2013年2月6日 星期三

雜集論-53-論品

決擇分中論品第四之一
云何論決擇?略說有七種,謂義決擇、釋決擇、分別顯示決擇、等論決擇、攝決擇、論軌決擇、祕密決擇。
義決擇者,謂依六義而起決擇。何等六義?謂自性義、因義、果義、業義、相應義、轉義。
自性義者,謂遍計所執等三自性。
因義者,謂三因,一、生因。二、轉因。三、成因。
生因者,謂因等四緣,由此能生諸有為故。
轉因者,謂由此次第彼法轉,如無明緣行等。乃至集滅,由此次第染淨轉故。
成因者,謂現量可得、不可得等,正說所攝。由此能成立先所未了所成義故。
果義者,謂五果。何等為五?一、異熟果。二、等流果。三、增上果。四、上用果。五、離繫果。異熟果者,謂阿賴耶識等。
等流果者,謂前生諸善法所起自相續後諸善法。
增上果者,謂一切有情共業增上力所感器世間。
士用果者,謂稼穡等。
離繫果者,謂由聖道隨眠永滅。
業義者,謂五種業,一、取受業。二、作用業。三、加行業。四、轉變業。五、證得業。
此五業義,如前業染中釋。
相應義者,謂五種相應。何等為五?一、聚結相應。二、隨逐相應。三、連綴相應。四、分位相應。五、轉變相應。
聚結相應者,謂於舍等有木石等。
隨逐相應者,謂隨眠等因,由有此故,雖煩惱等不現行,而說與彼相應。
連綴相應者,謂親屬等展轉相應。
分位相應者,謂攝受益等相續分位,由此分位現前說名與樂相應,乃至與不苦不樂相應故。
轉變相應者,謂客塵煩惱等現前,由有此故,說與貪等信等相應。
轉義者,謂五種轉,一、相轉。二、安住轉。三、顛倒轉。四、不顛倒轉。五、差別轉。
相轉者,謂生等三有為相,由彼三相差別轉故。
安住轉者,謂所持法住能持中而轉故。
顛倒轉者,謂雜染法不如實轉故。
不顛倒轉者,謂清淨法如實轉故。
差別轉者,謂一切行過去、未來、現在,內外等差別轉故。
釋決擇者,謂能解釋諸經宗要。
開發彼義故。
此復云何?略有六種,謂所遍知事、所遍知義、遍知因緣、遍知自性、遍知果、彼證受。
由此六義,隨其所應,遍釋諸經故,名釋決擇。
所遍知事,謂蘊等。
所遍知義,謂無常等。
遍知因緣,謂淨尸羅,守根門等。
遍知自性,謂菩提分法。
遍知果,謂解脫。
彼證受,謂解脫智見。
又十四門辯釋決擇,何等十四?謂攝釋門、攝事門、總別分門、後後開引門、遮止門、轉變字門、壞不壞門、安立數取趣門、安立差別門、理趣門、遍知等門、力無力門、別別引門、引發門。
1)攝釋門者,謂若於是處,宣說諸經緣起、所以、句義、次第、意趣、釋難。
2)攝事門者,謂若於是處,約學事、聖諦事等,辯釋諸經。如說:諸惡者莫作,諸善者奉行,善調伏自心,是諸佛聖教。此伽他中,依三學說如是等。
3)總別分門者,謂若處顯示先以一句總標,後以餘句別釋。如十二暇總集經中,先說自圓淨他圓淨二句,後如其次第,五句、五句別釋。如是等。
4)後後開引門者,謂若處顯示能為後後開引所依故,此諸法如是次第說。如信等五根先後次第,必先信受,乃發精進。發精進已,然後念住。既念住已,心得安定。心安定已,方如實知如是等。
5)遮止門者,謂若處顯示依止此事、遮止此事。
如斧柯喻經中,依止漏盡,遮止四種補特伽羅:
一、處正法外。二、處正法中,但得聞思,便生喜足。三、於修慧中,心生怯弱。四、資糧未滿。
告諸比丘:我知,我見,我說漏盡,如是等一段經文,遮止第一。
不勤精進,修習觀行者,遮止第二。
說斧柯喻,遮止第三。
說船筏喻,遮止第四。
6)轉變字門者,謂若處顯示轉餘顯了字義,變成餘義。如不信、不知恩等,伽他後當說。
7)壞不壞門者,謂若處顯示失壞、不失壞,彼二方便、彼二差別。
如善生經說:失壞者,謂染著內外依事。內依事,五取蘊為相。外依事,四宅妻子等為相。
