觀已,依止未至定,發出世間道,頓斷三界一切煩惱,品品別斷,唯立二果,謂預流果、阿羅漢果。
品品別斷者,謂先頓斷欲、色、無色界修道所斷上上品隨眠,如是乃至軟軟品。
頓斷三界者,如見道所斷,非如世間道界地,漸次品品別斷。
此義以何為證?如指端經說:諸所有色乃至識,若過去、若未來、若現在,廣說乃至若遠、若近,總此一切,略為一分、一團、一積、一聚。如是略已,應觀一切皆是無常,一切皆苦,乃至廣說。
依如是觀,但可建立初、後二果。由此二果,如其次第,永斷三界一切見、修所斷煩惱,無餘所顯故。不立第二、第三兩果。由此二果已見諦者,唯斷欲界修道所斷,有餘、無餘所顯故。
又依如是頓出離者,如來於分別經中,預流果無間即建立阿羅漢果。
如是補特伽羅多於現法,或臨終時,善辦聖旨。設不能辦,由願力故,即以願力還生欲界,出無佛世,成獨勝果。
設不辦者,未能無餘離諸欲故。
即以願力生欲界者,彼能速證般涅槃故。
建立現觀,略有十種,謂法現觀、義現觀、真現觀、後現觀、寶現觀、不行現觀、究竟現觀、聲聞現觀、獨覺現觀、菩薩現觀。
法現觀者,謂於諸諦增上法中,已得上品清信勝解隨信而行。
所以者何?由於諸諦增上契經等法中,從聞他音增上緣力。
已得最後順解脫分善根所攝上品清信勝解,由得如是清信勝解故,說名以法現觀,現觀諸諦。
義現觀者,謂即於諸諦增上法中已得上品,於諸諦境諦察法忍。此忍居順決擇分位。
所以者何?由即於如上所說法中,如理作意增上緣力,於苦等諦境,已得最後順決擇分善根所攝上品諦察法忍。
此諦察法忍,由三種如理作意所顯發故,復成三品,謂上軟、上中、上上。
上軟者,謂即此生時軟位。
上中者,謂頂、忍位。
上上者,謂世第一法位。
真現觀者,謂已得見道十六心剎那位所有聖道。又於見道中,得現觀邊,安立諦世俗智。
由出世智增上緣力,長養彼種子故,名得此智。
而不現前。
以見道十六心剎那無有間斷,不容現起世間心故。
於修道位,此世俗智,方現在前。
後現觀者,謂一切修道。
由見道後,一切世間、出世間道,皆名後現觀故。
寶現觀者,謂於佛證淨、於法證淨、於僧證淨。
由佛聖弟子於三寶所,已得決定證清淨信,謂薄伽梵是真正等覺者,法、毘奈耶是真善妙說,聖弟子眾是真淨行者。
不行現觀者,謂已證得無作律儀故,雖居學位而謂:我今已盡地獄、畜生、餓鬼、顛墜惡趣。我不復能造惡趣業,感惡趣異熟。
已得無作律儀者,謂已證得聖所愛戒所攝律儀,由得此故。此所對治地獄異熟等,必不復行。由地獄等永盡不行故,名不行現觀。
究竟現觀者,如道諦中究竟道說。
謂已息一切麤重,已得一切離繫得如是等。
聲聞現觀者,謂前所說七種現觀,從聞他音而證得故,名聲聞現觀。
獨覺現觀者,謂前所說七種現觀,不由他音而證得故,名獨覺現觀。
菩薩現觀者,謂諸菩薩於前所說七現觀中,起修集忍,而不作證。
為於聲聞、獨覺調伏方便中,得善巧故,哀戀眾生,不於下乘而出離故。
然於菩薩極喜地中,入諸菩薩正性決定,是名菩薩現觀。
已說現觀,差別今當說。
問:聲聞、菩薩現觀有何差別?答:略說有十一種,謂境界差別、任持差別、通達差別、誓願差別、出離差別、攝受差別、建立差別、眷屬差別、勝生差別、生差別、果差別。
境界差別者,謂緣方廣大乘為境故。
任持差別者,謂滿大劫阿僧企耶,福智資糧圓滿故。
通達差別者,謂由補特伽羅法無我理增上法,方便所引出世間智,俱通達二無我故。
誓願差別者,謂能通達一切有情與己平等,猶如自身,誓願攝益故。
出離差別者,謂依十地而出離故。
攝受差別者,謂無住涅槃所攝受故。
建立差別者,謂善修治諸佛淨土故。
眷屬差別者,謂攝受一切所化眾生為眷屬故。
勝生差別者,謂如世間腹所孕子繼父種族令不斷絕,如是菩薩紹隆佛種令不斷絕,是佛真子相故。
生差別者,謂於如來大集會中生故。
果差別者,復有十種,謂轉依差別、功德圓滿差別、五相差別、三身差別、涅槃差別、證得和合智用差別、障清淨差別、和合作業差別、方便示現成等正覺入般涅槃差別、五種拔濟差別。
轉依差別者,謂染不染一切種所依麤重永斷故,一切無上功德所依永轉故。
功德圓滿差別者,謂力、無所畏、不共佛法等無邊功德永成滿故。
五相差別者,謂清淨等五相差別,
一、清淨差別,謂永斷一切煩惱并習氣故。
二、圓淨差別,謂遍修治佛淨土故。
三、身差別,謂法身圓滿故。
四、受用差別,謂一切時、處大集會,與諸菩薩受用種種大法樂故。
五、業差別,謂隨其所應,起種種變化,遍於十方無量無邊諸世界中作諸佛事故。
三身差別者,謂證得圓滿自性、受用、變化身故。
涅槃差別者,謂於無餘涅槃界,為欲利樂一切有情,一切功德無斷絕故。
證得和合智用差別者,謂證得最極清淨法界一味故,於彼能依一切種妙智用一一佛功能等一切佛功能故。
障清淨差別者,謂永斷一切煩惱障、所知障故。
和合作業差別者,謂化導一一有情作用,皆一切佛增上力故。
方便示現成等正覺入般涅槃差別者,謂於十方一切世界,隨其所應,乃至後際數數示現成正覺等,令一切所化眾生成熟解脫故。
五種拔濟差別者,謂拔濟災橫等五事。
一、拔濟災橫,謂如來入城邑等時,令盲聾等得眼耳等。
二、拔濟非方便,謂令得世間正見,遠離一切邪惡見故。
三、拔濟惡趣,謂令生見道,越諸惡趣故。
四、拔濟薩迦耶,謂令證阿羅漢果,永脫三界故。
五、拔濟乘,謂令諸菩薩不樂下乘故。
問:如經說:四無量等最勝功德,何現觀所攝耶?答:後現觀、究竟現觀所攝。
所以者何?如是最勝功德,諸聖弟子等或於修道或究竟道之所發起,是故二現觀所攝。
彼復云何?謂無量、解脫、勝處、遍處、無諍、願智、無礙解、神通、相、隨顯、清淨、力、無畏、念住、不護、無忘失法、永斷習氣、大悲、十八不共佛法、一切種妙智,如是等功德如來。
於諸經中,或依聲聞乘說,或依大乘說,此諸功德隨其所應。
略以五門顯示其相,謂所依、境界、行相、自體、助伴。
無量者,謂四無量。
一、慈無量。二、悲無量。三、喜無量。四、捨無量。
慈云何?謂依止靜慮,於諸有情與樂相應意樂住具足中,若定、若慧,及彼相應諸心心法。
此中顯慈無量,以靜慮為所依,有情為境界,願彼與樂相應為行相,定、慧為自體,一切功德皆奢摩他、毘缽舍那所攝故,諸心心法為助伴。當知悲等一切功德隨其所應亦爾。
悲云何?謂於諸有情離苦意樂住具足中,若定、若慧,餘如前說。
所依、自體、助伴與慈相似故。
喜云何?謂於諸有情不離樂意樂住具足中,若定、若慧,餘如前說。
捨云何?謂依止靜慮於諸有情利益意樂住具足中,若定若慧,餘如前說。
利益意樂者,謂於與樂相應等有情所棄捨愛等,作是思惟,當令彼解脫煩惱,如是意樂名捨行相。利益意樂行相圓滿,名住具足。
解脫者,謂八解脫,廣說如經。
云何有色觀諸色解脫?謂依止靜慮,於內未伏見者色想,或現安立見者色想,觀所見色住具足中若定、若慧,及彼相應諸心心法,乃至為解脫變化障。
有色者,謂於內身未依無色定伏除見者色想故,或見者色想,安立現前故。
觀諸色者,謂以意解觀見好惡等色故。
解脫者,謂能解脫一切變化障故。
云何內無色想觀外諸色解脫?謂於內已伏見者色想,或現安立見者無色想,觀所見色住具足中,若定、若慧,餘如前說。
內無色想者,謂於內身已依無色定伏除見者色想故,或見者無色想,安立現前故。謂見者名想現在前行,餘如前釋。
云何淨解脫身作證具足住?謂於內淨不淨諸色,已得展轉相待想,展轉相入想,展轉一味想故。於彼已得具足中,若定、若慧,餘如前說,乃至為解脫淨不淨變化煩惱生起障。
此中顯示於淨不淨諸色,依展轉相待想,展轉相入想,得展轉一味想。所以者何?
待諸淨色,於餘色中謂為不淨。待不淨色,於餘色中謂為清淨。非不相待。何以故?
唯見一類時淨、不淨覺無故。
又於淨中,不淨性所隨入;於不淨中,淨性所隨入。何以故?
於薄皮所覆,共謂為淨中,現有髮毛等三十六種不淨物故。如是展轉總一切色,合為一味清淨想。解如是已,得隨所樂色。
解脫自在者,能斷淨不淨色變化障及於此中煩惱生起障。
何等名於變化煩惱?謂於淨色變化加行功用,與不淨色變化相違故。
云何無邊虛空處解脫?謂於隨順解脫無邊虛空處住具足中,若定、若慧,餘如前說。
如無邊虛空處解脫,無邊識處、無所有處、非想非非想處解脫亦爾,乃至為解脫寂靜解脫無滯礙障。
如是四種,若聖弟子所得,能順無漏,是清淨性,方名解脫,解脫愛味故。
寂靜解脫者,謂超色無色於中清淨,名無滯礙,味著無色是此障。
云何想受滅解脫?謂依止非想非非想處解脫,超過諸餘寂靜解脫,住於似真解脫具足住中心心法滅,為解脫想受滅障。
此顯想受滅解脫,以非想非非想處為所依,無境界、行相、助伴,心心法無故,以心心法滅為自體。
又此解脫似真解脫,圓滿為性。以聖弟子由出世間道已得轉依,諸心心法暫不現起,於此位中極寂靜故,染污意不現行故。
此八解脫亦名聖住,諸聖所住故。然諸聖者多依二住,謂第三、第八,以最勝故。
是故,經中於此二解脫有身作證具足住言非餘。
由此二種,如其次第,有色、無色解脫障,斷無餘故,證得圓滿轉依故,說名最勝。
勝處者,謂八勝處,廣說如經。
前四勝處,由二解脫所建立。後四勝處,由一解脫所建立。
從彼所流故,所以者何?
1)謂內有色想觀外色少,若好、若惡,若劣、若勝,於彼諸色勝知、勝見,得如實想,是初勝處。
2)內有色想觀外色多,若好、若惡,廣說乃至得如實想,是第二勝處。
此二勝處,從有色觀諸色解脫所出。
3)內無色想觀外色少,廣說乃至得如實想,是第三勝處。
4)內無色想觀外色多,廣說乃至得如實想,是第四勝處。
此二勝處,從內無色想觀外諸色解脫所出。是故前四勝處,由二解脫所建立。
5)內無色想觀外諸色,若青、青顯、青現、青光,猶如烏莫迦花,或如婆羅[-+]斯深染青衣。若青、青顯、青現、青光,如是內無色想觀外諸色。若青乃至青光亦爾,於彼諸色勝知、勝見,得如實想,是第五勝處。
6)內無色想觀外諸色,若黃乃至黃光,猶如羯尼迦花,或如婆羅[-+]斯深染黃衣。若黃廣說乃至,得如實想,是第六勝處。
7)內無色想觀外諸色,若赤乃至赤光,猶如般豆時縛迦花,或如婆羅[-+]斯深染赤衣。若赤廣說乃至,得如實想,是第七勝處。
8)內無色想觀外諸色,若白、白顯、白現、白光,猶如烏沙斯星色,或如婆羅[-+]斯極鮮白衣。若白、白顯、白現、白光,如是內無色想觀外諸色,若白白顯白現白光亦爾,於彼諸色勝知、勝見,得如實想,是第八勝處。
如是四勝處,從淨解脫身作證具足住所出。
此中,解脫是意解所緣,勝處是勝伏所緣。
少多等境,隨意自在,或令隱沒故,或隨欲轉故。
少色者,有情數色,其量小故。
多色者,非有情數色,舍林地山等其量大故。
好色、惡色者,淨不淨顯色所攝。
劣色、勝色者,若人、若天,隨其次第。
於彼諸色勝者,自在轉故。
知者,由奢摩他道故。
見者,由毘缽舍那道故。
得如實想者,謂於已勝、未勝中,得無增上慢想故。
若青者,是總句。青顯者,是俱生青。青現者,是和合青。青光者,謂彼二所放鮮淨光青。
如青、黃、赤、白,廣說亦爾。
於一處說二譬喻者,為顯俱生和合二顯色故。
謂若青者,總舉花衣二青。青顯者依花青說,以俱生故。
青現者,依衣青說,以和合方成故。
青光者,依二種說,由彼二種俱有鮮淨光故。
如是二譬喻中,若青、青顯等總句、釋句,如相應知。如青黃等亦爾。
餘如解脫中說。
何等為餘?謂內有色想觀外色等,如有色觀諸色等隨相應釋。
已說勝處,勝所緣境界。
遍處者,謂於遍滿住具足中,若定、若慧,及彼相應心心法,是名遍處。
遍滿者,其量廣大,周普無邊。此復十種,謂地、水、火、風,青、黃、赤、白,無邊空處、無邊識處,皆悉遍滿。
問:何故於遍處建立地等?答:由此遍處,觀所依能依色皆遍滿故。
若於此中不建立地等,遍處者,即離所依大種亦不能觀青等所造色為遍滿相。是故,為觀所依能依,皆悉遍滿,建立地等。
餘隨所應如解脫中說。
謂無邊空處等,當知此中,依解脫故造修,由勝處故起方便。
由遍處,故成滿。
若於彼得成滿,即於解脫究竟。
復次,無諍者,謂依止靜慮,於防護他所應起煩惱住具足中,若定、若慧及彼相應諸心心法。
所以者何?住無諍者,若欲往詣一切有情所應見處,先於自所住處,以願智力觀彼有情,為於我身當來煩惱現前行不?如是觀已,若知於我所當起愛、恚、慳、嫉等煩惱,即便不往。若不當起,乃往其所,以能護他諸煩惱諍令不當起,故名無諍。
願智者,謂依止靜慮,於為了所知願具足中,若定、若慧,餘如前說。
所以者何?由得願智者,為欲了知所有三世等所應知事。先於彼彼事發正願心:願我如實了知如是如是。次入增上靜慮,從彼起已所願成滿,謂能了知所應知故。
無礙解者,謂四無礙。
一、法無礙解。二、義無礙解。三、訓詞無礙解。四、辯才無礙解。
法無礙解者,謂依止靜慮,於一切法名差別無礙具足中,若定、若慧,餘如前說。
名差別者,謂依無明等於無智、無見、不現觀等差別名中,無礙具足,若定、若慧,乃至廣說,名法無礙解。
義無礙解者,謂於諸相及意趣無礙具足中,若定、若慧,餘如前說。
相者,謂諸法自相、共相。
意趣者,謂別義等。若於此中,通達無礙具足,名義無礙解。
訓詞無礙解者,謂於諸方言音及訓釋諸法言詞無礙具足中,若定、若慧,餘如前說。
諸方言音者,謂無量國邑各隨自想所起種種言音差別。
訓釋諸法言詞者,謂可破壞故名世間,可變壞故名色如是等。若於是中通達無礙,名訓詞無礙解。
辯才無礙解者,謂於諸法差別無礙具足中,若定、若慧,餘如前說。
諸法差別者,謂實有、假有,世俗、有勝義有如是等。若於此中通達無礙,名辯才無礙解。
神通者,謂六神通。
一、神境通。二、天耳通。三、心差別通。四、宿住隨念通。五、死生通。六、漏盡通。
神境通者,謂依止靜慮於種種神變威德具足中,若定、若慧及彼相應諸心心法。
種種神變威德具足者,謂變一為多等種種神變自在具足。
天耳通者,謂依止靜慮於隨聞種種音聲威德具足中,若定、若慧,餘如前說。
種種聲者,謂人天等聲。
心差別通者,謂依止靜慮於入他有情心行差別威德具足中,若定、若慧,餘如前說。
入他有情心行差別者,謂如實知有貪等心行差別。
宿住隨念通者,謂依止靜慮於隨念前際所行威德具足中,若定、若慧,餘如前說。
隨念前際所行者,謂隨念過去生名字、種族等展轉差別事。
死生通者,謂依止靜慮於觀有情死生差別威德具足中,若定、若慧,餘如前說。
觀諸有情死生差別者,謂以天眼觀諸有情死時、生時、好色、惡色,當往善趣,當往惡趣後際差別。
漏盡通者,謂依止靜慮於漏盡智威德具足中,若定、若慧,及彼相應諸心心法。
漏盡智者,謂由此智,通達一切漏盡方便,及諸漏盡威德具足者,此智成滿故。
相、隨好者,謂依止靜慮於相隨好莊嚴所依示現具足中,若定、若慧,及彼相應諸心心法,并彼所起異熟果。
所以者何?謂佛世尊由定、慧增上力,為欲化度諸有情故,示現三十二大丈夫相,及八十種隨好相莊嚴色身。然佛世尊非彼自體,以法身所顯故。
若諸菩薩能如是示現者,當知定、慧為其自性。
若所餘於大集會中生者,用彼所起異熟果為自性。
清淨者,謂四清淨。
一、依止清淨。二、境界清淨。三、心清淨。四、智清淨。
如是四種,一切相清淨。唯佛世尊及已得大神通菩薩摩訶薩所得。
依止清淨者,謂依止靜慮於隨所欲依止取住捨具足中,若定、若慧,及彼相應諸心心法。
取住捨具足者,謂隨所欲生即便能取。既生彼已,隨其所欲壽行分量,即能留住。
若欲捨諸壽行,即便能捨。如其次第,三種具足。
境界清淨者,謂於隨所欲境界變化智具足中,若定、若慧,乃至廣說。
變化智具足者,謂先無今有色等名化轉。先已生色等,令成金銀等名變。悟一切種境相差別名智。如其次第,三種具足。
心清淨者,謂於如所欲三摩地門自在具足中,若定、若慧,餘如前說。
由隨所欲剎那剎那能入無量三摩地差別故。
智清淨者,謂依止靜慮於隨所欲陀羅尼門任持具足中,若定、若慧,餘如前說。
陀羅尼門任持具足者,謂於四十二字中隨思惟一字,以此為先,便能證得一切法差別名言善巧。
力者,謂如來十力。
一、處非處智力。二、自業智力。三、靜慮、解脫、三摩地、三摩缽底智力。四、根上下智力。五、種種勝解智力。六、種種界智力。七、遍趣行智力。八、宿住隨念智力。九、死生智力。十、漏盡智力。
處非處智力者,謂依止靜慮於一切種處非處智具足中,若定、若慧及彼相應諸心心法。
一切種處非處智具足者,謂於一切種因非因智無著無礙現行中,所有三摩地等。
自業智力者,謂於一切種自業智具足中,若定若慧。餘如前說。
以於一切種自業智無著無礙現行中,所有三摩地等。
如是餘力隨其所應,當正建立。
云何隨其所應?靜慮、解脫、三摩地、三摩缽底智力者,謂於一切種靜慮、解脫、等持、等至智具足中,若定、若慧,餘如前說。
由於一切種靜慮、解脫、等持、等至智,無著無礙現行中所有三摩地等為體故如是。
根上下智力者,謂於一切種根上下智,無著無礙現行中,所有三摩地等。
種種勝解智力者,謂於一切種差別勝解智無著無礙現行中,所有三摩地等。
種種界智力者,謂於一切種差別界智無著無礙現行中,所有三摩地等。
遍趣行智力者,謂於一切種遍趣行智無著無礙現行中,所有三摩地等。
宿住隨念智力者,謂於一切種宿住隨念智無著無礙現行中,所有三摩地等。
死生智力者,謂於一切種死生智無著無礙現行中,所有三摩地等。
漏盡智力者,謂於一切種漏盡智無著無礙現行中,所有三摩地等。
無畏者,謂四無畏。
一、正等覺無畏。二、漏盡無畏。三、障法無畏。四、出苦道無畏。
正等覺無畏者,謂依止靜慮由自利門,於一切種所知境界正等覺,自稱德號建立具足中,若定若慧及彼相應諸心心法。
如經言:我是正等覺者,設有世間沙門、婆羅門、若天、魔、梵,依法立難。或令憶念言:於是法非正等覺,我於是事正見無緣,以於此事正見無由故。得安隱住,無怖無畏,自稱我處大仙尊位。
於大眾中,正師子吼,轉大梵輪,一切世間沙門、婆羅門、若天、魔、梵,所不能轉。
漏盡無畏者,謂依止靜慮由自利門,於一切種漏盡自稱德號建立具足中,若定、若慧,餘如前說。如經言:我諸漏永盡,如是等廣說如前。
障法無畏者,謂依止靜慮由利他門,於一切種說障礙法自稱德號建立具足中,若定、若慧,餘如前說。
如經言:又我為諸弟子說障礙法,染必為障,乃至廣說。
出苦道無畏者,謂依止靜慮由利他門,於一切種說出離道法自稱德號建立具足中,若定、若慧,餘如前說。
如經言:又我為諸弟子說出離道,諸聖修習決定出離、決定通達,設有世間沙門、婆羅門、若天、魔、梵,依法立難,或令憶念言:修此道非正出離,不正盡苦及證苦邊。我於是事正見無緣,乃至廣說。
如是四無畏,略說有二,謂自利、利他。
前二是自利,由智斷差別故。後二是利他,由遠離所治法,修習能治法故。
以正等覺無畏,由內智自利門言:我於一切種所知境界差別邊際皆正等覺,於一切世間前自稱德號立正無難具足中,所有定、慧,乃至廣說。當知餘無畏,如應亦爾。
一切種漏盡者,謂諸煩惱并習氣永盡。
一切種障礙法者,謂一切雜染所對治法。
一切種出離道者,謂從方便道乃至究竟道。
念住者,即諸如來三不共念住,謂御大眾時,於一切種煩惱不現行具足中,若定、若慧,廣說如前。
何等為三念住?
1)所謂大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,告諸比丘:汝等當知!此能利益,此能安樂,此能利益、安樂。爾時,若有諸弟子眾恭敬聽聞,聞已諦受,住奉教心。精進修行,法隨法行。如來於彼不生歡喜,心不踊躍,但起大捨,住念正知。隨諸聖眾所應修習教誡教授,是名初不去念住。
2)又復大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,乃至此能利益安樂。爾時,若有諸弟子眾不恭敬聽聞,乃至不精進修行法隨法行,如來於彼不生恚恨,不捨保任,心無悵恨。但起大捨,乃至廣說,是名第二不共念住。
3)又復大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,乃至此能利益安樂。爾時,一分弟子恭敬聽聞,乃至精進修行法隨法行。一分弟子不恭敬聽聞,乃至不精進修行法隨法行。如來於彼不生歡喜,乃至心不悵恨。如是三念住,顯大師御眾時,隨其次第。於一切種愛、恚、俱煩惱并習氣不現行具足中,所有定、慧等為體。
不護者,即三不護。謂大師御眾時,於隨所欲教授教誡方便具足中,若定、若慧,乃至廣說。
何等為三?如經言:如來身業清淨現行無不清淨現行身業可須覆藏,謂勿他知我之所有。語業、意業現行亦爾。由彼大師心無懼慮,善御所化一切大眾,隨其所欲,自然強力折伏攝受,教誡教授方便具足。
無忘失法者,謂於一切種隨其所作所說明記具足中,若定、若慧,乃至廣說。
此中顯示依化事門,於隨所作等念具足中,所有三摩地等,是無忘失法。
永斷習氣者,謂一切智者,於非一切智所作不現行具足中,若定、若慧,乃至廣說。
此中顯示一切智者於所有能表有餘煩惱、所知障,身語所作不現行具足中,所有三摩地等,是永斷習氣。
大悲者,謂於緣無間苦境大悲住具足中,若定、若慧,乃至廣說。
此中顯示於緣一切三界有情無間一切種苦境大悲住具足中,所有三摩地等,是名大悲。
不共佛法者,即十八不共佛法。彼復云何?謂於不共身、語、意業清淨具足中,於所依及果根未得不退具足中,於不共業現行具足中,於不共智住具足中,若定、若慧,乃至廣說。
何等十八?如經言:如來無有誤失、無卒暴音、無忘失念、無不定心、無種種想、無不擇捨、志欲無退、精進無退、念無退、定無退、慧無退、解脫無退、一切身業智為前導隨智而轉、一切語業智為前導隨智而轉、一切意業智為前導隨智而轉、知過去世無著無礙、知未來世無著無礙、知現在世無著無礙。建立彼相,如經廣說。
1)如來無有誤失者,謂阿羅漢比丘雖漏已盡,為乞食故,出遊城邑。
或於一時,與惡象、惡馬、惡牛、惡狗等共為遊止。
或於一時,踐躡叢刺,齊足越坑。
或於一時,入女人家,不依正理而作語言。
或於林野,捨棄正道,而行邪徑。
或與盜賊、猛惡獸等共為遊止。如是等誤失事阿羅漢猶有,如來永無。
2)無卒暴音者,謂阿羅漢或於一時遊行林野,迷失道路。
或入空宅,揚聲叫喚,發大暴音。因不染污習氣過失聚,露脣齒而現大笑。
如是等卒暴音,阿羅漢猶有,如來永無。
3)無忘失念者,謂阿羅漢猶有不染污,久遠所作,久遠所說,忘失憶念,如來永無。
4)無不定心者,謂阿羅漢斂心方定,出即不定,如來於一切位無不定心。
5)無種種想者,謂阿羅漢於有餘生死起違逆想,於無餘涅槃起寂靜想。如來於生死、涅槃無差別想,由住第一大捨故。
6)無不擇捨者,謂阿羅漢不以智慧簡擇,棄捨有情利益事。如來無此等事,故無不擇捨。
7-12)又阿羅漢於所知障淨有未得退,謂志欲退、精進退、念退、定退、慧退、解脫退。如是六退如來永無。
13-15)又阿羅漢或於一時善身業轉,或於一時無記身業轉。語業、意業亦爾。如來三業智為前導,故隨智而轉,故無有無記。
智為前導者,智所等起故。隨智而轉者,與智俱行故。
16-18)又阿羅漢比丘於三世所知事,不能起心即解故智見有著,不能一切悉解,故智見有礙。如來於三世境暫起心時,即遍知一切,是故智見無著無礙。
十八中前六,於不共身語意業清淨具足中,所有三摩地等為體。
無有誤失,依身清淨說。
無卒暴音,依語業清淨說。
無忘失念、無不定心、無種種想、無不擇捨。此四依意業清淨說。
志欲無退,乃至解脫無退。此六於所依及果根未得不退具足中,所有三摩地等為體。
所依謂志欲。果謂解脫。根謂精進等。
一切身、語、意業智為前導,隨智而轉。此三於不共業現行具足中,所有三摩地等為體。
知去來今無著無礙,此三於不共智住具足中,所有三摩地等為體。
一切種妙智者,謂於蘊、界、處一切種妙智性具足中,若定、若慧,及彼相應諸心心法。
云何於蘊、界、處一切種妙智性具足?謂於蘊等自性差別相,通達一切差別邊際智成滿故。
云何引發如是等功德?謂依止清淨四靜慮,若外道、若聲聞、若菩薩等,引發四無量、五神通。多分依止邊際第四靜慮,若聲聞、若菩薩、若如來等引發所餘功德。
何因引發如是功德?謂依止靜慮數數思惟,隨所建立法故。
此中顯示如是等功德引發所依止,能引發補特伽羅,能引發方便。
云何能引發方便?謂於隨所建立教法,以眾多作意定心,起數數思惟行相。
如欲引發無量時,依止靜慮。於慈俱心無恨、無怨等教法,以修慧相應作意,數數思惟。
欲引發神通等時,依止靜慮,於變一為多等教法,以修慧相應作意,數數思惟。
如是於一切處數數思惟,如所建立隨相應知。
又如是等功德略有二種,一、現前發起自所作用。二、安住自性。
若現前發起自所作用,以出世間後所得世俗智為體。
若安住自性,用出世間智為體。
又現前發起自所作用者,謂諸聖者隨其所應發起斷所治障等種種作業。
安住自性者,謂最勝寂靜無分別智所攝,無緣無量等現法樂住。
復次,無量作何業?謂捨所治障,哀愍住故。能速圓滿福德資糧,成熟有情,心無懈倦。
捨所治障者,謂如其次第四無量,能捨瞋害,不樂愛恚故。
哀愍住者,謂四無量,於利益有情事隨順轉住,由於一切有情哀愍住故。
能速圓滿福德資糧,成熟有情心無懈倦者,由愍諸有情不顧自身故。
解脫作何業?謂引發變化事,於淨不淨變化無有艱難,於寂靜解脫無有滯礙,能住第一寂靜聖住,由勝解思惟故。
此中顯初二解脫,能引發變化事。
由第三解脫,於淨不淨變化無有艱難。
由四無色解脫,於寂靜解脫無有滯礙。
由最後解脫,能住第一寂靜聖住。
由勝解思惟故者,顯如是如是勝解義是解脫義。
勝處作何業?謂能令前三解脫所緣境界自在而轉,由勝伏所緣故。
遍處作何業?謂善能成辦解脫所緣,遍滿流布故。
無諍作何業?謂所發語言聞皆信伏,愛護他心最為勝故,如其所應發語言故。
願智作何業?謂能善記別三世等事,一切世間咸所恭敬,由達一切眾所歸仰故。
無礙解作何業?謂善說法要悅眾生心,能絕一切諸疑網故。
神通作何業?謂以身業語業記心,化導有情令入聖教,善知有情一切心行及過未已,如應教授令永出離。
此中顯示神境、天耳乃至漏盡通,如其次第,能起身業化導等用。
由天耳通,解了一切言音差別,能引語業故。
相及隨好作何業?謂能令暫見謂大丈夫,心生淨信。
清淨作何業?謂由此勢力故取生有隨其樂欲。或住一劫,或復劫餘,或捨壽行。或於諸法自在而轉,或於諸定自在而轉,或復任持諸佛正法。
此中顯示由所依清淨,隨其所樂於所依身,取、住、捨自在,即攝三句,謂故取生有等。
由境界清淨,於諸法中得自在轉。
由心清淨,於三摩地得自在轉。
由智清淨,任持如來無上正法。
力作何業?謂為除捨無因、惡因論、不作而得論,無倒宣說增上生道,悟入一切有情心行,正說法器,意樂、隨眠、境界、資糧、當能出離,隨其所應,宣說決定勝道,降伏諸魔。善能記別一切問論。
此中顯初二力,能說增上生道。
餘八力,能說決定勝道。如是二種具足顯示諸佛所作。所以者何?
1)世尊由處非處智力,折伏一切世間無因論者、惡因論者,宣說無倒增上生道。
諸外道等於增上生,或謂無因,或謂自性,自在等為因故,名無因惡因論。
2)由自業智力,折伏一切世間不作而得論者,無倒宣說善趣正道。
諸外道等謂不作業,自然得報故,名不作而得論。
3)由靜慮、解脫、等持、等至智力,悟入一切有情心行,心所修行故名心行。
4)由根上下智力,悟入一切正說法器。
以信等根若善成熟,能為法器故。
5)由種種勝解智力,悟入一切勝劣意樂。
6)由種種界智力,悟入一切可破隨眠諸煩惱性。
7)由遍趣行智力,悟入一切大小乘教法所攝境界。
8)由宿住隨念智力,悟入一切資糧前生所集聖道因緣,是名資糧。
9)由死生智力,悟入一切當來功能性。
10)由漏盡智力,悟入一切三界出離。由如是悟入已,隨其所應,宣說解脫出世聖道。
此十名力者,善能降伏諸魔故,善能記別一切問論故。
降伏諸魔者,由此十力能降伏蘊魔、煩惱魔、天魔、死魔,為最勝故。雖斷所知障,亦不能為礙,故名最勝。
記別一切問論者,謂於處非處乃至漏盡一切處,所有問論記別無滯故。
無畏作何業?謂處大眾中,自正建立我為大師,摧伏一切邪難外道。
大師者,自利利他眾德圓滿故。
摧伏邪難外道者,謂能摧伏於如來所說成等正覺,永斷諸漏障道法中,邪難外道故。
念住作何業?謂能不染污攝御大眾。
由於恭敬、聽聞等,無愛、恚等諸煩惱故。
不護作何業?謂能無間斷教授教誡所化徒眾。
由無藏護自過,慮顯彰故。
無忘失法作何業?謂能不捨離一切佛事。
所以者何?由此於諸有情現前應利益事,能無放逸,不越一剎那故。
永斷習氣作何業?謂離諸煩惱,亦不顯現似諸煩惱所作事業。
非如阿羅漢比丘猶現誤失等事。
大悲作何業?謂日夜六時遍觀世間。
誰減?誰退?誰增?誰進?如是等種種觀察。
不共佛法作何業?謂由身、語、意業清淨,以得不退若行、若住,映蔽一切聲聞、獨覺。
如此諸句依前所說,於不共三業清淨具足等相,如應配釋。
一切種妙智作何業?謂能絕一切有情一切疑網,令正法眼長時得住。由此有情未成熟者,令成熟。已成熟者,令解脫。
絕疑網者,於一切處智無礙故。
令正法眼得久住者,於彼彼時方,為斷所化有情疑惑,宣說種種法門差別。諸結集者次第結集,令不滅故。依此法眼,未成熟有情令速成熟,已成熟者速令解脫。
復次,於諸現觀位,證得後後勝品道時,捨前所得下劣品道。
如證得此果所攝道時,即捨此向所攝道,以不復現前故。
又即此時集斷作證。
由得果時,永斷此所治種類煩惱品麤重,令無餘故,證得勝品轉依故。
復次,於無餘涅槃界,聲聞、獨覺一切聖道,由頓捨所捨,非諸菩薩。是故唯說諸菩薩為無盡善根者、無盡功德者。
頓捨所捨者,是究竟不現行捨義。非諸菩薩所得聖道,有如是捨。為欲利益一切有情皆得涅槃故。由此因緣無盡慧經等,說諸菩薩為無盡善根者、無盡功德者。
復次,何故建立諸無記事?由彼所問不如理故。何故所問不如理耶?遠離因果染淨所應思處故。
此中顯示如來於諸外道所問世間常、無常等事中,建立十四不可記事。由彼所問不如正理,能引無義利故。何等問論能引義利?謂依四聖諦所有問論,由此問論因果染淨應思處所攝故。
復次,何緣菩薩已入菩薩超昇離生位而非預流耶?由得不住道一向預流行不成就故。
何緣亦非一來耶?故受諸有無量生故。何緣亦非不還耶?安住靜慮還生欲界故。
又諸菩薩已得諦現觀,於十地修道位,唯修所知障對治道,非煩惱障對治道。若得菩提時,頓斷煩惱障及所知障,頓成阿羅漢及如來。此諸菩薩雖未永斷煩惱,然此煩惱猶如咒藥所伏諸毒,不起一切煩惱過失。一切地中,如阿羅漢已斷煩惱。
復次,諸菩薩於所知境應修善巧,於諸方便應修善巧,於虛妄分別應修善巧,於無分別應修善巧,於時時中應修練根。
所知境者,略有六種,一、迷亂。二、迷亂所依。三、不迷亂所依。四、迷亂不迷亂。五、不迷亂。六、不迷亂等流。
迷亂者,謂能取、所取執。
迷亂所依者,謂聖智所行唯有行相,虛妄分別為體,由有此故,一切愚夫迷亂執轉。
不迷亂所依者,謂真如是無分別智所依處故。
迷亂、不迷亂者,謂隨順出世智所有聞慧等諸善法分別所知境故,隨順無分別智故。
不迷亂者,謂無分別智。
不迷亂等流者,謂聖道後所得善法。
方便善巧者,略有四種,一、成熟有情善巧。二、圓滿佛法善巧。三、速證神通善巧。四、道無斷善巧。
成熟有情善巧者,謂四攝事,由攝受彼令處善法故。
圓滿佛法善巧者,謂慧波羅蜜多。如經言:若菩薩摩訶薩欲得圓滿施波羅蜜多,乃至一切種妙智性,當學般若波羅蜜多故。
速證神通善巧者,謂日夜六時發露諸惡、隨喜功德、勸請諸佛、迴向善根等。廣說如聖者彌勒所問經。
道無斷善巧者,謂無住處涅槃,由此數數究竟無斷,周遍十方一切世界,隨所應化,示現一切佛菩薩行。
虛妄分別者,略有十種,謂根本分別、相分別、相顯現分別、相變異分別、相顯現變異分別、他引分別、不如理分別、如理分別、執著分別、散亂分別。
根本分別者,謂阿賴耶識,是一切分別種子故。
相分別者,謂身所居處所受用識,是所取相故。彼復如其次第,以諸色根器世界色等境界為相。
相顯現分別者,謂六識身及意。如前所說,所取相而顯現故。
相變異分別者,謂如前所說,身等相變異生起。
相顯現變異分別者,謂如前所說,眼識等相顯現,於苦樂等位差別生起。
他引分別者,謂教法所攝名、句、文、身相。此復二種,一、惡說法律為體。二、善說法律為體。由此增上力,如其次第,引二作意所攝,謂不如理分別、如理分別。
執著分別者,謂不如理分別所起六十二見所攝所有分別。
散亂分別者,謂如理分別所起無性等執為相所有分別。
此復十種,謂無性分別、有性分別、增益分別、損減分別、一性分別、異性分別、自性分別、差別分別、隨名義分別、隨義名分別。
如是十種分別,依般若波羅蜜多初分宣說。如經言:舍利子!是菩薩實有菩薩正不隨觀菩薩,正不隨觀菩薩,名正不隨觀般若波羅蜜多,正不隨觀菩提,正不隨觀行,正不隨觀不行。
所以者何?名自性空非空性,色自性空非空性,乃至識自性空非空性。
何以故?此色空性,非即色亦不離色,別有空性。色即是空性,空性即是色,乃至識亦爾。
何以故?此唯有名。所謂此是菩薩名,此是菩薩,此是般若波羅蜜多,此是菩提,此是色乃至此是識,由彼自性無生、無滅、無染、無淨。菩薩行般若波羅蜜多時,正不隨觀生,乃至正不隨觀淨。何以故?於所計度彼彼諸法假立客名,由隨客名而起言說,隨如是如是言說,起如是如是執著。菩薩於如是一切名正不隨觀,正不隨觀故不生執著。
於此經中,為對治無性分別故,說如是言:是菩薩實有菩薩如是等。由實有言,是有性義故。
為對治有性分別故,說如是言:正不隨觀菩薩,乃至正不隨觀不行。由遣補特伽羅及法二性故。
為對治增益分別故,說如是言:所以者何,名自性空。由遣不實遍計所執自性故。
為對治損減分別故,說如是言:非空性。由於此名遍計所執自性遠離性一切時有故。
為對治一性分別故,說如是言:此色空性非即色,乃至此識空性,非即識。由自性異故。所以者何?色等是遍計所執自性,空性是圓成實自性故。
為對治異性分別故,說如是言:亦不離色別有空性,乃至空性即是識。由遍計所執自性無相故,離彼彼無性不可得故。
為對治自性分別故,說如是言:此唯有名,所謂此是色乃至此是識等。由離能詮無有決定所詮自性故。
為對治差別分別故,說如是言:由彼自性無生,乃至正不隨觀淨。由遣生等差別相故。
為對治隨名義分別故,說如是言:於所計度彼彼諸法假立客名。由隨客名而起言說如是等。
為對治隨義名分別故,說如是言:菩薩於如是一切名正不隨觀,正不隨觀故,不生執著。由隨義於名不見不執故。
無分別者略有三種,一、知足無分別。二、無顛倒無分別。三、無戲論無分別。
如此三種,異生、聲聞、菩薩,如次第應知。
由諸異生,隨於一無常等法性,究竟思已,便生喜足,謂是事必然更無異望,是名知足無分別,爾時一切尋思分別皆止息故。
由諸聲聞,於諸蘊中為對治常等顛倒故,如理觀察唯有色等法時,便得出世間智通達無我性,是名無顛倒無分別。
由諸菩薩,知色等法唯戲論已,遂能除泯一切法相,得最極寂靜出世間智,通達遍滿真如,是名無戲論無分別。
此無分別智,復離五相,謂非無作意故、非超過故、非寂止故、非自性故、非於所緣作加行故,名無分別。
所以者何?
若無作意故名無分別。熟眠、醉等應是無分別智,由彼不思惟諸法相故。
若超過故名無分別。從第二靜慮已上一切地,應是無分別智,由彼超過尋伺故。若爾,三界心心法是分別體,言即為相違。
若寂止故名無分別,滅受想定應是無分別智,分別心心法於彼寂止故。若爾,智亦應無。
若自性故名無分別,色等應是無分別智,彼非分別自性故。
若於所緣作加行故名無分別,即分別性應是無分別智。
若謂此是無分別,此加行相即分別相故。
是故,無分別智非彼五相。
若爾,當云何觀無戲論無分別相?謂於所緣不起加行。
此復云何?若諸菩薩過隨順教觀察諸法,若性、若相皆不真實,由此觀察串習力所持故。不由加行於如實無戲論界一切法真如中內心寂定,如是乃名無戲論無分別智。
復次,若諸菩薩性是利根,云何復令修練根耶?謂令依利軟根引發利中根,復依利中根引發利利根故。
前已說一切菩薩性是利根,而復說於時時中應修練根者,由於自種類復有軟等三品,後後相引發故,說名練根。
若異此者,諸利根種性補特伽羅應根唯一品,諸菩薩等根品差別應不可得。然有可得,是故利根復有差別。
---
決擇分中,得品第三之一abhidharmasamuccaye dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ //(mahāyānābhidharmasamuccayaśāstre viniścaye prāptiparicchede tṛtīye prathamo bhāgaḥ /)
云何得決擇?略說有二種,謂建立補特伽羅、建立現觀。prāptiviniścayaḥ katamaḥ / saṃkṣepato dvividhaḥ / pudgalavyavasthānataḥ abhisamaya vyavasthāpanataśca draṣṭavyaḥ //(Abhidh-s 86)
前為能證,後是所證。補特伽羅雖非實有,由四種緣是故建立,謂言說易故、順世間故、離怖畏故、顯示自他具德失故。(prāptiviniścayo nāma caturthaḥ samuccayaḥ)
prāptiviniścayo 'dhigantṛpudgalavyavasthānato 'dhigamavyavasthānataśca draṣṭavyaḥ //
asaty api pudgaladravye pudgalavyavasthānaṃ caturbhiḥ kāraṇaiḥ /
1)言說易者,若於無量色等差別、無量差別相想法中,總合建立一假有情,即呼召往來等種種言說,遂不為難。tadyathā sukhasaṃvyavahārārtham, rūpādīnāṃ bahūnāṃ bahudhābhinnalakṣaṇasaṃjñānāmekayā sāmudāyikyā sattvaprajñaptyākṛcchreṇa ehi yāhi ityevamādisaṃvyavaharaṇāt /
2)順世間者,非諸世間唯依法想而起言說,多分依有情想而起言說。是故,聖者為化世間,必應同彼方便,建立補特伽羅。lokānuvṛttyartham, na hi loke dharmamātrasaṃjñābhiḥ sarvaḥ saṃvyavahāro nirūḍhaḥ kiṃtarhi prāyeṇa sattvasaṃjñayā / tasmāllokena saha saṃvyavaharadbhirāryairavaśyaṃ so 'nuvartitavya iti /
3)離怖畏者,世間有情未會甚深緣起法性。若聞一切有情無我,便生怖畏,不受正化。anutrāsārtham, pratītyasamutpādadharmatāyāma kovidāḥ sahasāditaḥ sarvathā sattvābhāvaṃ śrutvottrasyeyuriti /
4)顯示自他具德失者,若離假立有情差別,唯說諸法染淨相者,是則一切無有差別,不可了知如是身中如此過失若斷、未斷。如是身中如此功德若證、未證,是故建立補特伽羅。ātmanaḥ pareṣāṃ ca doṣavattvaguṇavattvodbhāvanārthaṃ ca, itarathā hi sattvaprajñaptimantareṇa saṃkleśavyavadānalakṣaṇamātradeśanāyāṃ satyāmamuṣmin saṃtāne 'mī doṣāḥ prahīṇā amī vā guṇā utpannā iti na śakyate vijñātumiti //
王疏〇云何得決擇?略說有二種:謂建立補特伽羅,建立現觀。
前為能證,后是所證。
此初總問起,次別建立。別建立中,第一建立補特伽羅。於中復二:初釋疑難,建立四因。次正建立七種差別,六十有情。
補特伽羅雖非實有,由四種緣是故建立。謂言說易故,順世間故,離怖畏故,顯示自他具德失故(總標四緣)。言說易者,若於無量色等差別,無量差別相想法中,總合建立一假有情,即呼名往來等種種言說,遂不為難(色等五蘊,合一有情,色相既無量,受等亦爾,隨彼所緣相有無量差別,能緣亦有無量差別相想。若不總合建立一有情,應於色等相想法,建立無量名,即此呼名往來等,應黑頭白臉、長眉闊目、宏聲大步、受樂受苦、善能談論、深慮遠謀、多貪多嗔、多信多疑等,一一別法,皆總呼召,如此言說,便致艱難。呼召往來,必致遲滯,費時失事,大為不可)。順世間者,非諸世間唯依法想而起言說,多分依有情想而起言說,是故聖者為化世間,必應同彼;方便建立補特伽羅。離怖畏者,世間有情,未會甚深緣起法性,若聞一切有情無我,便生怖畏,不受正化(要會緣起法性,方悟有情無我。故暫勿說無我,先為顯示緣起法性)。顯示自他具德失者,若離假立有情差別,唯說諸法染淨相者,是則一切無有差別,不可了知如是身中,如此過失,若斷未斷,如是身中如此功德,若證未證,是故建立補特伽羅。 此初釋疑難,四因建立也。佛說一切法無我。本事分三法品,并決擇分諦品中,處處皆說無我,今此品中,最初建立補特伽羅,豈不違教,亦違勝義世間。故此釋云,以四緣故,假立有情,此四緣中,初二三緣,皆方便立。唯第四緣,特有要義。此應申述。佛說二空無我。一者生空有情無我,二者法空諸法無我。然復建立我及法者,自然自體自性堅住,如諸凡夫隨言起執之法無故,說名法空無我。緣起無常,如幻顯現,相非無故,亦說有法。此如前品無性密意中已說。主宰、真實、一、常堅住之我無故,說為生空有情無我。凡聖、因果、自他差別之相不無故,亦說有我。此之我言,不目主宰一常之體,但就因果差別之相而立也。蓋諸法緣生,因緣種現,各自成流。故一作業時,非一切作。一受果時,非一切受。一繫縛時,非一切縛。一解脫時,非千切脫。以是因緣,故有凡聖尊卑因果等異。亦由此故,乃有流轉還滅,世出世殊。如非然者,凡聖因果既皆不立,三界五趣渾沌不分,佛法現觀亦建立無藉矣。故佛說無我,所以使人斷執證真;佛說有我,亦使人知因果繫屬各異。非但言說易,順世間,離怖畏,假建立而已,亦有一分真理存焉。曰:然則世間執我者,亦應有其一分真理耶?曰:佛之說我但自因果之咸流;凡夫執我,乃於因果之流中,別立一我以為主。佛之說我,但去損滅執;凡夫執我,則增益執也。若夫不增益我執而達因果之流,是已順聖教,非所斥矣。