不失壞者,謂遠離此二種染著。
失壞方便者,謂不出家,雖復出家,而行放逸,不得漏盡。
與此相違,是無失壞方便。
佛告善生:族姓子!有二種事俱為美妙。若落鬚髮,乃至趣於非家。若盡諸漏,乃至自稱不受後有者。此正顯不失壞及彼方便,兼顯失壞及彼方便。
由與此相相違故,不失壞差別者。
如伽他中顯,謂諸比丘!美妙、寂靜、離諸漏。此顯出家及漏盡。為顯漏盡,復說餘句,謂離欲、離繫縛,無執受涅槃,任持最後身,摧伏魔所使者。此顯由世間道離欲,由出世道永斷順下分結,永斷順上分結,永斷內依事。此則略說因盡、果盡,亦兼顯失壞差別。由與此相相違故。
8)安立數取趣門者,謂若處顯示,依爾所補特伽羅說如是言。如水喻經中,依二數取趣說三種、四種差別言。
何等為二?謂異生及見諦異生。
差別有三?謂無白法、少白法、多白法。
見諦差別有四?謂住四果,三有學,一無學。
9)安立差別門者,謂若處顯示四句等所問義。
如無常經說:若正觀者一切觀色耶?設觀色者一切正觀耶?應作四句。
初句,謂於受等四蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。
第二句,謂於色蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。
第三句,謂於色蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。
第四句,謂於受等四蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。
如因色作四句,如是因受等一切處應廣說,乃至說言:若所作已辦者,一切自謂不受後有耶?設自謂不受後有者,一切所作已辦耶?此應作四句。
初句,謂諸異生乃至命終恒行妙行。第二句,謂斷見者。第三句,謂無學。第四句,謂除上爾所相。
10)理趣門者,謂若處顯示六理趣義。
何等為六?一、真義理趣。二、證得理趣。三、教導理趣。四、離二邊理趣。五、不思議理趣。六、意樂理趣。如是六種,前三如其次第,應隨後三決了。
如愛味經中,佛告諸比丘:於色有味,乃至廣說。
此中,顯示由遠離增益、損減二邊理趣,決了真義理趣。
有味、有患、有出離者,顯離損減邊。
於色乃至於識者,顯離增益邊,由顯示染污、清淨,唯依諸蘊,不依我故。
乃至告諸比丘:我自證知由此故,乃至已證覺無上正等菩提者,顯由不思議理趣,決了證得理趣。此顯真證內自所受故。如是一切經,皆是教導理趣,應隨意樂理趣決了。謂依所遍知事、所遍知義、遍知、遍知果、彼證受,意樂說此經。
所遍知事者,謂色等。
所遍知義者,謂有味等,由此差別義遍知色等事故。
遍知者,謂於五取蘊,由如是三轉如實遍知。
遍知果者,謂從此諸天世間乃至并天人皆得解脫,乃至極解脫。
彼證受者,謂自證知我已證覺無上正等菩提。
11)遍知等門者,謂若處顯示依真實相宣說遍知相義、永斷相義、作證相義、修習相義。
即此真實相等品類差別相義、能依所依相屬相義、遍知等障礙法相義、遍知等隨順法相義、於不遍知等及遍知等過失功德相義。此亦如愛味經廣說。
真實相者,謂取蘊所攝苦諦相。
遍知相者,謂即於此有味等如實知。
永斷相、作證相者,謂從一切世間得解脫,由永斷諸障,證得轉依故。
修習相者,謂離顛倒心,多修習住。
品類差別相者,真實相有五種差別,謂色乃至識。
遍知相有三種差別,謂味由味故,乃至出離由出離故,如實知。
永斷相、作證相,各有二種差別,謂煩惱解脫、苦解脫。
從此諸天世間乃至并天人皆得解脫者,顯煩惱解脫。為顯此差別義故,次說出離言。何以故?由餘經言:出離云何?謂若於是處,貪欲永滅,貪欲永斷,超過貪欲故。如是由能生未來苦煩惱得離繫故,苦亦解脫。為顯此差別義故,次說離繫縛極解脫。