云何建立?略有七種,謂病行差別故、出離差別故、任持差別故、方便差別故、果差別故、界差別故、修行差別故。pudgalavyavasthānaṃ katamat / samāsataḥ saptavidham / roga caritaprabhedataḥ niryāṇaprabhedataḥ ādhāraprabhedataḥ prayogaprabhedataḥ phalaprabhedataḥ dhātuprabhedataḥ caryāprabhedataśca //
病行差別,復有七種,謂貪行、瞋行、癡行、慢行、尋思行、等分行、薄塵行。rogacaritaprabhedaḥ katamaḥ / saptavidhaḥ / rāgacaritaḥ dveṣacarita mohacaritaḥ mānacaritaḥ vitarkacaritaḥ samabhāgacaritaḥ mandarajaska caritaśca pudgalaprabhedaḥ //
出離差別,有三種,謂聲聞乘、獨覺乘、大乘。niryāṇaprabhedaḥ katamaḥ / trividhaḥ / śrāvakayānikaḥ pratyekabuddhayānikaḥ mahāyānikaśca pudgalaprabhedaḥ //
任持差別,有三種,謂未具資糧、已具未具資糧、已具資糧。ādhāraprabhedaḥ katamaḥ / trividhaḥ / asaṃbhṛtasaṃbhāraḥ saṃbhṛtāsaṃbhṛtasaṃbhāraḥ saṃbhṛtasaṃbhāraśca pudgalaprabhedaḥ //
方便差別,有二種,謂隨信行、隨法行。prayogaprabhedaḥ katamaḥ / śraddhānusārī dharmānusārī ca pudgalaprabhedaḥ //
果差別,有二十七,謂信解、見至、身證、慧解脫、俱解脫、預流向、預流果、一來向、一來果、不還向、不還果、阿羅漢向、阿羅漢果、極七返有、家家、一間、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流、退法阿羅漢、思法阿羅漢、護法阿羅漢、住不動阿羅漢、堪達阿羅漢、不動法阿羅漢。phalaprabhedaḥ katamaḥ / saptaviṃśatividhaḥ / śraddhādhimuktaḥ dṛṣṭiprāptaḥ kāyasākṣī prajñāvimuktaḥ ubhayatobhāgavimuktaḥ strotāpattiphalapratipakṣakaḥ strotaāpannaḥ sakṛdāgāmiphalapratipannakaḥ sakṛdāgāmī anāgāmiphalapratipannakaḥ anāgāmī arhattvaphalapratipannakaḥ arhan saptakṛdbhavaparamaḥ kulaṃkulaḥ ekavīcikaḥ antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī ūrddvaṃstrotāḥ parihāṇadharmā arhan cetanādharmā arhan anurakṣaṇādharmā arhan sthitākampyaḥ arhan prativedhadharmā arhan akopyadharmā arhan ca pudgalaprabhedaḥ //
界差別者,謂欲界異生、有學、無學。如欲界有三,色界、無色界亦爾。dhātuprabhedaḥ katamaḥ / kāmāvacaraḥ pṛthagjanaḥ śīkṣo 'śaikṣaśca / evaṃ trividhaḥ kāmāvacaro rūpāvacara ārupyāvacaraḥ /
又有欲、色界菩薩,又有欲界獨覺、不可思議如來。kāmāvacaro rūpāvacaraśca bodhisattvaḥ kāmāvacaraḥ pratyekabuddhaḥ acintyaśca tathāgataḥ pudgalaprabhedaḥ //
修行差別,略有五種,一、勝解行菩薩。二、增上意樂行菩薩。三、有相行菩薩。四、無相行菩薩。五、無功用行菩薩。caryāprabhedaḥ katamaḥ / saṃkṣepataḥ pañcavidhaḥ / adhimukticārī bodhisattvaḥ adhyāśayacārī bodhisattvaḥ nimittacārī bodhisattvaḥ animittacāri bodhisattvaḥ anabhisaṃskāracārī bodhisattvaśca pudgalaprabhedaḥ //
如是等補特伽羅無量差別。pudgalavyavasthānaṃ punaścaritādiprabhedena saptavidham //
王疏:〇云何建立?略有七種:謂病行差別故,出離差別故,任持差別故,加行差別故,果差別故,界差別故,修行差別故(總略七種)
〇病行差別復有七種:謂貪行、嗔行、痴行、慢行、尋思行、等分行、薄塵行(隨煩惱病,行相各別,立病行差別七種有情)
〇出離差別有三種:謂聲聞乘、獨覺乘、大乘(依乘出離有三,故出離差別亦三)
〇任持差別有三種:謂未具資糧, 已具未具資糧,已具資糧(任持者,任持現觀。何法任持?!善法資糧任持。由於資糧或未具、已具等三種差別,建立三種任持有情)
〇加行差別有二種:謂隨信行、隨法行(既具資糧,次起加行,加行二別,立二有情)
〇果差別有二十七:謂信解、見至、身證、慧解脫、俱解脫、預流向、預流果、一來向、一來果、不還向、不還果、阿羅漢向、阿羅漢果、極七返有、家家、一間、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流、退法阿羅漢、思法阿羅漢、護法阿羅漢、住不動阿羅漢、堪達阿羅漢、不動法阿羅漢(由加行故便得證果。果依加行別,故有二種別。謂信解,見至.
〇隨所斷障一分全分異故立三種,謂身證、慧解脫、俱解脫。隨果初后次第別故立八種,謂預流向乃至阿羅漢果。又依四果根差別故立餘十七種。極七返有、家家依預流立,一間依一來立,中般乃至上流,依不還立。餘之六種,依阿羅漢果立)
〇界差別者,謂欲界異生、有學、無學。如欲界有三,色界無色界亦爾。又有欲色界菩薩、又有欲界獨覺、不可思議如來(依界差別共十三種,三界各三,外加欲界菩薩、獨覺、如來,色界菩薩四故)
〇修行差別略有五種:一勝解行菩薩、二增上意樂行菩薩、三有相行菩薩、四無相行菩薩、五無功用行菩薩(此唯依菩薩建立,上來細別共六十)
如是等補特伽羅無量差別()
次正建立七種差別,六十有情中,大文二分:初分總列名相,次分別別詳釋,此初分也。初略七種,次詳分六十,結云無量,若更詳分,可無量故。於中病行凡夫既未證果,所以立者,依煩惱病,修出離行,苟無病行,亦無出離等,本自解脫,何修何證。今此得品,既是修證之果,故應先立病行有情。因病求出,依乘出離,故次出離。將求出離,要具資糧,故次任持。已具資糧,次起加行。由加行故,次能證果。故此五種如是次第。次界差別者,異生依界差別故。有學未盡煩惱,未出三界。無學有餘依位,異熟未盡,仍屬人天。菩薩誓處生死隨類度生,故各隨所依,立界差別。如來已出三界,復立欲界不可思議如來者,示現生死建立佛事故。最后復立修行差別者,前任持、加行及果三中,皆就二乘立,故此最后別立菩薩修行差別。二乘差別,因果各有多種。菩薩唯五者,聲聞自了,行果根性各各不同,故一位中,亦互差別。菩薩普度具攝無邊功德。資糧、加行、見道、修道無不相同,故但前后勝劣有殊,別無一地之中根行有異,是以信行、法行、信解、見至等,皆不可立。又如同一見道,聲聞別有預流,一來,不還,三果不同。菩薩則無,直人三地乃至八地者也。聲聞極果,乃有六種羅漢,菩薩成佛,絕無勝劣之殊也。二乘果中則有羅漢,菩薩何以不立如來耶?羅漢有餘依位,可以建立自他差別。如來果位,頓證有無餘依,金剛道后異熟空故,不可建立補特伽羅。法身平等,亦無自他之異。唯就他受用身,及變化身隨所化緣各各異故,示現有異,非實報身,故此不立。 次下別別詳釋中又二:初別牒七類釋,后釋預流中頓漸出離。

貪行補特伽羅者,謂有猛利長時貪欲。rāgacaritaḥ pudgalaḥ katamaḥ / tīvrā yatarāgaḥ /
雖於下劣可愛境界,而能發起上品貪故,起即長時無斷絕故。tatra rāgādicaritas tīvrāyatarāgaḥ, hīne 'pi rañjanīye vastunyadhimātrarāgotpādādutpannasya ca ciramanubandhāt / ityevaṃ yāvadvitarkacarito yathāsvaṃ vastuni yojayitavyaḥ /
如貪行者,乃至尋思行者亦爾,各隨自境,猛利長時,如理配釋。evaṃ dveṣacarito mohacarito mānacarito vitarkacaritaśca pudgalaḥ tīvrāyataviśiṣṭaḥ //
王疏:〇貪行補特伽羅者,謂有猛利長時貪欲。
雖於下劣可愛境界而能發起上品貪故,起即長時,無斷絕故。
〇如貪行者,乃至尋思行者亦爾。各隨自境猛利長時,如理配釋(謂於下品可憎境起上品嗔,起即長時,是嗔行有情。於下品可慢可痴可尋思境,起上品慢痴尋思,起即長時,是慢行痴行尋思行有情)

等分行補特伽羅者,謂住自性位煩惱。samabhāgacaritaḥ (Abhidh-s 87) pudgalaḥ katamaḥ // prakṛtisthakleśaḥ //
遠離猛劣,住平等位諸煩惱故,隨境界勢力煩惱現行故。samabhāgacaritaḥprakṛti[stha]ḥ saṃkleśaḥ autkaṭayamāndyavivarjitasamāvasthe kleśa ityarthaḥ, yathāvastvanurūpaṃ kleśasamudācārāt /
王疏:〇等分行補特伽羅者,謂住自性位煩惱。
遠離猛劣,住平等位諸煩惱故。隨境界勢力,煩惱現行故(於上品可愛可憎等境,起上品貪嗔等煩惱。於中品下品等境,起中品下品等煩惱,隨境界勢力平等轉故,名等分行。又等分行者,謂諸煩惱勢力等故,無獨勝故。各隨可愛可憎等境,即起貪嗔等煩惱,而非猛利,亦非下劣,故名住自性位煩惱,名等分行有情。猛利貪等行,劣則薄塵行也)

薄塵行補特伽羅者,謂住自性位微薄煩惱。mandarajaskacaritaḥ pudgalaḥ katamaḥ / prakṛtisthatanutarakleśaḥ //
如前所說自性位煩惱相,今此煩惱望彼是微薄故。雖於增上所緣境界,而微薄性煩惱現行。昔所修習勝對治力所摧伏故。mandarajaskaḥ prakṛtisthaḥ tanutarakleśaḥ, prakṛtisthebhya uktalakṣaṇebhyastanutarāḥ kleśā asya, so 'yaṃ prakṛtisthaḥ, utkaṭe 'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāditi //
王疏:〇薄塵行補特伽羅者,謂住自性位微薄煩惱。
如前所說自性位煩惱相,今此煩惱望彼是微薄故。雖於增上所緣境界,而微薄性煩惱現行,昔所修習勝對治力所摧伏故。
別釋七類。此初病行,此七行相,大論二十六廣釋。此但略說,於中大分為三:一貪等行,二等分行,三薄塵行。等分行謂住自性位煩惱者,謂諸煩惱各住自性,未曾特經染習加行,故其生起隨境勢力與之重輕,亦與相應,與境等故,諸惑均故,俱名等分。其貪等行,則非住本性位,蓋習於貪故,貪轉猛盛,經久所作,長時相續,習於嗔等故,嗔等轉猛盛,經久所作,長時相續。故遇下劣境界,而有猛利長時之煩惱生起。唯以貪獨盛故,餘惑相較,勢力則弱,嗔等獨盛亦爾。故特名貪等行也。其薄塵行亦住本性位煩惱,但由多生修習對治力摧伏故,勢力轉薄,乃至增上境界,起微薄煩惱。所以名住本性位者,不習染加行,但隨本性起故。而非等分行者,境界增上,煩惱微薄,境惑不等故。故等分要具二等,而此不然也。

聲聞乘補特伽羅者,謂住聲聞法性若定不定,性是鈍根。自求解脫,發弘正願。修厭離貪解脫意樂,以聲聞藏為所緣境,精進修行法隨法行,得盡苦際。śrāvakayānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā śrāvakadharmatāvihārī prakṛtyā mṛdvindriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī duḥkhasyāntamanuprāpnoti //
當知此中以種性、根、願、意樂、境界、行、果差別說聲聞乘。śrāvakayāniko gotrendriyapraṇidhānāśayālaṃbanapratipattiphalaprabhedairnidiṣṭo veditavyaḥ /
對獨覺、菩薩根性,說此為鈍。若不爾,即與隨法行等利根言相違。prakṛtyā mṛdvindriyatvaṃ punarasya pratyekabuddhabodhisattvendriyā pekṣayā, itarathā hi dharmānusāryādayastīkṣṇendriyā ityetadvirudhyeta / (Abhidh-s-bh 118)
王疏:〇聲聞乘補特伽羅者,謂住聲聞法性,若定(定性聲聞)、不定(不定性可回心)性是鈍根, 自求解脫,發弘正願,修厭離貪解脫意樂,以聲聞藏為所緣境,精進修行法隨法行,得盡苦際。
當知此中以種性(聲聞種性或定不定)、根(鈍根)、願(求解脫)、意樂(厭離解脫)、境界(聲聞藏)、行(精進修行法隨法行)、果(得盡苦際)差別說聲聞乘。對獨覺菩薩根性說此為鈍。若不爾,即與隨法行等利根言相違(於自乘中復有利鈍別故)

獨覺乘補特伽羅者,謂住獨覺法性若定、不定,性是中根,自求解脫,發弘正願,修厭離貪解脫意樂,及修獨證菩提意樂,即聲聞藏為所緣境,精進修行法隨法行。或先未起順決擇分,或先已起順決擇分,或先未得果,或先已得果。出無佛世,唯內思惟聖道現前,或如麟角獨住,或復獨勝部行,得盡苦際。pratyekabuddhayānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā pratyekabuddhadharmatāvihārī prakṛtyā madhyendriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ kevalabhāvanayā cādhigatavodhyāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī anutpāditapūrvanirvedhabhāgīyaḥ utpāditapūrvanirvedhabhāgīyaḥ aprāptapūrvaphalaḥ abuddhalaukikaḥ adhyātma cetanayā ārya mārgasaṃmukhībhūtaḥ khaḍgaviṣāṇakalpaḥ ekavihārī pratyekajinaḥ varggacāri duḥkhasyāntamanuprāpnoti //
若先未起順決擇分,亦不得果,如是方成麟角獨住,所餘當成獨勝部行。tatrānutpāditapūrvanirvedhabhāgīyo 'prāptapūrvakaphalaśca khaḍgaviṣāṇakalpo bhavatyeka vihārī, tadanyaḥ pratyekajino vargacārī draṣṭavyaḥ /
王疏:〇獨覺乘補特伽羅者,謂住獨覺法性,若定不定性(種性),性是中根(),自求解脫,發弘正願(),修厭離貪解脫意樂,及修獨覺證菩提意樂(意樂),即聲聞藏為所緣境(境界),精進修行法隨法行(),或先未起順決擇分,或先已起/頃決擇分,或先未得果,或先已得果。出無佛世,唯內思惟聖道現前,或如麟角獨住,或復獨勝部行,得盡苦際()
若先未起順決擇分,亦不得果,如是方成燐角獨住。所餘當成獨勝部行。
聲聞獨覺所緣教同,所修行同,所發願同。唯以種性,根,意樂別故,得果有別,種性異故根異,聲聞鈍根,獨覺中根。由根異故,意樂亦異,及修獨證意樂故。意樂異故,得果亦異。所謂獨覺者,出無佛世,不待聲教,惟內思惟聖道現前,自盡苦際也。然則何以復以聲聞藏為所緣境界耶?曰:資糧加行等位,必緣佛教而后發心修行故。特聲聞雖已聞聖教,已積資糧修加行等,若不遇佛終亦不能自盡苦際。此獨覺乘有情既聞正法發心修行,已積資糧起加行等,則后時雖不遇佛出世,仍能以昔聞思修慧種子,遇緣發起,聖道現前自盡苦際。故聲聞獨覺之異,異在后證極果時,不在資糧等位時也。於獨覺中又有二種:其但積資糧,未起加行未得果者,后成麟角獨住,此類極少,以較難故。其已起順決擇分或已得預流等果者,后成獨勝部行。此類較多,以較易故。獨住者,性樂寂靜,獨住深山,增上厭離,自成極果,故喻如麟角,言其寡儔也。部行者,亦與眾同居,共修厭離,出無佛世,共成極果。云獨勝者,對聲聞為獨勝故。或雖與眾同行,而鶴處雞群,自根獨利,獨成聖果,故云獨勝部行也(亦名眾出)。如聲聞乘四果有別,此獨覺乘亦有四果別耶?曰:其部行類,初后二果必經,不經中二果。如頓出離者,唯立初后二果故。其麟角類則立證菩提唯后一果。如聲聞中亦有見道即證不還果者。既屬中根,當知四果可以直超。故佛於獨覺不建諸果。中國禪宗不依文字語言而頓超直人,當知即是獨覺乘也。唯其中亦自有菩薩、聲聞,特俱以獨覺乘為教耳,於獨覺中又多眾出,叢林共住即部行故。又其開山攝眾,建立宗旨等,則屬菩薩。行腳求師,不厭疲苦,亦是聲聞或菩薩也。

大乘補特伽羅者,謂住菩薩法性若定不定,性是利根,為求解脫一切有情,發弘大願,修無住處涅槃意樂,以菩薩藏為所緣境,精進修行法隨法行,成熟眾生,修淨佛土,得受大記,證成無上正等菩提。mahāyānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā bodhisattvadharmatāvihārī prakṛtyā tīkṣṇendriyaḥ sarvasattvavimokṣāya praṇihitaḥ apratiṣṭhitanirvāṇāśayaḥ bodhisattvapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī sattvān paripācayati śuddhāṃ buddhabhūmiṃ bhāvayati vyākaraṇaṃ ca pratilabhate samyaksaṃbodhiṃ ca sākṣātkaroti //
得受大記者,謂住第八菩薩地,證得無生法忍故。vyākaraṇaṃ ca pratyalabhata ityaṣṭābhyāṃ bhūmāvanutpattikeṣu dharmeṣu kṣāntiṃ pratilabhata ityarthaḥ //
王疏:〇大乘補特伽羅者,謂住菩薩法性,若定不定性(種性),是利根(),為求解脫一切有情,發弘正願(),修無住處涅槃意樂(意樂),以菩薩藏為所緣境(境界),精進修行法隨法行,成熟有情,修淨佛土(),得受大記,證成無上正等菩提()
得受大記者,謂住第八菩薩地,證得無生法忍故。
大乘菩薩,性若定者,唯具菩薩種性直往成佛。若不定者,亦具聲聞或獨覺,或二種種性。此類菩薩,或先發二乘心,或修彼加行,或證彼初果,乃至四果,以具菩薩種性故,后時回心趣向大乘乃至成佛。自有先發大乘心,未具資糧,退發二乘心,乃至證果,復回心者。然此不定種性菩薩,決定以大乘出離。當知聲聞獨覺不定性中,若具有菩薩性者亦爾。大乘種性,最勝因故,能伏餘因,餘不能伏。由具大性,故是利根,信勤念定慧根,俱猛利故。由具大性,故發大願,攝受有情為自體故,不為但求一己解脫,而願解脫一切有情。悲智俱大,是故意樂修無住處涅槃,以菩薩藏為所緣境,不樂小法,為成大果故。所緣境大故,修行亦大,精進修行法隨法行,成熟有情,修淨佛土。二乘修行,但求自解脫,故不成熟有情。修厭離貪解脫意樂故,不修淨佛土。菩薩攝他為自,故成熟有情,不自證成熟。菩薩果位功德無盡故,當修淨佛土,乃可攝引無邊眾生成大轉依。法隨法行者,記云: 一日教名為法,行者名隨法。隨教法而行名隨法行。又滅諦名法,道名隨法。隨滅行故名法隨法行。又有如如是法,正智名隨法云云。,,依於正法而起行故名法隨法行,即是棄捨世俗舊染污習,別從聖教正法行故。由此行故乃成其果。得受大記者,諸佛授與大菩提記故。受記有多種,如首楞嚴三味經云:菩薩授記凡有四種,有未發心而與授記,有適發心而與授記,有密授記,有得無生法忍現前授記。未發心授記者,種性具足故。適發心授記者,意願堅猛故。密授記者,修行猛利眾仰望故。現前授記者,得無生法忍,無功用行,成佛易故。此四皆定成佛,故皆與授記。而第四名為大記。於四種中最殊勝故。得大記已,速證大菩提。二乘小果,無關眾生義利,無預佛法隆污。故佛不與授記,大菩提果勝益無邊,是故諸佛咸授大記也。出離差別三種已釋。

未具資糧補特伽羅者,謂緣諦增上法為境,發起軟品清信勝解,成就軟品順解脫分,未定生時。asaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipateyaṃ dharmamālambya mṛdumātrasamutthitaḥ śuddhaśraddhādhimuktaḥ mṛdumātrāmokṣabhāgīyasamanvāgataḥ aniyatajanmakālikaḥ //
已具未具資糧補特伽羅者,謂緣諦增上法為境,發起中品清信勝解,成就中品順解脫分,已定生時。saṃbhṛtāsaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipateyaṃ dharmamālambya madhyamātrasamutthitaḥ śuddhaśraddhādhimuktaḥ madhyamātramokṣabhāgīyasamanvāgato niyatajanmakālikaḥ //
已具資糧補特伽羅者,謂緣諦增上法為境,發起上品清信勝解,成就上品順解脫分,即此生時。saṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipatayaṃ dharmamālambya adhimātrasamutthitaḥ śuddhaśraddhādhimuktaḥ adhimātramokṣabhāgīyasamanvāgataḥ (Abhidh-s 88) tajjanmakālikaḥ //
又未具資糧者,謂緣諦增上法為境,於諸諦中成就下品諦察法忍,成就下品順決擇分,未定生時。punaḥ asaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu mṛdumātrasatya dharmanidhyānakṣāntisamanvāgato mṛdumātra nirvedhabhāgīyasanvāgata anivatajanmakālikaḥ //
已具未具資糧者,謂緣諦增上法為境,於諸諦中成就中品諦察法忍,成就中品順決擇分,已定生時。saṃbhṛtāsaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu madhyamātrasatya dharmanidhyānakṣāntisamanvāgataḥ madhyamātranirvedhabhāgīyasamanvāgato nithatajanmakālikaḥ //
已具資糧者,謂緣諦增上法為境,於諸諦中成就上品諦察法忍,成就上品順決擇分,即此生時。saṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu adhimātrasatya dharmanidhyānakṣāntisamanvāgataḥ adhimātranirvedhabhāgīyasamanvāgataḥ tajjanmakālikaḥ //
如是三種補特伽羅,由成就順解脫分、順決擇分,各三品故,約能引生順決擇分,及諦現觀如其次第。未定、已定、即此生時,於諦增上法清信勝相,是順解脫分。即於此法諦察法忍相,是順決擇分。如其次第信增上故、慧增上故。asaṃbhṛtasaṃbhārādayo mokṣabhāgīyānāṃ ca mṛdumadhyādhi mātratayā nirvedhabhāgīyotpādanaṃ satyābhisamayaṃ ca pratiniyatāniyatatajjanmakālikatvādyathākramaṃ veditavyāḥ / tatra satyādhipateye dharme 'dhimuktiprasādalakṣaṇāni mokṣabhāgīyāni, tatraiva dharmanidhyānakṣāntilakṣaṇāni nirvedhabhāgīyāni, śraddhāpradhānatvāt prajñāpradhānatvāc ca yathākramam /
王疏:〇未具資糧補特伽羅者,謂緣諦增上法為境,發起軟品清信勝解,成就軟品順解脫分,未定生時。已具未具資糧補特伽羅者,謂緣諦增上法為境,發起中品清信勝解,成就中品順解脫分,已定生時。已具資糧補特伽羅者,謂緣諦增上法為境,發起上品清信勝解,成就上品順解脫分,即此生時。
〇又未具資糧者,謂緣諦增上法為境,於諸諦中成就下品諦察法忍,成就下品順決擇分,未定生時。已具未具資糧者,謂緣諦增上法為境,於諸諦中成就中品諦察法忍,成就中品順決擇分, 已定生時。已具資糧者,謂緣諦增上法為境,於諸諦中成就上品諦察法忍,成就上品順決擇分,即此生時。
如是三種補特伽羅,由成就順解脫分,順決擇分各三品故,約能引生順決擇分(順解脫分三品善根),及諦現觀(順決擇分三品善根),如其次第未定、已定、即此生時(未定者,勢力弱故,未定引生加行現觀。已定者,勢轉增故,定能引生加行現觀,未即生故。即此生時者,勢極猛故,力成滿故,即能引生加行現觀)。於諦增上法清信勝解相是順解脫分。即於此法諦察法忍相是順決擇分。如其次第,信增上故,慧增上故(此顯其體。順解脫分,順決擇分是位。清信勝解諦察法忍是體,以信及慧為體故。云增上者,初位非無慧,而信增上,依信而行,次位非無信,而慧增上,依慧而行。又信慧外亦攝餘善根故)

此中三品順決擇分者,謂除世第一法。由世第一法性唯一剎那,必不相續。即此生時,定入現觀,非前位故。tatra trimātranirvedhabhāgīyo laukikāgradharmaṃ sthāpayitvā laukikāgradharmaprakṛtyaiva kṣaṇikaḥ aprāvandhikaḥ // tajjanmakālikaḥ abhisamayaṃ samāpadyamāno 'pūrvavastha
從下、中品順解脫分、順決擇分,有可退義。此唯退現行,非退習氣。已依涅槃先起善根者,不復新起故。mṛdumadhyādhimātramokṣabhāgīyebhyo [nirvedha]bhāgīyebhyaśca parihīyate / tacca samudācāraparihāṇito no tu vāsanāparihāṇitaḥ /
依此下品順解脫分善根,薄伽梵說:若有具世間增上品正見,雖經歷千生不墮三惡趣。laukikā gradharmaprakṛtyaiva kṣaṇika ityaprāvandhika ityarthaḥ / no tu vāsanāparihāṇita iti nirvāṇādhikārikasya kuśalamūlasyotpāditapūrvasyāpunarutpādyatvāt //mṛdu mokṣabhāgī yamadhikṛtyoktaṃ bhagavatā - samyagdṛṣṭiradhimātraṃ laukikī yasya vidyate /api jātisahasrāṇi nāsau gacchati durgatim // iti //
又有四種順解脫分,一者、依憑順解脫分。二者、勝解順解脫分。三者、愛樂順解脫分。四者、趣證順解脫分。api khalu caturvidhaṃ mokṣabhāgīyam - ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca /
1)從善法欲,乃至為求解脫所有善根,皆名依憑順解脫分。kuśaladharmacchandamupādāya yāvanmokṣārthaṃ kriyate tadādhikārikam /
2)於彼相應教法所有勝解俱行善根,是名勝解順解脫分。tatpratisaṃyuktadeśanādhimokṣasahagataṃ yattadādhimokṣikam /
3)緣解脫境作意相續清淨喜俱所有善根,是名愛樂順解脫分。prītiprasādasahagatamokṣālaṃbanamanaskārabahulaṃ yattadādhikāmikam /
4)即於此生決定發起順決擇分所有善根,是名趣證順解脫分。nirvedhabhāyīyotpāda niyataṃ tatraiva janmani yattadābhigāmikam //
復有六種順決擇分,謂隨順順決擇分、勝進順決擇分、通達順決擇分、餘轉順決擇分、一生順決擇分、一座順決擇分。nirvedhamāgīyaṃ ṣaḍvidham - ānulomikaṃ prākarṣikaṃ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṃ ca /
1)若最初所起緣諦境行下品善根,是名隨順順決擇分。tatra yatsatyālambanakāramādito mṛdukaṃ kuśalamūlamutpadyate tadānulomikam /
2)即此善根轉成中品,是名勝進順決擇分。 yanmadhyaṃ tatprākarṣikam, tataḥ tatprakṛṣṭataratvāt /
3)望前下品是增勝故,即此善根增至上品,於此生中決定堪能通達諦理,是名通達順決擇分。yadadhimātraṃ satyaprativedhāya tatraiva janmani saṃvartate tatprātivedhikam /
4)又即此位中不定種性者,為迴向最勝菩提,及諸獨覺為求無師自證菩提,轉趣餘生,是名餘轉順決擇分。tatpunaryadaniyatagotrāṇāṃ bodhiviśeṣāya (Abhidh-s-bh 119) pariṇāmyate tacca pratyekabuddhānāmanācāryakābhisaṃbodhāya janmāntare pariṇamati tadanyapāriṇāmikam /
5)若於此生定能通達,是名一生順決擇分。yattatraiva janmani satyaprativedhāya saṃvartate tadaikajanmikam /
6)若於此座定能通達,是名一座順決擇分。yattatraivāsane tadekāsanikamiti //
王疏:〇此中三品順決擇分者,謂除世第一法。由世第一法性惟一剎那,必不相續。即此生時定入現觀,非前位故。
〇從下中品順解脫分,順決擇分,有可退義。此唯退現行,非退習氣。已依涅槃先起善根者,不復新起故。
依此下品順解脫分善根,薄伽梵說:·若有具世間增上品正見,雖經曆千生而不墮三惡趣(上來料簡餘義)
又有四種順解脫分:一者依憑順解脫分,二者勝解順解脫分,三者愛樂順解脫分,四者趣證順解脫分。從善法欲乃至為求解脫所有善根,皆名依憑順解脫分。於彼相應教法所有勝解俱行善根,是名勝解順解脫分。緣解脫境作意相續清淨喜俱所有善根,是名愛樂順解脫分。即於此生決定發起順決擇分所有善根,是名趣證順解脫分。
復有六種順決擇分:謂隨順順決擇分、勝進順決擇分、通達順決擇分、餘轉順決擇分、一生順決擇分、一座順決擇分。若最初所起緣諦境行下品善根,是名隨順順決擇分。即此善根轉成中品,是名勝進順決擇分。望前下品是增勝故。即此善根增至上品,於此生中決定堪能通達諦理,是名通達順決擇分。又即此位中不定種性者,為回向最勝菩提,及諸獨覺為求無師自證菩提,轉趣餘生,是名餘轉順決擇分。若於此生定能通達,是名一生順決擇分。若於此座定能通達,是名一座順決擇分。 上來任持差別文總有三:初順解脫分、順決擇分,各有三品,如應未具、已具未具、已具資糧。次料簡餘義,一順決擇分不攝世第一法,二下中二品有可退義而非種子,后釋論別解四種順解脫分,六種順決擇分。此中順解脫分所以名任持者,任持順決擇分故。順決擇分名任持者,任持諦現觀故。雖俱名資糧,而所望有別。通常僅稱順解脫分名資糧位,稱順決擇分名加行位。加行能任持現觀故,亦得資糧名。現觀已去,已得果證,不復名資糧者,即彼現觀無漏智自體燻習,展轉增盛,成菩提故。后之四種順解脫分,非離前三品別有此四種。依憑勝解即是下品,愛樂即中品,趣證即上品。或唯依憑屬下品,勝解一種通於三品,三品順解脫分皆依清信勝解立故。后之六種順決擇分,亦不離前順決擇分三品別有。隨順即下品,勝進即中品,通達即上品。餘之三種,即依通達立故。餘轉即此位善根轉趣餘生別求勝果,一生、一座,即依此通達位,於諦現觀時間久暫立故。

隨信行補特伽羅者,謂資糧已具,性是鈍根,隨順他教,修諦現觀。śraddhānusārī pudgalaḥ katamaḥ / saṃbhṛtasaṃbhāro mṛdvindriyaḥ paropadeśamanusmṛtya yaḥ satyābhisamayāya prayujyate //
隨法行補特伽羅者,謂資糧已具,性是利根,自然隨順諦增上法,修諦現觀。dharmānusārī katamaḥ / saṃbhṛtasaṃbhārastīkṣṇendriyaḥ svayameva satyādhipateyaṃ dharmamanusmṛtya yaḥ [satyābhi]samayāya prayujyate //
王疏〇隨信行補特伽羅者,謂資糧已具,性是鈍根,隨順他教修諦現觀。隨法行補特伽羅者,謂資糧已具,性是利根,自然隨順諦增上法修諦現觀。
加行差別二種補特伽羅:一隨信行、二隨法行。此當即順決擇分。資糧已具者,但就順解脫分說。不然順決擇分已至上品,惟一剎那即得見諦,何所加行耶?鈍根者自無有力尋求法義,即隨順他教,修諦現觀。利根者自有智力尋求法義,雖五師輔依止護持,自然隨順諦增上法修諦現觀。此皆就初人時說。然初人既異,加行得果亦殊。然隨信行者,既至加行仍起諦察法忍。隨法行者,於資糧位仍於法清信勝解,乃至得果亦并得諦現觀等智。追究其所由人,則仍別名信解見至也。

信解補特伽羅者,謂隨信行已至果位。śraddhādhimuktaḥ katamaḥ / phalakāle śraddhānusārī yaḥ pugdalaḥ //
見至補特伽羅者,謂隨法行已至果位。dṛṣṭiprāptaḥ katamaḥ / phalakāle dharmānusārī yaḥ pudgalaḥ //
身證補特伽羅者,謂諸有學已具證得八解脫定,即不還果說名身證。由身證得八解脫定。kāyasākṣī katamaḥ / śaikṣaḥ aṣṭavimokṣadhyāyī yaḥ pudgalaḥ //
具足住故。八解脫者,謂有色觀諸色等,後當廣說。kāyasākṣī vimokṣalābhyanāgāmī, aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṃpadya viharaṇāt / aṣṭau vimokṣā rūpī rūpāṇi paśyatītyevamādayaḥ paścānnirdekṣyante /
王疏:〇信解補特伽羅者謂隨信行已至果位。
〇見至補特伽羅者,謂隨法行已至果位(此之二果依加行差別立。記云:此三具四果。二十六云,即隨信法行,信解因他教等,見至自緣法教,獨證沙門果,名信解見至故)
〇身證補特伽羅者,謂諸有學已具證得八解脫定。
即不還果說名身證,由身證得八解脫定,具足住故。八解脫者,謂有色觀諸色等,后當廣說(依定差別建立,此一具諸定故。記云:若不得八解脫,唯得一二乃至六七,不名身證。如大論二十六云:謂身證人,於八解脫身作證具足住,而未獲得諸漏永盡,乃至列八名已,能順逆出入自在,乃名身證,故知不具得,不名身證)

慧解脫補特伽羅者,謂已盡諸漏而未具證八解脫定。prajñāvimuktaḥ katamaḥ / kṣīṇāsravo bhotvaṣṭavimokṣadhyāyo yaḥ pugdalaḥ //
唯究竟斷慧所對治煩惱障故。prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt
俱分解脫補特伽羅者,謂已斷諸漏及具證八解脫定。ubhayatobhāgavimu[ktaḥ kata]maḥ / kṣīṇāsravo 'ṣṭavimokṣadhyāyī yaḥ pudgalaḥ //
由煩惱障分及定障分,俱得解脫故。ubhayato bhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṃ yo vimuktaḥ /
預流果向補特伽羅者,謂住順決擇分位,及住見道十五心剎那位。strotāpattiphalapratipannakaḥ katamaḥ / nirvedhabhāgīyeṣu pañcadaśasu darśanamārgacittakṣaṇeṣu yaḥ pudgalaḥ //
此中意說:始從一座順決擇分,乃至未得初果,皆名預流果向。srotāpattiphalapratipannaka ekāsanikaṃ nirvedhabhāgīyamārabhya yāvadādyaṃ phalaṃ na prāpnoti //
預流果補特伽羅者,謂住見道第十六心剎那位,即此見道,亦名入正性決定,亦名於法現觀。strota āpakṣaḥ katamaḥ / ṣoḍaśe darśanamārgacittakṣaṇe yaḥpudgalaḥ //(Abhidh-s 89)
darśanamārga(ḥ) satyakatvaniyāmāvakrāntiḥ / dharmābhi[samaye]pi saḥ /
王疏:〇慧解脫補特伽羅者,謂已盡諸漏,而未具證八解脫定。
唯究竟斷慧所對治煩惱障故。
〇俱分解脫補特伽羅者,謂已斷諸漏及具證八解脫定。
由煩惱障分及定障分俱得解脫故(依斷障立二種解脫,皆阿羅漢果,煩惱障皆盡,定障有盡不盡為異)
〇預流果向補特伽羅者,謂住順決擇分位,及住見道十五心剎那位。
此中意說始從一座順決擇分,乃至未得初果,皆名預流果向(十六心滿見道究竟,方名得果,故前此位皆名為向。始從一座者,下中上品順決擇分非皆名向,要上品順決擇分中一座得入諦現觀者方名預流向,向者向道也)
〇預流果補特伽羅者,謂住見道第十六心剎那位。即此見道亦名入正性決定,亦名於法現觀(正性猶云聖性,性者體也。得聖體故名入正性,即是無漏定慧。決定者,不退轉義,此聖體無有退者故。於法現觀義如常釋。初釋初果即見道)

問:誰於見道最後心位,得初果耶?kaḥ punardarśanamārgāvasāne ādyaṃ phalaṃ prāpnoti /
答:若於欲界未離欲者,後入正性決定,得預流果。kāmeṣvavītarāgaḥ pudgalaḥ samyaktvaniyāmamavakrāman strotaāpanno bhavati //
謂次第者,雖少分離欲,亦名未離欲。彼後入正性決定,至第十六心位,得預流果。 yaḥ pradeśavairāgyeṇāpi kāmebhyo 'vītarāgaḥ samyaktvaṃ niyāmamavakrāmati /
若倍離欲者,後入正性決定,得一來果。yadbhūyo vītarāgaḥ samyaktvaniyāmamavakrāman sakṛdāgāmī bhavati /
謂先用世間道,已斷欲界修道所斷六品煩惱,名倍離欲。彼後入正性決定,至第十六心位,得一來果。yastu pūrvaṃ laukikena mārgeṇa kāmāvacarān bhāvanāprahātavyān ṣaṭprakārān prahāya yatra yo vītarāgo bhavan paścātsamyaktvaṃ niyāmamavakrāmati sa ṣoḍaśe cittakṣaṇe sakṛdāgāmyeva bhavati /
若已離欲者,後入正性決定,得不還果。kāmebhyo vītarāgaḥ samyaktvaniyāmamavakrāmannanāgāmī bhavati //
謂先用世俗道,已斷欲界修道所斷九品煩惱,名已離欲。彼後入正性決定,至第十六心位,得不還果。navāpi prakārān prahāya kāmavītarāgo bhavan yo niyāmamavakrāmati so 'nāgāmyeva bhavati //
王疏:△問:誰於見道最后心位得初果耶?
〇答:若於欲界末離欲者,后入正性決定,得預流果。
謂次第者,雖少分離欲,亦名未離欲,彼后入正性決定,至第十六心位,得預流果(由見道位得果有三種不同,故此問答。離欲以世間道伏離欲界貪。欲界貪有九品,九品俱伏名離欲。伏其六品名倍離欲。雖伏上上,乃至中中,五品以內者,名未離欲。故此釋云:雖少分離欲亦名未離欲。云次第者,曆四向四果,始得無學。其超越者,有不經初二果直人二三果者。故此次第少分離欲亦名未離欲)
〇若倍離欲者,后入正性決定,得一來果。
謂先用世間道,已斷欲界修道所斷六品煩惱。名倍離欲。彼后入正性決定,至第十六心位,得一來果。
〇若已離欲者,后入正性決定,得不還果。傘謂先用世俗道,已斷欲界修道所斷九品煩+惱,名已離欲。彼后入正性決定,至第十六心位,得不還果(次釋見道非唯得預流果)

問:若已永斷見道所斷一切煩惱得預流果,何故但言永斷三結得預流果耶?yadā darśana prahātavyānāṃ kleśānāṃ prahāṇāt [stota ā]panno bhavati //kena kāraṇena trayāṇāṃ saṃyojanānāṃ prahāṇāt strotaāpanno bhavati /
答:最勝所攝故。pradhānasaṃgraha(ta) 'bhavati /
由此三種障解脫得最為殊勝。sarvadarśanaprahātavyaprahāṇe 'pi trayāṇām eva saṃyojanānāṃ prahāṇāt srotāpannavacanam, eṣāṃ mokṣaprāptibibandhanatvena prādhānyāt /
所以者何?於解脫是不發趣因故。雖已發趣,復為邪出離因故,及不正出離因故。prādhānyaṃ kimupādāya / anuccalanakāraṇatāmupādāya / uccalitasya mithyāniryāṇakāraṇatāmupādāya / samyaganiryāṇa(kāraṇa)tāṃ copādāya //
由薩迦耶見,執五取蘊為我、我所,深生愛樂故,於大苦聚不生厭背,於勝解脫無發趣心。
或有眾生,雖已發趣解脫。然由戒禁取及疑,僻執邪道疑正道故,便邪出離及不正出離。tathāhi satkāyadṛṣṭayā pañcopādānaskandhānātmata ātmīyataścābhiniveśyālayārāmatayā duḥkhānnoccalati / uccalito 'pi kathaṃcinmokṣaṃ prati śīlavrataparāmarśena vicikitsayā cāsanmārgābhiniveśātsanmārgasaṃśayanācca mithyā niryāti samyaktvamaniryāti //
又此三結是迷所知境因故、迷見因故、迷對治因故。api khalu jñeyavipra[tipatti]kāraṇatāmupādāya dṛṣṭivipratipattikāraṇatāmupādāya pratipakṣavipratipattikāraṇatāṃ copādāya //
所以者何?由薩迦耶見,迷所知境,於大苦聚,虛妄增益我我所相故。punaḥ satkāyadṛṣṭayā jñeye vipratipadyate, duḥkhamātra [ā]tmātmīyalakṣaṇa samāropaṇāt /
由戒禁取迷能知見,於顛倒見,謂為清淨出離因故。 śīlavrataparāmarśena dṛṣṭau, tayā śuddhipratyayanāt /
由疑迷正對治,於三寶所不決定故。 vicikitsayā pratipakṣe, ratnatrayāniścayanāditi //
王疏:〇問:若已永斷見道所斷一切煩惱得預流果,何故但言永斷三結(身見、戒禁取、疑),得預流果耶?答:最勝所攝故。
由此三種障解脫得,最為殊勝。
〇所以者何?於解脫是不發趣因故。雖已發趣,復為邪出離因故,及不正出離因故。
由薩迦耶見執五取蘊為我我所,深生愛樂故,於大苦聚不生厭背,於勝解脫無發趣心,或有有情雖已發趣解脫,然由戒禁取及疑,僻執邪道,疑正道故,便邪出離,及不正出離(不肯正出離)
〇又此三結是迷所知境因故,迷見因故,迷對治因故。
所以者何?由薩迦耶見迷所知境,於大苦聚虛妄增益我我所相故。由戒禁取迷能知見,於顛倒見謂為清淨出離因故。由疑迷正對治於三寶所不決定故(此說見道唯斷三結所以)

一來果向補特伽羅者,謂於修道中,已斷欲界五品煩惱,安住彼道。sakṛdāgāmiphalapratipannakaḥ katamaḥ / bhāvanāmārge kāmāvacarāṇāṃ pañcaprakārāṇāṃ kleśānāṃ prahāṇamārge yaḥ pudgalaḥ /
所以者何?由見道後,已斷欲界,乃至中中品煩惱及住彼斷道故。sakṛdā[gā]miphalapratipannakaḥ darśanamārgādūrdhvaṃ kāmāvacarasya yāvan madhyamadhyasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ /
一來果補特伽羅者,謂於修道中,已斷欲界第六品煩惱,安住彼道。sakṛdāgāmī katamaḥ / bhāvanāmārge kāmāvacarasya ṣaṣṭhasya kleśaprakā[rasya pra] hāṇamārge yaḥ pugdalaḥ //
所以者何?由已永斷中、軟品煩惱斷道究竟,建立此故。 sakṛdāgāmī madhyamṛdoḥ kleśaprakārasya prahāṇa mārga parisamāptau yaḥ pudgalaḥ /
不還果向補特伽羅者,謂於修道中,已斷欲界第七、第八品煩惱,安住彼道。anāgāmiphalapratipannakaḥ katamaḥ / bhāvanāmārge kāmāvacarāṇāṃ saptamāṣṭamānāṃ kleśaprakārāṇāṃ prahāṇamārge yaḥ pudgalaḥ //
所以者何?由一來果後,已斷欲界軟上、軟中品煩惱,及住彼斷道,建立此故。anāgāmiphalapratipannakaḥ sakṛdāgāmiphalādūrdhvaṃ kāmāvacarāṇāṃ mṛdvadhimātramṛdumadhyayoḥ (Abhidh-s-bh 120) kleśaprakārayoḥ prahāṇamārge yaḥ pudgalaḥ /
不還果補特伽羅者,謂於修道中,已斷欲界第九品煩惱,安住彼道。anāgāmī pudgalaḥ katamaḥ / bhāvanāmarge kāmāvacarasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ //
所以者何?由彼永斷欲界軟軟品煩惱斷道究竟,建立此故。anāgāmī navam asya mṛdumṛdoḥ kleśaprakārasya prahāṇāya mārgaparisamāptau yaḥ pudgalaḥ //
王疏:〇一來果向補特伽羅者,謂於修道中已斷欲界五品煩惱,安住彼道。
所以者何?由見道后, 已斷欲界乃至中中品煩惱,及住彼斷道故(斷道即能斷慧)
〇一來果補特伽羅者,謂於修道中已斷欲界第六品煩惱,安住彼道。
所以者何?由已永斷中軟品煩惱,斷道究竟建立此故。
〇不還果向補特伽羅者,謂於修道中已斷欲界第七第八品煩惱,安住彼道。
所以者何?由一來果后已斷欲界軟上軟中品煩惱及住彼斷道,建立此故。
〇不還果補特伽羅者,謂於修道中已斷欲界第九品煩惱,安住彼道。
所以者何?由彼永斷欲界軟軟品煩惱,斷道究竟,建立此故。