修習相有二種差別,謂見道、修道。離顛倒心者,顯示見道。多修習住者,顯示修道。
能依所依相屬相者,謂顯示真實相等,為後後所依性。
遍知等障礙法相者,謂如是三轉不如實知。
遍知等隨順法相者,謂觀察如所安立色等法中味等相。
於不遍知等過失相者,謂不解脫,乃至不證覺無上正等菩提。
與此相違,名於遍知等功德相。
12)力無力門者,謂若處顯示諸一一句皆有功能。若不說一句,義即不了。如緣起經說:此有故彼有,此生故彼生,所謂無明緣行等。如是諸句一一皆有功能,如前緣起相中說。
13)別別引門者,謂若處顯示先標經一句,後以無量義門廣釋。如經言:若比丘成就六法,尚能口風吹碎高廣大雪山王,況無明死屍。何等為六?若諸比丘心生善巧,乃至方便善巧。
云何比丘心生善巧?所謂比丘離欲惡不善法,乃至第四靜慮具足住,如是比丘心生善巧。
云何比丘心住善巧?所謂比丘善修習故,所有順退分靜慮轉為順住分,如是比丘心住善巧。
云何比丘心起善巧?所謂比丘善修習故,所有順住分靜慮轉為順勝進分,如是比丘心起善巧。
云何比丘生長善巧?所謂比丘未生善法方便令生,乃至廣說二正斷,如是比丘生長善巧。
云何比丘損減善巧?所謂比丘已生惡法方便令斷,乃至廣說二正斷,如是比丘損減善巧。
云何比丘方便善巧?所謂比丘欲三摩地斷行成就修如意足,乃至廣說四如意足。如是比丘方便善巧。
14)引發門者,謂若處顯示一一句中宣說四句,是一一句復分四句,如是展轉無邊引發。
如引佛經言:諸菩薩有四種淨修菩提法,一者、善修空性。二者、於諸眾生心無罣礙。三者、常攝利益諸菩薩眾。四者、以無染心廣開法施。
如是四法於自利利他門淨修菩提,為欲對治四種所治障故。何等為四?一、貪著定味。二、瞋恚。三、慢。四、愛著利養。又有差別,初顯煩惱斷對治,餘顯遠離下劣乘。
由諸菩薩三種因緣遠下劣乘,一、攝受一切有情。二、已入法者令成熟。三、未入法者令入正法。
又有差別,初顯智資糧,餘顯福資糧。此三差別者,攝受成熟令入三門,各能生長勝品福故。
又由二緣差別,一、由意樂,謂慈心俱。二、由正行,謂說證教二行。
又諸菩薩成就四法能修空性,一者、於內心無動搖。二者、信解擇力所持。三者、於一切法如實通達。四者、解脫一切障。
如是四法顯修所依及修差別,以何為依?謂靜慮波羅蜜多。云何修差別?一、由異生道,謂聞思力所持。二、由學道,謂達諸法實性。三、由無學道,謂脫一切障。
又諸菩薩成就四法,於諸有情心無罣礙。
一者、修慈。二者、不毀正行。三者、不分別相。四者、堪忍劬勞。如是四法顯所依及無罣礙心差別,誰為所依?謂過去生所修慈。
云何無罣礙心差別?謂於住邪行所心無違毀,於怨家所不分別怨相,為利益他精勤無懈。
又諸菩薩成就四法,常能攝益諸菩薩眾。一者、不自稱量。二者、正教誨轉。三者、柔和易可共住。四者、精勤承事供養。如是四法顯示所依及攝益差別。何等為依?謂摧伏憍慢。
云何攝益差別?謂後所說三句,於劣等勝三種菩薩所如其次第。
又諸菩薩成就四法,能無染心廣開法施。一者、善達障難。二者、善能除遣愚癡沈沒。三者、歡喜攝受。四者、愛樂為依怙法。如是四法顯示所依及廣開法施差別。何等為依?謂善通達利養恭敬是障難法。
云何廣開法施差別?謂示現、教導、讚勵、慶喜。
示現者,於愚癡沈沒。
教導、讚勵者,於著放逸自輕下劣。
慶喜者,於正行圓滿,由性愛樂法故。
如是前四句中,一一句復引發四句差別,如是等名引發門。
分別顯示決擇者,謂於如所說蘊等法中,隨其所應作一行,順前句、順後句,二句、三句、四句、述可句、遮止句等。
1)一行者,即問論法,謂以一法與餘法,一一互相問。已除此法,更以第二法與餘法互相問。如是一一問一切法。