問:若已永斷一切見道所斷煩惱,及已永斷欲界修道所斷一切煩惱,得不還果。何故但言永斷五順下分結得不還果耶?yadā sarveṣāṃ kāmāvacarā[ṇāṃ bhāva]nāprahātavyānāṃ prahāṇādanāgāmī bhavati // kena kāraṇena pañcānāmavarabhāgīyānāṃ saṃyojanā prahāṇādanāgāmītyucyate /
答:最勝所攝故。云何最勝?由此五結能為下趣、下界勝因故名最勝。pradhānasaṃgraham upādāya // prādhānyaṃ kim upādāya / gatyavara kāraṇatāṃ dhātvaparakāraṇatāṃ copādāya //
所以者何?下趣者,謂地獄、畜生、餓鬼。下界者,謂欲界。sarvakāmāvacarabhāvanāprahātavyaprahāṇe 'pi pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmivacanaṃ sūtre eṣāṃ gatidhātvavarakāraṇatvena prādhānyāt / gatyavaraṃ punaḥ narakatiryakpretagatayaḥ /dhātvavaraṃ kāmadhātuḥ /
以薩迦耶見、戒禁取、疑為最勝因,令諸有情不越下趣故。tatra satkāyadṛṣṭiśīlavrataparāmarśavicikitsābhiḥ gatya varāsamatikrāntatvātkāraṇatvam /
以貪欲、瞋恚為最勝因,令諸有情不越下界故。kāmacchandavyāpādābhyāṃ dhātvavarāsamatikramāditi //
王疏:〇問:若已永斷一切見道所斷煩惱,及已永斯欲界修道所斷一切煩惱得不還果,何故但言永斷五順下分結得不還果耶?答:最勝所攝故。云何最勝?由此五結能為下趣下界勝因,故名最勝。
所以者何?下趣者,謂那落迦、旁生、餓鬼。下界者,謂欲界。以薩迦耶見、戒禁取、疑為最勝因,令諸有情不越下趣故(此三結是見道所斷,見道永離三惡趣故,三結為三惡趣最勝因。又此薩迦耶見繫分別身見非俱生,俱生修道斷故)。以貪欲嗔恚為最勝因,令諸有情不越下界故(貪嗔為修道斷,迷事起故。三結見斷,迷理起故。貪嗔斷已,永離欲界欲,故不還斷貪嗔,不復生欲界。記云:斷五結攝超越人說,見修俱時斷故)

阿羅漢果向補特伽羅者,謂已永斷有頂八品煩惱,安住彼道。arhattvaphalapratipannakaḥ katamaḥ / yāvadbhāvāgrikāṇāmaṣṭaprakārāṇāṃ [kleśānāṃ] prahāṇamārge yaḥ pudgalaḥ //
阿羅漢果補特伽羅者,謂已永斷有頂第九品煩惱,安住彼究竟道。arhan (Abhidh-s 90) katamaḥ / bhāvāmrikasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ //
問:若阿羅漢永斷三界一切煩惱。何故但言永斷一切五順上分結得阿羅漢果耶?yadā traidhātukānāṃ kāmāvacarāṇāṃ sarvvakleśānāṃ prahāṇādarhan bhavati // kena kāraṇenordbhabhāgīyānāṃ prahāṇādarhannityucyate /
答:最勝所攝故。云何最勝?由此五結是取上分因及不捨上分因故名最勝。pradhānasaṃgrahamupādāya / pradhāna saṃgrahaḥ ki[mupādāya] / vimokṣopādāna kāraṇatāmupādāya / ūrddvā parityāgakāraṇatāṃ copādāya /
所以者何?由色、無色愛、取,欲界上色、無色界生故、由掉、慢、無明不捨此上生故。以愛、慢、疑上靜慮者,為彼所惱故。traidhātukasarvakleśaprahāṇe 'pi pañcānām ūrdhvabhāgīyānāṃ prahāṇādarhadvacanam, ūrdhvopādānāparityāgakāraṇatvena prādhānyam / tatra rūpārūpyarāgābhyāṃ kāmadhātau ūrdhvopādānaṃ rūpārūpyadhātūpapattirityarthaḥ / auddhatyamānāvidyābhirurdhvāparityāgaḥ, tṛṣṇāmānavicikitsottaradhyāyitvena satra saṃkleśāditi //
王疏:〇阿羅漢果向補特伽羅者,謂已永斷有頂八品煩惱,安住彼道。
〇阿羅漢果補特伽羅者,謂已永斷有頂第九品煩惱,安住彼究竟道。問:若阿羅漢永斷三界一切煩惱,何故但言永斷一切五順上分結,得阿羅漢果耶?答:最勝所攝故。云何最勝?由此五結,是取上分因,及不捨上分因,故名最勝。
所以者何?由色無色愛,取欲界上色無色界生故。由掉、慢、無明,不捨此上生故。以愛、慢、疑上靜慮者,為彼所惱故(記云:五順上分結,二界愛為二分、無明、掉、慢為五,以增勝故唯取爾數。如論文言疑者,以疑說無明如前九卷四無記根中說)
四向四果八門分別。一釋名:向謂向道,果謂住果。始人聖流,故名預流。唯餘下品欲,但來此一生即成無學,故名一來。已離欲故,更不還來生此欲界,故名不還。阿羅漢名應,應破煩惱賊故,應斷分段生故,應受人天供故。二出體:假則五蘊聚集,實則無漏聖道及彼相應心心所等。唯無漏無分別智,能諦現觀,斷見及修二種障故,能出三界得離繫故。若具說者,戒、定、智慧、解脫、解脫知見,五分法身為體。初果創得,無學圓滿。三斷障:唯斷煩惱,非所知障。見道所斷,唯分別起迷理煩惱,非彼俱生迷事煩惱;修道所斷俱生迷事。預流總斷三界所攝分別所攝一切煩惱。一來遍斷欲界俱生六品煩惱。不還遍斷欲界俱生九品惑盡。其阿羅漢,永斷三界一切惑盡。其四向人,初斷見斷十五心惑,二斷欲界前五品惑,三向斷欲七八品惑,四向永斷有頂八品惑。均餘彼品少分,住果時斷。此就實說。就勝說者,初果斷三結,分別所起薩迦耶見、戒禁取、疑,由此三種,障解脫得,最殊勝故。不還永斷五順下分結,謂分別身見、戒禁取、疑、及與貪、嗔,此五為下趣下界不出離因故。然此唯就超越者說。其次第者,先見道位,已斷三結,不重斷故。阿羅漢果,永斷一切五順上分結,謂色五色愛、掉、慢、無明。二界愛取,是取上分因,餘是不捨上分因故。四證真:總則生空真如,別則苦集滅道四種聖諦。四向四果,皆同證故。先后異者,慧力淺深,先后異故。五出離:初果永出三惡趣,三果永出欲界生,四果永出三界故,隨所斷障出離異故。六次第超越:次第得者、,初證預流,次證一來,三證不還,四阿羅漢,四果具足。超越得者,倍離欲者,於見道時得一來果,次修道得不還羅漢,惟有三果。已離欲者,於見道時得不還果,次修道位得阿羅漢,惟有二果。其頓出離利根預流,超越二三果,頓得阿羅漢,亦唯二果,如后說。但此聲聞無有直證阿羅漢者。七回不回心:定性聲聞定不回心,不定種性必得回心,諸果皆得。八決擇:聲聞一向厭背生死。故其立果,難就出離三有而立。出三惡趣,極七生死,立預流果。人天一來,立一來果。永斷欲生,立不還果。永出生死,立阿羅漢果。凡夫流濫生死,聲聞亟求解脫,此與菩薩三大僧只十三住、十地等,誓受生死,攝受有情,絕不牟也。

極七返有補特伽羅者,謂即預流。於人天生往來雜受,極至七返得盡苦際。saptakṛdbhavaraparamaḥ katamaḥ / strotaāpanna eva pudgalaḥ saptakṛtvo 'pi miśromiśra devamanuṣyeṣu bhavāt saṃsṛtya yo duḥkhasyāntamanuprāpnoti //
家家補特伽羅者,謂即預流。或於天上,或於人中,從家至家,得盡苦際。kulaṃkulaḥ katamaḥ / deveṣu vā kulātkulaṃ gatvā [manuṣye]ṣu vā yo duḥkhasyāntamanuprāpnoti //
所以者何?即預流果進至一來果向,或於天上,或於人中,決定往來極受二有,方般涅槃故。kulaṃ kulaḥ kulaḥ srotāpanna eva sakṛdāgāmiphalapratipannako deveṣu vā manuṣyeṣu vā niyamena dvau bhavau saṃsṛtya parinirvāti /
王疏:〇極七返有補特伽羅者,謂即預流,於人天生,往來雜受,極至七返,得盡苦際(記引婆娑釋,此有多復次,云極七返有,極至七生故。或有不滿七,乃至天二生,人一生者故。若有佛在世,七生滿成阿羅漢,應出家相。若無佛世,或在家得果,得果已不住家,或於餘法出家受法服。有五百辟支,本是聲聞,於彼出家亦得云云。若爾,極至七生出無佛世,寧不即成獨覺耶?應不名獨覺,是下根故,次第得故,極至七故,而與獨覺自悟相同,實非獨覺也)
〇家家補特伽羅者,謂即預流,或於天上,或於人中,從家至家,得盡苦際。
所以者何?即預流果進至一來果向,或於天上,或於人中,決定往來,極受二有,方般涅槃故(記:斷一二三四品俱家家相,若五必六,若六即一來故。大論家家有二種:天家家、人家家。人中生,或一天下、二天下、三天下生。或一天下一家二家三家生。天中生亦爾,或生一天、二天、三天,或生一天一家、二家、三家等得聖。彼中廣有多文。論云極受二有,此云三家者何也,始從現家更受二有,即三家也)

一間補特伽羅者,謂即一來,或於天上唯受一有,得盡苦際。ekavīcikaḥ katamaḥ / sakṛdāgāmī deveṣveva yo duḥkhasyāntamanuprāpnoti //
所以者何?即一來果進至不還果向,或於天上唯受一有,得般涅槃故。唯有一隙容此一生,故名一間。ekavīcikaḥ sakṛdāgāmyevānāgāmiphalapratipannako deveṣvevaikaṃ bhavaṃ saṃsṛtyaṃ parinirvāti / ekā vīcirantaraṃ janmāvakāśo 'sya so 'yamekavīcikaḥ /
王疏:〇一間補特伽羅者,謂即一來,或於天上唯受一有,得盡苦際。
所以者何?即一來果進至不還果向,或於天上唯受一有,得般涅槃故,惟有一隙容此一生,故名一間(記:大論云即一來果行不還果向,已能永斷欲界上品,中品,唯餘下品,唯更受一欲界天有,即於彼處而般涅槃。餘有多文)

中般涅槃補特伽羅者,謂生結已斷,起結未斷,或中有纔起,即便聖道現前,得盡苦際。antarāparinirvāyī katamaḥ / upapattisaṃyojane prahīṇe abhinivṛttisaṃyojane aprahīṇe antarābhavamabhinirvarttayann eva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti
或中有起已,為趣生有,纔起思惟,即便聖道現前,得盡苦際。abhinivṛtto vā antarābhave upapattibhavagamanāya cetayannevayo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti /
或思惟已,發趣生有,未到生有,即便聖道現前,得盡苦際。abhisaṃcetayitvā vā upapattibhavamabhisaṃprasthitaḥ [bhavānu]papatticchandaṃ yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //
此中顯示三種中般,由煩惱力,往趣生處令生有相續,此煩惱已盡。唯由隨眠力,令命終後諸蘊續起,此隨眠餘猶未盡。antarāparinirvāyī yena kleśāvedhenopapattideśaṃ gatvā pratisandadhyāt tatparikṣaye sati yenānuśayamātreṇa maraṇād ūrdhva skandhānabhinirvartayan tadavaśeṣe
或中有纔起,由串習力,聖道現前,斷餘隨眠,即於此位入般涅槃。saty antarābhavam abhinirvartya pūrvābhyastamārgasaṃmukhībhāvād eva sa viśiṣṭānuśayaprahāṇe parinirvāti /
或中有起已,為往生有,纔發思惟,聖道現前,斷餘隨眠,入般涅槃。
或思惟已,往生有處,未得生有,聖道現前,斷餘隨眠,入般涅槃。
如是三種望生有處,未發、纔發、已遠去位,差別建立。隨順七善丈夫趣經。 sa punar upapattideśaṃ pratyanuccalitoccalitamātradūragabhāvasthatayā trividho veditavyaḥ satpuruṣagatisūtrānusāreṇa /
王疏:〇中般涅槃補特伽羅者,謂生結已斷(現行煩惱名生結),起結未斷(隨眠名起結),或中有才起,即便聖道現前,得盡苦際。或中有起已,為趣生有,才起思惟,即便聖道現前,得盡苦際。可思惟已,發趣生有,未到生有,即便聖道現前,得盡苦際。
此中顯示三種中般,由煩惱力往趣生處,令生有相續(生結),此煩惱已盡,唯由隨眠力,令命終后諸蘊續起(起結),此隨眠餘猶未盡。或中有才起,由串習力聖道現前,斷餘隨眠,即於此位入般涅槃(大論:如小札火,微星才舉,即便謝滅)。或中有起已,為往生有,才發思惟,聖道現前,斷餘隨眠,入般涅槃(大論:如鐵搏鋌炎熾赫然,錘鍛星流,未下便滅)。或思惟已,往生有處,未得生有,聖道現前,斷餘隨眠,入般涅槃(大論:如彼熱鐵,錘鍛星流,下未至地,即便謝滅)。如是三種望生有處,未發、才發、已遠去位,差別建立。隨順七善丈夫趣經(記:雜心云即色界五人,中般分三人,及無行等四,合名七丈夫。中般唯下界沒生上界者,以厭欲界三苦心利,及厭色界長壽,故有中般。其色界沒生色界者,厭心不極,故無中般。又此唯不還,非初二果,久修聖道惑品微劣,唯斷無記煩惱,故有中般。其初二果無中般者,俱捨云:.由道未成就故,由思不現前故,隨眠下劣品故,欲界難出離故。又所應作事甚多,一應滅惡無記性煩惱,二應得第二三沙門果,三應出離三界,中有不能成就此事。餘有多文,不具引。又中般者,無餘涅槃,以中有身速謝滅故,難久住故)

生般涅槃補特伽羅者,謂二結俱未斷,纔生色界已,即便聖道現前,得盡苦際。upapadyaparinirvāyī katamaḥ / ubhayasaṃyojane aprahīṇe rūpadhātāvupapannamātra eva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //
無行般涅槃補特伽羅者,謂生彼已,不由加行,聖道現前,得盡苦際。anabhisaṃskāraparinirvāyī katamaḥ / upapannaḥ anabhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //
不由加行者,由宿串習力,無漏聖道任運現前,無功用故。anabhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtyeti pūrvaṃ svabhyastatvātsvarasavāhitayāprayatne[ne]tyarthaḥ /
有行般涅槃補特伽羅者,謂生彼已,由加行力,聖道現前,得盡苦際。abhisaṃskāraparinirvāyī katamaḥ / upapanno 'bhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //
由加行者,與上相違故。viparyayādabhisaṃskāraparinirvāyī /
上流補特伽羅者,謂於色界地地中,皆受生已,乃至最後入色究竟,於彼無漏聖道現前,得盡苦際。復有,乃至往到有頂,聖道現前,得盡苦際。ūrdhvaṃstrotāḥ katamaḥ / upapanno rūpāvacarāṇāṃ bhūmau bhūmau yāvadakaniṣṭhagān praviśya tannānāsrava mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti / puna kaścid yāvad bhavāgragān mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti /
此中顯示二種上流,一、極至色究竟。二、極至有頂。ūrdhvasrotā dvividhaḥ - akaniṣṭhago bhavāgragaśca /
極至色究竟者,謂多愛味補特伽羅,由多生起軟等靜慮差別愛味故。始從梵眾天,乃至色究竟,於一切處,次第各受一生,乃至最後入色究竟,得般涅槃。 tatra akaniṣṭhaga āsvādanābahulatayotpannotpannamṛdvādidhyānaprakārāsvādanāt brahmakāyikānārabhya nirantaraṃ (Abhidh-s-bh 121) sarveṣu sthānāntareṣu sakṛtsakṛdupapadyamāno yāvadakaniṣṭhānpraviśya parinirvāti /
極至有頂者,謂不雜修第四靜慮,唯避淨居,如前次第生一切處,乃至有頂,方般涅槃。bhavāgragaś caturthasya dhyānasyāvyavakīrṇabhāvitvāt kevalaṃ śuddhāvāsān parihṛtya tathaiva yāvadbhavāgraṃ gatvā parinirvāti /
王疏:〇生般涅槃補特伽羅者,謂二結(生結起結)俱未斷,才生色界已,即便聖道現前,得盡苦際(但般有餘,非無餘。既生已,報盡方般無餘)
〇無行般涅槃補特伽羅者,謂生彼已,不由加,行,聖道現前,得盡苦際。
不由加行者,由宿串習力,無漏聖道,任運現前,無功用故。
〇有行般涅槃補特伽羅者,謂生彼已,由加行力,聖道現前,得盡苦際。
由加行者,與上相違故(記:色界之上,才生便般,名生般,既生彼已,不起加行而般涅槃,名無行般。生彼處已,起作功用而般涅槃名有行般)
〇上流補特伽羅者,謂於色界地地中皆受生已,乃至最后入色究竟,於彼無漏聖道現前,得盡苦際。復有乃至往到有頂,聖道現前,得盡苦際。
此中顯示二種上流,一極至色究竟,二極至有頂。極至色究竟者,謂多愛味補特伽羅,由多生起軟等靜慮差別愛味故,始從梵眾天,乃至色究竟,於一切處,次第各受一生,乃至最后入色究竟,得般涅槃。極至有頂者,謂不雜修第四靜慮(以無漏資燻有漏名雜修),唯避淨居,如前次第生一切處,乃至有頂,方般涅槃(記:此二種人一樂定,一樂慧,皆有全超半超一切處沒。且如樂慧中,三人全超者,謂從初禪命終生色究竟;半超者,謂生初二三等禪一二地已方生色究竟。三一切處沒者,謂色界諸地,地地皆各受生,方生色究竟。此論唯據一切處沒說,其樂定者極至有頂亦爾)

又雜修第四靜慮,有五品差別,一下品修。二、中品修。三、上品修。四、上勝品修。五、上極品修。由此五品雜修第四靜慮故,如其次第生五淨居。api ca vyavakīrṇabhāvitasya caturthasya dhyānasya pañcaprakārā prabhedāḥ / mṛduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitamadhimātrādhimātrāparibhāvitamadhyādhimātraparibhāvitaṃ (Abhidh-s 91) ca / taiḥ vyavakīrṇābhāvitasya caturthadhyānasya pañcaprabhedaiḥ yathākramaṃ paścasu śuddhāvāseṣūpapattiḥ //
王疏:〇又雜修第四靜慮有五品差別:一下品修,二中品修,三上品修,四上勝品修,五上極品修,由此五品雜修第四靜慮故,如其次第,生五淨居。
上來八種補特伽羅依生建立。往返人天極至七生名極七有。或在天上,或在人間,從家至家,得盡苦際,名家家。唯於欲界天一生盡苦名為一間。由欲界沒往生色界,於中有位即般涅槃,名中般涅槃,才至生有即般涅槃名生般。生已后時不起加行,聖道任運現前而般涅槃名無行般。加行勤苦,始盡苦際,名有行般。多愛味者,於色界中或上二界次第生已方般涅槃,名為上流。此八人中:初二預流,第三一來,后五皆不還果。云般涅槃合有餘無餘說。先般有餘,后般無餘,皆在一生故。唯中般者,二者俱時,中有身無久住者故。或中有亦二般前后,經說佛處中有二十年教化有情,故知中有亦有久住,既久住亦有餘依也。此八人中利鈍別者,隨果差別,前鈍后利。五種般涅槃中前利后鈍,上流一種最為鈍也。問:初預流果極至七有便盡苦際,上流一種已至不還,乃復次第經曆多生,云何得名極七有耶?就本有生有說,實非七有,依欲有、色有、五色有說,仍不過七有,地地受生,不越色無色二有故。又極七返有者,往返人天極至七生故。此上流人,雖經多生,但往而不返,故不與極七返有相違。問:不定種性回心向大,三大阿僧企耶始成正覺,豈不與極七有等相違耶?又阿羅漢既斷生結、起結、煩惱隨眠,如何復能流轉生死?答:極七有等就定性聲聞說故。其回心者已非聲聞,即非此數。或極七有等依分段生說,諸阿羅漢已斷分段生,其回心者,以變易生修行正行復何難也。雖斷諸結,而諸無漏有分別業,由所知障緣助勢力,所感殊勝細異熟果,由悲願力改轉身命,數數變易,故三大劫修行無替。如此等難,述記有多復次,詳為通釋。

退法阿羅漢者,謂鈍根性,若遊散、若不遊散,若思惟、若不思惟,皆可退失現法樂住。parihāṇadharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā cetayitvā vā acetayitvā vā dṛṣṭadharmasukha vihārāt parihāṇameti //
思惟者,欲害自身。不思惟者,不欲害自身。vyavakīrṇabhāvitasya caturthasya dhyānasya mṛdvādipañcaprakārabhāvitatvādyathākramaṃ pañcasu śuddhāvāseṣūpapattirveditavyā / cetayitvācetayitveti svayamātmānamupakramamāṇo 'nu[pa]kramamāṇo vetyarthaḥ /
退現法樂住者,謂退世間靜慮等定。dṛṣṭadharmasukhavihārātparihāṇameti laukikebhyo dhyānebhya ityarthaḥ /
思法阿羅漢者,謂鈍根性,若遊散、若不遊散,若不思惟,即可退失現法樂住。若思惟已,能不退失。cetanādharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā acetayitvā dṛṣṭadharmasukhavihārāt parihāṇameti cetayitvā na parihāṇameti //
護法阿羅漢者,謂鈍根性,若遊散,便可退失現法樂住。若不遊散,即能不退住。anurakṣaṇādharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto dṛṣṭadharmasukhavihārāt / parihāṇameti avikṣipto na parihāṇameti //
不動阿羅漢者,謂鈍根性,若遊散、若不遊散,皆能不退現法樂住,亦不能練根。sthitākampyaḥ arhan katamaḥ / mṛdvindriya prakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhavihārāt na parihāṇameti nāpi indriyāṇyuttāpayati //
練根者,謂轉下鈍根成上利根,是故不動法,不說能練根,性是利根故。indriyottāpanaṃ punar adhimātratānayanaṃ tīkṣṇakaraṇamityarthaḥ / ata evākopyadharmā bhavyaścendriyāṇyuttāpayitumiti noktam, prakṛtyā tīkṣṇendriyatvāt //
堪達阿羅漢者,謂鈍根性,若遊散、若不遊散,皆能不退現法樂住,堪能練根。prativedhanādharmā arhan katamaḥ / mṛdvindriyāprakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhaviharāt na parihāṇameti kevala mindriyā ṇyuttāpayati //
王疏:〇退法阿羅漢者,謂鈍根性,若游散若不游散,若思惟若不思惟,皆可退失現法樂住。
思惟者,欲害自身。不思惟者,不欲害自身。退現法樂住者,謂退世間靜慮等定(欲害自身者,於身厭背,常思出離故,此必退故,名退法。此退唯世間靜慮退,聖道無退義故)
〇思法阿羅漢者,謂鈍根性,若游散若不游散,若不思惟,即可退失現法樂住。若思惟已,能不退失。
〇護法阿羅漢者,謂鈍根性,若游散,便可退失現法樂性,若不游散,即能不退。
〇住不動阿羅漢者,謂鈍根性,若游散若不游散,皆能不退現法樂住,亦不能練根。
練根者,謂轉下鈍根成上利根,是故不動法,不說能練根性是利根故。
〇堪達阿羅漢者謂鈍根性,若游散若不游散,皆能不退現法樂住,堪能練根。

不動法阿羅漢者,謂利根性,若遊散、若不遊散,皆能不退現法樂住。akopyadharmā arhan katamaḥ / tīkṣṇendriyaprakṛtiko vikṣipto va avikṣipto vā na dṛṣṭadharmasukhavihārāt parihāṇameti //
王疏:〇不動法阿羅漢者,謂利根性,若游散若不游散,皆能不退現法樂住。
上六阿羅漢以退不退差別。前三退,后三不退。三退中,初一必退,次二不必退。思惟自害及不游散,即不退故。此三,大論二十六,名時解脫,謂有補特伽羅鈍根種性,於諸世間現法樂住容有退失,或思自害,或守解脫,勵力勤修不放逸行,謂防退失增上力故,或為安住自分善品,或經彼彼日夜剎那瞬息須臾勵力升進乃至未證,最極猛利,是名時解脫補特伽羅。記云:雜心有二方便,一常二頓,退思二種皆無二方便。退思相似,但思法以堪能思願為異,俱并持刀自害。護法人具常方便,住不動人具頓方便。又云六人中前四唯欲界,以退者依退具故。上界無退具,餘通三界有。其不退三人,以根為異。四鈍根不能練根,五鈍根能練根。六利根,隨信行者鈍根,隨法行者利根。故此六人,一切后后勝於前前。 二十七果中大類有五·:信解,見至為一類,以加行差別故。身證、慧解脫、俱解脫為一類,解脫定障、煩惱障,及俱解脫二障差別故。四向四果為一類,以向道住果差別故。極七有乃至上流,八人為一類,以生差別故。退法乃至不動法為一類,以退不退差別故。

欲界異生補特伽羅者,謂於欲界若生、若長,不得聖法。kāmāvacaraḥ pṛthagjanaḥ katamaḥ / kāmadhātāvupapanno bhavati āryadhaprāptaḥ pudgalaḥ ca //
欲界有學補特伽羅者,謂於欲界若生、若長,已得聖法,猶有餘結。kāmāvacaraḥ śaikṣaḥ katamaḥ / kāmādhātāvupapanno bhavati adharmaṃ ca prāptaḥ pudgalaḥ / saṃyojanaṃ cāvaśiṣyate //
欲界無學補特伽羅者,謂於欲界若生、若長,已得聖法,無有餘結。kāmāvacaro 'śaikṣaḥ katamaḥ / kāmādhātāvupapanno bhavati āryadharmaṃ ca prāptaḥ pudgalaḥ / saṃyojanaṃ nāvaśiṣyate //
如欲界有三,如是色、無色界yathā kāmāvacarāstrayaḥ tathā rūpāvacarā ārupyavacarā api
各有三種,隨相應知。
王疏:〇欲界異生補特伽羅者,謂於欲界若生若長,不得聖法,欲界有學補特伽羅者,謂於欲界若生若長,已得聖法,猶有餘結。欲界無學補特伽羅者,謂於欲界若生若長,已得聖法無有餘結。如欲界有三,如是色無色界各有三種,隨相應知(此之九人唯是聲聞。未得聖法前名異生,即彼異生得聖道已名有學,結盡名無學。若生若長者,由彼業得彼異熟即彼繫故)

欲、色界菩薩者,謂與滅離無色界生靜慮相應住靜慮樂,而生欲界或生色界。kāmāvacaro rūpāvacaro bodhisattvaḥ katamaḥ / ārūpyadhātuvyavakarṣitena dhyānena saṃprayukto dhyānasukhairviharatīti kāmadhātāvapyupapanno rūpadhātāvapyupapannaḥ
問:何緣菩薩不生無色界?答:若已證得最勝威德菩薩,凡所受生,皆欲利益安樂眾生。以無色界非成熟眾生處故。滅離無色界生靜慮者,謂能除遣無色界生所有勝定。kāmāvacararūpāvacara eva bodhisattvo nārūpyāvacaraḥ, prabhāvaprāptasya sattvaparipācanānāyatanatāmupādāya tatrānupapattitaḥ /ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ /
住靜慮樂者,謂不退靜慮。由此菩薩善巧迴轉故,為欲成熟所化有情,或生欲界,或生色界。 dhyānasukhaviharatyaparihīṇa eva dhyānebhyaḥ, dhyānavyāvartanakuśalatvāt / sattvaparipācanārthaṃ kāmadhātāvapi bodhisattva upapadyata iti veditavyam //
王疏:〇欲色界菩薩者,謂與滅離無色界生靜慮相應,住靜慮樂而生欲界或生色界。
問:何緣菩薩不生無色界?答:若已證得最勝威德菩薩,凡所受生。皆欲利益安樂有情,以無色界非成熟有情處故。滅離五色界生靜慮者,謂能除遣無色界生所有勝定。住靜慮樂者,謂不退靜慮。由此菩薩善巧回轉故。為欲成熟所化有情,或生欲界,或生色界(若已證得大威德菩薩者,謂見道已去。若在地前,容生無色界故,然加行位必不生彼,要在欲界得四靜慮,方能加行起現觀故。上界無苦,既不生厭,無色慧劣,亦無聞思智故。或發心以往,亦不正生彼,福智資糧,彼處無容修積故。無生可度,無法可聞,生彼何用。設生彼者,皆是退分頓置也。然此處欲色界菩薩者,唯就大威德菩薩說,不退靜慮生欲界故)

欲界獨覺者,謂無佛出世時,生於欲界,自然證得獨覺菩提。pudgala kāmāvacaraḥ pratyekabuddhaḥ katamaḥ / abuddhabhave kāmadhātau svataḥ pratyekabuddhabodhimabhisaṃbuddhaḥ // (Abhidh-s 92)
王疏:〇欲界獨覺者,謂無佛出世時,生於欲界,自然證得獨覺菩提(據此唯欲界有獨覺,不言色無色界獨覺故。彼界何以無者,上界無苦,厭心不生,無色慧劣,觀行不起,何由自然悟入無常、苦、空、無我,證得菩提耶?其不還上流等,皆是聲聞。由此可知不還以上,雖不遇佛,亦不名獨覺。中般、生般等何由見佛耶?由此亦可知獨覺皆必即身辦果。不曆多位,由根利故,堪能成辦)

不思議如來者,謂且於欲界,始從示現、安住睹史多天妙寶宮殿,乃至示現大般涅槃,示現一切諸佛菩薩所行大行。acintyaḥ tathāgataḥ katamaḥ / kāmadhātau tuṣitabhavanayāsamārabhya yāvat mahāparinirvāṇaṃ darśayati sarvāṃ bodhisattvacaryāṃ buddhacaryāṃ mahācaryāṃ darśayatīti pudgalaḥ /
一切菩薩所行者,謂從示現睹史多天宮,乃至現大神變,降伏魔軍。sarvāṃ bodhisattvacaryāmiti tuṣitabhavanavāsamupādāya yāvanmāraparājayam /
諸佛所行者,謂從示現成等正覺,乃至示現大般涅槃。buddhacaryāṃ ca darśayatītyabhisaṃbodhimupādāya yāvanmahāparinirvāṇam //
王疏:〇不思義如來者,謂但於欲界,始從示現安住睹史多天妙寶宮殿,乃至示現大般涅槃示現一切諸佛菩薩所行大行。
一切菩薩所行者,謂從示現睹史多天宮,乃至現大神變降伏魔軍(時尚未成佛故)。諸佛所行者,謂從示現成等正覺乃至示現大般涅槃(已成佛故。記:如來純無漏,出三界,不可思議,不同菩薩等。若法報身不可論界,故化身中說欲界行相)
界差別中十三人:三界異生、有學、無學,欲色界菩薩,欲界獨覺、如來。不言五色界菩薩、色五色界獨覺如來,彼俱無故。菩薩成佛,在色究竟天大自在宮。既成佛已,即出三界,非界所攝。其變化身,他受用身,為度他故,皆是示現非實報身,故云不可思議。此之化身,唯度地前菩薩及聲聞故,唯在欲界。此之他受用身,攝受已得無漏聖道菩薩故,·清淨佛土,超過三界,即非三界所攝也。

勝解行菩薩者,謂住勝解行地中,成就菩薩下、中、上忍。adhimukticārī bodhisattvaḥ pudgalaḥ katamaḥ / adhimukticaryābhūmau sthito mṛdumadhyādhimātrabodhisattvakṣāntisamanvāgataḥ pudgalaḥ //
由其安住菩薩種姓,始從初發大菩提願,乃至未入極歡喜地,未得出世真實內證故,名勝解行菩薩。adhimukticārī bodhisattvagotre vyavasthita ādito mahābodhiprasthānamupādāya yāvatpramuditāṃ bhūmiṃ na praviśati, pratyātmaṃ lokottarābhigamābhāvāt /
增上意樂行菩薩者,謂十地中所有菩薩。adhyāśayacārī bodhisattvaḥ pudgalaḥ katamaḥ / daśasu bhūmiṣu sthito yo bodhisattvaḥ //
由已證得出世內證清淨意樂故。adhyāśayacāro daśasu bhūmiṣu, lokottareṇādhigamena viśuddhāśayatvāt /
有相行菩薩者,謂住極喜、離垢、發光、焰慧、極難勝、現前地中,所有菩薩。sanimittacārī bodhisattvaḥ pudgalaḥ katamaḥ / pramuditāvimalāprabhākaryarciṣmatīsudurjayābhimukhībhūmiṣu sthito yo bodhisattvaḥ //
由此六地,雖不喜樂,而為諸相所間雜故。nimittacārī ṣaṭsu bhūmiṣu, anicchato 'pi nimittavyavakiraṇāt /
無相行菩薩者,謂住遠行地中,所有菩薩。animittacārī bodhisattvaḥ pudgalaḥ katamaḥ / duraṃgamabhūmau sthito yo bodhisattvaḥ //
由此菩薩,若作功用乃至隨其欲樂,能令諸相不現行故。animittacārī saptamyām, yatnaṃ kurvato yāvadicchaṃ nimittāsamudācārāt /
無功用行菩薩者,謂住不動、善慧、法雲地中,所有菩薩。anabhisaṃskāracārī bodhisattvaḥ pudgalaḥ katamataḥ / acalā sādhumatīdharmameghāsu bhūmiṣu sthito yo bodhisattvaḥ //
由此菩薩已得純熟無分別智故。anabhisaṃskāracārī śeṣāsu bhūmiṣu, vaipākikanirvikalpajñānapratilambhāditi //
王疏:〇勝解行菩薩者,謂住勝解行地中,成就菩薩下中上忍。
由其安住菩薩種性,始從初發大菩提願,乃至未入極歡喜地,未得出世真實內證,故名勝解行菩薩。
〇增上意樂行菩薩者,謂十地中所有菩薩。
由已證得出世內證清淨意樂故。
〇有相行菩薩者,謂住極喜、離垢、發光、焰慧·、極難勝、現前地中所有菩薩。
由此六地雖不喜樂,而為諸相所間雜故。
〇無相行菩薩者,謂住遠行地中所有菩薩。
由此菩薩若作功用乃至隨其欲樂,能令諸相不現行故。
〇無功用行菩薩者,謂住不動、善慧、法云地中所有菩薩。
由此菩薩已得純熟無分別智故。
修行差別五種菩薩。初是地前,自發心以往資糧、加行兩位。依他言音,諸佛聖教,深信勝解而修行故,名勝解行菩薩。隨初中后三位差別成就菩薩下中上忍。下忍在資糧位,中忍在暖頂位,上忍在忍、世第一法位。不同四順決擇分三忍差別,此攝順解脫分故。依聞思慧有下忍故,此忍唯對加行為下。六現觀中思現觀者,唯在資糧位故。此位雖不斷除二障種子,而能漸伏二障現行。於菩薩道,依教奉行,能捨一切三惡道果。未得無漏聖道,而能引發見諦現觀。次增上意樂行菩薩者,謂見道以往,已得自他平等性,及得諸法平等性故,意樂增上,攝他如自,慈悲一體。觀法如幻,皆空無相。遠離一切我法執著諸染污相,故名增上意樂行菩薩。諸論或說此唯初地,此論通說十地。此據通相,皆意樂增上故。餘據初得,始出世間得聖道故。三有相行菩薩者,俱生所攝戲論諸相我法等執,六地以前菩薩於出觀位,猶然現行。未能長時聖道現前證無相故,有相間雜,名有相行。至第七地加行無間缺道,此無相行方得長時相續,不為有相間雜,故名無相行。無功用行菩薩者,此亦無相,已至熟道任運,不假加行功用力故。十地圓滿,即成如來,永斷異熟得大涅槃。此極喜等地,名相、修行、證斷、差別,廣如十地經論等辨。

復次,如說預流補特伽羅,此有二種,一、漸出離。二、頓出離。punaḥ khalu strotaāpannaḥ pugdalo yaduktaḥ sa dvividhaḥ / kramanairyāṇikaḥ sakṛnnairyāṇikaśca /
漸出離者,如前廣說。krasanairyāṇiko yathā purvamuktaḥ //
頓出離者,謂入諦現觀已,依止未至定,發出世間道,頓斷三界一切煩惱,品品別斷,唯立二果,謂預流果、阿羅漢果。sakṛnnairyāṇikaḥ satyābhisamayamabhisaṃpraviṣṭaḥ aprāpta samāpattimāśritya adhigatena lokottaramāgreṇa sakṛta traidhātukāvacarān sarvakleśān prajahāti prakāraśaḥ prajahāti / dvayoḥ phalayo strotāpattiphalārhattvaphalayoḥ prajñāpyate /
品品別斷者,謂先頓斷欲、色、無色界修道所斷上上品隨眠,如是乃至軟軟品。頓斷三界者,如見道所斷,非如世間道界地,漸次品品別斷。sakṛnnairyāṇikaḥ sakṛttraidhātukāvacarānkleśān prajahāti / prakāraśa ity adhimātrādhimātrān kāmarūpārūpyāvacarān bhāvanāprahātavyānanuśayān prajahāti, evaṃ yāvan mṛdumṛdūn darśanaprahātavyān na tu laukikamārgavadbhūmiprakārabhedena pṛthak pṛthag ityarthaḥ /
此義以何為證?如指端經說:諸所有色乃至識,若過去、若未來、若現在,廣說乃至若遠、若近,總此一切,略為一分、一團、一積、一聚。如是略已,應觀一切皆是無常,一切皆苦,乃至廣說。
tatredaṃ jñāpakaṃ yathoktamaṃgulyagrasūtre - "yatkiṃcidrūpaṃ yāvadvijñānamatītānāgatapratyutpannamiti vistareṇa yāvaddūre yadvāntike tatsarvamekadhyamasaṃkṣipyaikaṃ (Abhidh-s-bh 122) bhāgaṃ karotyekaṃ piṇḍamekaṃ puñjamekaṃ rāśiṃ karotyekaṃ kṛtvātaḥ pratisaṃśikṣate sarvametadanityaṃ sarvaṃ duḥkhamiti vistaraḥ /
依如是觀,但可建立初、後二果。由此二果,如其次第,永斷三界一切見、修所斷煩惱,無餘所顯故。不立第二、第三兩果。由此二果已見諦者,唯斷欲界修道所斷,有餘、無餘所顯故。 dvayor evādyantayoḥ phalayoḥ prajñāpyate / tayos traidhātukasarvadarśanabhāvanāprahātavyāśeṣaprahāṇaprabhāvitatvād yathākramam / madhyayos tu na prajñāpyate, tayor dṛṣṭasatyasya kāmavacarāṇām eva bhāvanāprahātavyānāṃ sāvaśeṣaniravaśeṣaprahāṇaprabhāvitatvāt /
又依如是頓出離者,如來於分別經中,預流果無間即建立阿羅漢果。 sakṛnnairyāṇikaṃ cādhikṛtya vibhaṅgasūtre srotāpannānantaram arhadvyavasthānaṃ veditavyam /
王疏:〇復次,如說預流補特伽羅,此有二種:一漸出離,二頓出離。漸出離者,如前廣說。頓出離者,謂入諦現觀已,依止未至定,發出世間道,頓斷三界一切煩惱, 品品別斷。唯立二果,謂預流果、阿羅漢果。
品品別斷者,謂先頓斷欲色無色界修道所斷上上品隨眠,如是乃至軟軟品。頓斷三界者,如見道所斷,非如世間道,界地漸次品品別斷。此義以何為證?如指端經說:諸所有色乃至識,若過去、若未來、若現在,廣說乃至若遠、若近,總此一切略為一分、一團、一積、一聚,如是略已,應觀一切皆是無常,一切皆苦,乃至廣說。依如是觀但可建立初后二果,由此二果,如其次第永斷三界一切見修所斷煩惱,無餘所顯故。不立第二第三兩果,由此二果(一來,不還), 已見諦者,唯斷欲界修道所斷,有餘(一來)、無餘(不還)所顯故。又依如是頓出離者,如來於分別經中,預流果無間,即建立阿羅漢果。

如是補特伽羅多於現法,或臨終時,善辦聖旨。設不能辦,由願力故,即以願力還生欲界,出無佛世,成獨勝果。sa ca pudgalo bhūyo dṛṣṭe dharme maraṇakāle ājñāmārāgayati / yadi nārāgayati praṇidhānavaśena / tarhi praṇidhānavaśena kāmadhātāvevopapannaḥ avuddhabhave pratyekajinobhavati /
設不辦者,未能無餘離諸欲故。即以願力生欲界者,彼能速證般涅槃故。sa dṛṣṭe dharme yadyājñāṃ tārāgayati sarvato niḥśeṣamavītarāgatvātpraṇidhānavaśena kāmadhātāv upapadyate kṣipraparinirvāṇārtham //
王疏:〇如是補特伽羅,多於現法或臨終時善辨聖旨(即此一生聖道現前盡苦際邊)。設不能辨, 由願力故,即以願力還生欲界,出無佛世,成獨勝果。
設不辨者,未能無餘離諸欲故(三界諸欲)。即以願力生欲界者,彼能速證般涅槃故。
后釋二種預流。一漸出離,即是經曆一來不還得阿羅漢者,前已廣說,即極七返有、家家是。二頓出離,不曆中二果,直證阿羅漢果者是。云何不曆中二果,云何能直證阿羅漢,則皆以頓斷三界一切煩惱品品別斷故。由其斷欲界上上品惑時,亦合斷色五色界地地中上上品煩惱。乃至斷欲界軟軟品煩惱時。亦合斷色無色界軟軟品煩惱。雖斷上界惑而下界惑猶未盡,故不立不還果。雖倍離下界欲,亦已倍離上界欲,故非一來果。有惑則三界惑俱有,惑盡則三界惑俱盡,是以惟有初后二果也。此云頓出離者,非不次第九品出離,而不次第三界出離,由其頓出離故,多於一生善辨聖旨,一斷一切斷故。設不能辨還生欲界,下界欲未盡故。成獨覺者,性是利根,聖道已強,不待他教,得證果故。由此可知獨覺有不勝聲聞者。
上來建立補特伽羅竟。大論二十六建立補特伽羅,與此論開合略異,可互參之。建立現觀大文有三:初建立十種現觀。二聲聞菩薩現觀差別。三后現觀中最勝功德。初十現觀者:

決擇分中得品第三之二(atha viniścaye prāptiparicchede tṛtīye dvitīyo bhāgaḥ)
建立現觀,略有十種,謂法現觀、義現觀、真現觀、後現觀、寶現觀、不行現觀、究竟現觀、聲聞現觀、獨覺現觀、菩薩現觀。abhisamayavyavasthānaṃ katamat / samāsato daśavidham / dharmābhisamayaḥ (Abhidh-s 93) arthābhisamayaḥ tattvābhisamayaḥ pṛṣṭhābhisamayaḥ ratnābhisamayaḥ asamudācārābhisamayaḥ niṣṭhābhisamayaḥ śrāvakābhisamayaḥ pratyekabuddhābhisamayaḥ bodhisattvābhisamayaśca //
法現觀者,謂於諸諦增上法中,已得上品清信勝解隨信而行。dharmābhisamayaḥ katamaḥ / satyādhipateyeṣu dharmeṣu adhimātrasya adhimuktiprasādasya pratilambhaḥ yathāsaṃpratyayaṃ caryā ca //
所以者何?由於諸諦增上契經等法中,從聞他音增上緣力。已得最後順解脫分善根所攝上品清信勝解,由得如是清信勝解故,說名以法現觀,現觀諸諦。abhisamayavyavasthānaṃ daśavidham / tatra dharmābhisamayaḥ satyādhipateyeṣu sūtrādiṣu dharmeṣu paratoghoṣamadhipatiṃ kṛtvā dhimātrasyādhimuktiprasādasya paścimamokṣabhāgīyasaṃgṛhītasya pratilambhaḥ / tathāhi tadadhimuktiprasādapratilambhāttāni satyāni dharmābhisamayenābhisamitānītyucyante /
王疏:〇建立現觀略有十種:謂法現觀、義現觀、真現觀、后現觀、寶現觀、不行現觀、究竟現觀、聲聞現觀、獨覺現觀、菩薩現觀(初標十種)。法現觀者,謂於諸諦增上法中, 已得上品清信勝解,隨信而行。
所以者何?由於諸諦增上契經等法中,從聞他音增上緣力,已得最后順解脫分善根所攝上品清信勝解。由得如是清信勝解故,說名以法現觀,現觀諸諦。(此法現觀,餘論名思現觀。顯揚十七云,思現觀以何為體?答以上品思所生慧為體,或此俱行菩提分法為體。成唯識論云,一思現觀,謂最上品喜受相應思所成慧,此能觀察諸法共相,引生暖等,加行道中觀察諸法,此用最猛,偏立現觀)