如有問言:若成就眼處亦色處耶?設成就色處亦眼處耶?此應作順前句答。
若成就眼處亦耳處耶?此應作四句答。如是乃至對意處,如理應說。
若成就眼處亦法處耶?此亦應作順前句答。
若成就色處亦眼處耶?設成就眼處亦色處耶?此應作順後句答。
若成就色處亦耳處耶?此亦應作順後句答。如是乃至對法處如理應說。
若成就耳處亦眼處耶?此應作四句答。如是乃至對法處如理應說。
如是一一次第漸減,諸處更互如理應說。
2)順前句者,謂於諸法中隨取二法更互相問。依止前法以答所問。
如有問言:若智亦所知耶?設所知亦智耶?此應作順前句答。諸智亦所知,有所知非智,謂餘法。
3)順後句者,謂即二法展轉相問,依止後法以答所問。
如有問言:若所取亦能取耶?設能取亦所取耶?此應作順後句答。諸能取亦所取,有所取非能取,謂色等五境及法處。
4)除相應二句者,謂於所問,應二句答,不得有餘,如有依蘊建立依界建立,而發問言:若蘊數亦界數耶?設界數亦蘊數耶?此應作二句答。或蘊數非界數,謂色蘊、識蘊何以故?無有一界全攝色蘊相,或全攝識蘊相故,或界數非蘊數,謂法界。
5)三句者,謂於所問唯三句答。如有問言:若蘊數亦處數耶?設處數亦蘊數耶?此應三句答。
或蘊數非處數,謂色蘊。或處數非蘊數,謂法處。
或蘊數亦處數,謂識蘊意處。
俱非數者,於蘊處中決定不有。
6)四句者,謂於所問作四句答。如有問言:若成就眼根亦耳根耶?設成就耳根亦眼根耶?應四句答。初句,謂聾者眼根已生不捨。
第二句,謂盲者耳根已生不捨。
第三句,謂眼耳根已生不捨。
第四句,除上爾所相。
7)述可句者,謂於所問,順爾而答。以如是言述可所問。如有問言:諸無常者皆是行耶?設當是行皆無常耶?應述可答,所問如是。
8)遮止句者,謂於所問,不爾而答。以不爾言,遮止所問。如有問言:蘊外諸行幾諦攝耶?應遮止答,蘊外無行。
等論決擇者,謂依八何、八若之詞,問答決擇一切真偽。
八何詞者,且如問言:
1)何誰無所得?謂已得般若波羅蜜多菩薩摩訶薩。
2)何所無所得?謂所取相能取相。
3)用何無所得?謂用般若波羅蜜多。
4)為何無所得?謂為救脫一切有情令住無上正等菩提。
5)由何無所得?謂由遇佛出世,聽聞正法,如理作意,法隨法行。
6)何之無所得?謂一切法之無所得。
7)於何無所得?謂於勝解行地乃至第十菩薩地。
8)幾何無所得?謂十一種,一、已生已滅。二、未生。三、現前。四、因力所生。五、善友力所生。六、一切法無所得。七、空性無所得。八、有我慢。九、無我慢。十、未具資糧。十一、已具資糧。如是十一無所得。隨所有過去、未來、現在,若內、若外,若麤、若細,若劣、若勝,若遠、若近,次第應知。
如何詞,若詞亦爾,謂若能無所得、若所無所得、若用無所得、若為無所得、若由無所得、若彼無所得、若於無所得、若爾所無所得。如是一切處盡當知。
復有四種等論決擇道理,謂能破、能立、能斷、能覺。
能破者,謂遮破他宗言,彼惡說非為善事。
能立者,謂建立自宗言,此善說真為善事。
能斷者,謂能決種種他所生疑。
能覺者,謂開曉愚情令解妙義。
復有五種等論決擇道理,謂如頌言:自性、所依、識,清淨、方便等,當知五各六,觀所知諸法。
自性等六者,一、自性。二、因。三、境界。四、行相。五、等無間。六增上。
所依等六者,一、所依。二、依。三、攝。四、相應。五、成就。六、雜染。
識等六者,一、識。二、受。三、想。四、作意。五、智。六、遍知。
清淨等六者,一、清淨。二、詞。三、出離。四、甚深。五、解脫門。六、入一切法。
方便等六者,一、方便。二、通達。三、修。四、圓證。五、究竟。六、引發。
1)自性有四種,謂實自性、假自性、世俗自性、勝義自性。
因有四種,謂生因、成因、轉因、還因。