義現觀者,謂即於諸諦增上法中已得上品,於諸諦境諦察法忍。此忍居順決擇分位。arthābhisamayaḥ katamaḥ satyādhipateyeṣu dharmeṣu adhimātrāyāḥ satyeṣu dhamanidhyānakṣānteḥ pratilambhaḥ / sā kṣānti nirvedhabhāgīyāvasthāṃ gatā /
所以者何?由即於如上所說法中,如理作意增上緣力,於苦等諦境,已得最後順決擇分善根所攝上品諦察法忍。arthābhisamayasteṣveva dharmeṣu yoniśomanaskāramadhipatikṛtvādhimātrāyāḥ satyeṣu dharmanidhyānakṣānte[:] paścimanirvedhabhāgīya saṃgṛhī[tā]yāḥ pratilambhaḥ /
此諦察法忍,由三種如理作意所顯發故,復成三品,謂上軟、上中、上上。sā punas trividhena yoniśo manaskāreṇa prabhāvitā / sa trividhastu adhimātramṛduḥ adhimātramadhyo 'dhimātrādhimātraśca //
上軟者,謂即此生時軟位。上中者,謂頂、忍位。上上者,謂世第一法位。sā punar dharmanidhyānakṣāntis trividhena yoniśomanaskāreṇa prabhāvitā adhimātramṛdunā tajjanmakāleṣūṣmagateṣu, adhimātramadhyena mūrdhvasu kṣāntiṣu ca, adhimātrādhimātreṇa laukikeṣvagradharmeṣv iti /
真現觀者,謂已得見道十六心剎那位所有聖道。又於見道中,得現觀邊,安立諦世俗智。tattvābhisamayaḥ katamaḥ / ṣoḍaśe darśanamārgacittakṣaṇe ya āryamārgaṃ pratilabhate / darśanamārge punaḥ satye vyavasthāpanādyabhisamayāntikāni saṃmukhīkaroti / bhāvanāmārge tatsaṃvṛtijñānāni pratilabhate
由出世智增上緣力,長養彼種子故,名得此智。 tattvābhisamayo darśanamārgaḥ / tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṃvṛtijñānāni pratilambhato lokottarajñānādhipatyena tadabījapoṣaṇān
而不現前。na tu saṃmukhīkaroti /
以見道十六心剎那無有間斷,不容現起世間心故。na tu sammukhīkaroti ṣoḍaśānāṃ darśanamārgacittakṣaṇānāṃ nirantaratvena laukikacittānavakāśāt /
於修道位,此世俗智,方現在前。 bhāvanāmārge tatsaṃvṛtijñānabalena saṃmukhīkaroti /
王疏:〇義現觀者,謂即於諸諦增上法中, 已得上品,於諸諦境諦察法忍,此忍居順決分位。
所以者何?由即於如上所說法中,如理作意增上緣力,於苦等諦境,已得最后順決擇分善根所攝上品諦察法忍。
〇此諦察法忍,由三種如理作意所顯發故,復成三品:謂上軟、上中、上上。
上軟者,謂即此生時暖位。上中者,謂頂忍位。上上者,謂世第一法位(此義現觀餘論不立。成唯識論云:暖等不能度分別法,又未證理,故非現觀)
〇真現觀者,謂已得見道十六心剎那位所有聖道。又於見道中,得現觀邊安立諦世俗智。
由出世智增上緣力,長養彼種子故,名得此智,
〇而不現前。
以見道十六心剎那無有間斷,不容現起世間心故。
〇於修道位,此世俗智方現在前(唯識:此名現觀智諦現觀,其現觀邊安立諦世俗智名現觀邊智諦現觀。別自成立。又復以此二種現觀,統攝見道、修道,而廢后現觀不立。如彼論云:四現觀智諦現觀,謂一切種緣非安立根本、后得無分別智。五現觀邊智諦現觀,謂現觀智諦現觀后,諸緣安立世出世智。顯揚論大同,以見修道緣真俗智體相同故)

後現觀者,謂一切修道。pṛṣṭhābhisamayaḥ katamaḥ / sarvo bhāvanāmārgaḥ //
由見道後,一切世間、出世間道,皆名後現觀故。pṛṣṭhābhisamayo darśanamārgādūrdhvasarvabhāvanāmārgo laukiko lokottaro vā /
寶現觀者,謂於佛證淨、於法證淨、於僧證淨。ratnābhisamayaḥ katamaḥ / buddhe 'vetya prasādaḥ dharme 'tya prasādaḥ saṃghe 'vetya prasādaḥ //
由佛聖弟子於三寶所,已得決定證清淨信,謂薄伽梵是真正等覺者,法、毘奈耶是真善妙說,聖弟子眾是真淨行者。ratnābhisamayaḥ samyaksaṃbuddho vata bhagavān, svākhyāto 'sya dharmavinayaḥ, supratipannaḥ śrāvakasaṃgha ityevamavetya niścityāryaśrāvakasya buddhādiṣu prasādaḥ /
王疏:〇后現觀者,謂一切修道。
由見道后一切世間出世間道,皆名后現觀故。
〇寶現觀者,謂於佛證淨,於法證淨,於僧證淨。
由佛聖弟子於三寶所,已得決定證清淨信。謂薄伽梵是真正等覺者,法毗奈耶是真善妙說,聖弟子眾是真淨行者(唯識顯揚名信現觀。唯識云:二信現觀,謂緣三寶世出世間決定淨信。此助現觀令不退轉,故名現觀)

不行現觀者,謂已證得無作律儀故,雖居學位而謂:我今已盡地獄、畜生、餓鬼、顛墜惡趣。我不復能造惡趣業,感惡趣異熟。asamudācārābhisamayaḥ katamaḥ / akāraṇasaṃvaralābhāt śikṣāgatasya yadātmano narakakṣayaṃ tiryagyonikṣayaḥ pretayonikṣayaḥ avāṅpatanadurgatikṣayaḥ iti / na punarupādāya tad durgatikarma durgativipāko 'bhinirvarttate /
已得無作律儀者,謂已證得聖所愛戒所攝律儀,由得此故。此所對治地獄異熟等,必不復行。由地獄等永盡不行故,名不行現觀。asamudācārābhisamayo yasyākaraṇasaṃvarasyāyaṃkāntaśīla saṃgṛhītasya lābhāt tadvipakṣanarakādyasamudācāraṃ pratyevaṃ niścayaḥ pravarttate kṣoṇā me narakāḥ ityevamādiḥ so 'samudācārābhisamayaḥ /
王疏:〇不行現觀者,謂已證得無作律儀故。雖居學位而謂我今已盡那落迦、傍生、餓鬼,,顛墜惡趣。我不復能造惡趣業,感惡趣異熟。
已得無作律儀者,謂已證得聖所愛戒所攝律儀。由得此故,此所對治那落迦異熟等,必不復行。由那落迦等永盡不行故,名不行現觀(唯識顯揚名戒現觀。唯識云:謂無漏戒,除破戒垢,令觀增明,亦名現觀。此名不行者,斷惡趣業及異熟故。異熟謂舊業所感異熟習氣。由無漏戒所損害故,如焦芽敗種不復能生。其惡趣業,由無漏戒損害上品煩惱習氣,不能復造惡趣諸業。諸業之生要由煩惱,彼因斷故,不復能行,如焦芽敗種不生禾稼)

究竟現觀者,如道諦中究竟道說。niṣṭhābhisamayaḥ katamaḥ / yathā mārgasatye niṣṭhāmārga uktaḥ //
謂已息一切麤重,已得一切離繫得如是等。niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṃ pratiprasrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ /
聲聞現觀者,謂前所說七種現觀,從聞他音而證得故,名聲聞現觀。śrāvakābhisamayaḥ katamaḥ / pūrvoktaḥ saptavidho 'bhisamayaḥ / śrāvakāṇāṃ parato ghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate //(Abhidh-s 94)
獨覺現觀者,謂前所說七種現觀,不由他音而證得故,名獨覺現觀。pratyekabuddhābhisamayaḥ katamaḥ / pūrvoktāḥ saptābhisamayāḥ / parato ghoṣamanāgamya pratilambhataḥ pratyekabuddhābhisamaya ityucyate //
菩薩現觀者,謂諸菩薩於前所說七現觀中,起修集忍,而不作證。bodhisattvābhisamayaḥ katamaḥ / pūrvokteṣu saptābhisamayeṣu yā samudāgamakṣāntiḥ no tu sakṣātkiryā /
為於聲聞、獨覺調伏方便中,得善巧故,哀戀眾生,不於下乘而出離故。eta eva saptābhisamayāḥ śrāvakāṇāṃ paratoghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate / paratoghoṣamanāgamya pratilambhataḥ pratyeka[buddha]bhisamaya iti / bodhisattvābhisamaya eṣu saptasvabhisamayeṣu bodhisattvasya yā samudāgamakṣāntiḥ śrāvakapratyekabuddhavinayopāyakauśalyārthaṃ (Abhidh-s-bh 123) no tu sākṣātkriyā sattvāpekṣayā hīnayānāniryāṇāt /
王疏:〇究竟現觀者,如道諦中究竟道說。
謂已息一切粗重,已得一切離繫得,如是等(唯識云:謂盡智等究竟位智。顯揚同)
〇聲聞現觀者,謂前所說七種現觀,從聞他音而證得故,名聲聞現觀。
〇獨覺現觀者,謂前所說七種現觀,不由他音而證得故,名獨覺現觀。
〇菩薩現觀者,謂諸菩薩於前所說七現觀中,起修集忍而不作證。
為於聲聞獨覺調伏方便中得善巧故(教度二乘起修集忍),哀愍有情。不於下乘而出離故(無住涅槃而不作證)

然於菩薩極喜地中,入諸菩薩正性決定,是名菩薩現觀。 kevalaṃ bodhisattva pramuditābhūmau bodhisattvasya samyaktvaniyāmāvakrāntiḥ / sā bodhisattvābhisamayo veditavyāḥ //
王疏〇然於菩薩極喜地中入諸菩薩正性決定是名菩薩現觀。
於法實證,名為現觀。此有能觀、所觀、行相三事。言能觀者,即是心心所法。觀察決斷,慧為主故,即智為體。言所觀者,即是世出世間諸法事理。理為主故,即諦為體。言行相者,此智於諦,現前顯現,如實觀察。現前者,顯無障隔。顯現者,顯非迷亂。如實者,稱彼實體。夫隔山觀物。即憑思搆。觀想過未,唯恃憶度。醉夢所見,多屬虛妄。此皆非現前顯現如實觀察也。必如眼根不壞,離諸眩翳,境界現前,無有障蔽。神智清明,心不狂亂,彼時眼識親證色境,如是乃可名現觀。然此現觀,唯屬世間現量泛緣境事,不見諦理。今此現觀則屬出世現量,專緣諦理,實證法義者也。此之現觀,相復如何?謂不假名相,離諸分別,覺慧分明,親證彼體。不假名相者,不作異緣也。離諸分別者,不作異解也。覺慧分明者,顯非暗鈍無覺知也。親證彼體者,現前顯現,得彼自性,如是觀察無迷謬也。蓋凡愚之知見,多出於計執。此如於繩起蛇覺,於杌見為鬼,不稱事理固也。初學之智忍,多緣於聖教,假名言之施設,測理事之究竟。此如藉槃燭以知日,因飛煙以測火,縱非甚謬,猶非親證也。我佛度世,首以無常、苦、空等教,去凡愚常等之妄執。次以尋思實智,令知言想之非真。倒見既除,斯出邪道。言詮復遣,次越凡流。故能以無執取心,觀離言相理。不作異緣,不起異解,無相五分別,而冥契法性。智如皎日,光燭分明。理若萬象,當體呈露。既不假於尋思測度,更復異於迷謬執取。聖智所證,與之同證,斯之謂現觀也。此之現觀,始得則為見道,即此所云真現觀也。繼修則為修道,即此所云后現觀也。成滿則為究竟道,即此所云究竟現觀也。以三位分別,故現觀者有三也。法義寶等復云何立耶?曰:是現觀資糧故,是現觀助伴故。法現觀者,思所成慧,於法自在,任運能緣。此所云法,非真實法,言教法也。即於聖教所施設法,蘊界處等,無常苦等,勝解決定,憶持不忘,如數家珍,如觀指掌,於法現觀,名法現觀也。此唯順解脫分最后位,前此觀法未自在故。依此法智,能起加行。如理作意,要以聖教為所緣故。此如理作意,雖亦緣法,而不著名相,不著能詮。乃能因法觀義,達其所詮。觀義究竟,慧臻上品,於離言義決定通達,即此名為義現觀也。此唯順決擇分最后位,前此觀義未究竟故。依此義智,能人見道。既深達離言義,則不復著此法義也。既於法義無著,則離法義而證無所得也。故現觀頌曰:菩薩於定位,觀影唯是心,義想既滅除,諦觀唯自想,如是住內心,知所取非有,次觀能取空,后獨無所得。即說義智引生見道也。故法現觀者,義現觀之資糧。義現觀者,真現觀之資糧。次第引發,依彼生起故。寶現觀者,於三寶淨信也。於異生位得此信故,於三寶所更不狐疑,於諸外道更不依附。由此清淨信心,澄清不信渾濁。至誠不二,皈命一心。精進加行,依是乃起現觀,明慧由此得生。既得現觀,此信益淨。滋宏福智,直趨究竟矣。不行現觀者,於戒證淨也。聖所愛戒,能斷業障及異熟障。令三途業果,永不現行。不現行故,依此善趣身心,堪任道業。故能修行無障直至菩提。是故寶及不行二種現觀,為法義真后現觀等助伴也。法非無因,故有資糧。法不孤起,故有助伴。法非頓成,故有真后究竟之別。此七現觀所由立也。聲聞,獨覺,菩薩,三種現觀者,依乘差別立也。由乘別故,所得現觀亦別。資糧加行,境界證人,業用功德,種種別故,此如下差別中說。今此論中云菩薩現觀於前七現觀中,起修集忍而不作證者,豈菩薩現觀實無此七耶?曰否。然則何以云此也?曰此謂前七現觀,屬於聲聞獨覺者,菩薩於彼起修集忍而不作證,不謂菩薩現觀遂無七種分別也。何以知然?菩薩現觀亦見道修道及究竟道三位別故。於自乘教,有思慧故。於自法義,有實智故。於自乘三寶及法毗奈耶有信戒故。但有體相之殊,非有多寡之異。顯揚聖教論有成現觀品,如彼廣論,此不一一。

已說現觀,差別今當說。api khalu tatprathamato bodhisattvasya bhūmipraveśābhisamaya ityucyate //
問:聲聞、菩薩現觀有何差別?答:略說有十一種,謂境界差別、任持差別、通達差別、誓願差別、出離差別、攝受差別、建立差別、眷屬差別、勝生差別、生差別、果差別。śrāvakābhisamayāt bodhisattvābhisamayasya ko viśeṣaḥ /saṃkṣepata ekādaśa / ālambanaviśeṣaḥ upastambhaviśeṣaḥ prativedhaviśeṣaḥ abhyupagamaviśeṣaḥ niryāṇaviśeṣaḥ parigrahaviśeṣaḥ vyavasthānaviśeṣaḥ pratiṣṭhāparivāraviśeṣaḥ abhijanmaviśeṣaḥ janmaviśeṣaḥ phalaviśeṣaśca /
境界差別者,謂緣方廣大乘為境故。etaṃ cābhisamaya niśrityocyate – śrāvakābhisamayād bodhisattvābhisamasya kaḥ prativiśeṣaḥ ālaṃbanaviśeṣato vaipulyālaṃbanatvāt /
任持差別者,謂滿大劫阿僧企耶,福智資糧圓滿故。upastambhaviśeṣataḥ paripūrṇamahākalpāsakhyeyamahāpuṇyajñānasaṃbhāraparipūraṇāt /
王疏:△已說現觀,差別今當說。
〇問聲聞、菩薩現觀有何差別?答略說有十一種:謂境界差別、任持差別、通達差別、誓願差別、出離差別、攝受差別、建立差別、眷屬差別、勝生差別、生差別、果差別。
次聲聞、菩薩現觀差別,實即以十一差別建立菩薩現觀也。先本論十一相。后釋論別釋。
境界差別者,謂緣方廣大乘為境故。 此中境界,謂聞思慧所緣境界,非真現觀境界。真現觀中離言思故,證法性故。 然此大乘方廣,實為菩薩現觀所由生起,故此說為境界。現觀大故,境界亦大。
任持差別者,謂滿大劫阿僧企耶,福智資糧圓滿故。 前建立補特伽羅中,任持通順解脫、順決擇二分。今此故言滿大劫阿僧企耶,福智圓滿。菩薩以三大阿僧企劫成佛,初劫滿已見道。二劫滿人八地。故現觀大,故資糧亦大。此異二乘之以少善根資糧而得現觀也。

通達差別者,謂由補特伽羅法無我理增上法,方便所引出世間智,俱通達二無我故。prativedhaviśeṣataḥ pudgaladharmanairātmyādhipateyadharmaprayogavedhato lokottareṇa jñānena tadubhayaprativedhāt
王疏:△通達差別者,謂由補特伽羅、法無我理,增上法(大乘聖教)方便,所引出世間智,俱通達二無我故。
由大乘教法,俱顯二空無我理,於彼聞燻思惟方便故,引得離戲論五分別出世間智,俱達二無我。此二我即是二種遍計所執。二乘唯達我空,不達法空。唯斷煩惱障,不斷所知障。菩薩現觀,二障俱斷,二空俱證。當知由達二我無故,亦即實證二無我理、圓成實性、二空真如。斷障證真,二義平等。

誓願差別者,謂能通達一切有情與己平等,猶如自身,誓願攝益故。abhyupagamaviśeṣataḥ svātmasamatayā sarvasattvābhyupagamāt /
王疏:△誓願差別者,謂能通達一切有情與己平等,猶如自身,誓願攝益故。
二空真如,由智通達,實證彼性。一切有情,與己平等,由悲通達,誓願攝益。蓋自他差別,由我法執起。二執既斷,則隔礙俱空。視他得失苦樂,猶如身受。悲增上力故,誓願攝益。故有地獄未空,誓不成佛,眾生度盡,方證菩提者也。二乘亦建我空,而不能攝受有情,誓願拔濟者,有法執故。染淨動寂,生死涅槃,欣厭分別,未得平等。悲隨智狹,無宏願也。

出離差別者,謂依十地而出離故。niryāṇaviśeṣato daśabhirbhūmibhirniryāṇāt /
王疏:△出離差別者,謂依十地而出離故。
小乘出離,唯依四果。速斷煩惱,速離生死。菩薩不爾,既得現觀,不速盡苦,留惑潤生,上求菩提,下度眾生。故經十地三大阿僧企耶劫,方證無上廣大涅槃。

攝受差別者,謂無住涅槃所攝受故。parigrahaviśeṣato 'pratiṣṭhitanirvāṇaparigrahaṇāt /
王疏:△攝受差別者,謂無住涅槃所攝受故。
不住生死,不住涅槃,名無住涅槃。由不住生死故,流轉世間,不為世間煩惱業苦之所染污,成就無垢清淨功德。由不住涅槃故。雖修淨德,而不速盡生死,悲願度生,成熟一切有情。菩薩現觀,由此無住涅槃所攝受故,能不染生死,不捨有情也。攝論人所智相云:四由涅槃差別,攝受無住大涅槃,故謂現觀攝受涅槃也。與此異。

建立差別者,謂善修治諸佛淨土故。pratiṣṭhāparivāraviśeṣato buddhakṣatrapariśīdhanād
王疏△建立差別者,謂善修治諸佛淨土故。
聲聞厭毀世間、器界、根身、多過失故,而不能建立清淨世界,諸佛淨土,唯淨無垢,攝益有情。菩薩不爾,厭毀有漏世界故,別建立清淨世界,諸佛淨土,皆修治故。因中隨意往生,聽受法樂。果中莊嚴身土,攝引眾生,功德無盡,普蒙利益。

眷屬差別者,謂攝受一切所化眾生為眷屬故。Vineyajanopagrahaṇācca /
王疏:△眷屬差別者,謂攝受一切所化有情為眷屬故。
聲聞獨覺,唯期自利,父母妻子,親黨朋友,皆視為繫累,非但悲願狹小,抑亦力量薄弱,不能攝取而不染也。菩薩悲大力大,能人火宅而救災橫,示現居家,成就六親,而不為累。出離家室,而能攝受一切眾生,皆如父母子女,慈悲利濟。不思議菩薩乃至攝取外道天魔,以為徒黨,能調伏濟彼,而不為彼所勝故。

勝生差別者,謂如世間腹所孕子繼父種族令不斷絕,如是菩薩紹隆佛種令不斷絕,是佛真子相故。abhijanmaviśeṣataḥ pitṛvaṃśasaṃdhārakaurasaputralakṣaṇatvāt /
王疏:△勝生差別者,謂如世間腹所孕子,繼父種族,令不斷絕,如是菩薩,紹隆佛種,令不斷絕,是名佛真子相故。
聲聞獨覺,雖亦從佛口生,從法化生,而不能成一切種智,不能紹繼佛種,令不斷絕,稱如婢子。菩薩不爾,從佛.教已,發如佛心,等佛願,人佛法界,生如來家,紹佛事業,為佛真子,故為勝生。

生差別者,謂於如來大集會中生故。janmaviśeṣataḥ pariṣanmaṇḍaleṣūpapannaḥ /
王疏:△生差別者,謂於如來大集會中生故。
菩薩人地,得現觀已,生佛他受用土,諸大菩薩眾所云集,佛為說法,斷除疑網,長養功德,餐受法樂。二乘不爾,唯於世間器界生故,佛為化度,化身說法。故不能生菩薩生處。此與勝生差別者,勝生謂成佛種性,生謂生佛處所。

果差別者,復有十種,謂轉依差別、功德圓滿差別、五相差別、三身差別、涅槃差別、證得和合智用差別、障清淨差別、和合作業差別、方便示現成等正覺入般涅槃差別、五種拔濟差別。phalaviśeṣaḥ punardaśavidhaḥ / āśrayaparivṛttiviśeṣataḥ guṇasamṛddhiviśeṣataḥ pañcākāraviśeṣataḥ trikāyaviśeṣataḥ nirvāṇaviśeṣataḥ miśropamiśrajñānaśaktilābhaviśeṣataḥ āvaraṇaviśuddhiviśeṣataḥ miśropamiśrakarmakriyāviśeṣataḥ abhisaṃbodhinirvāṇasandarśanopāyaviśeṣataḥ pañcākāraparitrāṇaviśeṣataśca veditavyaḥ //
轉依差別者,謂染不染一切種所依麤重永斷故,一切無上功德所依永轉故。phalaviśeṣaś ca punaḥ [āśraya]parivṛttiviśeṣataḥ kliṣṭākliṣṭasarvaprakāradauṣṭhulyaprahāṇāt sarvaniruttaraguṇāśrayatvenāśrayaparivartanāt /
王疏:〇果差別者,復有十種:謂轉依差別、功德圓滿差別、五相差別、三身差別、涅槃差別、證得和合智用差別、障清淨差別、和合作業差別、方便示現,成等正覺,入般涅槃差別、五種拔濟差別。
果差別十種,即是佛果功德業用差別。本論標十,下釋論別明。
轉依差別者,謂染不染一切種所依粗重永斷故,一切無上功德所依永轉故。- 羅漢獨覺,唯斷染污所依粗重,唯斷阿賴耶識中,我執煩惱障粗重故。別有法執所知障粗重,亦名不染無知粗重,不障解脫,故名不染。又諸有漏善法,及無覆無記法,聲聞不斷故。菩薩不爾,俱斷二執二障粗重,并斷一切有漏善法,無覆無記法種,阿賴耶識及異熟識習氣永斷。一切無上功德所依,大圓鏡智相應,無垢淨識永轉故。轉謂轉生,不似二乘無餘依位,捨異熟識已,更無攝受無盡功德淨種所依,永生起故。

功德圓滿差別者,謂力、無所畏、不共佛法等無邊功德永成滿故。guṇasamṛddhiviśeṣato balavaṃśāradyāveṇikabuddhadharmādyaparimitaguṇaniṣpatteḥ /
五相差別者,謂清淨等五相差別,pañcākāraviśeṣato viśuddhyādiviśeṣāt /
一、清淨差別,謂永斷一切煩惱并習氣故。 tatra viśuddhiviśeṣaḥ savāsanakleśaprahāṇāt /
二、圓淨差別,謂遍修治佛淨土故。pariśuddhiviśeṣo buddhakṣetrapariśodhanāt /
三、身差別,謂法身圓滿故。kāyaviśeṣo dharmakāyapariniṣpādanāt /
四、受用差別,謂一切時、處大集會,與諸菩薩受用種種大法樂故。bhogaviśeṣaḥ sadā bodhisattveḥ saha parṣanmaṇḍaleṣu vicitradharmasaṃbhogāt /
五、業差別,謂隨其所應,起種種變化,遍於十方無量無邊諸世界中作諸佛事故。kamaviśeṣo yathārhaṃ nirmāṇeḥ samantādanantāparyanteṣu lokadhātuṣu buddhakṛtyānuṣṭhānāditi /
王疏:△功德圓滿差別者,謂力、無所畏、不共佛法等,無邊功德,永成滿故。
力、無畏等功德圓滿,異二乘等,無如是大功德故。此諸功德,具如后釋。
五相差別者,謂清淨等五相差別:一清淨差別,謂永斷一切煩惱,并習氣故(聲聞唯斷煩惱,不斷習氣,如捨利弗等有慢等習)。二圓淨差別,謂遍修治佛淨土故(此與建立異者,彼合因果說,此唯果位故)。三身差別,謂法身圓滿故(此當因位勝生)。四受用差別,謂一切時處大集會,與諸菩薩受用種種大法樂故。(此當因生)。五業差別,謂隨其所應,起種種變化,遍於十方無量無邊諸世界中,作諸佛事故(此化身業用)
五相差別中,初淨自心,二淨佛土,三成滿法身,四成受用身,五成化身。心淨故土淨。法身者,自性身及自受用身。受用者,他受用身。業即化身。法身無為,但云成滿。受用淨妙,受大法樂。化身粗顯,特言業用。唯佛如來,具斯五相。

三身差別者,謂證得圓滿自性、受用、變化身故。 kāyatrayaviśeṣataḥ svabhāvikasāmbhāgikanairmāṇikāyapariniṣpattilābhāt /
王疏:△三身差別者,謂證得圓滿自性、受用、變化身故。
三身體相者,自性身即以真如法界為體,是一切法真實性故。受用身中,復分二種:一自受用身,謂諸菩薩十地,勤修所證實智報身,唯佛與佛之所自知,非諸菩薩所能見得,況餘凡小。廣大無邊,遍虛空界,功德無盡,窮未來際,為他受用變化所依,恆自領受,無上法樂。二他受用身,為諸地上菩薩所示現者,色身淨妙,而隨菩薩地位高下,所見不同,稱彼機宜,斷疑說法,令他受用,名他受用。變化身者,為諸地前凡夫菩薩,及諸聲聞之所示現,佛身大小,亦隨機感不同,或時丈六,或復千丈。示同凡夫,生老病等。亦同二乘,解脫涅槃,壽命修短,都無定限。說三乘法,拔濟無邊。時乃示同異類,地獄鬼等,大悲巧智之所成故。此之三身,諸經各異,有時稱為法應化故。其所攝法,亦各不同,廣如成唯識論中辨。今此所說,與攝大乘論同。自性即是法身,報身有為、無為,實智、身土、功德為體,受用唯是他受用身,亦名應身。變化即是化身,俱以利他身土功德為體。表之如次。

涅槃差別者,謂於無餘涅槃界,為欲利樂一切有情,一切功德無斷絕故。 nirvāṇaviśeṣato nirupadhiśeṣe nirvāṇadhātau sarvasattvahitāya sarvaguṇāsamucchedāt /
王疏△涅槃差別者,謂於無餘涅槃界,為欲利樂一切有情,一切功德,無斷絕故。
金剛道后,異熟俱空。更無業報所感餘依,即時名為無餘涅槃,聲聞人無餘涅槃已,便無利樂有情功德。如來不爾。淨無漏界,現種依持,現起無邊利樂事故,是為涅槃差別。此與攝受差別異者,無住涅槃,十地已得,無餘涅槃,成佛時得故。即此無餘,亦是無住,佛位無住故。攝論頌云:一切障脫故,所作無竟故,佛畢竟涅槃,畢竟不涅槃。

證得和合智用差別者,謂證得最極清淨法界一味故,於彼能依一切種妙智用一一佛功能等一切佛功能故。miśropamiśrajñānaśaktilābhaviśeṣataḥ suviśuddhadharmadhātvekarasatayā tadāśritāsu sarvākāravarajñatāsu pratyekaṃ sarvabuddhānāṃ sāmarthyāt /
王疏:△證得和合智用差別者,謂證得最極清淨法界一味故。於彼能依一切種妙智用,一一佛功能,等一切佛功能故。
法界為所依,智用為能依,法界清淨一味故。佛智功能,一切平等,一佛能作一切佛事故,故云和合智用。此中能依所依者,依所證法界,起能證智用。所證到最極清淨究竟故,能證亦到最極清淨究竟。所證一味故,能證平等。無過上故,一佛所證,等一切佛證。

障清淨差別者,謂永斷一切煩惱障、所知障故。āvaraṇaviśuddhiviśeṣataḥ sarvakleśajñeyāvaraṇaprahāṇāt /
王疏:△障清淨差別者,謂永斷一切煩惱障、所知障故。
聲聞唯斷煩惱障,彼障解脫續生死故。不斷所智障,不障解脫故。佛俱斷二障盡,證大菩提,成一切種智,普度無量諸有情故。彼所知障,障大菩提,障一切種智,不能建立無邊妙法,應機善說度生等故。

和合作業差別者,謂化導一一有情作用,皆一切佛增上力故。miśropamiśrakarmakriyāviśeṣata ekaikasattvavinayanaṃ prati sarvabuddhādhipatyāt /
王疏:△和合作業差別者,謂化導一一有情作用,皆一切佛增上力故。
佛地經論意說,諸佛如來,悲願平等,普攝有情,皆如自體。故無一佛捨一眾生者,而隨因緣,各有繫屬,屬此非彼,屬彼非此,則各隨緣現,而度濟之。其有一屬多,多屬一者,如其所應,一佛說法,餘佛亦說。一佛現身,一切亦現。雖一時處,而法音相好,皆同一相,彼受化者,唯見一佛,而實一切佛皆同現。故此說言,化導一一有情作用,皆一切佛增上力也。蓋諸佛功德業用,不可思議,隨諸有情,皆與利益,如一月光明,普應千江。如眾星皎潔,咸照世界。悲願智慧,流遍周普。化導作用,誠不可分析,是此非此也。

方便示現成等正覺入般涅槃差別者,謂於十方一切世界,隨其所應,乃至後際數數示現成正覺等,令一切所化眾生成熟解脫故。abhisaṃbodhinirvāṇasaṃdarśanopāyaviśeṣato daśasu dikṣu yathāyogaṃ sarvalokadhātuṣu yāvadaparāntaṃ punaḥpunarbuddhotpādādi saṃdarśanena sarvavineyajanaparipācanavimocanāt /
王疏:△方便示現,成等正覺,入般涅槃差別者,謂於十方一切世界,隨其所應,乃至后際,數數示現,成正覺等,令一切所化有情成熟解脫故。
依聲聞乘契經:則說最后身菩薩,次補佛處。始從睹史多天宮,下生閻浮提,觀生老死,出家修行,菩提樹下,降伏魔怨,成等正覺,轉正法輪,最后乃至人般涅槃,皆是實事。依大乘契經,則說十地菩薩,最后於色究竟天,大自在宮,金剛道后,異熟永空,淨識為依,圓成四智,無盡功德,受用無盡。別以化身,示現十方,從睹史多天沒,受生受欲,逾城出家,往外道所,修諸苦行,證大菩提,轉大法輪,人大涅槃,八相成道,皆是方便示現,非真佛身,有如是事。攝大乘論云:何因變化身,非即自性身,由八因故,謂諸菩薩,從久遠來,得不退定,於睹史多天,及人中生,不應道理。乃至為欲利樂一切有情,發願修行,證大菩提,畢竟涅槃,不應道理,願行無果,成過失故。故諸如來,八相示現,唯為利他,以身教故。於十方世界者,非惟一處。數數示現者,非惟一時。隨其所應,何處何時,有情應度。即便化身而示現故。

五種拔濟差別者,謂拔濟災橫等五事。pañcākāraparitrāṇaviśeṣataśca (Abhidh-s-bh 124) veditavya upadravādiparitrāṇāt /
一、拔濟災橫,謂如來入城邑等時,令盲聾等得眼耳等。tatra upadravaparitrāṇaṃ nagarapraveśādibhi randhādīnāṃ cakṣurādipratilambhāt /
二、拔濟非方便,謂令得世間正見,遠離一切邪惡見故。anupāyaparitrāṇaṃ laukika samyagdṛṣṭipratilambhena sarvakudṛṣṭivivecanāt /
三、拔濟惡趣,謂令生見道,越諸惡趣故。apāyaparitrāṇaṃ darśanamārgotpādanena durgatisamatikramaṇāt
四、拔濟薩迦耶,謂令證阿羅漢果,永脫三界故。satkāyaparitrāṇamarhattvasākṣātkaraṇena traidhātukavi mokṣāṇāt /
五、拔濟乘,謂令諸菩薩不樂下乘故。yānaparitrāṇaṃ bodhisattvānāṃ hīnayānavicchandanāditi //
王疏:△五種拔濟差別者,謂拔濟災橫等五事。一,拔濟災橫,謂如來入城邑等時,令盲聾等得眼耳等。二,拔濟非方便,謂令得世間正見,遠離一切邪惡見故。三,拔濟惡趣,謂令生見道,越諸惡趣故。四,拔濟薩迦耶,謂令證阿羅漢果,永脫三界故。五,拔濟乘,謂令諸菩薩,不樂下乘故。盲聾等別報,及王賊水火諸難,或由業招,或由意外,總名災橫。人趣中有三惡趣引業,或人趣災橫別業,名非方便。一切有情,所有作業,皆欲拔除現后生苦,由不知方便,欲以惡業。翻得好報,故名非方便。此非方便,即邪惡見,謂由無因,不平等因,斷常等見,乃恣意作惡,無羞悔故。地獄、餓鬼、旁生,名三惡趣。諸不愛果,逼惱身心,無休息故。生死根本,由我愛起,我愛由我見起,於彼偽身執為實我,名薩迦耶。此見如盡,永脫三界。聲聞獨覺,名為下乘,僅能自度,不利他故。諸佛慈悲,照於拔濟,拔濟之用,不越此五。最初拔濟災橫,由大威德,見者得救。二,拔濟非方便,處非處智力,說示世間一切因果正見,令除邪惡見,惡見既除,修習正道,自能不感三惡道故。雖依世間正見,不墮惡趣,而有漏正見,終非究竟,善業報滿,還墮落故。為令永拔三惡趣果,必為宣說四聖諦教,由聞思修,令得見道,見道生已,斷除分別薩迦耶見,然后永斷三惡趣故。雖得見道,猶非出離三界,故次令其斷除俱生薩迦耶見,修八正道,離三界欲,最后證得阿羅漢果,我見永斷,三界永脫。雖脫三界,自了非他,為令不定種性聲聞,回心向大,及令不定種性菩薩,勿趣劣乘。故說方廣教,贊勵慶喜,令住大乘。然后乃能廣攝群生,共成正覺。轉依清淨,滌洗垢污。而法界莊嚴,同登彼岸矣。悲願威德,孰有逾於此哉。洵為四生慈父,三界導師。頂禮瞻依。一心不二。 自下第三最勝功德。復有六段:一攝現觀,二出名數,三五門顯相,四引發,五性用不同,六功德作業。初攝現觀者:

問:如經說:四無量等最勝功德,何現觀所攝耶?答:後現觀、究竟現觀所攝。apramāṇādivaiśeṣikaguṇānāṃ katamairabhisamayaiḥ saṃgrahaḥ / pṛṣṭhābhisamayaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ //
所以者何?如是最勝功德,諸聖弟子等或於修道或究竟道之所發起,是故二現觀所攝。vaiśaṃṣikaguṇā āryaśrāvakairbhāvanāmārge vābhinirhriyante 'śaikṣamārge vetyata eṣāṃ pṛṣṭhaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ /
王疏:〇問:如經說四無量等,最勝功德,何現觀所攝耶?答:后現觀、究竟現觀所攝。
所以者何?如是最勝功德,諸聖弟子等,或於修道,或究竟道之所發起,是故二現觀所攝。
現觀者,證法真理,斷除障惑。勝功德者,度濟有情,成辦大業。設但有現觀而無勝德,不但悲願不顯,亦且自利道孤。鈍根羅漢,不為世重,佛法於世,何所利益。故諸聖弟子等,或於修道,或究竟道,發起種種最勝功德。此諸功德,超世間故,名為最勝。必修道究竟道中,始發起者,要證無漏,得聖道已,始成辦故。未得聖道,與凡何別。聖人所起,故名最勝功德。於見道中,何不起耶?時最暫故,唯見諦故,諸無量等行分別境,與真現觀行相異故。諸聖弟子等者,通攝三乘弟子,菩薩亦在中故。唯見道以往,故皆名聖。復云等者,等取如來十力、無畏等功德,唯是如來起故。或等唯內等,如來即是菩薩究竟位故。此諸功德,修唯后現觀,起通二現觀。十力等功德佛位起者,更不重修故。既得究竟,自然發起。設待修者,果不究竟故。其阿羅漢,皆有練根回心等事,即不障修。然對大乘,即非究竟現觀也。此攝於二現觀者,此二現觀,通緣世出世境故,唯后得智之所攝故。

彼復云何?謂無量、解脫、勝處、遍處、無諍、願智、無礙解、神通、相、隨顯、清淨、力、無畏、念住、不護、無忘失法、永斷習氣、大悲、十八不共佛法、一切種妙智,如是等功德如來。teṣāṃ saṃgrahaḥ punaḥ katamaḥ / apramāṇāni vimokṣāḥ abhibhvāyatanāni kṛtsāyatanāni araṇāpraṇīdhijñānam pratisaṃvidaḥ abhijñā lakṣaṇānuvyañjanāni pariśuddhayaḥ valāni vaiśāradyāni smṛtyupasthānāni arakṣāṇi asaṃpramoṣadharmatā vāsanāsamuddhātaḥ mahākaruṇā āveṇikā buddhadharmāḥ sarvākārajñatā ityevamādayo guṇā yathā sūtrāntareṣu nirdiṣṭāḥ //
於諸經中,或依聲聞乘說,或依大乘說,此諸功德隨其所應。te punar maitryādayo yathāsūtrāntareṣu nirdiṣṭāḥ śrāvakayāne mahāyāne ca tathaiva veditavyāḥ /
略以五門顯示其相,謂所依、境界、行相、自體、助伴。 teṣāṃ cāya samāsena pañcabhirākārairyathāyogaṃ lakṣaṇanirdeśo veditavyaḥ - niśrayata ālaṃbanata ākārataḥ svabhāvataḥ sahāyataśca //
王疏:〇彼復云何?謂無量、解脫、勝處、遍處、無諍、願智、無礙解、神通、相、隨好、清淨、力、無畏、念住、不護、無忘失法、永斷習氣、大悲、十八不共佛法、一切種妙智,如是等功德。如來於諸經中,或依聲聞乘說,或依大乘說。 次列名數,共有二十種最勝功德。無量有四,解脫有八,勝處有八,遍處十,無諍一,願智一,無礙解四,神通六,相三十二,隨好八十,清淨四,力十,無畏四,念住三,不護三,無忘失法一,永斷習氣一,大悲一,不共佛法十八,一切種妙智一,共有二百。於中無量、解脫、勝處、遍處、無諍、願智、無礙解、神通,三乘共有,亦通因果。相隨好等,唯大乘有。於中相及隨好,菩薩已具。力、無畏等,唯如來地之所頓證。此云諸德,或依聲聞乘說,或依大乘說者,於二藏經中,如來俱說故。非唯大乘經說如來勝德。聲聞經中,亦具顯說佛果功德,異諸聲聞。
此諸功德,隨其所應,略以五門顯示其相。謂所依、境界、行相、自體、助伴。
三五門顯示功德體相中。初釋論先標五門。次別別廣釋。五門中所依,謂功德依止靜慮而生,如禾稼依地。境界者,各別功德所緣各別境,隨何等境界,起何等功德故。如緣色等有眼識等。行相者,謂諸功德,對彼境界,所起業用,如信、勝解,於勝德所起倚順印持等。自體者,謂彼功德所有自性,如四念住,念、慧為體等。助伴者,謂諸功德相應心等,如心王心所,互為助伴故。

無量者,謂四無量。apramāṇāni katamāni / catvāri apramāṇāni /
一、慈無量。二、悲無量。三、喜無量。四、捨無量。
慈云何?謂依止靜慮,於諸有情與樂相應意樂住具足中,若定、若慧,及彼相應諸心心法。maitrī katamā / dhyānaṃ niśritya sattvāḥ sukhena saṃprayujyeranniti vihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
此中顯慈無量,以靜慮為所依,有情為境界,願彼與樂相應為行相,定、慧為自體,一切功德皆奢摩他、毘缽舍那所攝故,諸心心法為助伴。當知悲等一切功德隨其所應亦爾。tatra tāvat maitryā dhyānaṃ niśrayaḥ, sattvā ālaṃbanam, sukhena saṃprayujyerannityākāraḥ, samādhiḥ prajñā ca svabhāvaḥ śamathavipaśyanāsaṃgṛhītatvātsarvaguṇānām, cittacaitasikāḥ sahāyā ityevaṃ karuṇādiṣu yathāyogaṃ yojayitavyam /
悲云何?謂於諸有情離苦意樂住具足中,若定、若慧,餘如前說。karuṇā katamā / dhyānaṃ niśritya sattvā duḥkhena viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
所依、自體、助伴與慈相似故。
喜云何?謂於諸有情不離樂意樂住具足中,若定、若慧,餘如前說。muditā katamā / (Abhidh-s 95) dhyānaṃ niśritya sattvāḥ sukhena na viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
捨云何?謂依止靜慮於諸有情利益意樂住具足中,若定若慧,餘如前說。upekṣā katamā / dhyānaṃ niśritya sattvā hita labheranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
王疏:〇無量者,謂四無量。
一慈無量,二悲無量,三喜無量,四捨無量。
別別廣釋,隨二十種功德,別為二十段釋此初四無量。初標,后五門顯相。緣無量有情起故,慈等廣大無限際故,名為無量。
〇慈云何?謂依止靜慮,於諸有情,與樂相應意樂住具足中,若定若慧,及彼相應諸心心所。
此中顯慈無量;以靜慮為所依,有情為境界。願彼與樂相應為行相。定慧為自體,一切功德,皆奢摩他毗缽捨那所攝故。諸心心所為助伴。當知悲等一切功德,隨其所應亦爾(慈無量)
〇悲云何?謂於諸有情,離苦意樂住具足中,若定若慧,餘如前說(及彼相應諸心心所)
所依、自體、助伴,與慈相似故(悲無量)
〇喜云何?謂於諸有情,不離樂意樂住具足中,若定若慧,餘如前說(喜無量)
〇捨云何?謂依止靜慮,於諸有情,利益意樂住具足中,若定若慧,餘如前說。

利益意樂者,謂於與樂相應等有情所棄捨愛等,作是思惟,當令彼解脫煩惱,如是意樂名捨行相。利益意樂行相圓滿,名住具足。upekṣayā sukhādiṣu sattveṣv anunayādyabhyupekṣaṇamaho vata saṃkleśādvimucyerannity ayam ākāro veditavyaḥ / sa ca hitāśayavihāra ityucyate //
王疏△利益意樂者,謂於與樂相應等有情所,棄捨愛等,作是思惟:當令彼解脫煩惱。如是意樂,名捨行相利益意樂,行相圓滿,名住具足(捨無量)。四無量中所依境界、自體、助伴皆同。所以別者,唯在行相。然此行相之別,仍隨境界而別,四雖皆同,以有情為境界,而有情有各種不同:一者無苦無樂,二者有苦,三者有樂。緣無苦無樂有情,發起與樂相應意樂,是即為慈。緣有苦有情,發起離苦意樂,是即為悲。緣有樂有情,發起不離樂意樂,是即為喜。凡此皆是安樂意樂,由此但令現前得安樂故。次緣無苦無樂,多痴煩惱,有苦有情、多嗔煩惱,有樂有情,多貪煩惱,故次發起,令諸有情,離痴嗔貪意樂,是即為捨。此捨意樂,名利益意樂,二世俱利。進得離繫故。此四無量,似當以慈悲喜捨為自體,而以止觀為自體者,定地作意,止觀為白體故。由此四無量,非泛緣有情所起慈等,乃依止觀,修習慈等。是則慈等為所修,止觀為能修。修習既成,得慈等定,慈等即在行相中收,亦即在助伴中收。與樂等意樂,是慈等行相。無嗔等心所,是慈等自體故。又此慈悲喜捨實惟一慈。對諸有情,利益安樂,均屬慈心故。而隨有情之苦樂有殊,故其感受意樂亦異。慈與苦憂俱者,即名為悲。與樂喜俱者,即名為喜。與捨俱者,名慈名捨。感受既殊,與樂拔苦等之意樂亦異。此四者之所由分也。其在佛位,雖無苦憂相應,而隨因位修習,亦得悲名。又助伴中,心心所法,隨位不同,二乘唯在六識,菩薩六七兩識。如來通於八識。心所有法,遍行、別境、善法十一,皆必具足。依初靜慮,有尋有伺。二禪以上,此二俱無。五受相應,隨位亦異,八地以往,無功用行,及諸無學,無憂苦故。餘諸功德,助伴亦然。又此四無量,有三差別:謂有情緣、法緣、無緣,初共外道,次共二乘,后唯諸佛菩薩,如餘論廣說。

解脫者,謂八解脫,廣說如經。vimokṣāḥ katame / aṣṭau vimokṣāḥ /
云何有色觀諸色解脫?謂依止靜慮,於內未伏見者色想,或現安立見者色想,觀所見色住具足中若定、若慧,及彼相應諸心心法,乃至為解脫變化障。kathaṃ rūpī rūpāṇi paśyatīti / dhyānaṃ niśritya adhyātmaṃ draṣṭari rūpasaṃjñāyā avibhāvānād draṣṭarī rūpasaṃjñāyāḥ saṃniveśanād vā dṛśya rūpādi paśyatīti vihārasamṛddho samādhiḥ prajñā tatsaṃprayuktāś ca cittacaitasikā dharmāḥ yāvad nirmāṇāvaraṇād vimuktiḥ //
有色者,謂於內身未依無色定伏除見者色想故,或見者色想,安立現前故。aṣṭau vimokṣāḥ / rūpī rūpāṇi paśyatyayaṃ prathamo vimokṣa iti vistaraḥ / tatra kathaṃ rūpītyucyate / svātmanyā rūpyasamāpattisaṃniśrayeṇa rūpasaṃjñāyā abhibhāvanādrūpasaṃjñāsaṃniveśanādvā draṣṭavyāni rūpasaṃjñāsaṃmukhī karaṇādityarthaḥ /
觀諸色者,謂以意解觀見好惡等色故。kathaṃ rūpāṇi paśyatītyucyate / suvarṇadurvarṇādīni rūpāṇyadhimucyadarśanāt /
解脫者,謂能解脫一切變化障故。kathaṃ vimokṣa ityucyate / vimucyate 'nena nirmāṇāvaraṇāditi kṛtvā /
王疏:〇解脫者,謂八解脫,
廣說如經。
〇云何有色觀諸色解脫?謂依止靜慮,於內未伏見者色想,或現安立見者色想(有色),觀所見色,住具足中(觀諸色),若定若慧,及彼相應諸心心所。乃至為解脫變化障(解脫)
有色者,謂於內身未依無色定,伏除見者色想故,或見者,色想安立現·前故(故意令起),觀諸色者,謂以意解,觀見好惡等色;故(好惡等色,謂淨不淨等色)。解脫者,謂能解脫一切變化障故(變好為惡,變惡為好等, 自在無礙,名解脫一切變化障,此初解脫)

云何內無色想觀外諸色解脫?謂於內已伏見者色想,或現安立見者無色想,觀所見色住具足中,若定、若慧,餘如前說。kathamadhyātmamarūpasaṃjñī vahirddhā rūpāṇi paśyati / dhyānaṃ niśritya draṣṭari rūpasaṃjñāyā vibhāvanād arūpasaṃjñāyāḥ saṃniveśanādvā dṛśya rūpāṇi paśyatīti vihārasamṛddhau samādhi prajñā śeṣaṃ pūrvavat //
內無色想者,謂於內身已依無色定伏除見者色想故,或見者無色想,安立現前故。謂見者名想現在前行,餘如前釋。adhyātmamarūpasaṃjñārūpyasamāpattisaṃniśrayeṇa draṣṭari svātmani rūpasaṃjñāvibhāvanādarūpasaṃjñāsaṃniveśanādvādraṣṭari nāmasaṃjñāsaṃmukhīkaraṇādityarthaḥ / śeṣaṃ pūrvavat /
王疏:〇云何內無色想,觀外諸色解脫(瑜伽:於色離欲,說彼為外)?謂於內已伏見者色想,或現安立見者無色想,觀所見色,住具足中,若定若慧,餘如前說。
內無色想者,謂於內身已依無色定,伏除見者色想故,或見者無色想,安立現前故,謂見者名想,現在前行,餘如前釋(此第二解脫)

云何淨解脫身作證具足住?謂於內淨不淨諸色,已得展轉相待想,展轉相入想,展轉一味想故。於彼已得具足中,若定、若慧,餘如前說,乃至為解脫淨不淨變化煩惱生起障。kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya viharatīti / dhyānaṃ niśritya adhyātmaṃ śubhāśubheṣu rūpeṣu anyonyāpekṣāsaṃjñāyā anyonyānugamasaṃjñāyā anyonyaikarasasaṃjñāyāśca labhāt tatra labdhe vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat yāvat śubhaśubhanirmāṇāt saṃkleśotpattyāvaraṇācca vimuktiḥ //
此中顯示於淨不淨諸色,依展轉相待想,展轉相入想,得展轉一味想。śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharata, śubhāśubheṣu rūpeṣv anyonyāpekṣāsaṃjñām anyonyānugamasaṃjñāṃ ca niśrityā[nyo]nyaikarasasaṃjñālābhāt / (Abhidh-s-bh 125)
所以者何?待諸淨色,於餘色中謂為不淨。待不淨色,於餘色中謂為清淨。非不相待。tathāhi śubhāni rūpāṇyapekṣya tadanyeṣvaśubhānīti bhavatyaśubhāni vāpekṣya śubhānīti nānapekṣyaikajātīyānāmeva darśane śubhāśubhatābuddhyabhāvāt /
何以故?唯見一類時淨、不淨覺無故。又於淨中,不淨性所隨入;於不淨中,淨性所隨入。tathāhi śubheṣv apy aśūbhatānugatāśubheṣv api śubhatā,
何以故?於薄皮所覆,共謂為淨中,現有髮毛等三十六種不淨物故。如是展轉總一切色,合為一味清淨想。解如是已,得隨所樂色。śubhasaṃmatasyāpi tvaṅmātrasya keśādiṣaṭtriśadaśucidravyāntarabhāvādityevam anyonyaṃ sarvarūpāṇi miśrayitvā śubhataikarasākārayā saṃjñayā vimucyate /
解脫自在者,能斷淨不淨色變化障及於此中煩惱生起障。tasyaivaṃ rūpādivimokṣavibhutvalābhinaḥ śubhāśubhanirmāṇāvaraṇaṃ ca prahīyate
何等名於變化煩惱?謂於淨色變化加行功用,與不淨色變化相違故。tatra ca saṃkleśotpattyāvaraṇam / kaḥ punar nirmāṇe saṃkleśaḥ / śubharūpanirmāṇe ābhogaḥ, aśubharūpanirmāṇe prātikūlyamiti /
王疏:〇云何淨解脫身,作證具足住?謂於內淨不淨諸色,已得展轉相待想,展轉相入想,展轉一味想故,於彼已得住具足中,若定若慧,餘如前說,乃至為解脫淨不淨,變化煩惱生起障。
此中顯示於淨不淨諸色,依展轉相待想,展轉相入想,得展轉一味想。所以者何?待諸淨色,於餘色中,謂為不淨。待不淨色,於餘色中,謂為清淨。非不相待,何以故?唯見一類時,淨不淨覺無故(展轉相待想)。又於淨中,不淨性所隨入;於不淨中,淨性所隨入。何以故?於薄皮所覆,共謂為淨中,現有發毛等三十六種不淨物故(展轉相入想,此唯淨中不淨隨,不淨中淨隨者,如牛馬螺貝等骨殼等本同白骨,世共以為莊嚴具故,謂為淨也)。如是展轉,總一切色,合為一味清淨想解(依展轉相待想,則知淨不淨性非本有,依展轉相入想,則淨與不淨,性非決定。非本有,則為假立。不決定,則可轉易。假立,則淨非實有,不淨亦非實有。可轉易,則淨即不淨,不淨即淨也。然則一切諸色,寧非淨不淨皆虛,而清淨一味乎。清淨者,分別泯除,一味者,一切平等。然后於諸色法,得其實性也)。如是已得隨所樂色解脫自在者,能斷淨不淨色變化障,及於此中煩惱生起障。何等名於變化煩惱?謂於淨色變化,加行功用,與不淨色變化相違故(夫執淨不淨實有者,欲變淨為不淨,變不淨為淨,其勢難為,而多障礙也。今既由相待相入而得一味想,則知淨即不淨,不淨即淨,非淨非不淨,即淨即不淨,則於變化易為,而何待加行功用,亦何障礙耶,何以故?色相如是,性本具故。此上第三解脫)

云何無邊虛空處解脫?謂於隨順解脫無邊虛空處住具足中,若定、若慧,餘如前說。
如無邊虛空處解脫,無邊識處、無所有處、非想非非想處解脫亦爾,乃至為解脫寂靜解脫無滯礙障。
ākāśānantyāyatanavimokṣaḥ katamaḥ / vimokṣānukūlā kāśānantyāyatanavimokṣaḥ tathā vijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanavimokṣā api draṣṭavyaḥ yāvat vimokṣaḥ śānto vimokṣaḥ asaktyāvaraṇaṃ ca //
如是四種,若聖弟子所得,能順無漏,是清淨性,方名解脫,解脫愛味故。ākāśānantyāyatanādīni catvāryāryaśrāvakasya yānyanāśravānukūlāni śuddhāni tāni vimokṣakākhyāṃ labhante, tadāsvādanavimokṣaṇāt /
寂靜解脫者,謂超色無色於中清淨,名無滯礙,味著無色是此障。ye te śāntā vimokṣā atikramya rūpāṇyārūpyāsteṣvasaktiḥ pariśuddhiḥ / tasyā āvaraṇamārūpyāsvādanamiti /
王疏:〇云何無邊虛空處解脫?謂於隨順解脫無邊虛空處住具足中,若定若慧,餘如前說。如無邊虛空處解脫、無邊識處、無所有處、非想非非想處解脫亦爾。乃至為解脫,寂靜解脫,無滯障礙。
如是四種,若聖弟子所得能順無漏,是清淨性,方名解脫,解脫愛味故(此顯四無色定,外道異生亦同修證,然不名解脫,以彼未能解脫愛味,性非清淨,不順無漏故。唯聖弟子所證得者,亦定亦解脫)。寂靜解脫者,謂超色無色。於中清淨,名無滯礙,味著無色是此障(此上第四五六七四種解脫。前三解脫色變化障。此四解脫無色愛味。由無愛味出入自在,,不為彼礙,故得解脫)

云何想受滅解脫?謂依止非想非非想處解脫,超過諸餘寂靜解脫,住於似真解脫具足住中心心法滅,為解脫想受滅障。saṃjñāvedayitanirodhavimokṣaḥ katamaḥ / naivasaṃjñānasaṃjñāyatanavimokṣaṃ niśritya samatikrāntānāṃ śiṣṭe śānte vimokṣe mokṣānusadṛśo vihāraḥ vihārasamṛddhau ca cittacaitasikānāṃ nirodhaḥ saṃjñāvedayitanirodhāvaraṇād vimuktyartham //(Abhidh-s 96)
此顯想受滅解脫,以非想非非想處為所依,無境界、行相、助伴,心心法無故,以心心法滅為自體。saṃjñāvedayitanirodhasya niśrayo naivasaṃjñānāsaṃjñāyatanam, ālaṃbanākārasahāyā na santi cittacaitasikānāmabhāvāt / svabhāvastasya cittacaitasikānāṃ nirodhaḥ /
又此解脫似真解脫,圓滿為性。以聖弟子由出世間道已得轉依,諸心心法暫不現起,於此位中極寂靜故,染污意不現行故。sa ca mokṣānusadṛśo vihāraḥ, lokottareṇa mārgeṇa parivṛtyāśrayasyāryaśrāvakasya punaścitacaitasikānāmapyapravṛttyavasthāyāḥ paramaśāntatvāt kliṣṭamano 'samudācārācca /
王疏:〇云何想受滅解脫?謂依止非想非非想處解脫,超過諸餘寂靜解脫,住於似真解脫(涅槃名真解脫,滅盡定似彼,名似真解脫)。具足住中,心心所滅,為解脫想受滅障。
此顯想受滅解脫,以非想非非想處為所依,無境界、行相、助伴,心心所無故,以心心所滅為自體。又此解脫似真解脫,圓滿為性。以聖弟子,由出世間道已得轉依,諸心心所,暫不現起,於此位中極寂靜故,染污意不現行故(此第八解脫,解脫心心所)

此八解脫亦名聖住,諸聖所住故。然諸聖者多依二住,謂第三、第八,以最勝故。ete cāṣṭau vimokṣā vihārā ityucyante, ebhirāryāṇāṃ viharaṇāt / tatrāpi bahulamābhyāṃ vimokṣābhyāṃ viharanti, tṛtīyenāṣṭamena ca pradhānatvāt /
是故,經中於此二解脫有身作證具足住言非餘。 由此二種,如其次第,有色、無色解脫障,斷無餘故,證得圓滿轉依故,說名最勝。ata eva cānayoḥ kāyena sākṣātkṛtyopasaṃpadya viharatīti vacanaṃ nānyeṣu rūpyarūpivimokṣāvaraṇāśeṣaprahāṇād yathākramam /tayoḥ saṃpūrṇāśrayaparivṛttisākṣātkaraṇamupādāyetyaparaḥ paryāyaḥ //
王疏:△此八解脫,亦名聖住,諸聖所住故(聖人住色而不著於色,故於色變化自在。聖人住無色而不著無色,故於無色諸定,無有愛味。聖人亦有心而不著於心心所,故得滅定。故此八解脫,諸聖所住)。然諸聖者,多依二住,謂第三第八, 以最勝故。是故經中,於此二解脫,有身作證具足住言,非餘。由此二種,如其次第,有色無色解脫,障斷無餘故,證得圓滿轉依故,說名最勝(轉捨粗重,轉得輕安,說名轉依,諸定皆能,此二圓滿,故名最勝)
第二八解脫,即是有色三定,無色四定,及想受滅定。已得色五色定者,為欲除彼障礙,得自在故,重以勝解數思彼境。由勝解故隨意現前,即便於彼名得解脫。但人不能出,有愛味故,不名解脫。但出不能人,亦不名解脫。要能於彼隨意自在,名為解脫。以修解脫,為求引發神通功德等故。此中初二解脫,以初二三靜慮為所依。有色者未離色界欲,未得五色定故。內無色者,已得無色定,已離色界欲故。重以靜慮觀欲界色,故名內無色觀外諸色。此二俱以好惡多少等色為所緣。觀所見色住具足,即是行相,意解觀色為行相故。自體助伴,隨義應知。淨解脫身作證具足住,以第四靜慮為所依。瑜伽說言,已得捨念圓滿清白,以此為依,修習清淨聖行圓滿,名淨解脫。又云已超過諸苦樂故,一切動亂已寂靜故。故知唯依第四靜慮。淨不淨為所緣,展轉相待相人清淨一味想,即其行相。空無邊處解脫,即以空處為所依,虛空為所緣,隨順解脫(勝解),無邊虛空,即其行相。識無邊處解脫,即以彼處為所依,識為所緣;思惟勝解為行相。無所有處解脫,彼地為所依,識處為所緣,思惟勝解為行相。非想非非想處解脫,有頂定為所依,遍於想可生處為所緣。於彼勝解為行相。何以知者,瑜伽十二云:云何空無邊處解脫?謂如有一於彼空處,已得離欲,即於虛空思惟勝解。如是識無邊處解脫,於彼識處,已得離欲,即於是識,思惟勝解。無所有處解脫者,謂已得無所有處,於識無邊處思惟勝解。有頂解脫、更不於餘而作勝解,乃至遍於想可生處,即於是處,應作勝解。其想受滅解脫,心心所滅故,無有所緣行相,及以助伴,文易知。淨解脫,於諸色得清淨一味性故。想受滅解脫,一切不恆行心心所,及恆行一分染污心心所俱滅,似真解脫極寂靜住故。於有色無色解脫中,此二最勝,是故聖者多住。

勝處者,謂八勝處,廣說如經。abhibhvāyatanāni katamāni / aṣṭāvabhibhvāyatanāni /
前四勝處,由二解脫所建立。後四勝處,由一解脫所建立。pūrvāṇī catvāri abhibhvāyatanāni dvābhyāṃ vimokṣābhyāṃ vyavasthāpyante / uttarāṇi catvāri abhibhvāvatanāni ekena vimokṣeṇa vyavasthāpyante /
從彼所流故,所以者何?
1)謂內有色想觀外色少,若好、若惡,若劣、若勝,於彼諸色勝知、勝見,得如實想,是初勝處。aṣṭāvabhibhvāyatanāni tatra adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇī tāni, tāni khalu (Abhidh-s-bh 126) rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati / idaṃ prathamamabhibhvāyatanam /
2)內有色想觀外色多,若好、若惡,廣說乃至得如實想,是第二勝處。adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni vistareṇa yāvattayā ca saṃjñī bhavati / idaṃ dvitīyamabhibhvāyatanam /
此二勝處,從有色觀諸色解脫所出。ityete dve abhibhvāyatane rūpī rūpāṇi paśyatītyetasmādvimokṣādabhinirhriyete /
3)內無色想觀外色少,廣說乃至得如實想,是第三勝處。adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni vistareṇa yāvattathāsaṃjñī ca bhavati / idaṃ tṛtīyamabhibhvāyatanam /
4)內無色想觀外色多,廣說乃至得如實想,是第四勝處。adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi yathā tathāsaṃjñī ca bhavati / idaṃ caturthamabhibhvāyatanam /
此二勝處,從內無色想觀外諸色解脫所出。是故前四勝處,由二解脫所建立。 ityete dve abhibhvāyatane adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatītyeta smādvimokṣādabhinirhriyete / evaṃ kṛtvā dvābhyāṃ vimokṣābhyāṃ catvāryabhibhvāyatanāni veditavyāni /
5)內無色想觀外諸色,若青青顯青現青光,猶如烏莫迦花,或如婆羅[-+]斯深染青衣。若青青顯青現青光,如是內無色想觀外諸色。若青乃至青光亦爾,於彼諸色勝知、勝見,得如實想,是第五勝處。adhyātma[ma]rūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni / tadyathā umakāpuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇa nīlanidarśanaṃ nīlanirbhāsamevamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni yāvannīlanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati / idaṃ pañcamamabhibhvāyatanam /
6)內無色想觀外諸色,若黃乃至黃光,猶如羯尼迦花,或如婆羅[-+]斯深染黃衣。若黃廣說乃至,得如實想,是第六勝處。adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni yāvatpītanirbhāsāni / tadyathā karṇikārapuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇamiti vistaraḥ / idaṃ ṣaṣṭhamabhibhvāyatanam /
7)內無色想觀外諸色,若赤乃至赤光,猶如般豆時縛迦花,或如婆羅[-+]斯深染赤衣。若赤廣說乃至,得如實想,是第七勝處。adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni yāvallohitanirbhāsāni / tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇasīyaṃ vastraṃ lohitaṃ lohita[varṇa]miti vistaraḥ / idaṃ saptamamabhibhvāyatanam /
8)內無色想觀外諸色,若白白顯白現白光,猶如烏沙斯星色,或如婆羅[-+]斯極鮮白衣。若白白顯白現白光,如是內無色想觀外諸色,若白白顯白現白光亦爾,於彼諸色勝知、勝見,得如實想,是第八勝處。adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni / tadyathā uṣasi tārakāyā varṇaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastramavadātamavadātavarṇamavadātanidarśanamavadātanirbhāsamevamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatya vadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati / idamaṣṭamamabhibhvāyatanam /
如是四勝處,從淨解脫身作證具足住所出。etāni catvāri śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatītyetasmādvimokṣādabhinirhriyate //
王疏:〇勝處者,謂八勝處,
廣說如經。
〇前四勝處,由二解脫所建立;后四勝處,由一解脫所建立,
從彼所流故。所以者何?謂內有色想觀外色少,若好若惡,若劣若勝,於彼諸色,勝知勝見,得如實想,是初勝處。內有色想觀外色多,若好若惡,廣說乃至得如實想,是第二勝處。此二勝處,從有色觀諸色解脫所出。
內無色想觀外色少,廣說乃至得如實想,是第三勝處。內無色想觀外色多,廣說乃至得如實想,是第四勝處。此二勝處,從內無色想觀外諸色解脫所出。是故前四勝處,由二解脫所建立。
內無色想觀外諸色,若青、青顯、青現、青光。猶如烏莫迦華,或如婆羅咀斯,深染青衣,若青、青顯、青現、青光。如是內無色想,觀外諸色,若青、乃至青光亦爾。於彼諸色,勝知勝見,得如實想,是第五勝處。
內無色想觀外諸色,若黃、乃至黃光。猶如羯尼迦華,或如婆羅嘔斯,深染黃衣。若黃、廣說乃至得如實想,是第六勝處。
內無色想觀外諸色,若赤,乃至赤光。猶如般豆時縛迦華,或如婆羅咀斯、深染赤衣。若赤、廣說乃至得如實想,是第七勝處。
內無色想觀外諸色,若白、白顯、白現、白光。猶如烏沙斯星色,或如婆羅咀斯,極鮮白衣。若白、白顯、白現、白光,如是內無色想,觀外諸色,若白、白顯、白現、白光亦爾。於彼諸色,勝知勝見,得如實想,是第八勝處。
如是四勝處,從淨解脫身作證,具足住所出。(此上列八勝處,攝三解脫)

此中,解脫是意解所緣,勝處是勝伏所緣。tatra vimokṣairālambanamadhimucyate abhibhvāyataneṣu ālambanaprabhibhavati / vaśavarttanatā mupādāya // sattvasaṃkhyātāni asattvasaṃkhyātāni cāśritya rūpāṇi parittādhimātrāṇyucyante / śubhāśubhānyāśritya rūpāṇi suvarṇadurvarṇānyucyante / mānuṣyakadivyānyāśritya rūpāṇi hīnapraṇītānyucyante //
少多等境,隨意自在,或令隱沒故,或隨欲轉故。tatra vimokṣairālaṃbanamadhimucyate parīttādikam, abhibhvāyatanaistvabhibhavati, tadantardhānādyatheṣṭaṃ vā karaṇādvaśavartamānatāmupādāya /
少色者,有情數色,其量小故。tatra parīttāni rūpāṇi sattvasaṃkhyātānyalpapramāṇatvāt /
多色者,非有情數色,舍林地山等其量大故。adhimātrāṇyasattvasaṃkhyātāni gṛhavimānaparvatādīni (Abhidh-s-bh 127) mahāpramāṇatvāt /
好色、惡色者,淨不淨顯色所攝。 suvarṇadurvarṇāni śubhāśubhavarṇasaṃgṛhītāni /
劣色、勝色者,若人、若天,隨其次第。hīnapraṇītāni mānuṣyakadivyāni yathākramam /
於彼諸色勝者,自在轉故。tāni khalu rūpāṇyabhibhūyeti vaśe vartayitvā /
知者,由奢摩他道故。jānātīti śamathamārgeṇa /
見者,由毘缽舍那道故。paśyatīti vipaśyanāmārgeṇa /
得如實想者,謂於已勝、未勝中,得無增上慢想故。tathāsaṃjñī ca bhavatītyabhibhūte nābhibhūte vā tannirabhimānasaṃjñitāmupādāya /
若青者,是總句。青顯者,是俱生青。青現者,是和合青。青光者,謂彼二所放鮮淨光青。nīlānītyuddeśapadam / nīlavarṇāni sahajāṃ nīlatāmupādāya / nīlanidarśanāni saṃyoganīlatāmupādāya / nīlanirbhāsāni tadubhayoḥ prabhānirmokṣabhāsvaratāmupādāya /
如青、黃、赤、白,廣說亦爾。yathā nīlānyevaṃ pītalohitāvadātāni vistareṇa veditavyāni /
於一處說二譬喻者,為顯俱生和合二顯色故。dṛṣṭāntadvayaṃ caikaikasmin sahajasāṃyogikavarṇodbhāvanatāmupādāya /
謂若青者,總舉花衣二青。青顯者依花青說,以俱生故。aparaḥ paryāyastadyathā nīlamiti puṣpavastrayoḥ samānamuddeśapadam /
青現者,依衣青說,以和合方成故。nīlavarṇamiti puṣpamevādhikṛtya, tasya sāṃyogikanīlatvasaṃbhavāt /
青光者,依二種說,由彼二種俱有鮮淨光故。nīlanirbhāsamityucyate puṣpavastre adhikṛtya, dvayorapi bhāsvaratvasaṃbhavāt /
如是二譬喻中,若青、青顯等總句、釋句,如相應知。如青黃等亦爾 ityevaṃ kṛtvā dṛṣṭānte 'pi tadyathomakāpuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇamityevamādinirdeśa upapanno bhavati / evaṃ pītādikaṃ yojayitavyam /
餘如解脫中說。śiṣṭāni yathā vimokṣeṣūktāni //
何等為餘?謂內有色想觀外色等,如有色觀諸色等隨相應釋。śiṣṭaṃ yathādhimokṣeṣu / kiṃ śiṣṭam / adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatītyevamādi / tatpunaryathā rūpī rūpāṇi paśyatītyevamādi nirdeśānusāreṇa draṣṭavyam //
王疏:〇此中解脫,是意解所緣。勝處是勝伏所緣。少多等境隨意自在,或令隱沒故,或隨欲轉故(此釋勝處名義)
〇少色者,有情數色。
其量小故。
〇多色者,非有情數色。
捨林地山等,其量大故。
〇好色惡色者,淨不淨顯色所攝。劣色勝色者,若人若天,隨其次第。
於彼諸色勝者,自在轉故。知者,由奢摩他道故。見者、由毗缽捨那道故。得如實想者,謂於已勝未勝中,得無增上慢想故。若青者,是總句。青顯者,是俱生青。青現者,是和合青。青光者,謂彼二所放鮮淨光青。如青,黃赤白廣說亦爾。於一處說二譬喻者,為顯俱生、和合二顯色故。謂若青者,總舉華衣二青。青顯者,依華青說,以俱生故。青現者,依衣青說,以和合方成故。青光者,依二種說,由彼二種,俱有鮮淨光故。如是二譬喻中,若青、青顯等總句釋句,如相應知。如青、黃等亦爾,
〇餘如解脫中說。
何等為餘?謂內有色想觀外色等,如有色觀諸色等,隨相應釋(此上釋詞)

已說勝處,勝所緣境界。 ālambanābhibhavanatāmupādāya abhibhvāyatanānītyucyante //
王疏:△已說勝處,勝所緣境界()
第三八勝處。唯從前三解脫中出,所緣境即同彼。行相應異者,彼意解所緣故,此勝伏所緣故。勝知勝見,是此八勝處,共有行相,唯以所緣別故。瑜伽十二云:先修治作意勝解,后方能起勝知勝見,故名勝處。此勝當知復有五種:一形奪卑下,故名勝。謂如有一,以己勝上工巧等事,形奪他人,置下劣位。二制伏嬴劣,故名為勝。謂如有一,以己強力,摧諸劣者。三能隱蔽他,故名為勝。謂瓶盆等,能有覆障,或諸藥草咒朮神通,有所隱蔽。四厭壞所緣,故名為勝。謂厭壞境界,捨諸煩惱。五自在回轉,故名為勝。謂世君王,隨所欲為,處分臣仆。於此義中,意顯隱蔽,及自在勝。前解脫中,勝解自在,今於勝處制伏自在。此八所緣別者,初三勝處,以有情數諸色為所緣。第二第四,以非有情數諸色為所緣。但以未離色界欲已離色界欲為異。初二從初解脫,三四從第二解脫出故。后四解脫,具緣情非情數諸色,但以青黃赤白為異。如論顯說。由淨解脫障斷轉依最勝故,於所觀境,顯色分明,隨意轉變,故異前四。

遍處者,謂於遍滿住具足中,若定、若慧,及彼相應心心法,是名遍處。kṛtsnāyatanāni katamāni / daśa kṛtsnāyatanāni / kṛtsnaspharaṇālambanatāmupādāya kṛtsnāyatanānītyucyate / kṛtsnaspharaṇavihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ kṛtsnāyatanānīty ucyante //
遍滿者,其量廣大,周普無邊。此復十種,謂地、水、火、風,青、黃、赤、白,無邊空處、無邊識處,皆悉遍滿。evamabhibhvāyatanairālaṃbanaṃ vaśe vartayitvā kṛtsnāyatanaiḥ kṛtsnaṃ spharati samantānantā paryantaṃ vistārayatītyarthaḥ / tāni punaḥ kṛtsnāyatanāni daśa bhavanti / tadyathā pṛthivīkṛtsnamapkṛtsnaṃ tejaḥkṛtsnaṃ vāyukṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnamavadātakṛtsnamākāśānantyāyatanakṛtsnaṃ vijñānānantyāyatanakṛtsnaṃ ca /
問:何故於遍處建立地等?答:由此遍處,觀所依能依色皆遍滿故。kimupādāya kṛtsnāyataneṣu pṛthivyādivyavasthāpanam / taiḥ kṛtsnāyatanaiḥ āśrayāśritarūpāṇi paśyatīti kṛtsnaspharaṇatāmupadaya /
若於此中不建立地等,遍處者,即離所依大種亦不能觀青等所造色為遍滿相。是故,為觀所依能依,皆悉遍滿,建立地等。kṛtsnāyataneṣu pṛthivyādīni yadi na vyavasthāpyeran tenāśrayamahābhūtairvinā tadupādāyarūpaṃ nīlādiakaṃ spharituṃ na śakyeta / tasyāśrayasya rūpasya spharaṇasamṛddhimupādāyaiṣāṃ kṛtsneṣu vyavasthānaṃ veditavyam /
餘隨所應如解脫中說。śiṣṭāni yathāyogaṃ vimokṣavat //
王疏:〇遍處者,謂於遍滿住具足中,若定若慧,及彼相應心心所,是名遍處。遍滿者,其量廣大、周普無邊。
此復十種:謂地、水、火、風、青、黃、赤、白、無邊空處,無邊識處,皆悉遍滿。
〇問:何故於遍處建立地等?答:由此遍處,觀所依能依色,皆遍滿故。
若於此中,不建立地等遍處者,即離所依大種,亦不能觀青等所造色,為遍滿相。是故為觀所依能依,皆悉遍滿,建立地等。
〇餘隨所應,如解脫中說。

謂無邊空處等,當知此中,依解脫故造修,由勝處故起方便。śeṣaṃ yathāsaṃbhavaṃ vimokṣavadākāśānantyāyatanakṛtsnādi //tatra vimokṣairārambhaḥ, abhibhvāyataneḥ prayogaḥ,
由遍處,故成滿。tathā ca kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇām //
若於彼得成滿,即於解脫究竟。kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇāṃ veditavyāḥ //
王疏謂無邊空處等(無邊空識二遍處,即無邊空識二解脫:故無別相)
當知此中,依解脫故造修,由勝處故起方便,由遍處故成滿。若於彼得成滿。即於解脫究竟(集論原文云:如是遍處能成滿解脫。此說三種功德因果關繫)
第四,十遍處。前八但以第四靜慮為所依。俱從淨解脫身作證,具足住出故。空識遍處,以空識無邊處定為所依。所緣者,即各別以地、水、火、風、青、黃、赤、白、空、識、十法為所緣,隨其所應。所緣遍滿故,能緣心行,遍滿所緣,此遍滿住具足,即其行相。自體、相應如前說。瑜伽十二說云:諸遍處於勝解事生遍勝解,故名遍處。言無二者,謂諸賢聖,無我我所二差別故(不於能觀執我,不於所觀地等,觀為我所)。言無量者,遍一切故。何故遍處?唯就色觸二處建立。由此二種,共自他身,遍有色界,常相續故。眼等根色,唯屬自身。香味二塵,不遍一切。聲聲有聞,是故不說。如是有色諸遍處,定色界后邊(第四靜慮)。於無色中,空遍一切,故立遍處,識所行境遍一切,故亦立遍處。又云修觀行者,先於所緣,思惟勝解,次能制伏,既於制伏,得自在已,后即於此,遍一切處,如其所欲,而作勝解,是故此三,如其次第,即與此論造修方便成滿義同。 問:既解脫、勝處、遍處因果相次,云何解脫具有八定,勝處即唯依初三解脫建立,遍處即唯依淨解脫,空識二無邊處解脫立,開合義有不同何耶?答:為欲解脫於色變化障故,立初二解脫。為欲解脫淨不淨色變化障故,立淨解脫。為欲解脫寂靜解脫,無滯礙障故,立四無色解脫。為欲解脫想受滅障故,立想受滅解脫。即於此中,初三解脫,最難成辦,色性粗礙,互相違故。欲得自在,故須有勝伏方便,故依此三,立八勝處。即於后時立十遍處者,已於青等能遍滿,即於前二解脫,前四勝處,而得成就,其尤難成滿者,已成滿已,其較易者,俱時成滿故。即前八遍處, 已令前三解脫,一時究竟。所以復開為八者,依所緣境,大種造色立故,體惟一淨解脫。所以復立空識二遍處者,色依空故。又由空處能空諸色故。識是能緣,所緣既遍,能緣亦遍,故復觀彼能緣識遍。所以不立后三解脫為遍處者,由識無邊處解脫成滿,俱時能令后三解脫得成滿故。何以知者,大論十二云:八色遍處善清淨故,能引發賢聖勝解神通,及於諸事,轉變神通,如其勝解,隨所轉變,皆能成就。又能變作金銀等物,堪有所用。由識遍處善清淨故,便能引發無諍、願智、無礙解等,諸勝功德。由空遍處,善清淨故,隨其所欲,皆轉成空,此即顯說八色遍處具能成辦諸變化事,解脫諸變化障也。又空遍處,示實成辦變化神通,轉變色等,成虛空故。六十二復云:修十遍處,能為五事,由修習八色遍處故。便能引發化事、變事、諸聖神通。又由修習空無遍處一切處故,便能引發往還無礙諸聖神通。又由修習識無邊處一切處故,便能引發無諍、願智、無礙解等諸勝功德。又即由此識無邊處遍處成滿,便能成辦無所有處解脫,及非想非非想處解脫。又即由,此成滿因故,便能證入想受滅解脫最勝住所攝。又由識無邊處故,無邊無量,遍滿行轉。是故此上不立遍處。故知由識遍處,具能成辦后四解脫也。 六十二云:又諸解脫,由所知障解脫所顯。由此聲聞及獨覺等,於所知障,心得解脫。攝論頌云:解脫一切障,牟尼勝世間,知周遍所知,心解脫歸禮。即說諸佛勝聲聞等,不但具八解脫,解脫一切障故。不但具八勝處,勝一切世間故。不但具十遍處,知周遍所知故。 玆為解脫勝處遍處相攝相引表如次:

復次,無諍者,謂依止靜慮,於防護他所應起煩惱住具足中,若定、若慧及彼相應諸心心法。araṇā katamā / dhyānaṃ niśritya kleśotpattyanurakṣāvihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
所以者何?住無諍者,若欲往詣一切有情所應見處,先於自所住處,以願智力觀彼有情,為於我身當來煩惱現前行不?如是觀已,若知於我所當起愛、恚、慳、嫉等煩惱,即便不往。若不當起,乃往其所,以能護他諸煩惱諍令不當起,故名無諍。araṇā vihārī yeṣāṃ sattvānāmābhāsaṃ gantukāmo bhavati teṣāmātmani (Abhidh-s-bh 128) kleśasamudācāram adhikṛtyānāgatavṛttāntaṃ vihāragata eva praṇidhijñāna balenāvalokya tathā tatsamīpamupasaṃkrāmati na vā yathā te tatrānunayapratidherṣyāmātsaryādikaṃ kleśopakleśasaraṇaṃ notpādayanti / ata idamucyate 'raṇā dhyānaṃ niśritya kleśotpattyanurakṣāvihārasamṛddhāviti vistaraḥ /
王疏:〇復次無諍者,謂依止靜慮,於防護他所應起煩惱住具足中,若定若慧,及彼相應諸心心法。
所以者何?住無諍者,若欲往詣一切有情所應見處,先於自所住處,以願智力,觀彼有情,為於我身,當來煩惱現前行不,如是觀已,若知於我所當起愛恚慳嫉等煩惱,即便不往。若不當起,乃往其所。以能護他諸煩惱諍,令不當起,故名無諍。
第五無諍,由定慧力,觀察他心,防護他心煩惱諍故,名為無諍。靜慮是所依;他有情心,應起煩惱,是其所緣;防護而住,是行相;定慧為自體;相應心心所為助伴。云何他人當起貪等?謂如蘇陣那比丘,返其故鄉,循行乞食,其母見已,因嚴其妻,令行淫欲,遂生種子,佛因制戒。此由未得無諍,不知而往,令他於己,起貪欲也。如目犍連,自地獄返,道逢外道,說其師過,外道撲打,隨取涅槃。此以業緣,弗以願智觀察他心,防護而住,令他於己起嗔恚也。故聖弟子人城邑等,乞衣食等,皆必先觀道途險阻,他心煩惱,應不應往,防護而住。自身之損失非重,他心之違害為重故。然佛菩薩有大威力,他諸有情,雖當於我起貪嗔等,能勝伏彼,而度濟之,亦復前往。攝大乘論頌言: 能滅諸有情,一切惑無餘。害煩惱、有染,常哀愍歸禮。無性釋云:佛得無諍不同聲聞,雖諸有情,當緣佛身起諸煩惱,若彼堪任受佛化者,即便往彼方便調伏,令滅煩惱。聲聞但伏有情有事煩惱,佛滅一切煩惱無餘,但害煩惱,不害有情。故有染者,佛常哀愍。此如外道,為欲殺佛,火坑毒飯,延佛應供,佛先知彼,率眾前往,神通降伏,同人聖道。

願智者,謂依止靜慮,於為了所知願具足中,若定、若慧,餘如前說。praṇidhijñānaṃ katamat / dhyānaṃ niśritya jñeya jñānapraṇidhisamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
所以者何?由得願智者,為欲了知所有三世等所應知事。先於彼彼事發正願心:願我如實了知如是如是。次入增上靜慮,從彼起已所願成滿,謂能了知所應知故。praṇidhijñānaṃ tallābhī yadyadeva traiyadhvikādikajñeyavṛttāntaṃ jñātukāmobhavati, tatra tatra mānasaṃ praṇidhāyedaṃ jānīyāmiti dhyānaṃ samāpadyate, tato vyutthitasya tatpraṇidhānaṃ samṛdhyati, tajjñeyaṃ jānātītyarthaḥ //
王疏:〇願智者,謂依止靜慮,於為了所知願具足中,若定若慧,餘如前說。
所以者何?由得願智者,為欲了知所有三世等所應知事。先於彼彼事發正願心,願我如實了知,如是如是。次入增上靜慮。從彼起已,所願成滿,謂能了知所應知故。
第六願智。隨所願知,悉能知故,名為願智。靜慮是所依,三世等所應知事是所緣,願我如實了知,如是如是是行相。自體、助伴,如常應知。何者是所應知?即如無諍所緣境等,是所應知。然此唯說聲聞願智,先發正願,次人靜慮,從彼起已,所願成滿。佛之願智不爾。攝論頌云: 無功用、無著,無礙、常寂定,於一切問難,能解釋歸禮。由五相故,佛異聲聞。一無功用,隨願能知一切境界,二由無著,於所知境,皆無有滯。三由無障,二障俱斷。四常寂定,不待人故,五能解釋一切問難,非如聲聞有所不知,雖人靜定,彼之願知,猶有不知,於他問難,不能解釋。如諸羅漢,每上兜率,問慈氏尊。

無礙解者,謂四無礙。pratisaṃvidaḥ katamāḥ / catasraḥ pratisaṃvidaḥ /
一、法無礙解。二、義無礙解。三、訓詞無礙解。四、辯才無礙解。
法無礙解者,謂依止靜慮,於一切法名差別無礙具足中,若定、若慧,餘如前說。dharmapratisaṃvid katamā / dhyānaṃ niśritya sarvadharma paryāyeṣu avyāghātasamṛddhau samādhīḥ prajñāśeṣaṃ pūrvavat //
名差別者,謂依無明等於無智、無見、不現觀等差別名中,無礙具足,若定、若慧,乃至廣說,名法無礙解。dharmapratisaṃvit paryāyeṣu, tadyathāvidyādīnārabhyājñānamadarśanamanabhisamaya ityevamādiṣvavyāghātasamṛddhau yaḥ samādhiriti vistaraḥ /
義無礙解者,謂於諸相及意趣無礙具足中,若定、若慧,餘如前說。arthapratisaṃvid katamā / dhyānaṃ niśritya lakṣaṇe abhiprāye (Abhidh-s 97) cāvyāghātasamṛddau samādhiḥ prajñā śeṣaṃ pūrvavat //
相者,謂諸法自相、共相。意趣者,謂別義等。若於此中,通達無礙具足,名義無礙解。arthapratisaṃvitsvasāmānyalakṣaṇe dharmāṇām, arthāntarādyabhiprāye cāvyāghātasamṛddhāviti vistaraḥ /
訓詞無礙解者,謂於諸方言音及訓釋諸法言詞無礙具足中,若定、若慧,餘如前說。niruktipratisaṃvid katamā / dhyānaṃ niśritya janapadabhāpāyāmanuvyavahāre dharmanirvacane ca avyāghāta samṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
諸方言音者,謂無量國邑各隨自想所起種種言音差別。訓釋諸法言詞者,謂可破壞故名世間,可變壞故名色如是等。若於是中通達無礙,名訓詞無礙解。 niruktipratisaṃvijjanapadabhāṣāyāmiti prativiṣayaṃ yathāsvamanyonyasaṃjñāntarānuvyavahāre, dharmanirvacane ceti tadyathā lujyate pralujyate tasmāllokaḥ, rūpyate tasmādrūpa ityevamādike /
辯才無礙解者,謂於諸法差別無礙具足中,若定、若慧,餘如前說。pratibhānapratisaṃvid katamā / dhyānaṃ niśritya dharmaprabhedeṣu avyāghātasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //
諸法差別者,謂實有、假有,世俗、有勝義有如是等。若於此中通達無礙,名辯才無礙解。pratibhānapratisaṃviddharmaprabhedeṣviti dravyasantaḥ prajñaptisantaḥ saṃvṛtisantaḥ paramārthasanta ityevamādiṣu //
王疏:〇無礙解者,謂四無礙解。
一法無礙解、二義無礙解、三訓詞無礙解、四辯才無礙解。
〇法無礙解者,謂依止靜慮,於一切法名差別(一一法有種種名,名法名差別,法即是名,名即法故)。無礙具足中(於彼諸法名,知解無礙,名無礙具足),若定若慧,餘如前說。
名差別者,謂依無明等,於無智無見、不現觀等差別名中,無礙具足,若定若慧,乃至廣說,名法無礙解(了知無明、即是無智,即是無見,即不現觀。了知心意識了名之差別。了知智慧擇法,正覺、現觀、皆即正見。諸如是等,名法無礙。若細分別一一法門,異中有同,同中亦有異。如一現觀,有真后等。同一善法,有世出世。同一正行,有漏無漏。眾名差別,亦無礙知)
〇義無礙解者,謂於諸相及意趣,無礙具足中,若定若慧,餘如前說。
相者,謂諸法自相、共相。意趣者,謂別義等。若於此中通達無礙具足,名義無礙解。
〇訓辭無礙解者,謂於諸方言音,及訓釋諸法言辭無礙具足中,若定若慧,餘如前說。
諸方言音者,謂無量國邑,名隨自想,所起種種,言音差別。訓釋諸法言辭者,謂可破壞故,名世間,可變壞故,名色,如是等。若於是中,通達無礙,名訓辭無礙解。
〇辯才無礙解者,謂於諸法差別無礙具足中,若定若慧,餘如前說。
諸法差別者,謂實有、假有、世俗有、勝義有、如是等。若於此中通達無礙,名辯才無礙解。
第七四無礙解。靜慮為所依,法名差別、諸相意趣、諸方言音及訓釋言詞、諸法差別,如次為四種無礙解所緣,通達無礙為行相,自體助伴可知。法謂法名。義有二種:一法所詮義,即自共相。二佛說法義,即四意趣。辭有二種:一諸方言音,於彼通達能言說故,能譯釋故;二訓釋諸法言辭。前之法義無礙,即是通達法相,建立法相邊事。此之訓詞無礙即以法義,隨諸方邑言音種種宣說,或了他所說。又於法義詳加訓詁。辯才無礙,更隨訓詞,詳加辯論彼差別義。如說有為無為,常無常等,即是法名。彼所詮義,為無為者,法之自相;常無常者,法之共相。說法無常者,彼法就有為法說;說法常者,就無為說。法名雖同,含義有別,即屬意趣。又如說諸法,皆無自性者,就遍計所執自性故,說無自性,即屬意趣,均是法義。具生住異滅四有為相者,名有為法。無為法者,無有生住異滅四有為相故,即是訓辭。云何應知一切有為法皆無常耶?云何應知諸無為法皆是常耶?於此論議,種種辯說,即是辯才。又如掌珍論中。立比量云:真性有為空,如幻,緣生故。有為及空,是即法名。所詮緣生諸法,及無自性,是自共相。云真性者,顯就勝義立有為空,非就世俗,即屬意趣。此中空與無性虛妄顯現門之差別,又此空言遮止為性,但遮於有,更不表無。此即屬於訓釋言詞。緣生故空,如幻事等,廣說因喻,種種釋難,即屬辯才。故一經一論,具四無礙解,缺一不成。乃至有一句之中,具四無礙解者。故此四種,未可離析。攝論頌曰: 於所依、能依,所說、言、及智,能說、無礙、慧,常善說,歸禮。言所依者,謂諸教法。言能依者,謂所詮義。如是二種,皆名所說。言智二種,皆是能說於此四事無礙覺慧,即四無礙解。具此四無礙慧者,常善宣說。無能所依,言之與智,能說所說,能相離者,故宣說法義,四慧具足。然在凡愚有不能具足者。

神通者,謂六神通。abhijñā katamāḥ / ṣaḍabhijñāḥ /
一、神境通。二、天耳通。三、心差別通。四、宿住隨念通。五、死生通。六、漏盡通。
神境通者,謂依止靜慮於種種神變威德具足中,若定、若慧及彼相應諸心心法。ṛddhyabhijñā katamā / dhyānaṃ niśritya vicitrarddhivikurvita samṛddhau samādhiḥ prajñā tatsaprayuktāśca cittacaitasikā dharmāḥ //
種種神變威德具足者,謂變一為多等種種神變自在具足。ṛddhayabhijñā vicitraddhivikuvitasamṛddhāviti tadyathā eko bhūtvā bahudhā bhavatītyevamādau /
天耳通者,謂依止靜慮於隨聞種種音聲威德具足中,若定、若慧,餘如前說。divyaśrotrābhijñā katamā / dhyānaṃ niśritya vicitrāṇāṃ śabdānāmanuśravasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
種種聲者,謂人天等聲。vicitrāṇāṃ śabdānāmanuśravasamṛddhāviti divyamānuṣyakādīnām /
心差別通者,謂依止靜慮於入他有情心行差別威德具足中,若定、若慧,餘如前說。cetaḥparyāyābhijñā katamā / dhyānaṃ niśritya parasattveṣu cittacaritaparyāya praveśasamṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat //
入他有情心行差別者,謂如實知有貪等心行差別。 parasattveṣu cittacaritapraveśasamṛddhāviti sarāgādicittapracārayathābhūtajñānasamṛddhāvityarthaḥ /
宿住隨念通者,謂依止靜慮於隨念前際所行威德具足中,若定、若慧,餘如前說。pūrvanivāsānusmṛtyabhijñā katamā / dhyānaṃ niśritya pūrvāntacaryānusmaraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
隨念前際所行者,謂隨念過去生名字、種族等展轉差別事。pūrvāntacaryāyā anusmaraṇasamṛddhāvityatītaṃ janmaparaṃparāmārabhya nāmajātigotrādiprakāravṛttāyā ityarthaḥ /
死生通者,謂依止靜慮於觀有情死生差別威德具足中,若定、若慧,餘如前說。cyutyupapādābhijñā katamā / dhyānaṃ niśritya sattvānāṃ cyutyupapādaprakāra saṃdarśanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
觀諸有情死生差別者,謂以天眼觀諸有情死時、生時、好色、惡色,當往善趣,當往惡趣後際差別。cyutyutpādābhijñā divyena cakṣuṣā sattvānāṃ cyavamānānāmupapadyamānānāṃ suvarṇānāṃ durvarṇānāṃ sugatimapi gacchatāṃ durgatimapyaparāntamārabhya cyutyupapādasaṃdarśanasamṛddhau samādhyādayaḥ /
王疏:〇神通者,謂六神通。
一神境通、二天耳通、三心差別通、四宿住隨念通、五死生通、六漏盡通。
〇神境通者,謂依止靜慮,於種種神變威德具足中,若定若慧,及彼相應諸心心所法。
種種神變威德具足者,謂變一為多等種種神變自在具足(瑜伽:神境通略有二種:一能變通,變有十八,謂震動、熾然、流布、示現、轉變、往來、卷、舒、眾像入身、同類往趣、顯、隱、所作自在、制他神通、能施辯才、能施憶念、能施安樂、放大光明。二能化通,化有三種:謂化身、化境、化語。轉變餘有自性物,令成餘物,故名能變。無事化有,故名能化。廣如彼論,此不具說)
〇天耳通者,謂依止靜慮,於隨聞種種音聲威德具足中,若定若慧,餘如前說。
種種聲者,謂人天等聲(瑜伽:聲有多種,謂天聲、人聲、聖聲、非聖聲、大聲、小聲、辯聲、非辯聲、化聲、非化聲、遠聲、近聲等)
〇心差別通者,謂依止靜慮,於入他有情心行差別威德具足中,若定若慧,餘如前說。
入他有情心行差別者,謂如實知有貪等心行差別(瑜伽:他心差別有多種,謂有纏煩惱心、離纏煩惱心、有隨縛有隨眠煩惱心、有離彼心、有染心、邪願心、無染心、正願心、劣心、中心、勝心、樂相應心、苦相應心、不苦不樂相應心,於此諸心皆悉了知。又知他心體性品類行相分齊。又知有情諸根勝劣,種種勝解,種種界行,隨其所應,能正安處、趣涅槃宮、種種正行)
〇宿住隨念通者,謂依止靜慮,於隨念前際所行威德具足中,若定若慧,餘如前說。
隨念前際所行者,謂隨念過去生名字種族等,展轉差別事(瑜伽:宿住,謂己一生、二生、乃至百千萬憶無量生中,生於何趣,名於何等,造何種業。亦能隨念他諸有情宿住等事。又能令他憶念宿住,生正見等。以憶念本生諸菩薩行。憶念本事,業果相應等)
〇死生通者,謂依止靜慮,於觀有情死生差別威德具足中,若定若慧,餘如前說。
觀諸有情死生差別者,謂以天眼觀諸有情死時、生時、好色、惡色、當往善趣、當往惡趣后際差別(瑜伽:天眼見諸有情死時、生時、妙色、惡色、若劣、若勝,及於后際生已增長,諸根成熟,身語所作業,善惡無記,差別而轉。又現見知諸光明色、諸微細色、諸變化色、諸淨妙色,下至無間,上至色究竟宮。亦能見上下無量無數,餘世界色,乃至能見彼彼佛土如來大會,又見十方無量有情身諸所作。淨不淨業,見已隨宜,施作利益)

漏盡通者,謂依止靜慮於漏盡智威德具足中,若定、若慧,及彼相應諸心心法。āsravakṣayābhijñā katamā / dhyānaṃ niśritya āsravakṣayajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
漏盡智者,謂由此智,通達一切漏盡方便,及諸漏盡威德具足者,此智成滿故。āsravakṣayajñāna samṛddhāviti yenopāyenāsravāḥ parikṣoyante, yaścaiṣāṃ parikṣayastajjñānaniṣpattinimittamityarthaḥ //
王疏:〇漏盡通者,謂依止靜慮,於漏盡智威德具足中,若定若慧,及彼相應諸心心法。
漏盡智者,謂由此智,通達一切漏盡方便,及諸漏盡威德具足者,此智成滿故(瑜伽:漏盡智通者,謂諸菩薩,如實了知煩惱盡得。如實了知,若自若他,於諸漏盡,已得未得,及彼能得漏盡方便及非方便。又了知他,於漏盡得有增上慢,或離彼慢。又諸菩薩,雖了漏盡功德方便,而不作證,行於有漏,而不染污。又由此智,自無染污,亦為他說,壞增上慢)
第八、六神通。威德具足,隨意自在,名為神通。於諸境事,無有障礙,妙通達故。此六神通靜慮為所依,即以所變所化種種境界、種種聲音、他心差別、若自若他、諸宿住事、死時生時、種種色像,及與漏盡得及方便,及彼諸漏盡與未盡,如次以為六通各別所緣。威德自在,以為行相。自體助伴,隨應可知。此六神通,隨所緣境,以為差別。能緣作智亦自不同,修習通達方便亦異。最初修學,唯得一種,或二或三。要究竟位阿羅漢等乃能具足以漏盡通,非諸外道二乘有學,所能證故。一切外道五通仙人,能具五通,唯除漏盡,要能永出生死,永斷煩惱,永盡我執,方能證故。聲聞、獨覺、及與如來、大菩薩等,具證六通,而威德大小,各各不同。利益安樂有情廣狹,亦各各異。諸佛菩薩威德神通,廣大無量,以一切有情,一切境事,為所緣,為所作故。且如說無垢稱不可思議神變解脫法門經,及瑜伽菩薩地威力品中,廣分別說。神通原理,亦如彼經疏釋。唯以二障所覆,業力所拘,執此失此,因自成礙。由修靜慮,及與智慧,或伏諸纏,或斷隨眠,障礙漸去,心智漸通。隨修方便,便於諸境,通達自在。此是神通,所有正理。廣宣彼義,應在專篇。不通識變唯心,亦難信解,此弗詳也。攝論云:為彼諸有情,故現知言行,往來及出離,善教者歸禮。即顯六通皆為善教諸有情故。一現善教,謂神境通示現神變,引攝調伏故。二知言善教,即天耳通,能聞遠住有義言詞,一切音聲,隨應說法故。三知行善教,即心差別通,知心根行勝劣,善教彼故。四知往善教,即宿住智通,了達過去,善教彼故。五知來善教,是死生智通,了達未來,善教彼故。六知出離善教,謂漏盡通,知斷煩惱,善教彼故。此六通中,后之三種,又名三明,明達過未,及現漏盡、無掛礙故。

相、隨好者,謂依止靜慮於相隨好莊嚴所依示現具足中,若定、若慧,及彼相應諸心心法,并彼所起異熟果。lakṣaṇānuvyañjanāni katamāni / dhyānaṃ niśritya lakṣaṇānuvyañjanairvibhrājamānasandarśanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayūktāśca cittacaitasikā dharmāḥ tatsamutthitavipākāśca //
所以者何?謂佛世尊由定、慧增上力,為欲化度諸有情故,示現三十二大丈夫相,及八十種隨好相莊嚴色身。然佛世尊非彼自體,以法身所顯故。若諸菩薩能如是示現者,當知定、慧為其自性。若所餘於大集會中生者,用彼所起異熟果為自性。lakṣaṇānuvyañjanāni yatsamādhiprajñādhipatyena buddhā bhagavanto dvātriṃśatā lakṣaṇairaśītyānuvyañjanaiḥ vibhrājamānaṃ rūpakāyaṃ saṃdarśayanti vineyānām / (Abhidh-s-bh 129) tatsvabhāvāni tāni teṣāṃ veditavyāni, dharmakāyaprabhāvitatvādbuddhānāṃ bhagavatāmiti / bodhisattvānāṃ tu tathāsaṃdarśanasamarthānāṃ samādhiprajñāsvabhāvāni / tadanyeṣāṃ parṣanmaṇḍaleṣūpapannānāṃ tatsamutthitavipākasvabhāvāni veditavyāni //
王疏:〇相隨好者,謂依止靜慮,於相隨好莊嚴所依示現具足中,若定若慧,及彼相應諸心心法,并彼所起異熟果。
所以者何?諸佛世尊,由定慧增上力,為欲化度諸有情故,示現三十二大丈夫相,及八十種隨好相,莊嚴色身。然佛世尊,非彼自體,以法身所顯故。若諸菩薩能如是示現者,當知定慧為其自性。若所餘於大集會中生者,用彼所起異熟果為自性。
第九第十,三十二相,八十隨好,具如大論菩薩地,第三持究竟瑜伽處,建立品說,此不繁引。靜慮為所依,莊嚴所依為所緣,所依即身。隨意示現為行相,定慧為自體,相應心心所為助伴。問:相好屬於色法,何以定慧為自體耶?隨心示現不離心有故。若爾,應以心為自體,云何以定慧為自體耶?佛位智為主故,菩薩依修定慧起故。其諸菩薩大集會中生者,則用彼所起異熟果為自性,即用異熟識及色法為性。云彼所起者,彼謂定慧。由修定慧作是思願,感得相好故。佛無異熟,故唯定慧為體。雖定慧為體,然非佛自體,佛以法身所顯故。能斷金剛般若經言:若以色見我,以音聲求我,是人起邪觀,不能當見我。應觀佛法性,即導師法身。法性非所識,故彼不能了。法身為佛自體,故此相好莊嚴所依,唯是功德示現也。攝論頌云:諸眾生見尊,皆審知善士,暫見便深信,開導者歸禮。由諸眾生,愛重相好,故為示現,令起深信佛為善士,為大導師。

清淨者,謂四清淨。pariśuddhayaḥ katamāḥ / catasraḥ pariśuddhayaḥ /
一、依止清淨。二、境界清淨。三、心清淨。四、智清淨。
如是四種,一切相清淨。唯佛世尊及已得大神通菩薩摩訶薩所得。catasraḥ sarvakārāḥ pariśuddhayo buddhānāṃ bhagavatāṃ mahābhijñāprāptānāṃ ca bodhisattvānām /
依止清淨者,謂依止靜慮於隨所欲依止取住捨具足中,若定、若慧,及彼相應諸心心法。 āśrayapariśuddhiḥ katamāḥ / dhyānaṃ niśritya yathākāmamaśrayasyopādāne sthānaparityāgānāṃ samṛddhau yaḥ samādhīḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
取住捨具足者,謂隨所欲生即便能取。既生彼已,隨其所欲壽行分量,即能留住。若欲捨諸壽行,即便能捨。如其次第,三種具足。tatra yathākāmamāśrayasyopādānasthānaparityāgānāṃ samṛddhāviti yatrecchati tatropapattigrahaṇataḥ, tasyāṃ copapattāvāyuḥsaṃskārānadhiṣṭhāya yāvadicchamavasthānataḥ, yadecchati tadāyuḥsaṃskārotsarjanataśca yathākramam /
境界清淨者,謂於隨所欲境界變化智具足中,若定、若慧,乃至廣說。ālambanapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmamālambananirmāṇapariṇāmanajñānānāṃ samṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat //
變化智具足者,謂先無今有色等名化轉。先已生色等,令成金銀等名變。悟一切種境相差別名智。如其次第,三種具足。yathākāmamālaṃbanamadhikṛtya nirmāṇapariṇāmanajñānānāṃ samṛddhāvityapūrvarūpādinirmāṇataḥ, pūrvotpannānāṃ rūpādīnāṃ suvarṇāditvena pariṇāmataḥ, sarvaprakārāvagamanataśca yathākramam /
心清淨者,謂於如所欲三摩地門自在具足中,若定、若慧,餘如前說。cittapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmaṃ samādhimukhavaśavarttisamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
由隨所欲剎那剎那能入無量三摩地差別故。yathākāmaṃ samādhimukhavaśavartisamṛddhāviti pratikṣaṇaṃ yatheṣṭamaparimitasamādhyantarasamāpattaye /
智清淨者,謂依止靜慮於隨所欲陀羅尼門任持具足中,若定、若慧,餘如前說。jñānapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmaṃ dhāraṇīmukhasandhāraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //(Abhidh-s 98)
陀羅尼門任持具足者,謂於四十二字中隨思惟一字,以此為先,便能證得一切法差別名言善巧。yathākāmaṃ dhāraṇīmukhasaṃdhāraṇasamṛddhāviti dvācatvāriṃśato 'kṣarāṇāmanyatamākṣaramanasikāre tadādisarvadharmaparyāyābhilapanasāmarthyapratilambhāyety arthaḥ //
王疏:〇清淨者,謂四清淨。
一依止清淨、二境界清淨、三心清淨、四智清淨。如是四種,一切相清淨,唯佛世尊,及已得大神通菩薩摩訶薩所得。
〇依止清淨者,謂依止靜慮,於隨所欲,依止取、住、捨具足中,若定若慧,及彼相應諸心心法。
取住捨具足者,謂隨所欲生,即便能取(取彼依止或天身或人身等而生)。既生彼已,隨其所欲,壽行分量,即能留住(既取彼趣身,生彼趣已,隨欲久住,或長劫等壽行分量而住)。若欲捨諸壽行,即便能捨。 (不欲久住,發意即逝)。如其次第,三種具足。
〇境界清淨者,謂於隨所欲境界變化智具足中,若定若慧,乃至廣說。
變化智具足者,謂先無今有色等名化(能化通)。轉先已生色等,令成金銀等名變(能變通)。悟一切種境相差別名智(天眼、天耳、他心、宿命、漏盡通)。如其次第,三種具足。
〇心清淨者謂於如所欲三摩地門, 自在具足中,若定若慧,餘如前說。
由隨所欲剎那剎那,能入無量三摩地差別故。
〇智清淨者,謂依止靜慮,於隨所欲陀羅尼門任持具足中,若定若慧,餘如前說。
陀羅尼門任持具足者,謂於四十二字中,隨思惟一字,以此為先,便能證得一切法差別名言善巧(天竺梵文,四十二字拼合而成。依字生名,依名成句。名詮自性,句詮差別。名即表法,句即表義,故一切法差別名言, 皆依字立,每名字音,各有初終。以初音為主,即能類別類合以為四十二部。又隨第二第三等諸宇異同,別為多類,法義純熟。名言善巧者,隨憶一字,能憶多名。隨憶多名,能了多義。其在佛法根本至教,如三解脫、四諦、六通等。又隨字音各為類別,乃至五明,一切皆爾。故能於字隨了多法,即此名為陀羅尼門。陀羅尼者,總持也,以少文字總持多法義故。臆測如是,或不違理)
第十一、四一切相清淨。靜慮為依止。所欲依身,所欲境界,三摩地門,陀羅尼門,以次各別為四所緣。隨意自在取住棄捨;隨意自在,變化通達;隨意自在,人住出;隨意自在,任持證得。以次各別,為四行相。此四名為清淨者,謂諸凡愚皆必有身,皆必緣境,亦修定慧。然隨所得,即為彼礙,一似作繭,反自縛者。如有身者,便為苦本。於所緣境,苦亦如之。由得少定生起耽著,不能深入。由得少慧,即便矜滿,不能廣學。則滯於一隅,而不自在矣。於四清淨者,於彼自在,而不為彼礙也。即是能成功德,無諸過失,故名清淨。此唯諸佛,得大神通菩薩所得者,雖在二乘無學果位,猶弗能得也。此如比丘求食弗得,飢苦逼身,依止弗能清淨也。慧解脫阿羅漢,無有神通,定障未出,境界及心,未清淨也。諸阿羅漢,不達世務,不通大乘,智未清淨也。攝論頌云:攝受住持捨,現化及變易,等持智自在,隨證得歸禮。

力者,謂如來十力。balāni katamāni / baśa tathāgatabalāni /
一、處非處智力。二、自業智力。三、靜慮、解脫、三摩地、三摩缽底智力。四、根上下智力。五、種種勝解智力。六、種種界智力。七、遍趣行智力。八、宿住隨念智力。九、死生智力。十、漏盡智力。daśa balāni - sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalamindriyaparāparajñānabalaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapādajñānabalamāsravakṣayajñānabalaṃ ca /
處非處智力者,謂依止靜慮於一切種處非處智具足中,若定、若慧及彼相應諸心心法。sthānāsthānabalaṃ katamat dhyānaṃ niśritya sarvaprakāra sthānāsthānajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
一切種處非處智具足者,謂於一切種因非因智無著無礙現行中,所有三摩地等。tatra sthānāsthānajñānabalaṃ dhyānaṃ niśritya sarvaprakārahetvahetujñānāsaṃgāpratihatasaṃmukhībhāve samādhyādayaḥ /
自業智力者,謂於一切種自業智具足中,若定若慧。餘如前說。karmasvakajñānabalaṃ katamat / dhyānaṃ niśritya sarvaprakāra karmasvakajñānasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
以於一切種自業智無著無礙現行中,所有三摩地等。 evaṃ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṃgāpratihatasaṃmukhībhāva iti yojayitavyam //
如是餘力隨其所應,當正建立。śiṣṭāni balāni yathāyogaṃ veditavyāni //
云何隨其所應?靜慮、解脫、三摩地、三摩缽底智力者,謂於一切種靜慮、解脫、等持、等至智具足中,若定、若慧,餘如前說。
由於一切種靜慮、解脫、等持、等至智,無著無礙現行中所有三摩地等為體故如是。
根上下智力者,謂於一切種根上下智,無著無礙現行中,所有三摩地等。
種種勝解智力者,謂於一切種差別勝解智無著無礙現行中,所有三摩地等。
種種界智力者,謂於一切種差別界智無著無礙現行中,所有三摩地等。
遍趣行智力者,謂於一切種遍趣行智無著無礙現行中,所有三摩地等。
宿住隨念智力者,謂於一切種宿住隨念智無著無礙現行中,所有三摩地等。
死生智力者,謂於一切種死生智無著無礙現行中,所有三摩地等。
漏盡智力者,謂於一切種漏盡智無著無礙現行中,所有三摩地等。
王疏:〇力者,謂如來十力。
一處非處智力,二自業智力,三靜慮解脫三摩地、三摩缽底智力,四根上下智力,五種種勝解智力,六種種界智力,七遍趣行智力,八宿住隨念智力,九死生智力,十漏盡智力。
〇處非處智力者,謂依止靜慮,於一切種處非處智具足中,若定若慧,及彼相應諸心心法。
一切種處非處智具足者,謂於一切種,因非因智,無著無礙現行中,所有三摩地等。
〇自業智力者,謂於一切種自業智具足中、若定若慧、餘如前說。
以於一切種自業智,無著無礙現行中,所有三摩地等。
〇如是餘力,隨其所應,當正建立。
云何隨其所應?靜慮解脫三摩地、三摩缽底智力者,謂於一切種靜慮、解脫、等持、等至智具足中,若定若慧,餘如前說。由於一切種靜慮、解脫、等持、等至智無著無礙現行中,所有三摩地等為體故。如是根上下智力者,謂於一切種根上下智,無著無礙現行中,所有三摩地等。種種勝解智力者,謂於一切種差別勝解智,無著無礙現行中,所有三摩地等。種種界智力者,謂於一切種差別界智,無著無礙現行中,所有三摩地等。遍趣行智力者,謂於一切種遍趣行智,無著無礙現行中,所有三摩地等。宿住隨念智力者,謂於一切種宿住隨念智,無著無礙現行中,所有三摩地等。死生智力者,謂於一切種死生智,無著無礙現行中,所有三摩地等。漏盡智力者,謂於一切種漏盡智,無著無礙現行中,所有三摩地等。
第十二、十力。此唯如來所得功德,四無畏等亦爾。不說菩薩,況諸二乘。處非處智力等者,大論云:淨不淨果,非不平等如實轉因,是名為處。淨不淨果,不平等因,與上相違,是名非處。以無上故,與一切種,饒益一切有情功能,具相應故,畢竟勝伏一切魔怨大威力故,說名為力。業為身語意業,所感愛非愛過失功德相應諸果,是名異熟。靜慮有四,解脫有八,若隨彼彼色類差別三摩地相,而人定時,當知說名等持等至。如所成熟,修證圓滿,信等五根,成軟中上,當知是名根格勝劣。若從他信以為其先,或觀諸法以為其先,成軟中上愛樂印解,當知是名種種勝解。若廣建立種種種性,或諸聲聞所有種性,或諸獨覺所有種性,或諸如來所有種性,或有種種不定種性,或貪等行差別道理,乃至有情八十千行,當知此中名種種界。若即如是諸趣入門隨/頃正行,如貪行者,修不淨觀,當知此等名遍趣行。餘之三種,即三神通,亦即三明,如前已釋。十力如是次第者,初成佛時,頓得十力。后時次第,方現在前,先起處非處智力,觀察諸法建立一切無倒因果。既觀察已,次起自業智力。有求欲界勝異熟者,方便為說,令離不善,勤修善業。次起靜慮解脫、等持、等至智力。若有希求世間離欲法者,與其教授,令彼獲離欲之道。次起餘力,若諸有情,希求出世離欲法者,如應為說出世間道。先起根勝劣智力,如實觀彼根。次起種種勝解智力,觀察彼根為先所有意樂。次起種種界智力,觀察意樂為先所有隨眠。了知彼根意樂隨眠已,次起遍趣行智力,如其所應,令於所緣,趣入門中而得趣人。次起宿住隨念智力,及生死智力,彼由如應所緣趣人門,加行攝住心已,淨修行已,為說中道,令其遠離薩迦耶見以為根本,常斷邊執。為令永斷一切煩惱,從此后起漏盡智力,若有正修奢摩他力之所任持,雖未永斷一切煩惱,而由獲得不現行故,起不作作增上慢者,令其捨離此增上慢。是故十力,如是次第。初觀因果正理,二觀自作自受,三觀世間離欲,餘觀出世離欲。出世離欲中,初觀彼彼根,次觀彼彼意樂,三觀彼彼隨眠,四觀隨彼彼根、意樂、隨眠、施與,最初趣人正行。修正行已,次觀宿住前際諸相,令知非常,令離常見。次觀生死后際相續,令知非斷,令離斷見。最后觀察諸漏,盡與未盡,令彼捨離增上慢心,,如實修行,永盡諸漏。由此為因,令有志求出世道者,果得成辦。; 今此論中十力依止者,謂靜慮;十力所緣者,謂因果正理、作受正理、四靜慮、八解脫、及諸等持等至、諸根差別、勝解差別、隨眠差別、遍趣正行種種差別、前際后際、諸漏永盡,及漏盡道。如其次第,為彼十力別別所緣。十力行相者,謂即彼智無著無礙現行。煩惱障斷故無著,所知障斷故無礙。攝論云:方便歸依淨,及大乘出離,於此誑眾生,摧魔者歸禮。謂於善趣惡趣方便,諸業歸依,世出世淨,大乘出離四種義中,魔誑眾生,由佛十力初二三,餘次第能摧惡魔誑惑,是為十力。

無畏者,謂四無畏。vaiśāradyāni katamāni / catvāri vaiśāradyāni //
一、正等覺無畏。二、漏盡無畏。三、障法無畏。四、出苦道無畏。
正等覺無畏者,謂依止靜慮由自利門,於一切種所知境界正等覺,自稱德號建立具足中,若定若慧及彼相應諸心心法。abhisaṃbodhivaiśāradyaṃ katamat / dhyānaṃ niśritya svārthamevārabhya sarvākārajñeyābhisaṃbodhipratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
如經言:我是正等覺者,設有世間沙門、婆羅門、若天、魔、梵,依法立難。或令憶念言:於是法非正等覺,我於是事正見無緣,以於此事正見無由故。得安隱住,無怖無畏,自稱我處大仙尊位。
於大眾中,正師子吼,轉大梵輪,一切世間沙門、婆羅門、若天、魔、梵,所不能轉。catvāri vaiśāradyāni - samyaksaṃbuddhasya vata me sata ime te dharmā anabhisaṃbuddhā ityatra māṃ kaścic chramaṇo vā devo vā māro vā brahmā vā sahadharmeṇa codayedvā smārayedvā nimittam api na samanupaśyāmyetacca nimitta[ma]samanupaśyan kṣemaprāptaśca vaiśāradyaprāptaścodāramārṣabhaṃ sthānaṃ prajānāmi, brahmacaryaṃ pravartayāmi, pariṣadi samyak siṃhanādaṃ nadāmi /
漏盡無畏者,謂依止靜慮由自利門,於一切種漏盡自稱德號建立具足中,若定、若慧,餘如前說。āsravakṣayavaiśāradyaṃ katamat / dhyānaṃ niśritya svārthamevārabhya sarvākārasravakṣayapratijñā pratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
如經言:我諸漏永盡,如是等廣說如前。 kṣīṇāsravasya vata me sata ime āsravā aparikṣīṇā iti /
障法無畏者,謂依止靜慮由利他門,於一切種說障礙法自稱德號建立具足中,若定、若慧,餘如前說。antarāyikadharmavaiśāradyaṃ katamat / dhyānaṃ niśritya parārthamārabhya sarvākārāntarāyikadharmapratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
如經言:又我為諸弟子說障礙法,染必為障,乃至廣說。ye vā punarme śrāvakā[ṇā]mantarāyikā dharmā ākhyātāḥ tān pratiṣevamānasya nālamantarāyāteti
(Abhidh-s-bh 130)
出苦道無畏者,謂依止靜慮由利他門,於一切種說出離道法自稱德號建立具足中,若定、若慧,餘如前說。nairyāṇikapratipadavaiśāradyaṃ katamat / dhyānaṃ niśritya parārthamārabhya sarvākāra nairyāṇikamārgadharma pratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
如經言:又我為諸弟子說出離道,諸聖修習決定出離、決定通達,設有世間沙門、婆羅門、若天、魔、梵,依法立難,或令憶念言:修此道非正出離,不正盡苦及證苦邊。我於是事正見無緣,乃至廣說。yo vā punarme śrāvakāṇāṃ niryāṇāya mārga ākhyāta āryonairyāṇiko nairvedhikaḥ sa vata na samyaṅniryāti tatkarasya samyagduḥ[kha]kṣayāya duḥkhasyāntakriyāyai ityatra māṃ kaścit śramaṇo vā brāhmaṇo vā yāvatsiṃhanādaṃ nadāmīti vistareṇaikaikasmin vaktavyam /
如是四無畏,略說有二,謂自利、利他。tānyetāni vaiśāradyāni svārthaṃ parārthaṃ cārabhya veditavyāni /
前二是自利,由智斷差別故。後二是利他,由遠離所治法,修習能治法故。tatra dvividhaḥ svārthaḥ - jñānaviśeṣaḥ prahāṇaviśeṣaśca /dvividhaḥ parārthaḥ - vipakṣadharmavivarjanaṃ pratipakṣadharmaniṣevaṇaṃ ca /
以正等覺無畏,由內智自利門言:我於一切種所知境界差別邊際皆正等覺,於一切世間前自稱德號立正無難具足中,所有定、慧,乃至廣說。當知餘無畏,如應亦爾。tatrābhisaṃbodhivaiśāradyaṃ jñānātmakaṃ svārthamevārabhya sarvākāraṃ mayā saprabhedaparyantaṃ jñeyamabhisaṃbuddhamityetasyāḥ pratijñāyāḥ samyaṅniranuyojyatvena sarvasmin loke pratiṣṭhāpanasamṛddhau yaḥ samādhiriti pūrvavat / evaṃ śeṣāṇyapi vaiśāradyāni yojayitavyāni /
一切種漏盡者,謂諸煩惱并習氣永盡。sarvākārāḥ punarāsravāḥ savāsanāḥ kleśā draṣṭavyāḥ /
一切種障礙法者,謂一切雜染所對治法。sarvākārā antarāyikā dharmāḥ sarve sāṃkleśikāḥ vipakṣadharmā draṣṭavyāḥ /
一切種出離道者,謂從方便道乃至究竟道。sarvākāro nairyāṇiko mārgaḥ prayogamārgamārabhya yāvanniṣṭhāmārgo draṣṭavyaḥ //
王疏:〇無畏者,謂四無畏。
一正等覺無畏、二漏盡無畏、三障法無畏、四出苦道無畏。
〇正等覺無畏者,謂依止靜慮,由自利門,於一切種所知境界正等覺,自稱德號建立具足中,若定若慧,及彼相應諸心心法。
如經言:我是正等覺者。設有世間沙門、婆羅門、若天魔梵(天謂欲天,魔謂魔天,梵謂梵天),依法立難,或令憶念,言於是法,非正等覺、我於是事,正見無緣,以於此事,正見無由故,得安隱住,無怖無畏, 自稱我處大仙尊位,於大眾中,正獅子吼,轉大梵輪,一切世間沙門、婆羅門、若天魔梵,所不能轉。
〇漏盡無畏者,謂依止靜慮,由自利門,於一切種漏盡,自稱德號建立具足中,若定若慧,餘如前說。
如經言:我諸漏永盡,如是等廣說如前。
〇障法無畏者,謂依止靜慮,由利他門,於一切種說障礙法, 自稱德號建立具足中,若定若慧,餘如前說。
如經言:又我為諸弟子說障礙法,染必為障,乃至廣說。
〇出苦道無畏者,謂依止靜慮,由利他門,於一切種,說出離道法, 自稱德號建立具足中,若定若慧,餘如前說。
如經言:又我為諸弟子、說出離道,諸聖修習,決定出離,決定通達。設有世間沙門、婆羅門、若天魔梵依法立難,或令憶念,言修此道,非正出離,不正盡苦,及證苦邊。我於是,事、正見無緣,乃至廣說。
如是四無畏,略說有二:謂自利,利他。前二是自利,由智、斷差別故;后二是利他,由遠離所治法,修習能治法故。以正等覺無畏, 由內智自利門,言我於一切種所知境界,差別邊際,皆正等覺。於一切世間前, 自稱德號,立正無難具足中,所有定慧,乃至廣說。當知餘無畏,如應亦爾。一切種漏盡者,謂諸煩惱并習氣永盡。一切種障礙法者,謂一切雜染所對治法。一切種出離道者,謂從方便道乃至究竟道。 第十三、四無畏中所緣者,一人、二法。人謂世間,若天魔梵等;法謂於一切境、等正覺、諸漏永盡、雜染障法、出苦聖道,并於彼自稱德號,建立具足,如應為四無畏所緣。行相者,謂即於彼自稱德號,建立具足中,得安隱住,無怖無畏。依止、自體、助伴、如餘處釋。攝論頌云: 能說智及斷,出離能障礙,自他利非餘,外道伏歸禮。能說智,即正等覺無畏。能說斷,即漏盡無畏。能說出離,即出苦道無畏。能說能障礙,即障法無畏。所以得是無畏者,實證彼果,實修彼因,實斷彼障。既實德之在己,實見其如是,稱量如理而有所說,一切外道天魔梵等,誰能伏之,故無畏也。十力者,摧伏魔外,開導有情,正行正果。四無畏者,非諸魔外所能摧伏,建立有情正信正解。雖諸如來我法俱空,無諸慢見,而為建立世妙寶幢,令諸有情,知所歸向,知所趣捨,是以自稱德號,決人疑網。此唯四者,如來勝果,不外智、斷。一切因行,不外修習聖道,對治障染故。餘如瑜伽說。

念住者,即諸如來三不共念住,謂御大眾時,於一切種煩惱不現行具足中,若定、若慧,廣說如前。smṛtyupasthānāni katamāni / trīṇyeva smṛtyupasthānāni / gaṇaparikarṣaṇe sarvākārasaṃkleśāsamudācārasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ purvavat //
何等為三念住?
1)所謂大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,告諸比丘:汝等當知!此能利益,此能安樂,此能利益、安樂。爾時,若有諸弟子眾恭敬聽聞,聞已諦受,住奉教心。精進修行,法隨法行。如來於彼不生歡喜,心不踊躍,但起大捨,住念正知。隨諸聖眾所應修習教誡教授,是名初不去念住。trīṇyāveṇikāni smṛtyupasthānāni / iha śāstā śrāvakāṇāṃ dharmaṃ deśayatyanukampakaḥ kāruṇiko 'rthakāmo hitaiṣī karuṇāyamānaḥ - idaṃ vo bhikṣavo hitāya idaṃ sukhāya idaṃ hitasukhāyeti / tasya te śrāvakāḥ śuśrūṣante śrotramavadadhatyājñācittamupasthāpayanti pratipadyante dharmasyānudharmam / tatra tathāgatasya na nāndī bhavati na saumanasyaṃ na cetasa utplāvitatvamupekṣakastatra tathāgato viharati smṛtaḥ saṃprajānan / idaṃ prathamāveṇikaṃ smṛtyupasthānam /
2)又復大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,乃至此能利益安樂。爾時,若有諸弟子眾不恭敬聽聞,乃至不精進修行法隨法行,如來於彼不生恚恨,不捨保任,心無悵恨。但起大捨,乃至廣說,是名第二不共念住。yadāryaḥ sevate yadāryaḥ sevamāno 'rhati gaṇamanuśāsitum / punaraparaṃ śāstā śrāvakāṇāṃ dharmaṃ deśayati yāvadidaṃ hitasukhāya / tasya te śrāvakā na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam / tatra tathāgatasya nāghāto bhavati nākṣāntirnāpratyayo na cetaso 'nabhirāddhirupekṣakastatreti vistaraḥ / idaṃ dvitīyam /
3)又復大師哀愍一切,欲求義利,起大悲心,為諸弟子宣說法要,乃至此能利益安樂。爾時,一分弟子恭敬聽聞,乃至精進修行法隨法行。一分弟子不恭敬聽聞,乃至不精進修行法隨法行。如來於彼不生歡喜,乃至心不悵恨。如是三念住,顯大師御眾時,隨其次第。於一切種愛、恚、俱煩惱并習氣不現行具足中,所有定、慧等為體。 tṛtīye 'yaṃ viśeṣaḥ - asyaike śrāvakāḥ śuśrūṣante yāvatpratipadyante dharmasyānudharmameke na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam / tatra tathāgatasya na nāndo bhavati yāvaccetaso nābhirāddhiriti / etā[ni] trīṇi smṛtyupasthānāni (Abhidh-s-bh 131) śāsturgaṇaparikarṣaṇe yathākramaṃ sarvākārānunayapratighatadubhayasaṃkleśavāsanāyā asamudācārasamṛddhau samādhyādayaḥ //
王疏:〇念住者,即諸如來三不共念住。謂御大眾時,於一切種煩惱不現行具足中,若定若慧,廣說如前。
何等為三念住?所謂.大師哀愍一切,欲求義利,起大悲心,為諸弟子,宣說法要,告諸比丘,汝等當知,此能利益,此能安樂,此能利益安樂(現法安樂,后法利益。樂喜諸受,名為安樂。善法加行,名為利益。己樂安樂,他樂利益。攝身安樂,攝心利益。有法能得安樂,而非利益,如於五欲,耽著受用。有法能得利益,而非安樂,如於善法忍苦加行。有法既得利益,亦得安樂,如具財富、樂行施捨,已得自在修行定慧)。爾時若有諸弟子眾恭敬聽聞,聞已諦受,住奉教心,精進修行,法隨法行,如來於彼,不生歡喜,心不踴躍。但起大捨,住念正知,隨諸聖眾,所應修習,教誡教授,是名初不共念住。又復大師哀愍一切,欲求義利,起大悲心,為諸弟子,宣說法要,乃至此能利益安樂。爾時若有諸弟子眾,不恭敬聽聞,乃至不精進修行法隨法行,如來於彼,不生恚恨,不捨保任,心無悵恨,但起大捨,乃至廣說。是名第二不共念住。又復大師哀愍一切,欲求義利,起大悲心,為諸弟子,宣說法要,乃至此能利益安樂。爾時一分弟子,恭敬聽聞,乃至精進修行,法隨法行;一分弟子,不恭敬聽聞,乃至不精進修習,法隨法行。如來於彼不生歡喜,乃至心不悵恨。如是三念住,顯大師御眾時,隨其次第,於一切種愛恚俱煩惱,并習氣不現行具足中,所有定慧等為體。
第十四、三念住。以奉教弟子、不奉教弟子、奉教不奉教弟子以為所緣。愛恚及俱煩惱及習氣不現行為行相。所依、自體、助伴、如餘應知。緣夫凡愚之心,雖有慈愍,為他說法,拔濟教化我法執故,隨於受教恭不恭敬,順不順教,即便生起愛恚雜染。本行妙善,反生雜染,即此為名忘失正念也。雖二乘無學位中,本無愛恚煩惱現行,而有習氣隨緣顯現。此於御眾非所宜也。自雜染故,隨他轉故,如何於他,除其雜染,令修聖道,得轉依耶惟有如來,煩惱既斷,習氣亦滅,巍巍盛德,不動如山,故能轉他,令得清淨,永除雜染。

不護者,即三不護。謂大師御眾時,於隨所欲教授教誡方便具足中,若定、若慧,乃至廣說。arakṣāṇi katamāni / trīṇyeravārakṣāṇi // gaṇaparikarṣaṇe yathākāmam avavādānuśāsanīprayogasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
何等為三?如經言:如來身業清淨現行無不清淨現行身業可須覆藏,謂勿他知我之所有。語業、意業現行亦爾。由彼大師心無懼慮,善御所化一切大眾,隨其所欲,自然強力折伏攝受,教誡教授方便具足。trīṇyarakṣāṇi / pariśuddhakāyasamudācārastathāgataḥ / nāsti tathāgatasyāpariśuddhakāyasamudācāratā yāṃ tathāgataḥ praticchādayitavyāṃ manyeta kaccinme pare vi[jā]nīyuriti / evaṃ vāṅmanaḥsamudācārate veditavye / ebhirnirvaktavyatayā nirāśaṅkatvātsvayaṃ śāstuvineyajanaparikarṣaṇamārabhya yatheṣṭaṃ nigṛhya prasajyāvavādānuśāsanīprayogaḥ samṛddhayatīti veditavyam //
王疏:〇不護者,即三不護。謂大師御眾時,於隨所欲,教授教誡,方便具足中,若定若慧,乃至廣說。
何等為三?如經言:如來身業清淨現行,無不清淨現行身業,可須覆藏,謂勿他知我之所有;語業意業,現行亦爾。由彼大師,心無懼慮,善御所化、一切大眾,隨其所欲, 自然強力,折伏攝受,教誡教授,方便具足。
第十五、三不護。以自身語意三業為所緣,亦以所化有情為所緣。以隨欲、教授、教誡、方便具足,心無懼慮為行相。依止、自體、助伴,如餘說。護謂防護。護有三種:護身、護語、護意。不護亦三、身業不護、語業不護、意業不護。云何而護?一者覆藏,如諸外道,覆藏過失,顯示功德。二者防檢,初習行者,戰兢惕厲,惟恐有失,三者防護他心,行未盡善,以理責人,恐他於己,反行譏責,謂夫子教我以正,夫子未出於正也。由此為因,即於弟子應教誡處,不敢以強力折伏攝受教誡教授。此三不護、屬第三者。由諸如來,身語意業,清淨現行,無有不淨身語意業現行可得,無餒無懼,至大至剛。故於弟子,應教授者,如理教授,應教誡者如理教誡,應攝受者,如法攝受,應以強力折伏之者,如法折伏,方便具足,所行無礙。自於所化,成就多也。攝論頌云:處眾能伏說,遠離二雜染,無護無忘失,攝御眾歸禮。此具顯示不護念住,三業清淨,能伏他說,無有不善,起譏嫌故。心無愛恚二種雜染,常無忘失正念住故。

無忘失法者,謂於一切種隨其所作所說明記具足中,若定、若慧,乃至廣說。asaṃpramoṣadharmatā katamā / sarvākārasya yathāvat kṛtassa bhāṣitasya cābhilapanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
此中顯示依化事門,於隨所作等念具足中,所有三摩地等,是無忘失法。asaṃmoṣadharmatā sarvavineyakāryamārabhya yathāvatkṛtasya bhāṣitasya cābhilapanasamṛddhau samādhyādayaḥ //
王疏:〇無忘失法者,謂於一切種,隨其所作所說,明記具足中,若定若慧,乃至廣說。
此中顯示依化事門,於隨所作等念具足中、所有三摩地等,是無忘失法。
第十六、無忘失法。以於所化有情,應說應作事為所緣,明記無忘失為行相。餘如前說。攝論頌云:諸有情利樂,所作不過時,所作常無虛,無忘失歸禮。機緣成熟,應時而作,終不過時,如有頌言:譬如大海水,奔潮必赴時,佛哀愍眾生,赴感常無失。所作不過時故,所作常無虛。機緣未熟而往,或已熟不往,皆定虛功,無實益故。

永斷習氣者,謂一切智者,於非一切智所作不現行具足中,若定、若慧,乃至廣說。vāsanāsamudghātaḥ katamaḥ / sarvajñasya sataḥ asarvajñaceṣṭitāsamudācārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
此中顯示一切智者於所有能表有餘煩惱、所知障,身語所作不現行具足中,所有三摩地等,是永斷習氣。vāsanāsamudghātaḥ sarvajñasya sataḥ kleśajñeyāvaraṇaśeṣasūcakānāṃ kāyavākceṣṭitānāmasamudācārasamṛddhau samādhyādayaḥ //
王疏:〇永斷習氣者,謂一切智者,於非一切智(阿羅漢等)所作,不現行具足中,若定若慧,乃至廣說。
此中顯示一切智者,於所有能表,有餘煩惱所知障身語所作,不現行具足中,所有三摩地等,.是永斷習氣。
第十七、永斷習氣。此一功德,靜慮為依止,以離繫得為自體,無有所緣行相助伴,但就習氣,永斷立故,如想受滅解脫,不立境界等,此亦不應立。若爾,論白說言若定、若慧者何耶?就能斷說故。由如來最勝無上定慧力故,如諸阿羅漢等,所有餘煩惱所知障習氣,身語所作,永不現行。即依彼不現行相,立永斷習氣,亦但有行相,無別所緣也。阿羅漢等有何習氣耶?大論云:諸阿羅漢雖斷煩惱,而於動轉、瞻視、言論及安住中,而有種種似有煩惱所起作業。此如牛飼比丘,食如牛嚼。目連聞樂、作獼猴舞等。又如捨利弗等,有慢習等。攝論頌云:遍一切行住、無非圓智事,一切時遍知,實義者歸禮。行謂於聚落城邑乞食經行,住謂樹下等身四威儀寂然而住。無非圓智事者,無彼聲聞餘習事故,所以者何?一切時遍知實義故。

大悲者,謂於緣無間苦境大悲住具足中,若定、若慧,乃至廣說。mahākaruṇā katamā / nirantaraṃ sarvaprakāraduḥkhālambanakaruṇāvihārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //(Abhidh-s 99)
此中顯示於緣一切三界有情無間一切種苦境大悲住具足中,所有三摩地等,是名大悲。 mahākaruṇā traidhātukāvacareṣu sarvasattveṣu nirantarasarvaprakāraduḥkhālaṃbana karuṇāvihārasamṛddhau samādhyādayaḥ //
王疏:〇大悲者,謂於緣無間苦境,大悲住具足中,若定若慧,乃至廣說。
此中顯示,於緣一切三界有情無間一切種苦境,大悲住具足中,所有三摩地等,是名大悲。
第十八、大悲。無間苦境是其所緣。廣大悲愍,拔濟意樂,是其行相。一切三界有情一切種苦境者,廣如瑜伽說,一切有情,具有百一十種苦。始從無有差別流轉之苦,乃至一切種苦,具如彼說。佛視有情,無處無時,不受苦者,故名無間苦。瑜伽復云:由四緣故,悲名大悲,一緣甚深微細難了諸有情苦為境生故。二於長時積習成故。三於所緣猛利作意,而發起故。四極清淨故。此通菩薩如來大悲以說。故說菩薩以所修悲燻修心故,於內外事無有少分而不能捨,無戒律儀而不能學,無他怨害而不能忍,無有精進而不能起,無有靜慮而不能證,無有妙慧而不能人。是故如來,若有請問菩薩菩提,誰所建立,皆正答言:菩薩菩提、悲所建立。攝論頌云:晝夜常六返,觀一切世間,與大悲相應,利樂意歸禮。無性釋云:此言大者,福智資糧圓滿證故,令脫三苦為行相故,三界有情為所緣故,於諸有情心平等故,決定無有勝此者故。佛於晝夜各三時觀,一切世間誰善法增,誰善法減,誰善根熟,誰善根未熟,誰是堪受勝生法器,誰是堪受勝定法器,誰是佛乘器,誰是餘乘器,如是等。觀見彼已,應時以利益安樂意樂,而拔濟之。

不共佛法者,即十八不共佛法。彼復云何?謂於不共身、語、意業清淨具足中,於所依及果根未得不退具足中,於不共業現行具足中,於不共智住具足中,若定、若慧,乃至廣說。āveṇikā buddhadharmāḥ katame / aṣṭādaśāveṇikā buddhadharmāḥ // asādhāraṇa kāyavāṅganaskarthapariśuddhi samṛddau sāśrayāṇāṃ saphalānāṃ tathāgatendriyāṇamaprāptyāmaparihāṇisamṛddhau asādhāraṇa karmasamudācārasamṛddhau asādhāraṇajñānavihārasamṛddhau ca yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //
何等十八?如經言:如來無有誤失、無卒暴音、無忘失念、無不定心、無種種想、無不擇捨、志欲無退、精進無退、念無退、定無退、慧無退、解脫無退、一切身業智為前導隨智而轉、一切語業智為前導隨智而轉、一切意業智為前導隨智而轉、知過去世無著無礙、知未來世無著無礙、知現在世無著無礙。建立彼相,如經廣說。aṣṭādaśāveṇikā buddhadharmāstadyathā nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitā smṛtiḥ, nāstyasamāhitaṃ cittam, nāsti nānātvasaṃjñā, nāstya pratisaṃkhyāyopekṣā, nāsti chandaparihāṇiḥ, nāsti vīryaparihāṇiḥ, nāsti smṛtiparihāṇiḥ, nāsti samādhiparihāṇiḥ, nāsti prajñārihāṇiḥ, nāsti vimuktiparihāṇiḥ, sarvaṃ tathāgatasya kāyakarma jñānapūrvagamaṃ jñānānuparivarti, sarvaṃ vākkarma jñānapūrvagamaṃ jñānānuparivarti, sarvaṃ manaskarma jñānapūrvagamaṃ jñānānuparivarti, atīte 'dhvanyasaṅgamapratihataṃ jñānam, anāgate 'dhvanyasaṅgamapratihataṃ jñānam, pratyutpanne 'dhvanyasaṅgamapratihataṃ jñānamiti //
1)如來無有誤失者,謂阿羅漢比丘雖漏已盡,為乞食故,出遊城邑。或於一時,與惡象、惡馬、惡牛、惡狗等共為遊止。或於一時,踐躡叢刺,齊足越坑。或於一時,入女人家,不依正理而作語言。或於林野,捨棄正道,而行邪徑。或與盜賊、猛惡獸等共為遊止。如是等誤失事阿羅漢猶有,如來永無。 eṣāṃ punarvyavasthānam, tadyathā arhan bhikṣuḥ kṣīṇāsravaḥ grāmaṃ piṇḍāya carann ekadā caṇḍena hastinā sārgha samāgacchati /yathā caṇḍena hastinevaṃ caṇḍanāśvena, (Abhidh-s-bh 132) caṇḍayā gavā, caṇḍena kukkureṇa / gahanaṃ vā kaṇṭakabāṭaṃ vā mṛdnāti / alagardaṃ vā padābhyāṃ samākrāmati / tadrūpaṃ vāgāraṃ praviśati yatrainaṃ mātṛgrāmo 'yogavihitenopanimantrayati / araṇye vā punamārgaṃ hitvā kumārgeṇa gacchati / corairvā taskarairvā sārdhaṃ samāgacchati siṃhairvyāghrairvāparavṛkairvā ityevaṃbhāgīyaṃ skhalitamarhatastathāgatasya sarveṇa sarva nāsti /
2)無卒暴音者,謂阿羅漢或於一時遊行林野,迷失道路。
或入空宅,揚聲叫喚,發大暴音。因不染污習氣過失聚,露脣齒而現大笑。
如是等卒暴音,阿羅漢猶有,如來永無。punarayamarhannekadāraṇye pravaṇe 'nvāhiṇḍanmārgādapanaśya śūnyāgāraṃ praviśya śabdamudīrayati, ghoṣamanuśrāvayati, mahārutaṃ ravati /vāsanādoṣaṃ vāgamya kliṣṭaṃ mahāhāsaṃ hasati, dantavidarśakaṃ saṃcagdhitamupadarśayati / ityevaṃbhāgīyamarhato ravitaṃ tathāgatasya sarveṇa sarvaṃ nāsti /
3)無忘失念者,謂阿羅漢猶有不染污,久遠所作,久遠所說,忘失憶念,如來永無。nāsti tathāgatasya muṣitā smṛtirakliṣṭacirakṛtacirabhāṣitānusmaraṇatāmuṣādāya /
4)無不定心者,謂阿羅漢斂心方定,出即不定,如來於一切位無不定心。punaraparamarhan samāpannaḥ samāhito bhavati vyutthito 'samāhitaḥ / tathāgatasya tu sarvāvasthaṃ nāstyasamāhitaṃ cittam /
5)無種種想者,謂阿羅漢於有餘生死起違逆想,於無餘涅槃起寂靜想。如來於生死、涅槃無差別想,由住第一大捨故。 punaraparamarhannekāntenopadhā ca pratikramaṇasaṃjñī bhavati nirupadhike ca nirvāṇe śāntasaṃjñī / tathāgatasya upadhau nirvāṇe ca nānātvasaṃjñā nāsti, paramopekṣāvihāritāmupādāya /
6)無不擇捨者,謂阿羅漢不以智慧簡擇,棄捨有情利益事。如來無此等事,故無不擇捨。punaraparamarhannapratisaṃkhyāya sattvārthakriyāmadhyupekṣate / tathāgatasya tviyamevaṃbhāgīyāpratisaṃkhyāyopekṣā nāsti /
7-12)又阿羅漢於所知障淨有未得退,謂志欲退、精進退、念退、定退、慧退、解脫退。如是六退如來永無。punaraparamarhan jñeyāvaraṇaviśuddhimārabhyāprāptaparihāṇyā chandenāpi parihīyate vīrye ṇāpismṛtyā samādhinā prajñayā vimuktyā vimuktijñānadarśanenāpi parihīyate / itīyaṃ saptākārā parihāṇistathāgatasya nāsti /
13-15)又阿羅漢或於一時善身業轉,或於一時無記身業轉。語業、意業亦爾。如來三業智為前導,故隨智而轉,故無有無記。智為前導者,智所等起故。隨智而轉者,與智俱行故。punaraparamarhannekadā kuśale kāyakarmaṇi pravartate, ekadāvyākṛte / yathā kāyakarmaṇyevaṃ vākkarmaṇi manaskarmaṇi ca / tathāgatasya trayāṇāmapi karmaṇāṃ jñānapūrvagamatvājjñānānuparivartitvācca nāstyavyākṛtaṃ karma tatra jñānasamutthāpanatāmupādāya jñānapūrvagamam / jñānasahacaratāmupādāya jñānānuparivarti /
16-18)又阿羅漢比丘於三世所知事,不能起心即解故智見有著,不能一切悉解,故智見有礙。如來於三世境暫起心時,即遍知一切,是故智見無著無礙。 punaraparamarhan traiyadhvikaṃ jñeyavastu na cābhogamātrātpratipadyate yenāsya saktaṃ jñānadarśanaṃ bhavati / na ca sarvaṃ pratipadyate yenāsya pratihataṃ jñānadarśanaṃ bhavati / tathāgatas traiyadhvikamābhogamātrāt sarvaṃ vastu pratipadyate /
十八中前六,於不共身語意業清淨具足中,所有三摩地等為體。tasmādete aṣṭādaśāveṇikā buddhadharmā ityucyante / tatraiṣāmādyāḥ ṣaṭ asādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhau samādhyādayaḥ / (Abhidh-s-bh 133)
無有誤失,依身清淨說。tatra nāsti skhalitamityayaṃ kāyakarmapariśuddhimārabhya /
無卒暴音,依語業清淨說。nāsti ravitamityayaṃ vākkarmaparaśuddhimārabhya /
無忘失念、無不定心、無種種想、無不擇捨。此四依意業清淨說。tatra nāsti muṣitasmṛtiḥ nāstyasamānitaṃ cittaṃ nāsti nānātvasaṃjñā nāsty apratisaṃkhyāyopekṣetyetaccatuṣṭayaṃ manaskarmapariśuddhimadhikṛtya veditavyam /
志欲無退,乃至解脫無退。此六於所依及果根未得不退具足中,所有三摩地等為體。nāsti chandaparihāṇiryāvannāsti vimuktijñānadarśanaparihāṇiriti sāśrayāṇāṃ saphalānāṃ tathāgatendriyāṇāmaprāptyaparihāṇisamṛddhau samādhyādayaḥ /
所依謂志欲。果謂解脫。根謂精進等。tatrāśrayaśchandaḥ / phalaṃ vimuktirvimuktijñānadarśanaṃ ca / indriyāṇi vīryādīni veditavyāni /
一切身、語、意業智為前導,隨智而轉。此三於不共業現行具足中,所有三摩地等為體。sarvaṃ kāyakarma vākkarma manaskarma jñānapūrvagamaṃ jñānānuvartītyete trayo 'sādhāraṇakarmacārasamṛddhau samādhyādayaḥ /
知去來今無著無礙,此三於不共智住具足中,所有三摩地等為體。atīte 'dhvanyasaṅgamapratihataṃ jñānaṃ yāvatpratyutpanne 'dhvanītyete trayo 'sādhāraṇajñānavihārasamṛddhau samādhyādayaḥ //
王疏:〇不共佛法者,即十八不共佛法。彼復云何?謂於不共身語意業清淨具足中,於所依及果、根,未得、不退具足中,於不共業現行具足中,於不共智住具足中,若定若慧,乃至廣說。
何等十八?如經言:如來無有誤失、無卒暴音、無忘失念、無不定心、無種種想、無不擇捨、志欲無退、精進無退、念無退、定無退、慧無退、解脫無退。一切身業,智為前導,隨智而轉;一切語業,智為前導,隨智而轉;一切意業,智為前導,隨智而轉。知過去世無著無礙;知未來世無著無礙;知現在世無著無礙。建立彼相如經廣說。如來無有誤失者,謂阿羅漢苾芻,雖漏已盡,為乞食故,出游城邑,或於一時,與惡象、惡馬、惡牛、惡狗等共為游止;或於一時,踐躡叢刺,齊足越坑;或於一時,入女人家,不依正理而作語言;或於林野,捨棄正道,而行邪徑;或與盜賊猛惡獸等共為游止。如是等誤失事,阿羅漢猶有,如來永無。無卒暴音者,謂阿羅漢或於一時游行林野,迷失道路;或入空宅,揚聲叫喚,發大暴音,因不染污習氣過失,輒露唇齒而現大笑。如是等卒暴音,阿羅漢猶有,如來永無。無忘失念者,謂阿羅漢猶有不染污久遠所作、久遠所說、忘失憶念,如來永無。無不定心者,謂阿羅漢,斂心方定,出即不定,如來於一切位,無不定心。無種種想者謂阿羅漢於有餘生死,起違逆想,於無餘涅槃,起寂靜想(阿羅漢猶有生死餘依諸苦,故起違逆想。猶未證入無餘依涅槃故,依彼起寂靜想)。如來於生死涅槃,無差別想,由住第一大捨故(如來已得自性無住大涅槃,故於生死涅槃,平等平等,無厭無欣,名住第一大捨)。無不擇捨者,謂阿羅漢不以智慧揀擇,棄捨有情利益事,如來無此等事,故無不擇捨(如來大悲,晝夜六返,觀察有情,故無不擇捨。擇而后捨者,見彼根未熟,緣未至,不為虛功唐勞,故暫時捨置。然無畢竟捨,以如來不捨有情故)。又阿羅漢於所知障淨有未得退,謂;志欲退、精進退、念退、定退、慧退、解脫退。如是六退,如來永無(阿羅漢於煩惱障淨, 已到究竟。但有所知障淨未得。由此障淨,乃成無上菩提。羅漢於無上菩提,無欲勤等,入無餘滅,故名未得退。如來圓證,故無六退)。又阿羅漢,或於一時善身業轉,或於一時無記身業轉,語業意業亦爾。如來三業,智為前導故,隨智而轉故,無有無記。智為前導,者,智所等起故。隨智而轉者,與智俱行故。又阿羅漢苾芻,於三世所知事,不能起心即解故,智見有著,不能一切悉解,故智見有礙,如來於三世境,暫起心時,即遍知一切,是故智見無著無礙。十八中前六,於不共身語意業清淨具足中,所有三摩地等為體。無有誤失,依身清淨說;無卒暴音,依語業清淨說;無忘失念,無不定心,無種種想,無不擇捨,此四依意業清淨說。志欲無退,乃至解脫無退,此六於所依及果根,未得不退具足中,所有三摩地等為體。所依謂志欲,果謂解脫,根謂精進等(依止志欲,發起精進、念、定、慧根,由此四根,證得所知障解脫果)。一切身語意業,智為前導,隨智而轉,此三於不共業現行具足中,所有三摩地等為體。知去來今無著無礙,此三於不共智住具足中,所有三摩地等為體。
第十九、十八不共佛法。或無所緣,如無有誤失等;或有所緣,如志欲無退等;或無有誤失等亦有所緣,即以身業等為所緣故。從斷而說無所緣,從智而說有所緣,以三業清淨具足等為行相。此中前六於不共身語意業清淨具足,后三於不共現行具足。二差別者:一就不淨業現行說,二就淨業現行說故。其種種想,在聲聞乘中,仍說為淨,在如來乘則為不淨。身語等過亦爾,於阿羅漢細過無犯故。攝論云:由行及由證,由智及由業,於一切二乘,最勝者歸禮。行最勝,謂初六。證最勝,謂六種無退。智最勝,謂三世無著無礙智。業最勝,謂身語意業,智為前導,隨智而轉。由最勝故名為不共,不與二乘共故。

一切種妙智者,謂於蘊、界、處一切種妙智性具足中,若定、若慧,及彼相應諸心心法。sarvākārajñatā katamā / skandhadhātvāyatanānāṃ sarvākārajñatāsamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //
云何於蘊、界、處一切種妙智性具足?謂於蘊等自性差別相,通達一切差別邊際智成滿故。skandhadhātvāyataneṣu sarvākārajñatāsamṛddhāviti skandhādīnāṃ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānaniṣpattāvityarthaḥ //
王疏:〇一切種妙智者,謂於蘊界處一切種妙智性具足中,若定若慧,及彼相應諸心心法。
云何於蘊界處一切種妙智性具足?謂於蘊等自性差別相,通達一切差別邊際,智成滿故。
第二十、一切種妙智。蘊界處等一切法為所緣,於彼自性差別,通達一切差別邊際為行相。具足通達,名一切種智。妙善通達,無滯無礙,名為妙智。瑜伽釋此略別,彼論云:如來於三聚法,現等正覺,一者能引有義聚法,二者能引無義聚法,三者非能引有義聚法、非能引無義聚法。於能引無義聚法,及非能引有義聚法,非能引無義聚法中,無顛倒智,是名如來一切種智。若於能引有義聚法中,無顛倒智,是名如來妙智。即於此中若一切種智,若妙智,總合為一,名一切種妙智。彼論即以不善無記二聚法,不能饒益有情故,如來但緣彼為境,令有情知,令有情斷,名為一切種智。於其善法聚中,正能饒益有情故。自既證修,亦為有情建立開示,令其證修,是諸功德利益之所依故,名為妙智。如說如來妙善宣說諸法,妙善建立有情於八聖道,妙善安住有情於真法界。攝論名此為一切相妙智性。彼論頌云: 由三身至得,具相大菩提,一切處他疑,皆能斷歸禮。無性釋云:一切行相,皆已了知,名一切相妙智。此妙智體,名一切相妙智性。即是一切所知境界、一切行相、殊勝智體。言三身者謂自性等,由此三身,至得具相無垢無礙妙智自性大菩提果。言具相者,具一切相。有說無常等十六行相,名一切相,菩提用彼為先因故。有餘復說,即此及餘一切諸法,皆無自性,無生無滅,本來寂靜,自性涅槃無所得相,名一切相。有餘復說,非於此中說治所治諸品類相,然說一切義利圓滿,如如意珠,具一切相。我今觀此一切相者,即是一切障斷品類。所以者何?永斷一切障品類故,謂斷一切所知障品,及斷一切習氣品故。又此具相大菩提者,即是正知一切境相,是故能斷一切他疑。一切處者,一切世間。他疑即是所有人天一切疑惑。由此他疑,皆悉能斷,由此能斷一切人天疑惑作用,顯一切相妙智殊勝。雖諸論所說,略有不同,義皆互通。具知一切法,名一切種智。知一切法者,知一切法相也。於彼妙善通達,無所滯礙,故名妙智。云何而得如是妙智?則由永斷所知障,及習氣故也。由此故能於三聚法,或為通達,或善建立。各據一義,說有不同。理實皆是正等覺異名也。正覺諸法,名為妙智,正證其理故。等覺諸法名一切種智,遍知其事故。盡世出世,若事若理,無弗通達,無有疑礙,名一切智智。名為如來,說法斷疑,為天人師,是為一切種妙智義也。諸聲聞獨覺,證理未窮源底,.見法未盡邊際,亦稱無智婢子,不名一切種妙智。故唯如來具足功德,菩薩所求,正求此耳。 上來第三最勝功德中,第三五門顯相已竟。自卜第四功德引發。

云何引發如是等功德?謂依止清淨四靜慮,若外道、若聲聞、若菩薩等,引發四無量、五神通。多分依止邊際第四靜慮,若聲聞、若菩薩、若如來等引發所餘功德。eteṣāṃ guṇānamabhinirhāraḥ katamaḥ /viśuddhāni catvāri dhyānāni niśritya anyatīrthīyaḥ śrāvako bodhisattvo vā abhinirharati catvāri apramāṇānyevaṃ pañcābhijñāḥ / śeṣān guṇān prāntakoṭikaṃ caturthaṃ dhyānaṃ niśritya śrāvako bodhisattvastathāgato vābhinirharati //
何因引發如是功德?謂依止靜慮數數思惟,隨所建立法故。tatpunaḥ kimupādāya / dhyānasanniśrayeṇa yathāvyavasthānamanasikāravahulīkāratāmupādāya //
此中顯示如是等功德引發所依止,能引發補特伽羅,能引發方便。云何能引發方便?謂於隨所建立教法,以眾多作意定心,起數數思惟行相。teṣāṃ punarabhinirhāro niśrayato 'bhinirhārakapudgalato 'bhinirhāropāyataśca paridīpitaḥ / abhinirhāropāyaḥ punaryathāvyavasthānaṃ manaskārabahulīkāratā yathādeśanaṃ samāhitasya cittasya punaḥpunastatra dhāraṇamityarthaḥ /
如欲引發無量時,依止靜慮。於慈俱心無恨、無怨等教法,以修慧相應作意,數數思惟。 tadyathāpramāṇānyabhinirhartukāmo maṃtrīsahagatena cittenāvaireṇāsapatnenety evamādikāṃ deśanāṃ dhyānasaṃniśrayeṇa bhāvayan manasikurvan bahulīkaroti,
欲引發神通等時,依止靜慮,於變一為多等教法,以修慧相應作意,數數思惟。如是於一切處數數思惟,如所建立隨相應知。evamabhijñādīnabhi nirhartukāma eko bhūtvā bahudhā bhavatītyevamādikaṃ vyavasthānaṃ manasikurvan bahulīkarotīti yojayitavyam //
王疏〇云何引發如是等功德?謂依止清淨四靜慮。若外道、若聲聞、若菩薩等,引發四無量五神通,多分依止邊際第四靜慮。若聲聞、若菩薩、若如來等,引發所餘功德。何因引發如是功德?謂依止靜慮,數數思惟,隨所建立法故。
此中顯示如是等功德引發所依止,能引發補特伽羅,能引發方便。云何能引發方便?謂於隨所建立教法,以眾多作意、定心,起數數思惟行相。如欲引發無量時,依止靜慮,於慈俱心,無恨無怨等教法,以修慧相應作意,數數思惟。欲引發神通等時,依止靜慮,於變一為多等教法,以修慧相應作意,數數思惟。如是於一切處,數數思惟,如所建立,隨相應知。
引發中,第一引發所依止者,謂依止清淨四靜慮,即顯下界不能引發如是等功德,無定力故。亦非五色,慧力微故。亦非未至中間近分靜慮,要得四種邊際清淨靜慮,方能發起是諸功德。又四靜慮中,多分依止第四清淨靜慮,定慧平等最殊勝故。其四五色邊際定亦能引發,如依止空識無邊處等,修解脫等,少故不說。又此依止,通世出世。聖者所發,依出世靜慮,餘依世間靜慮。第二能引發補特伽羅者,共有四:一外道、二聲聞、三菩薩、四如來。若說獨覺,即有五種。隨人別故,所引功德亦別:一量別,謂外道唯能引發四無量、五神通,聲聞能引發四無量、六神通、解脫、勝處、遍處、無諍、願智、無礙解。菩薩更能引發諸相隨好、四一切相清淨。唯佛始能具足引發,乃至一切種妙智故。二體別,外道唯得世間有相無量神通,聖者所引通世出世故。又聲聞、獨覺、菩薩及佛所得神通等威力大小,亦各別故。第三能引發方便者,謂依止靜慮,數數思惟,隨所建立法,釋論已詳。即於定中作意思惟諸功德相,依止教法勝解加行,久便實證,引得彼體。如瑜伽等廣說修習無量神通等相,繁不具引。 自下第五,二種功德,性用不同。

又如是等功德略有二種,一、現前發起自所作用。二、安住自性。ta ete guṇā dvividhāḥ / svakāritrapratyupasthānāśca vaihārikāśca //
若現前發起自所作用,以出世間後所得世俗智為體。ye svakāritrapratyupasthānāḥ te lokottarapṛṣṭhalabdhāḥ saṃvṛtijñānasvabhāvā draṣṭavyāḥ //
若安住自性,用出世間智為體。ye punarvaihārikāste lokottarajñānasvabhāvā draṣṭavyāḥ //
又現前發起自所作用者,謂諸聖者隨其所應發起斷所治障等種種作業。ta ete 'pramāṇādayo guṇā dviprakārāḥ / svakāritrapratyupasthānāśca yair āryo yathāyogaṃ vipakṣaprahāṇādikaṃ karma karoti,
安住自性者,謂最勝寂靜無分別智所攝,無緣無量等現法樂住。vaihārikāśca yaiḥ paramapraśāntanirvikalpajñānasaṃgṛhītairanālaṃbanāpramāṇādibhirdṛṣṭe dharme sukhaṃ viharati //
王疏:〇又如是等功德,略有二種:一現前發起自所作用,二安住自性。若現前發起自所作用,以出世間后所得世俗智為體;若安住自性,用出世間智為體。
又現前發起自所作用者,謂諸聖者,隨其所應,發起斷所治障等種種作業;安住自性者,謂最勝寂靜無分別智所攝無緣無量等現法樂住(無量有三種:一有情緣,同外道。二法緣,同二乘。三無緣、唯佛菩薩。此無緣慈等,是最勝寂靜無分別智所攝)
總上二十種功德,一一各有二種:一現行發起自所作用,二安住自性。初以后得智為體,緣於別別有相有分別境而起故,即是前說一一功德所有所緣、行相、自性等。后以根本智為體,緣一切法總相,一相無相真如為境起故。此根本五分別出世間智,既未發起無量等用,云何說言安住自性功德耶?此顯出世間智,是能起后得智故,是一切功德所依止故。雖未現前發起作用,而得彼故,即能發起彼諸功德。雖未發起彼諸功德,而彼諸功德,安住不失。此意有似根本智為體性,后得智為作用義。若依常義,二有差別,二智各有體,亦各有用。由所緣、修習、種子,各不同故,重顯體相。釋論復說:謂諸聖者,隨其所應,發起斷所治障等種種作用。此諸作用,如下功德作業中釋。安住自性,謂無分別智所攝。無緣無量等現法樂住者,此唯自利,未有利他行故。然要能安住自性,攝樂長養,然后乃能發起作用。故二功德,還相需也。又此無量等,皆就聖者說,不說外道,彼無根本后得二智故。 自下第六、功德作業。

復次,無量作何業?謂捨所治障,哀愍住故。能速圓滿福德資糧,成熟有情,心無懈倦。apramāṇaiḥ kiṃ karma karoti / vipakṣaṃ jahāti / anukampāvihāritayā puṇya saṃbhāraṃ paripūrayati sattvaparipāke ca na parikhidyate //
捨所治障者,謂如其次第四無量,能捨瞋害,不樂愛恚故。tatrāpramāṇaivipakṣaṃ prajahātīti yathākramaṃ vyāpādaṃ vihiṃsāmaratimanunayapratighau ca /
哀愍住者,謂四無量,於利益有情事隨順轉住,由於一切有情哀愍住故。etāni ca catvāryapramāṇānyanukampety ucyate, ebhiḥ sattvārthaṃ pratyanuguṇaṃ pravartanāt /
能速圓滿福德資糧,成熟有情心無懈倦者,由愍諸有情不顧自身故。atastairviharamāṇaḥ sarvasattveṣv anukampāvihāritayā puṇyasaṃbhāraṃ paripūrayati /ata eva sattvaparipāke ca na parikhidyate, sarvasattvānukampitvena svātmanirapekṣatvāt //(Abhidh-s-bh 134)
解脫作何業?謂引發變化事,於淨不淨變化無有艱難,於寂靜解脫無有滯礙,能住第一寂靜聖住,由勝解思惟故。vimokṣaiḥ kiṃ karma karoti / nirmāṇakarmābhinirharati / śubhanirmāṇe na saṃkliśyate śānteṣu vimokṣeṣu na sajjati / paramapraśāntena cāryavihāreṇa viharati / adhimucyanatā mupādāya //
此中顯初二解脫,能引發變化事。vimokṣeṣu dvābhyāṃ vimokṣābhyāṃ nirmāṇakarmābhinirharati /
由第三解脫,於淨不淨變化無有艱難。tṛtīyena śubhe nirmāṇe na saṃkliśyate /
由四無色解脫,於寂靜解脫無有滯礙。catubhirāryavimokṣaiḥ śānteṣu mokṣeṣu na sajjate /
由最後解脫,能住第一寂靜聖住。praścimena paramapraśāntenāryavihāreṇa viharati /
由勝解思惟故者,顯如是如是勝解義是解脫義。tathā tathādhimokṣārthaśca vimokṣo veditavyaḥ //
勝處作何業?謂能令前三解脫所緣境界自在而轉,由勝伏所緣故。abhibhvāyatanaiḥ kiṃ karma karoti / trayāṇāṃ vimokṣāṇāmālambanaṃ vaśe varttayatyālambanābhibhavanatāmupādāya //
遍處作何業?謂善能成辦解脫所緣,遍滿流布故。kṛtsnāyatanaiḥ kiṃ karma karoti / vimokṣālambanaṃ pariniṣpādayati kṛtsnaspharaṇatāmupādāya //
無諍作何業?謂所發語言聞皆信伏,愛護他心最為勝故,如其所應發語言故。araṇayā kiṃ karma karoti / ādeyavacano bhavati //
願智作何業?謂能善記別三世等事,一切世間咸所恭敬,由達一切眾所歸仰故。praṇidhijñānena kiṃ karma karoti / bhūtabhavyavarttamānaṃ vyākaroti bahumataśca bhavati lokasya //
無礙解作何業?謂善說法要悅眾生心,能絕一切諸疑網故。pratisaṃvidbhiḥ kiṃ karma (Abhidh-s 100) karoti / deśanayā sattvacittāni saṃtoṣayati //
神通作何業?謂以身業語業記心,化導有情令入聖教,善知有情一切心行及過未已,如應教授令永出離。abhijñābhiḥ kiṃ karma karoti / śāsane kāyakarmaṇā āvarjayati / vākkarmaṇā cittādeśanayāvarjayati sattvacaritaṃ ca jñātvā āgatiṃ ca gatiṃ ca niḥsaraṇe sattvān yathāvadavavadate //
abhibhvāyatanādīnāṃ karma pūrvavat tannirdeśānusāreṇaiva yojayitavyam // araṇāyā ādeyavacano bhavati, paracittānurakṣaṇapradhānatayā yathānurūpaṃ vacanāt // praṇidhijñānena bahumataśca bhavati lokasya, sarvaṃ jānātīti gauravitatvāt // pratisaṃvidbhirdeśanayā sattvacittāni saṃtoṣayati, bahuvicitraiḥ prakāraiḥ saṃśayacchedanāt //
此中顯示神境、天耳乃至漏盡通,如其次第,能起身業化導等用。ṛddhidivyaśrotraparacittajñānapūrvenivāsacyutyupapādāsravakṣayābhijñābhir yathākramaṃ kāyakarmādinā śāsane āvarjayati /
由天耳通,解了一切言音差別,能引語業故。divyaśrotrābhijñayā sarvarutaprakārābhyupapattito vākkarmaṇāvarjanaṃ veditavyam //
王疏:〇復次無量作何業?謂捨所治障,哀愍住故,能速圓滿福德資糧成熟有情,心無懈倦。
捨所治障者,謂如其次第,四無量能捨嗔害不樂()愛恚故。哀愍住者,謂四無量,於利益有情事,隨順轉住,由於一切有情,哀愍住故。能速圓滿福德資糧,成熟有情,心無懈倦者,由愍諸有情、不顧自身故。
〇解脫作何業?謂引發變化事。於淨不淨變化無有艱難,於寂靜解脫無有滯礙,能住第一寂靜聖住,由勝解思惟故。
此中顯初二解脫,能引發變化事。由第三解脫,於淨不淨變化,無有艱難。由四無色解脫,於寂靜解脫,無有滯礙,由最后解脫能住第一寂靜聖住。由勝解思惟故者,顯如是如是勝解義,是解脫義(解脫、勝處、遍處,由解脫造修,由勝處起方便,由遍處成滿。故初解脫,唯是勝解思惟,由起如是如是勝解思惟,久得勝伏所緣,終得勝解遍滿,即於解脫究竟。故此解脫,唯依勝解建立)
〇勝處作何業?謂能令前三解脫所緣境界,自在而轉。由勝伏所緣故。
〇遍處作何業?謂善能成辦解脫所緣,遍滿流布故。
〇無諍作何業?謂所發語言,聞皆信伏。愛護他心,最為勝故,如其所應,發語言故。
〇願智作何業?謂善能記別三世等事,一切世間咸所恭敬,由達一切,眾所歸仰故。
〇無礙解作何業?謂善說法要,悅眾生心,能絕一切諸疑網故。
〇神通作何業?謂以身業語業記心,化導有情,令入聖教,善知有情一切心行,及過未已,如應教授令求出離。
此中顯示神境、天耳、乃至漏盡通,如其次第,能起身業化導等用。由天耳通解了一切言音差別,能引語業故(神境通身業化導,天耳語業化導,他心記心化導,善知有情心行,宿命知過去,天眼知未來,漏盡如應教授,令求出離)

相及隨好作何業?謂能令暫見謂大丈夫,心生淨信。lakṣaṇānuvyañjanaiḥ kiṃ karma karoti / darśanamātrakeṇa mahāpuruṣatve saṃpratyayaṃ janayati cittānyabhiprasādayati
清淨作何業?謂由此勢力故取生有隨其樂欲。或住一劫,或復劫餘,或捨壽行。或於諸法自在而轉,或於諸定自在而轉,或復任持諸佛正法。pariśuddhibhiḥ kiṃ karma karoti / saṃcintya bhavopapattiṃ parigṛṇhāti / ākāṅkṣayankalpaṃ vā kalpāvaśeṣaṃ vā tiṣṭhati āyuḥsaṃskārān vā utsṛjati / dharmavaśavarttī bhavati samādhivaśavartī saddharmaṃ ca sandhārayati //
此中顯示由所依清淨,隨其所樂於所依身,取、住、捨自在,即攝三句,謂故取生有等。āśrayapariśuddhayā yathākāmamāśrayasyopādānasthānaparityāgānadhikṛtya saṃcintya bhavopapattiparigrahaṇādīni trīṇi veditavyāni /
由境界清淨,於諸法中得自在轉。由心清淨,於三摩地得自在轉。由智清淨,任持如來無上正法。 ālaṃbanapariśuddhayā dharmavaśavartī bhavati, cittapariśuddhayā samādhivaśavartī, jñānapariśuddhyā saddharmaṃ dhārayati //
王疏:〇問:相及隨好作何業?答:能令暫見,謂大丈夫,心生淨信。
〇清淨作何業?謂由此勢力,故取生有,隨其樂欲,或住一劫,或復劫餘,或捨壽行,或於諸法自在而轉,或於諸定自在而轉,或復任持諸佛正法。
此中顯示由所依清淨,隨其所樂,於所依身,取住捨自在。即攝三句,謂故取生有等。由境界清淨,於諸法中,得自在轉。由心清淨,於三摩地,得自在轉。由智清淨,任持如來無上正法。

力作何業?謂為除捨無因、惡因論、不作而得論,無倒宣說增上生道,悟入一切有情心行,正說法器,意樂、隨眠、境界、資糧、當能出離,隨其所應,宣說決定勝道,降伏諸魔。善能記別一切問論。balaiḥ kiṃ karma karoti / ahetuviṣamahetuvādaṃ pratyākhāyākṛtābhyāgamavāde ca samyaga bhyudayamārgaṃ deśayati sattvacittacaritāni cānupraviśya deśanābhājanatāṃ cāśayaṃ cānuśayaṃ cālambanaṃ ca saṃbhāraṃ ca bhavyatāṃ ca niḥsaraṇaṃ ca yathāvanniḥśreyasamārgaṃ deśayati / sarvamārāṃśca nigṛṇhāti sarvatra ca praśnaṃ pṛcchati pṛṣṭo vyākaroti //
此中顯初二力,能說增上生道。餘八力,能說決定勝道。如是二種具足顯示諸佛所作。所以者何?baleṣu dvābhyāṃ balābhyāmabhyudayamārga deśayati śeṣairniḥśreyasamārgame tāvacca buddhānāṃ bhagavatāṃ karaṇīyam /
1)世尊由處非處智力,折伏一切世間無因論者、惡因論者,宣說無倒增上生道。諸外道等於增上生,或謂無因,或謂自性,自在等為因故,名無因惡因論。tatra sthānāsthānajñānabalena bhagavan nirhetuko 'bhyudayaḥ prakṛtīśvarādihetuko vetyevamahetuviṣamahetuvādaṃ pratikṣipati /
2)由自業智力,折伏一切世間不作而得論者,無倒宣說善趣正道。諸外道等謂不作業,自然得報故,名不作而得論。karmasvakatājñānabalena svayamakṛtam api karmāgacchatīty evam akṛtābhyāgamavādaṃ pratikṣipati, yataḥ samyagaviparītaṃ sugatimārga deśayati /
3)由靜慮、解脫、等持、等至智力,悟入一切有情心行,心所修行故名心行。dhyānavimokṣasamādhisamāpattijñānabalena sattvānāṃ cittacaritāni cetaḥ pracarānanupraviśati /
4)由根上下智力,悟入一切正說法器。以信等根若善成熟,能為法器故。indriyaparāparajñānabalena deśanābhājanatāṃ śraddhādīndriyaparipākamanupraviśati /
5)由種種勝解智力,悟入一切勝劣意樂。nānādhimuktijñānabalenāśayaṃ hīnapraṇītādhimuktikatāmanupraviśati /
6)由種種界智力,悟入一切可破隨眠諸煩惱性。nānādhātujñānabalenānuśayasamudghātanaśakyakleśatāmanupraviśati /
7)由遍趣行智力,悟入一切大小乘教法所攝境界。sarvatragāminīpratipajjñānabalenālaṃbanaṃ śrāvakayānaṃ mahāyānaṃ vā deśanādharmasaṃgṛhītadharmamanupraviśati / (Abhidh-s-bh 135)
8)由宿住隨念智力,悟入一切資糧前生所集聖道因緣,是名資糧。pūrvenivāsānusmṛtijñānabalena saṃbhāraṃ pūrvajanmasamudāyagatamāryamārgahetumanupraviśati //
9)由死生智力,悟入一切當來功能性。cyutyupapādajñānabalena bhavyatā māyatyāmanupraviśati /
10)由漏盡智力,悟入一切三界出離。由如是悟入已,隨其所應,宣說解脫出世聖道。āsravakṣayajñānabalena niḥsaraṇaṃ ca sarvasmāttraidhātukādanupraviśati yato yathāvanmokṣamārga deśayati //
此十名力者,善能降伏諸魔故,善能記別一切問論故。降伏諸魔者,由此十力能降伏蘊魔、煩惱魔、天魔、死魔,為最勝故。雖斷所知障,亦不能為礙,故名最勝。記別一切問論者,謂於處非處乃至漏盡一切處,所有問論記別無滯故。balatvaṃ punareṣāmebhiḥ skandhakleśadevaputramaraṇamāranigrahaṇaviśeṣāt / viśeṣaḥ punar jñeyāvaraṇaprahāṇe 'py anantarāyakṛtatvāt, sthānāsthāne yāvadāsravakṣaya iti sarvatra praśnaṃ pṛṣṭasya praśnavyākaraṇavyāghātācca //
王疏:〇力作何業?謂為除捨無因惡因論,不作而得論,無倒宣說增上生道,悟入一切有情心行,正說法器、意樂、隨眠、境界、資糧、當能出離,隨其所應,宣說決定勝道,降伏諸魔,善能記別一切問論。
此中顯初二力,能說增上生道,餘八力,能說決定勝道。如是二種,具足顯示諸佛所作。所以者何?世尊由處非處智力,折伏一切世間無因論者,惡因論者,宣說無倒增上生道。諸外道等,於增上生,或謂無因,或謂自性、自在等為因(無因論謂自然外道。自性為因,謂數論外道,彼執自性轉變生大等故。自在謂婆羅門外道,彼執大自在天生有情故。等取餘諸外道宿作論等)。故名無因惡因論。由自業智力,折伏一切世間不作而得論者,無倒宣說善趣正道。諸外道等,謂不作業, 自然得異熟,故名不作而得論。由靜慮、解脫、等持、等至智力,悟入一切有情心行。心所修行,故名心行(此說心行與餘處別,故釋云心所修行故名心行。心修行者,即是增上心學,即定學也。能調練心,伏煩惱故)。由根上下智力,悟入一切正說法器,以信等根,若善成熟,能為法器故(隨彼法器、而起正說,名正說法器。法器有上中下別,故說亦淺深各異。非一途故,名為悟入一切)。由種種勝解智力,悟入一切勝劣意樂。由種種界智力,悟入一切可破隨眠諸煩惱性(無種性者,彼隨眠煩惱是不可破性。其可破者,三乘、不定,種性別故,貪等諸行異故,名為一切)。由遍趣行智力,悟入一切大小乘教法所攝境界(淨行、淨惑、遍滿、善巧等所緣境界,是為一切大小乘教法所攝境界)。由宿住隨念智力,悟入一切資糧。前生所集聖道因緣,是名資糧。由死生智力,悟入一切當來功能性(由其所生善惡趣別,即可了知有無異熟障等,由此悟入當來功能性之有無)。由漏盡智力,悟入一切三界出離,由如是悟入已,隨其所應,宣說解脫出世聖道(瑜伽五十、廣辯十力作業、與此略異,各據一義,如彼應知)。此十名力者·,善能降伏諸魔故,善能記別一切問論故。降伏諸魔者,由此十力、能降伏蘊魔、煩惱魔、天魔、死魔為最勝故。雖斷所知障,亦不能為礙,故名最勝。記別一切問論者,謂於處非處乃至漏盡一切處,所有問論記別無滯礙故。

無畏作何業?謂處大眾中,自正建立我為大師,摧伏一切邪難外道。vaiśāradyaiḥ kiṃ karma karoti / parṣadi samyagātmanaḥ śāstṛtvaṃ vyavasthāpahati codakāṃścānyatīrthyānnigṛṇhāti //
大師者,自利利他眾德圓滿故。摧伏邪難外道者,謂能摧伏於如來所說成等正覺,永斷諸漏障道法中,邪難外道故。vaiśāradyaiḥ pariṣadi samyagātmanaḥ śāstṛtvam ātmaparahitapratipannatvaṃ vyavasthāpayati / codakāṃś cābhisaṃbodhau yāvan mārge tīrthyān sahadharmeṇa nigṛhṇāti //
念住作何業?謂能不染污攝御大眾。smṛtyupasthānaiḥ kiṃ karma gaṇamavavadate samanuśāsti //
由於恭敬、聽聞等,無愛、恚等諸煩惱故。smṛtyupasthānairasaṃkliṣṭo gaṇaṃ parikarṣati, śūśrūṣamāṇādiṣvanunayādisaṃkleśābhāvāt //
不護作何業?謂能無間斷教授教誡所化徒眾。
由無藏護自過,慮顯彰故。arakṣyairnirantaraṃ gaṇamavavadati samanuśāsti, svadoṣāvirbhāvanā śaṃkayānurakṣyābhāvāt //
無忘失法作何業?謂能不捨離一切佛事。asaṃmoṣadharmatayā kiṃ karma karoti / buddhakṛtyaṃ na hāpayati //
所以者何?由此於諸有情現前應利益事,能無放逸,不越一剎那故。asaṃmoṣadharmatayā buddhakṛtyaṃ na hāpayati, upasthite sattvārthakṛtye pramādena kṣaṇamapyalaṃghanāt //
永斷習氣作何業?謂離諸煩惱,亦不顯現似諸煩惱所作事業。vāsanāsamudghātena kiṃ karma karoti / niḥkleśaḥ kleśapratirūpāṃ ceṣṭānna(da)rśayati //
非如阿羅漢比丘猶現誤失等事。vāsanāsamudghātena niḥkleśaḥ kleśapratirūpāṃ ceṣṭāṃ na darśayati yathārhan bhikṣuḥ skhalitādikaṃ darśayati //
大悲作何業?謂日夜六時遍觀世間。mahākaruṇayā kiṃ karma karoti / ṣaṭkṛtvo rātriṃdivasena lokaṃ vyavalokayati //
誰減?誰退?誰增?誰進?如是等種種觀察。mahākaruṇayā ṣaṭkṛtvā rātriṃdivasena lokaṃ vyavalokayati, ko hīyate kaḥ parihīyata ity evamādibhiḥ prakāraiḥ pratyavekṣaṇāt //
不共佛法作何業?謂由身、語、意業清淨,以得不退若行、若住,映蔽一切聲聞、獨覺。āveṇikairbuddhadharmaiḥ kiṃ karma karoti / sarvaśrāvakapratyekabuddhān kāyavāṅmanaskarmapariśuddhyā prāptyā cāreṇa vihāreṇa vābhibhavati // (Abhidh-s 101)
如此諸句依前所說,於不共三業清淨具足等相,如應配釋。āveṇikānāṃ buddhadharmāṇāṃ karmāsādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhāvity evam ādilakṣaṇanirdeśādhikāreṇa yojayitavyam //
王疏:〇無畏作何業?謂處大眾中, 自正建立我為大師,摧伏一切邪難外道。
大師者, 自利利他,眾德圓滿故。摧伏邪難外道者,謂能摧伏於如來所說成等正覺,永斷諸漏,障道法(障法道法)中邪難外道故。
〇念住作何業?謂能不染污攝御大眾。
由於恭敬聽聞等,無愛恚等諸煩惱故。
〇不護作何業?謂能無間斷教授教誡所化徒眾。
由無藏護自過,慮顯彰故。
〇無忘失法作何業?謂能不捨離一切佛事。
所以者何?由此於諸有情現前應利益事,能無放逸、不越一剎那故。
〇永斷習氣作何業?謂離諸煩惱,亦不顯現似諸煩惱所作事業。
非如阿羅漢苾芻、猶現誤失等事。
〇大悲作何業?謂日夜六時,遍觀世間。
誰減誰退,誰增誰進,如是等種種觀察。
〇不共佛法作何業?謂由身語意業清淨已得不退,若行若住,映蔽一切聲聞獨覺。
如此諸句,依前所說,於不共三業清淨具足等相,如應配釋(初六三業淨、次六得不退。身語意業智導隨轉行。通達三世智無滯礙住)

一切種妙智作何業?謂能絕一切有情一切疑網,令正法眼長時得住。由此有情未成熟者,令成熟。已成熟者,令解脫。sarvākārajñatayā kiṃ karma karoti / sarvasattvānāṃ sarvasaṃśayāṃ śchinatti dharmanetrīñca dīrghakālamavasthāpayati yena paripakṣā (? kṣyāḥ) sattvāḥ paripacyante paripakāśca vimucyante //
絕疑網者,於一切處智無礙故。sarvakārajñatayā sarvasattvānāṃ sarvasaṃśayān chinatti, sarvatrāvyāhatajñānatvāt /
令正法眼得久住者,於彼彼時方,為斷所化有情疑惑,宣說種種法門差別。諸結集者次第結集,令不滅故。依此法眼,未成熟有情令速成熟,已成熟者速令解脫。 dharmanetrīṃ ca dīrghakālamavasthāpayati, tatra tatra vineyasaṃśayacchedanārtha deśitānāṃ dharmaparyāyāṇāṃ saṃgītikārairanukrameṇa saṃjñāpanāt / (Abhidh-s-bh 136) dharmanetrīṃ nisrityāparipakvāḥ sattvāḥ paripacyante paripakvāśca vimucyante //
王疏:〇一切種妙智作何業?謂能絕一切有情一切疑網,令正法眼、長時得住。由此有情,未成熟者令成熟。已成熟者令解脫。
絕疑網者,於一切處智無礙故。令正法眼得久住者,於彼彼時方,為斷所化有情疑惑,宣說種種法門差別。諸結集者,次第結集,令不滅故。依此法眼,未成熟有情,令速成熟。已成熟者,速令解脫(種種法門,皆為示導有情,令行正道,故喻如眼。由此眼故,能行正道,故得成熟解脫)
第三最勝功德竟。上來總是第二大段,建立所證現觀竟。 自下第三大段,合料簡能證所證,於中復有五事:一、於諸現觀得勝捨劣。二、菩薩聲聞涅槃差別。三、十四不可記事。四、菩薩不建立預流等果因。五、修四善巧及練根。總是較量勝劣,令知去取及以勝進。

復次,於諸現觀位,證得後後勝品道時,捨前所得下劣品道。eṣvabhisamayeṣūttarottaraṃ viśiṣṭaṃ mārgaṃ labhamānaḥ pūrvakaṃ hīnaṃ mārgaṃ vijahāti
如證得此果所攝道時,即捨此向所攝道,以不復現前故。viśiṣṭamārgalābhe hīnamārgavihānistadyathā phalasaṃgṛhītamārgalābhe pratipannakamārgo vihīna ityucyate, punarasaṃmukhīkaraṇāt /
又即此時集斷作證。saṃkalanaprahāṇaṃ ca sākṣātkaroti /
由得果時,永斷此所治種類煩惱品麤重,令無餘故,證得勝品轉依故。sakalaprahāṇaṃ ca sākṣātkaroti phalaprāptikāle tu tadvipakṣajātīyakleśapratipakṣadauṣṭhulyāśeṣaprahāṇād āśrayaparivṛttiviśeṣalābhataḥ
王疏:〇復次,於諸現觀位,證得后后勝品道時,捨前所得下劣品道。
如證得此果所攝道時,即捨此向所攝道,以不復現前故。
〇又即此時集斷作證。
由得果時,永斷此所治種類煩惱品粗重,令無餘故,證得勝品轉依故。
一、於諸現觀得勝捨劣。既得勝品,劣品即不復現前,向果如是,后果望前果亦然。四果如是,十地亦然。乃至成佛,十地菩薩所有現觀,亦不復現前。以得究竟現觀,餘現觀皆不現前故,所餘現觀皆轉,名究竟現觀故。集斷作證者,得彼果現觀,永斷彼品煩惱,永證彼解脫,得彼品轉依故。

復次,於無餘涅槃界,聲聞、獨覺一切聖道,由頓捨所捨,非諸菩薩。是故唯說諸菩薩為無盡善根者、無盡功德者。nirupadhiśeṣe nirvāṇadhātau śrāvakaḥ sarvam mārgasamavasargavihānyā vijahāti no tu bodhisattvaḥ // ataeva bodhisattvā akṣayakuśalamūlā akṣa(ya)guṇā ityucyante //
頓捨所捨者,是究竟不現行捨義。非諸菩薩所得聖道,有如是捨。為欲利益一切有情皆得涅槃故。由此因緣無盡慧經等,說諸菩薩為無盡善根者、無盡功德者。samavasargavihānyā vijahātī[tya]tyantāsamudācāraṃ vijahā[tī]ty arthaḥ / no tu bodhisattvas tathā vijahāti, sarvasattvaparinirvāṇābhiprāyapūrvakatvāttanmārgasya / ata eva bodhisattvā akṣayakuśalamūlā akṣayaguṇā ityucyante tadyathākṣamiti [sūtre] 'kṣayatānirdiṣṭeti //
王疏:〇復次,於無餘涅槃界,聲聞獨覺一切聖道,由頓捨所捨,非諸菩薩。是故唯說諸菩薩為無盡善根者,無盡功德者。
頓捨所捨者,是究竟不現行捨義。非諸菩薩所得聖道,有如是捨,為欲利益一切有情,皆得涅槃故。由此因緣,無盡慧經等說:諸菩薩為無盡善根者,無盡功德者。
二、聲聞菩薩涅槃差別。善根即信、勤、念、定、慧等善根。功德即無量解脫等功德。隨應即是現觀因果自體所攝,由彼彼善根,得彼彼現觀故。由彼彼現觀,起彼彼功德故。若定若慧即現觀自體故。聲聞由現觀故,集斷作證。集斷作證故,漸得無佘涅槃。由得無餘涅槃故,善根功德亦隨頓捨。所以者何?以彼善根功德,究竟不現行故。安住寂靜,更不攝益一切有情,雖證究竟,真無漏界無緣得起,故名頓捨所捨。如火燒薪,薪盡火滅,慧斷煩惱,惑盡慧除,由彼自度所作成辦故。菩薩不爾,雖成佛果,二障具空,然始發心,本為一切有情。自雖成辦,他未成辦,故三身、四智、慈悲、精進,窮未來際,作諸功德。於無餘依涅槃界中,猶復善根功德,現起不絕。非徒證得最極究竟淨無漏界而已。

復次,何故建立諸無記事?由彼所問不如理故。何故所問不如理耶?遠離因果染淨所應思處故。yānyavyākṛtavastūni vyavasthāpitāni kimupādāya / ayoniśaḥparipraśna tāmupādāya // (ayoniśaḥ paripraśnatā kimupādāya /) hetuphalasaṃkleśavyavadānacintāpasrivarjanatām upādāya //
此中顯示如來於諸外道所問世間常、無常等事中,建立十四不可記事。由彼所問不如正理,能引無義利故。何等問論能引義利?謂依四聖諦所有問論,由此問論因果染淨應思處所攝故。śāśvato loka aśāśvata ityevamādiṣu praśneṣv avyākṛtavastuvyavasthānam anarthopasaṃhitatvenāyoniśatvāt / teṣāṃ teṣāṃ praśnānāṃ kīdṛśaḥ punaḥ praśno 'rthopasaṃhitaḥ / tadyathā catvāryāryasatyāny ārabhya yaḥ praśnaḥ / tathāhi sahetuphalasaṃkleśavyavadānacintāntarbhūta iti //
王疏:〇復次,何故建立諸無記事?由彼所問、不如理故。何故所問不如理耶?遠離因果染淨,所應思處故。
此中顯示如來於諸外道所問世間常無常等事中,建立十四不可記事。由彼所問、不如正理,能引無義利故。何等問論能引義利?謂依四聖諦所有問論。由此問論因果染淨應思處所攝故。
三、建立諸無記事。佛得最極究竟現觀,得一切種妙智,於法無不知,云何建立諸無記事?無記事者,置而弗答,不記其為常無常等故。疑佛有所未知,故為此問答。此中答云:由彼所問不如理故,非所應思議故。彼問既不如理,而復與之論其常無常等,是與之增長戲論也;是與之增長邪思也;是與之增上異見也。故佛置而弗答,不記其然否,即所以息邪思、異見、戲論也。由不應思能引無義利者,如前集諦中諸不可思議事中說。十四不可記事者;一、世界及我為常耶?二、世界及我為無常耶?三、世界及我為亦有常亦無常耶?四、世界及我為非有常非無常耶?五、世界及我為有邊耶?六、世界及我為無邊耶?七、世界及我為亦有邊亦無邊耶?八、世界及我為非有邊非無邊耶?九、死后有神去耶?十、死后無神去耶?十一、死后亦有神去亦無神去耶?十二、死后亦非有神去亦非無神去耶?十三、死后是身是神耶?十四、身與神異耶?佛為一切智人,不答此十四難者,無此事實故不答。諸法有常,無此理;諸法斷亦無此理,以是故不答,又我無故。問論之法,要兩共極成。我非佛所認可,問彼斷常,譬如人問搆牛角得幾升乳汁,既非理問,不答可也。智度論二、俱捨十九、均詳說。

復次,何緣菩薩已入菩薩超昇離生位而非預流耶?由得不住道一向預流行不成就故。kena kāraṇena bodhisattvo bodhimanava vadyāmavakrāntaḥ strotāpanno na bhavati / strotaḥpratipattyapariniṣpannatāmupādāya //
何緣亦非一來耶?故受諸有無量生故。kena kāraṇena sakṛdāgāmī na bhavati / apramāṇasaṃcintya bhavopaprattiparigrahatāmupādāya //
何緣亦非不還耶?安住靜慮還生欲界故。kena kāraṇenānāgāmī na bhavati / dhyānairvihṛtya kāmadhātāvupapadyānatāmupādāya /
bodhisattvasya nyāmāvakrāntāvapi śrotāpannatvāvyavasthānam, apratiṣṭhitamārgapratilambhāt pratiśrotaḥ pratipattyapariniṣpannatāmupādāya //
又諸菩薩已得諦現觀,於十地修道位,唯修所知障對治道,非煩惱障對治道。若得菩提時,頓斷煩惱障及所知障,頓成阿羅漢及如來。此諸菩薩雖未永斷煩惱,然此煩惱猶如咒藥所伏諸毒,不起一切煩惱過失。一切地中,如阿羅漢已斷煩惱。bodhisattvaḥ satyānyabhi samayena labdhvā daśasu mūmiṣu bhāvanāmārgeṇa jñeyāvaraṇapratipakṣamārgaṃ bhāvayati na kleśāvaraṇapratipakṣamārgam // tathā ca bodhiprāptaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ ca vijahāti arhan tathāgataśca saṃpadyate // sa ca bodhisattvaḥ sarvakleśāprahāṇāt mantroṣadhayo viṣamiva sarvakleśān abhibhavati sarvān kleśān doṣāṃśca notpādayati sarvāsu bhūmiṣu arhanniva kleśān prajahāti /
王疏:〇復次何緣菩薩已入菩薩超升離生位(菩薩見道得正性離生,斷異生性,名超升離生位),而非預流耶?由得不住道(不住生死涅槃凡聖差別道),一向預流行不成就故(專求出離,厭背生死,是一向預流行)。何緣亦非一來耶?故受諸有無量生故。何緣亦非不還耶?安住靜慮,還生欲界故。又諸菩薩已得諦現觀,於十地修道位,唯修所知障對治道,非煩惱障對治道。若得菩提時,頓斷煩惱障及所知障,頓成阿羅漢及如來。此諸菩薩雖未永斷煩惱,然此煩惱,猶如咒藥所伏諸毒,不起一切煩惱過失。一切地中,如阿羅漢已斷煩惱。
四、菩薩不建立預流果等因。其因有二:一、行不同故,如說一向預流行不成就故等。二、斷障異故,由預流、一來、不還等,唯斷煩惱障,品品別斷,漸得阿羅漢。由所斷煩惱品品異故,建立預流、一來、不還等果。菩薩既不漸斷煩惱,故彼預流、一來、不還諸果皆不可立。煩惱障為生死根本,由斷彼界煩惱故,不生於彼界。由斷彼界幾品煩惱故,於彼界中餘幾生。菩薩既不速盡生死,故不速斷煩惱。為成菩提,於十地中,地地別斷所知障品。以所知障,障菩提故。雖不漸斷煩惱,然見道能頓伏,成佛能頓斷,威勢力故,智殊勝故。故十地中,如阿羅漢無煩惱過,於無學位,頓成阿羅漢及如來。

復次,諸菩薩於所知境應修善巧,於諸方便應修善巧,於虛妄分別應修善巧,於無分別應修善巧,於時時中應修練根。api khalu bodhisattvo jñeyeṣu bhāvanākuśalo bhavati upāyeṣu bhāvanākuśalo bhavati abhūtaparikalpeṣu bhāvanākuśalo bhavati nirvikalpeṣu bhāvanākuśalo bhavati tena kālena kālamindriyāṇyuttāpayati /
王疏:〇復次,諸菩薩於所知境應修善巧,於諸方便應修善巧,於虛妄分別應修善巧,於無分別應修善巧,於時時中應修練根。
五、修善巧及練根。初標,次別釋。別釋中善巧有四,及練根,共為五段。所知境界是現觀所行境。方便是能得聖道。虛妄分別是所斷,是現觀能障。五分別是能斷,是現觀體。練根者,捨下中成中上故。

所知境者,略有六種,一、迷亂。二、迷亂所依。三、不迷亂所依。四、迷亂不迷亂。五、不迷亂。六、不迷亂等流。jñeyaṃ katamat / saṃkṣepeṇa ṣaḍvidham / bhrāntiḥ bhrāntyāśrayaḥ abhrāntyāśrayaḥ bhrāntyabhrāntiḥ abhrāntiḥ abhrāntiniṣyandaśca //
迷亂者,謂能取、所取執。jñeyaṃ ṣaḍvidhaṃ - bhrāntiryāvadabhrāntiniṣyandaśca / tatra bhrāntirgrāhyagrāhakābhiniveśaḥ /
迷亂所依者,謂聖智所行唯有行相,虛妄分別為體,由有此故,一切愚夫迷亂執轉。bhrāntyāśrayo yasminnāryajñā nagocare saṃskāranimittamātre 'bhūtaparikalpātmake sati bālānāṃ so 'bhiniveśaḥ pravartate /
不迷亂所依者,謂真如是無分別智所依處故。abhrāntyāśrayastathatā, nirvikalpasya jñānasya tadadhiṣṭhānatvāt /
迷亂、不迷亂者,謂隨順出世智所有聞慧等諸善法分別所知境故,隨順無分別智故。bhrāntyabhrāntilokottarajñānānukūlāḥ śrutamayyādayaḥ kuśalā dharmāḥ, jñeyavikalpanānnirvikalpajñānānukūlyācca /
不迷亂者,謂無分別智。abhrāntirnirvikalpajñānam /
不迷亂等流者,謂聖道後所得善法。abhrāntiniṣyanda āryamārgapṛṣṭhalabdhāḥ kuśalā dharmāḥ //
王疏:〇所知境者,略有六種:一、迷亂。二、迷亂所依。三、不迷亂所依。四、迷亂不迷亂。五、不迷亂。六、不迷亂等流。
迷亂者,謂能取所取執。迷亂所依者、謂聖智所行,惟有行相虛妄分別為體。由有此故,一切愚夫迷亂執轉。不迷亂所依者,謂真如,是無分別智所依處故。迷亂不迷亂者,謂隨順出世智所有聞慧等諸善法,分別所知境故,隨順無分別智故。不迷亂者,謂無分別智。不迷亂等流者,謂聖道后所得善法(如諸功德)
六種所知境中,初謂遍計所執性。第二依他起性。第三圓成實性。第四五六以次,即是加行、根本、后得、三種五分別智。亦即法義真、后、究竟諸現觀。依他起性分二種:一者染分,二者淨分。此三即淨分依他起性。圓成實亦分二種:一者無變易圓成實,二者無顛倒圓成實,此三即無顛倒圓成實性。染分依他起性,為遍計所執性所依,一切凡夫於此,計有能取所取性故。聖智於彼,不見有能所取性。唯見行相,無實法故。唯見有虛妄分別,無離識境故。真如為不迷亂所依者,迷亂即是妄執,離妄執即是五分別智,妄執緣依他起起,正智緣依他起上實性真如起,故此為不迷亂所依。五分別智既緣真如起,何以復行於迷亂所依耶?根本智既證真如,后得智亦證依他起性故。但聖智所行者,達其幻相。妄執所行者,執彼二取。故雖俱為染淨識智所行,而行相有異。

方便善巧者,略有四種,一、成熟有情善巧。二、圓滿佛法善巧。三、速證神通善巧。四、道無斷善巧。upāyakauśalyaṃ katamat / saṃkṣeparāścaturvidham / (Abhidh-s 102) sattvaparipākakauśalyaṃ buddhadharmaparipuraṇakauśalyaṃ kṣiprābhijñākauśalyaṃ mārgānupacchedakauśalyaṃ ca //
成熟有情善巧者,謂四攝事,由攝受彼令處善法故。upāyakauśalyaṃ punaścaturvidham / sattvaparipākakauśalyaṃ catvāri saṃgrahavastūni, taiḥ saṃgṛhya kuśaleṣu dharmeṣu niyojanāt / (Abhidh-s-bh 137)
圓滿佛法善巧者,謂慧波羅蜜多。如經言:若菩薩摩訶薩欲得圓滿施波羅蜜多,乃至一切種妙智性,當學般若波羅蜜多故。buddhadharmaparipūraṇakauśalyaṃ prajñāpāramitā, dānapāramitāṃ yāvat sarvākāravarajñatāṃ paripūrayitukāmena bodhisattvena mahāsattvenāsyāmeva prajñāpāramitāyāṃ śikṣitavyamiti vacanāt /
速證神通善巧者,謂日夜六時發露諸惡、隨喜功德、勸請諸佛、迴向善根等。廣說如聖者彌勒所問經。kṣiprābhijñatākauśalyaṃ ṣaṭkṛtvā rātridivasaṃ pāpapratideśanā puṇyānumodanā buddhādhyeṣaṇā kuśalamūlapariṇāmanā ca yathākra[ma]māryamaitreyaparipṛcchāyām /
道無斷善巧者,謂無住處涅槃,由此數數究竟無斷,周遍十方一切世界,隨所應化,示現一切佛菩薩行。dharmānupacchedakauśalyaṃ cāpratiṣṭhitanirvāṇatayā punaḥpanaranuparatamatyantaṃ ca samantāllokadhātuṣu yathāvineyaṃ buddhabodhisattvacaryāsaṃdarśanāditi //
王疏:〇方便善巧者,略有四種:一、成熟有情善巧,二、圓滿佛法善巧,三、速證通慧善巧,四、道無斷善巧。
成熟有情善巧者,謂四攝事,由攝受彼,令處善法故。圓滿佛法善巧者,謂慧波羅蜜多。如經言:若菩薩摩訶薩,欲得圓滿施波羅蜜多,乃至一切種妙智性,當學般若波羅蜜多故。速證通慧善巧者,謂日夜六時,發露諸惡,隨喜功德,勤請諸佛,回向善根等,廣說如聖者彌勒所問經。道無斷善巧者,謂無住處涅槃。由此數數究竟無斷,周遍十方一切世界,隨所應化,示現一切佛菩薩行。
於方便得善巧,名方便善巧。四攝事是成熟有情方便,乃至無住涅槃是道無盡方便。於彼方便得善巧,故名成熟有情善巧,乃至道無斷善巧。要四攝事,乃能成熟一切有情。要般若波羅蜜多,乃能圓滿佛法。發露諸惡,乃至回向善根等,乃能速證通慧。要無住涅槃,乃能令聖道無斷。自道無斷,亦成熟他相續無斷,紹三寶種使不斷絕也。此中聖者彌勒所問經,見實積第四十二會,然考其文,與此差異。此中乃與普賢行願品文大同。彼云:一者敬禮諸佛,二者稱贊如來,三者廣修供養,四者懺悔業障,五者隨喜功德,六者請轉法輪,七者請佛住世,八者常隨佛學,九者恆順眾生,十者普皆回向。此發露諸惡,即彼懺悔業障,此勸請諸佛、即彼請轉法輪,請佛住世。當有別本聖彌勒所問經,此未尋得也。

虛妄分別者,略有十種,謂根本分別、相分別、相顯現分別、相變異分別、相顯現變異分別、他引分別、不如理分別、如理分別、執著分別、散亂分別。abhūtaparikalpaḥ katamaḥ / saṃkṣepato daśavidhaḥ / mūlavikalpaḥ nimittivikalpaḥ nimittapratibhāsavikalpaḥ nimittavikāravikalpaḥ nimittipratibhāsavikāravikalpaḥ paropanītavikalpaḥ ayoniśovikalpaḥ yoniśovikalpaḥ abhiniveśavikalpaḥ vikṣepavikalpaśca //
根本分別者,謂阿賴耶識,是一切分別種子故。abhūtaparikalpo daśavidhaḥ / tatra mūlavikalpa ālayavijñānam, sarvavikalpānāṃ bījabhūtatvāt /
相分別者,謂身所居處所受用識,是所取相故。彼復如其次第,以諸色根器世界色等境界為相。nimittavikalpo dehapratiṣṭhābhogapratibhāsā vijñaptayaḥ, grāhyanimittabhūtatvāt / tāḥ punaryathākramaṃ rūpīndriya bhājanalokarūpādiviṣayalakṣaṇā draṣṭavyāḥ /
相顯現分別者,謂六識身及意。如前所說,所取相而顯現故。nimittapratibhāsasya vikalpaḥ ṣaḍvijñānakāyāḥ manaśca, yathoktagrāhyanimittākāratvāt /
相變異分別者,謂如前所說,身等相變異生起。nimittavikāravikalpo yathoktadehādinimittasyānyathātvenotpādaḥ /
相顯現變異分別者,謂如前所說,眼識等相顯現,於苦樂等位差別生起。nimittapratibhāsavikāra vikalpo yathoktasya cakṣarvijñānādinimittapratibhāsasya sukhādyavasthāntareṇotpādaḥ /
他引分別者,謂教法所攝名、句、文、身相。此復二種,一、惡說法律為體。二、善說法律為體。由此增上力,如其次第,引二作意所攝,謂不如理分別、如理分別。paropanīto vikalpo deśanāsaṃgṛhītanāmapadavyañjanakāyalakṣaṇaḥ / sa punardvividhaḥ - durākhyātadharmavinayātmakaḥ svākhyādharmavinayātmakaśca / atas tadadhipateyamanaskārasaṃgṛhītau yathākramaṃ yoniśovikalpo 'yoniśovikalpaśca veditavyaḥ /
執著分別者,謂不如理分別所起六十二見所攝所有分別。abhiniveśavikalpo 'yoniśovikalpādvāṣaṣṭidṛṣṭigatasaṃgṛhīto yo vikalpaḥ /
散亂分別者,謂如理分別所起無性等執為相所有分別。vikṣepavikalpaḥ yoniśo vikalpādabhāvādigrāhalakṣaṇo yo vikalpaḥ //
王疏:〇虛妄分別者,略有十種:謂根本分別、相分別、相顯現分別、相變異分別、相顯現變異分別、他引分別、不如理分別、如理分別、執著分別、散亂分別。
根本分別者,謂阿賴耶識,是一切分別種子故。相分別者,謂身所居處、所受用識,是所取相故。彼復如其次第,以諸色根、器世界、色等境界為相(此說色根為身所居處,器界為身所受用,所以然者,此身謂六識身,非指色身,識身依色根起,故名身所居處。器界為識所緣境,領受苦樂,故名所受用,此二皆色也。名為識者,攝論識有多種,所謂身、身者識、受者識、彼所受識、彼能受識、世識、數識、處識、官說識、自他差別識、善趣惡趣死生識,一切一切皆名為識。此名相分別者,根身器界,皆識所變相故。彼論頌云: 亂相及亂體,應許為色識,及與非色識,若無餘亦無。故諸色等,皆名為識,皆屬分別。如夢境相,非離分別,有別自體)。相顯現分別者,謂六識身及意。如前所說所取相而顯現故(意謂意根,即第七識。六識身依根及境而起。隨相不同顯現亦異,故名相顯現分別,隨相顯現故。意實不隨色根色塵而起,此云爾者,無間滅意,亦名意根即六識故)。相變異分別者,謂如前所說身等相變異生起(老病等變異,枯榮等變異)相顯現變異分別者,謂如前所說眼識等相顯現於苦樂等位差別生起(身等老病少壯,境界枯榮順違,識亦隨有苦樂憂喜.,乃至愛憎等變異生起)。他引分別者,謂教法所攝名句文身相,此復二種,一、惡說法律為體,二、善說法律為體(法謂教理,律謂律儀,即是見戒兩因。此二俱有邪正二種,如次即是外道內法,此能引生學者見戒,故名他引分別)。由此增上力,如其次第,引二作意所攝:謂不如理分別,如理分別(依惡說法律,引不如理分別。依善說法律,引如理分別)。執著分別者,謂不如理分別所起六十二見所攝,所有分別(六十二見,具見本事分)。散亂分別者,謂如理分別所起,無性等執為相所有分別。

此復十種,謂無性分別、有性分別、增益分別、損減分別、一性分別、異性分別、自性分別、差別分別、隨名義分別、隨義名分別。sa punaḥ daśavidhaḥ / abhāvavikalpa bhāvavikalpaḥ samāropavikalpaḥ apavādavikalpaḥ ekatvavi kalpaḥ pṛthaktvavikalpaḥ svabhāvavikalpaḥ viśeṣavikalpaḥ yathānāmārthavikalpaḥ yathārthanāmavikalpaśca //
如是十種分別,依般若波羅蜜多初分宣說。如經言:舍利子!是菩薩實有菩薩正不隨觀菩薩,正不隨觀菩薩,名正不隨觀般若波羅蜜多,正不隨觀菩提,正不隨觀行,正不隨觀不行。sa punardaśavidhaḥ - abhāvavikalpaḥ yāvad yathārthanāmavikalpaś ca / sa eṣa daśavidho vikalpaḥ prajñāpāramitādinirdeśamadhikṛtya veditavyaḥ / yathoktam iha śāriputra bodhisattvo bodhisattva eva san bodhisattvaṃ na samanupaśyati / (Abhidh-s-bh 138) bodhisattvanāma na samanupaśyati / prajñāpāramitāṃ na samanupaśyati / bodhiṃ na samanupaśyati / caratīti na samanupaśyati / na caratīti na samanupaśyati /
所以者何?名自性空非空性,色自性空非空性,乃至識自性空非空性。tathāhi nāma svabhāvena śūnyaṃ na śūnyatayā, rūpaṃ svabhāvena śūnyaṃ na śūnyatayā yāvadvijñānaṃ svabhāvena śūnyaṃ na śūnyatayā /
何以故?此色空性,非即色亦不離色,別有空性。色即是空性,空性即是色,乃至識亦爾。tatkasya hetoḥ / yā rūpasya śūnyatā na tadrūpam, nāpyanyatra, rūpācchanyatā, rūpameva śūnyatāḥ, śūnyataiva rūpam, evaṃ yāvadvijñānam /
何以故?此唯有名。所謂此是菩薩名,此是菩薩,此是般若波羅蜜多,此是菩提,此是色乃至此是識,由彼自性無生、無滅、無染、無淨。菩薩行般若波羅蜜多時,正不隨觀生,乃至正不隨觀淨。
tatkasya hetoḥ /nāmamātramidaṃ yaduta bodhisattvanāmeti bodhisattva iti prajñāpāramiteti bodhiriti rūpamiti yāvadvijñānamiti / svabhāvasya hi notpādo na nirodho na saṃkleśo na vyavadānam / prajñāpāramitāyāṃ caran bodhisattva utpādamapi na samanupaśyati yāvadvayavadānamapi na samanupaśyati /
何以故?於所計度彼彼諸法假立客名,由隨客名而起言說,隨如是如是言說,起如是如是執著。菩薩於如是一切名正不隨觀,正不隨觀故不生執著。tatkasya hetoḥ / kṛtrimaṃ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnānuvyavahriyante / [yathā yathānuvyavahriyante] tathā tathābhiniviśanti / tāni bodhisattvaḥ sarvanāmāni na samanupaśyati, asamanupaśyannābhiniviśate /
於此經中,為對治無性分別故,說如是言:是菩薩實有菩薩如是等。由實有言,是有性義故。tatra abhāvavikalpapratipakṣeṇāha - bodhisattvo bodhisattva eva sannityevamādi, sacchabdasya bhāvārthatvāt /
為對治有性分別故,說如是言:正不隨觀菩薩,乃至正不隨觀不行。由遣補特伽羅及法二性故。bhāvavikalpapratipakṣeṇāha - bodhisattvaṃ na samanupaśyati yāvadvayavadānamapi na samanupaśyati yāvanna caratīti na samanupaśyati pudgaladharmabhāvapratiṣedhāt /
為對治增益分別故,說如是言:所以者何,名自性空。由遣不實遍計所執自性故。samāropavikalpapratipakṣeṇāha - tathāhi nāma svabhāvena śūnyamiti, abhūtaparikalpasya svabhāvapratiṣedhāt /
為對治損減分別故,說如是言:非空性。由於此名遍計所執自性遠離性一切時有故。apavādavikalpapratipakṣeṇāha - na śūnyatayeti, tasminnāmni tena parikalpitena parikalpita svabhāvena virahitatāyāḥ sarvadāstitvāt /
為對治一性分別故,說如是言:此色空性非即色,乃至此識空性,非即識。由自性異故。所以者何?色等是遍計所執自性,空性是圓成實自性故。ekatvavikalpaprati pakṣaiṇāha - yā rūpasya śūnyatā na tadrūpaṃ yāvadvijñānamiti, bhāvāntaratvāt / rūpādayo hi parikalpitaḥ svabhāvaḥ śūnyatā pariniṣpanna iti /
為對治異性分別故,說如是言:亦不離色別有空性,乃至空性即是識。由遍計所執自性無相故,離彼彼無性不可得故。pṛthakatvavikalpapratipakṣeṇāha - nāpyanyatra rūpācchūnyatāyā rūpam, yāvacchanyataiva vijñānamiti, parikalpitasvabhāvasyā lakṣaṇatvāttadvyatirekeṇa tadbhā vāsaṃbhavataḥ /
為對治自性分別故,說如是言:此唯有名,所謂此是色乃至此是識等。由離能詮無有決定所詮自性故。svabhāvavikalpapratipakṣeṇāha - nāmamātramidaṃ yaduta rūpamiti yāvadvijñānamiti, abhilāpavyatirekeṇābhilāpyasvabhāvābhāvāt /
為對治差別分別故,說如是言:由彼自性無生,乃至正不隨觀淨。由遣生等差別相故。viśeṣavikalpapratipakṣeṇāha - svabhāvasya notpādo yāvadvayavadānamapi na samanupaśyatīti, utpādādiviśeṣalakṣaṇapratiṣedhāt /
為對治隨名義分別故,說如是言:於所計度彼彼諸法假立客名。由隨客名而起言說如是等。yathānāmārthavikalpapratipakṣeṇāha - kṛtrimaṃ (Abhidh-s-bh 139) nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā vyavahriyante ityevamādi /
為對治隨義名分別故,說如是言:菩薩於如是一切名正不隨觀,正不隨觀故,不生執著。由隨義於名不見不執故。yathārthanāmavikalpapratipakṣeṇāha - tāni bodhisattvaḥ sarvanāmāni na samanu paśyannābhiniviśata iti, yathārthaṃ nāmnāmadarśanā[na]bhiniveśāt //
bodhisattvaḥ prakṛtyā tīkṣṇendriyaḥ kathaṃ punaḥ indriyāpyuttāpayatīti / tīkṣṇamṛdvindriyamāśritya tīkṣṇamadhyendriyamabhinirharati / punaḥ tīkṣṇamadhyendriyamāśritya tīkṣṇatīkṣṇendriyamabhinirharati //
王疏:〇此復十種:謂無性分別,有性分別,增益分別,損減分別,一性分別,異性分別,自性分別,差別分別,隨名義分別,隨義名分別。
如是十種分別,依般若波羅蜜多初分宣說。如經言:捨利子,是菩薩實有菩薩,正不隨觀菩薩,正不隨觀菩薩名,正不隨觀般若波羅蜜多,正不隨觀菩提,正不隨觀行,正不隨觀不行。所以者何?名自性空,非空性,色自性空,非空性,乃至識自性空,非空性。何以故?此色空性非即色,亦不離色別有空性。色即是空性,空性即是色,乃至識亦爾。何以故?此惟有名,所謂此是菩薩名,此是菩薩,此是般若波羅蜜多,此是菩提,此是色,乃至此是識。由彼自性,無生無滅,無染無淨。菩薩行般若波羅蜜多時,正不隨觀生,乃至正不隨觀淨。何以故?於所計度彼彼諸法假立客名,由隨客名,而起言說。隨如是如是言說,起如是如是執著。菩薩於如是一切名,正不隨觀,正不隨觀故,不生執著。於此經中,為對治無性分別故,說如是言:是菩薩實有菩薩如是等。由實有言是有性義故。為對治有性分別故,說如是言:正不隨觀菩薩,乃至正不隨觀不行,由遣補特伽羅及法二性故。為對治增益分別故,說如是言:所以者何?名自性空,由遣不實遍計所執自性故。為對治損減分別故,說如是言:非空性。由於此名遍計所執自性遠離性,一切時有故。為對治一性分別故說如是言:此色空性非即色,乃至此識空性非即識。由自性異故。所以者何?色等是遍計所執自性,空性是圓成實自性故。為對治異性分別故,說如是言:亦不離色別有空性乃至空性即是識,由遍計所執自性無相故。離彼,彼無性不可得故(離彼者,離彼遍計所執性。彼無性者,彼遍計所執無性。此遍計所執無性即是真性,離彼此無,故非異)。為對治自性分別故,說如是言:此惟有名,所謂此是色乃至此是識等。由離能詮,無有決定所詮自性故。為對治差別分別故,說如是言: 由彼自性無生,乃至正不隨觀淨,由遣生等差別相故。為對治隨名義分別故,說如是言:於所計度,彼彼諸法,假立客名,由隨客名,而起言說,如是等(假立客名,則無實義也)。為對治隨義名分別故,說如是言:菩薩於如是一切名,正不隨觀,正不隨觀故,不生執著,由隨義於名不見不執故。 虛妄分別者,未得現觀,但隨識情,於諸境事,顛倒妄計,不如正理,故名虛妄分別。若所依、若所緣、若能緣、若分位差別、若聞、若思、若如理、若不如理、若執著、若散動,通名虛妄分別,皆以有漏諸識為體故。如理分別亦名虛妄者,隨名言境,起計度故,非實證故。望他外道顛倒計度,名為如理。又能隨順真理,引發現觀故,名為如理。望真現觀,則名虛妄分別,得真現觀隨棄捨故。十種散動分別者,攝論無性釋云:散亂擾動,故名散動,此即擾亂五分別智。謂諸菩薩,能發語言,他引而轉,不稱真理十種分別。何以故?證會真理,若正現前,不可說故。此意說言:若諸菩薩於佛語言,不能離言觀彼實義,但隨言教,生起執著,有相無相,增益損減,一性異性,自性差別,如名取義,如義取名,十種分別,此不能引無分別智,但能擾亂五分別智而已,故名散動分別。所以復名如理分別所起無性等執為相者,依聖教起,名如理分別所起。非謂彼執為如理也。此十分別中,初無性分別者,謂諸菩薩聞說甚深空教,言一切有情及法,皆空無所有,所謂菩薩性空,般若性空,菩提性空,正行聖道空,所不應行諸非法非道性亦空,如是等,便執諸法一切皆如龜毛、兔角、石女兒等,都無所有,即此便成無性分別。如來為對治彼無性分別故,經言實有菩薩,此實有菩薩,亦應等取實有一切染淨諸法也。云何有耶?依他起性,因緣所生,相續成流,因果染淨,若凡若聖,皆如實有故。次諸菩薩,聞菩薩及法皆實有言,便計一切皆有真常如言實性,以是為實有,即復成有性分別。如來為對治彼有性執,故經復言:正不隨觀菩薩,正不隨觀菩薩名,正不隨觀般若波羅蜜多,正不隨觀菩提,正不隨觀行,正不隨觀不行。如名所計真常菩薩,乃至不行,皆非實有故。云正不隨觀者,不可隨諸言語道,觀菩薩等故。應何觀耶?唯應離言,觀彼緣生如幻,空無我性。既諸法離言,空無我性,而諸凡夫,於緣生法離言性上,隨名計執有實性者,即是於離言性事上,所起增益執也。佛為遣此增益執故,經復說言,名自性空,色自性空,乃至識自性空。名謂能詮名,假施設有,非有自性,故其性空,此名總名也。此名自性,隨一切名所執自性也。色受想行識等,則別別法上所起別名也。其色自性等,則隨別別名上,所計別別法性也。既皆隨性施設,假說色等,如何得有色實性耶?故說名自性空,乃至識自性空也。此空即是除遍計所執言說自性,凡夫由聞名自性空故,便計離言實性,亦都無有,即此便是損減依他起上所有遍計所執自性遠離性。此遍計執遠離性,是即諸法圓成實性,故經為遣損減執故,復言非空性。言名自性雖空,乃至識自性雖空,而非彼空性亦空。諸法空性無我實性,一切時有故,有此空性,即有依他起性,理不離事故,即依他起性,亦一切時有。由此可知,所謂菩薩實有等者,非實有名自性等。所謂正不隨觀等者,非謂正不隨觀空性。有性但是增益分別,無性即是損減分別。由增益損減二分別故,證實有性無性分別違理,故有所以者何之言,以名等自性非空性義,證成非有非無之理也。既有名自性及空性二種不同,由是凡夫菩薩,即於二者,有一性異性分別。謂此名自性,即是空性耶?空性亦即名自性耶?故經說言:此色空性非即色,乃至此識空性,非即識。色等空性,圓成實性也,色等自性遍計性也,云何為一耶?然則色等性及色等空性,截然異性耶?亦非。故經言:亦不離色別有空性,色即是空性,空性即是色,乃至識亦爾。蓋色等空性,即空色等。色等本空,名色空性。圓成實性,即諸法本無遍計所執性以為性。故空以無性,為性所無之性,即色等性也。由非一異,證不可增減。故有何以故言。不異故不可損減,即彼彼遍計執上空性,宛然存在故;不一故不可增益,彼圓成實性上遍計所執性不可得故。實性上假不存,假非有故;假性上實性有,實非無故。夫隨名而起增益有性分別者,分別其有自性也,為遣彼自性分別故,經言此惟有名,所謂此是菩薩名,此是菩薩,此是般若波羅蜜多,此是菩提,此是色,乃至此是識。意顯所謂菩薩乃至識者,皆惟有名,非有自性也。何以名言無自性耶?釋云:由離能詮,無有決定所詮自性故。由名前覺無,多名不決定,成稱體多體,雜體相違故,故知名言無有自性。由執有自性故,於彼自性,復起生滅染淨等差別分別。然彼自性,本來無有,何有於生滅染淨等。復由彼自性無生滅染淨故,彼自性無有,決定不移。故經復言:由彼自性,無生無滅,無染無淨,菩薩行般若波羅蜜多時,正不隨觀生,乃至正不隨觀淨。由無有故,正不隨觀,無所觀故,即由此自性差別之無有,證前有性無性,增益損減,一性異性,皆不成實,故上有何以故言。次下復說自性差別無有之理,故復說言何以故於所計度彼彼諸法,假立客名,由隨客名,而起言說,隨如是如是言說,起如是如是執著。於所計度彼彼諸法者,即是緣生依他起性,即是迷亂所依。假立名者,名假施設,不稱彼體,故名為客。名言自性即非如實。隨名起說,隨說起執,即是執有自性差別真實有義。如是此義,即但隨名所起之分別,非有實義也,即此即遣隨名義分別。菩薩於如是一切名正不隨觀,正不隨觀故,不生執著。釋云:由隨義於名,不見不執故。即說菩薩於義,不計有如是名,名於如是一切名,正不隨觀,正不隨觀故,不見不執。既不隨名計義,隨義計名,知彼名義,互為客已,即於一切色等想事依他起上,不計有一切言說自性差別,即不分別遍計所執性。此執離故,一切有性無性、增益損減、一性異性分別皆離。蓋遍計所執性,依名言起,由是乃有增益執,由是乃有有性執。佛遣有性增益分別,故說諸法空。即於空上,起無性執,起損減執。又由凡夫執有遍計所執性故,佛說諸法圓成實性,空無我性。凡夫於此遍計圓成二性,復起一性異性執。既能離言觀義,離事觀名,遠離一切遍計自性差別已,直觀真性,離言語道,離心行處,有無俱遣,增減皆無,一異并空,於法實性,得現觀矣。

無分別者略有三種,一、知足無分別。二、無顛倒無分別。三、無戲論無分別。nirvikalpatā katamā / samāsatastrividhā / santuṣṭinirvikalpatā aviparyāsanirghikalpatā niṣprapañcanirvikalpatā ca //
如此三種,異生、聲聞、菩薩,如次第應知。tā imāstitraḥ pṛthagjanaśrāvakabodhisattvānāṃ yathākramaṃ veditavyāḥ //
由諸異生,隨於一無常等法性,究竟思已,便生喜足,謂是事必然更無異望,是名知足無分別,爾時一切尋思分別皆止息故。nirvikalpanāt tridhā saṃtuṣṭinirvikalpanādibhiḥ / tatra pṛthagjanā yadi [a]nityatādikāṃ kāṃcidevadharmatāmārabhya cittaparyavasānaṃ nītvā labdhaparitoṣā bhavantyevametaditi niścinvantaḥ sā teṣāṃ saṃtuṣṭinirvikalpatetyucyate, tatra sarvatarkākhyavikalpoparateḥ /
由諸聲聞,於諸蘊中為對治常等顛倒故,如理觀察唯有色等法時,便得出世間智通達無我性,是名無顛倒無分別。śrāvakāḥ skandheṣu nityādiviparyāsapratipakṣeṇa yathāvadrūpādikaṃ dharmadhātuṃ parīkṣamāṇā lokottareṇa jñānena nairātmyaṃ pratividhyantyataḥ sā teṣāmaviparyāsanirvikalpatetyucyate /
由諸菩薩,知色等法唯戲論已,遂能除泯一切法相,得最極寂靜出世間智,通達遍滿真如,是名無戲論無分別。bodhisattvāstadapi rūpādidharmamātraṃ prapañca iti viditvā sarvadharmanimittāni vibhāvayantaḥ paramaśāntena lokottareṇa jñānena sarvatragāṃ tathatāṃ pratividhyantyataḥ sā teṣāṃ niṣprapañcanirvikalpatety ucyate /
王疏:〇無分別者,略有三種:一知足無分別,二無顛倒無分別,三無戲論無分別。如此三種,異生、聲聞、菩薩,如其次第應知。
由諸異生,隨於一無常等法性究竟思已,便生喜足,謂是事必然,更無異望,是名知足無分別,爾時一切尋思分別,皆止息故。由諸聲聞於諸蘊中,為對治常等顛倒故,如理觀察惟有色等法時,便得出世間智,通達無我性(補特伽羅無我),是名無顛倒無分別。由諸菩薩知色等法(遍計所執色等法)唯戲論已,遂能除泯一切法相,得最極寂靜出世間智,通達遍滿真如(真如是一切法一味性,故名遍滿真如),是名無戲論無分別。
五分別善巧中,初總釋三種無分別,次廣無戲論無分別相,此初也。對治虛妄分別識,故有五分別智生。然此無分別智,依於凡夫、聲聞、菩薩補特伽羅,三種異故,亦成三種。初之喜足五分別者,謂於一無常法性等中,究竟思得勝解已,得少為足,便不更求勝善之法,故名喜足。由彼亦能止息一切尋思,故名五分別。一切外道,得初二三四禪乃至得非想非非想處定者執為究竟謂為涅槃,彼亦可名喜足五分別者也。既屬異生唯是有漏,非但未證真實,又且弗能久住,暫時伏除分別尋思,后還起故。次之無顛倒五分別,謂聲聞現觀,以能離彼常樂我淨四顛倒故,名無顛倒。無彼常等顛倒分別,名無分別。所以不名無戲論五分別者,不達法空,未離無常等戲論故。唯諸菩薩,遍遣一切有情法假,離言語道,實證真性,得無戲論無分別智,乃是第三最上究竟五分別也。

此無分別智,復離五相,謂非無作意故、非超過故、非寂止故、非自性故、非於所緣作加行故,名無分別。yāsau nimittato niṣprapañcanirvikalpatā tasyāḥ punaḥ abhāvasya pañca nimittāni / na amanasikārataḥ na manasikārasamatikramataḥ na vyupaśamataḥ na svabhāvataḥ na ālambane 'bhisaṃskārataśca / api khalu ālaṃbane 'nabhisaṃskārataḥ /
所以者何?若無作意故名無分別。熟眠、醉等應是無分別智,由彼不思惟諸法相故。kathaṃ punar asau niṣprapañcanirvikalpatety ucyate / yadyamanaskāratastena suptamattādīnāṃ nirvikalpatāprasaṅgaḥ, teṣāṃ dharmanimittāmanaskārāt /
若超過故名無分別。從第二靜慮已上一切地,應是無分別智,由彼超過尋伺故。若爾,三界心心法是分別體,言即為相違。atha samatikramatastena dvitīyadhyānāt prabhṛti sarvatra nirvikalpatā prāpnoti, [vi]tarkavicāravikalpānāṃ samatikramāt, tataśca vikalpasya śarīraṃ hi cittacaittāḥ traidhātukā ityasya virodhaḥ /
若寂止故名無分別,滅受想定應是無分別智,分別心心法於彼寂止故。若爾,智亦應無。atha vyupaśamatastena saṃjñāveditanirodhasamāpattirnivikalpatā prāpnoti, tatra cittacaitavikalpavyupaśamāt, tataśca jñānābhāvaḥ prasajyate /
若自性故名無分別,色等應是無分別智,彼非分別自性故。atha svabhāvatastena rūpaṃ nirvikalpatā prāpnoti, tasyāvikalpasvabhāvatvāt /
若於所緣作加行故名無分別,即分別性應是無分別智。若謂此是無分別,此加行相即分別相故。athālaṃbane 'bhisaṃskārastena savikalpataiva nirvikalpatā prāpnoti, nirvikalpametadity etasyābhisaṃskārasya nimittavikalpalakṣaṇatvāt /
是故,無分別智非彼五相。若爾,當云何觀無戲論無分別相?謂於所緣不起加行。tasmānnaibhiḥ prakāraiḥ nirvikalpatā draṣṭavyā /api tvālaṃbane 'nabhisaṃskāratādraṣṭavyā /
此復云何?若諸菩薩過隨順教觀察諸法,若性、若相皆不真實,由此觀察串習力所持故。不由加行於如實無戲論界一切法真如中內心寂定,如是乃名無戲論無分別智。 kathaṃ kṛtvā / yadā hy asya bodhisattvasyānulomikamavavādamāgamya prakṛtyā sarvadharmanimittāny apariniṣpannānīti vicārayatastadvicāraṇābhyāsabalādhānāt pratyātmamanabhisaṃskāreṇaiva yathāvanniṣprapañcadhātau sarvadharmatathatāyāṃ cittaṃ samādhīyate sāsāvucyate niṣprapañcanirvikalpateti //(Abhidh-s-bh 140)
王疏:〇此無分別智復離五相:謂非無作意故,非超過故,非寂止故,非自性故,非於所緣作加行故,名無分別。
所以者何?若無作意故,名無分別,熟眠醉等。應是無分別智,由彼不思惟諸法相故。若超過故名無分別,從第二靜慮以上一切地,應是無分別智,由彼超過尋伺故。若爾,三界心心法是分別體言,即為相違。若寂止故名無分別,滅受想定,應是無分別智,分別心心法於彼寂止故。若爾,智亦應無。若自性故名無分別,色等應是無分別智,彼非分別自性故。若於所緣作加行故名無分別,即分別性應是無分別智。若謂此是無分別,此加行相,即分別相故(故知加行,非無分別)。是故五分別智,非彼五相。
廣無分別相中,初離五相,遣五種過,次正釋彼相,此初也。此離五相,論自明釋,又如瑜伽、攝論疏中皆有,此不別釋。
若爾,當云何觀無戲論無分別相?
〇謂於所緣,不起加行。
此復云何?若諸菩薩,遇隨順教,觀察諸法,若性若相,皆不真實。由此觀察串習力所持故,不由加行,於如實無戲論界一切法真如中,內心寂定,如是乃名無戲論無分別智。 正釋彼相。一、真如為所緣境。二、能緣正智不起加行。三、正聞思惟,觀察諸法,若性若相,皆不真實,串習力持,即是如理加行所引發故。由加行智,知諸戲論,皆不真實,伏除相已,次有五分別智生,內心寂定,冥契真如,即名無戲論五分別智。

復次,若諸菩薩性是利根,云何復令修練根耶?謂令依利軟根引發利中根,復依利中根引發利利根故。
前已說一切菩薩性是利根,而復說於時時中應修練根者,由於自種類復有軟等三品,後後相引發故,說名練根。prakṛtyā tīkṣṇendriyo bodhisattva ityuktaṃ prākkathaṃ tena kālena kālamindriyāṇyutāpayitavyānītyucyate / svajātīyānāṃ mṛdvāditraividhyāduttarottarābhinirhāratastaduttāpanaṃ veditavyam /
若異此者,諸利根種性補特伽羅應根唯一品,諸菩薩等根品差別應不可得。然有可得,是故利根復有差別。anyathā tīkṣṇendriyagotrāṇāmindriyāṇāmaikavidhye sati bodhisattvānāmindriyakṛto viśeṣo naivopalabhyate / sa copalabhyata iti //(Abhidh-s-bh 141)
王疏:〇復次,若諸菩薩性是利根,云何復令修練根耶?謂令依利軟根,引發利中根,復依利中根,引發利利根故。
前已說一切菩薩性是利根,而復說於時時中,應修練根者,由於自種類,復有軟等三品,后后相引發故。說名練根。若異此者,諸利根種性補特伽羅,應根惟一品,諸菩薩等,根品差別,應不可得。然有可得。是故利根復有差別。
菩薩於三乘中,性是利根,於自乘中,種性、發心、資糧、加行、見道、修道、極喜、離垢、發光、焰慧、乃至法云諸位諸地,既種種差別,當知其根,亦種種差別。約而言之,曰軟中利。詳而說之,軟中復有軟軟、軟中、軟利,乃至利中復有利軟、利中、利利等,無量差別也。故諸菩薩,於自乘中,復應時時修練其根,令至利品,終成佛故。 上來得品已竟。 決擇分中論品第四 得品者,見諦現觀,成就聖果,自利之行。論品者,說法斷疑,宣示正理,利他之事。既白成就,當成就他,故得品后論品來。然此論者,皆依聖教而起論說。故所論者,并不離經。即就契經,提舉綱要,總攝義門,令知契經所說,雖無量種,要義決擇,不越此數。使教者得其權輿,學者知所趣人。庶令教海汪洋,指南在手。不謬不迷,無怖無畏。兼陳立破軌則,則顯正摧邪之道,不但攝授學徒而已。論者,所以顯揚經旨,條而理之,光而大之,利益有情,令法久住,故全部皆論而此品特就決擇經義,解釋經文,教授學徒,立破執則而說,所以特名論品,而為此論之終也。