境界有七種,謂有相境、有分別境、對治境、安住境、增益境、損減境、自在境。
行相有五種,謂分析行相、差別行相、正解行相、觀察行相、作隨作行相。
等無間有九種,謂自類等無間、異類等無間、三摩缽底等無間、退等無間、生等無間、鄰次等無間、隔越等無間、起等無間、滅等無間。
增上有七種,謂取增上、生增上、住增上、受用雜染增上、清淨增上、田增上、執受增上。
2)所依有八種,謂界所依、趣所依、洲渚所依、村田所依、補特伽羅所依、無病所依、尸羅所依、莊嚴所依。
依有五種,謂眾具依、善友依、法依、作意依、三摩缽底依。
攝有十一種,謂界攝、相攝、種類攝、分位攝、助伴攝、時攝、方攝、具分攝、一分攝、更互攝、勝義攝。
相應有十種,謂他性相應、不相違相應、遍行相應、不遍行相應、所治相應、能治相應、曾習相應、未曾習相應、下劣相應、廣大相應。
成就有三種,謂種子成就、自在成就、現行成就。
雜染有四種,謂煩惱雜染、業雜染、生雜染、障雜染。
3)識有六種,謂眼識、耳、鼻、舌、身、意識。
受有三種,謂苦、樂、不苦不樂。
想有二十種,謂無常想、無常苦想、苦無我想、厭離食想、一切世間不可樂想,過患想、斷想、離欲想、滅想、死想、不淨想、青瘀想、膿爛想、破壞想、[*]脹想、食噉想、血塗想、離散想、骨鎖想、空觀想。
作意有七種,謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。
智有十種,謂法智、類智、世俗智、他心智、苦智、集智、滅智、道智、盡智、無生智。
遍知有九種,謂欲繫見苦集所斷斷遍知、色無色繫見苦集所斷斷遍知、欲繫見滅所斷斷遍知、色無色繫見滅所斷斷遍知、欲繫見道所斷斷遍知、色無色繫見道所斷斷遍知、順下分結斷遍知、色愛盡遍知、無色愛盡遍知。
4)清淨有七種,謂戒清淨、心清淨、見清淨、度疑清淨、道非道智見清淨、行智見清淨、行斷智見清淨。
詞有八種,謂八何詞、八若詞。
出離有六種,謂世間出離、聲聞出離、獨覺出離、大乘出離、不畢竟出、離畢竟出離。
甚深有十種,謂相甚深、雜染甚深、清淨甚深、緣起甚深、業甚深、智甚深、生甚深、菩提甚深、佛甚深、教甚深。
解脫門有三種,謂空、無願、無相。
入一切法有八種,謂一切法欲為根本,作意所生,觸所集起,受所引攝,定為上首,慧為最勝,解脫為堅固,出離為後邊。
5)方便有七種,謂任持方便、瑜珈方便、相方便、決擇方便、隔越方便、鄰次方便、鄰次隔越方便。
通達有五種,謂有相文字通達所攝能攝通達、遲通達、速通達、法性通達。
修有四種,謂得修、習修、除去修、對治修。
圓證有四種,謂果圓證、離欲圓證、根滿足圓證、功德圓證。
究竟有六種,謂智究竟、斷究竟、畢竟究竟、不畢竟究竟、下劣究竟、廣大究竟。
引發有二十種,謂無量引發乃至一切種妙智引發。
實自性者,謂諸法實有性。
假自性者,謂諸法假有性。
世俗自性者,謂諸法世俗有性。
勝義自性者,謂諸法勝義有性。
生因者,謂因等四緣。
成因者,謂三量,一、現量。二、比量。三、聲量。
轉因者,謂順緣起。
還因者,謂逆緣起。
有相境者,謂眼等五識所緣色等五境,由緣此所生,唯有無分別相故。
有分別境者,謂意識所緣境,由緣此境有分別生故。
對治境者,謂緣此境,棄捨雜染,由能對治故。
安住境者,謂緣此境,能生聖、天、梵住,由眾聖所住故。
增益境者,謂緣此境,能轉勝進,是增勝因故。
損減境者,謂緣此境,能入無想定、滅盡定,是損減心心法因故。
自在境者,謂緣此境,發神通等勝品功德,是自在因故。
分析行相者,謂種種品類分析諸法,如有色、無色,有見、無見如是等。
差別行相者,謂諸法差別義,如一信相,或名心淨,或名[/]樂,或名忍可如是等。
正解行相者,謂以種種行相正解所緣境,如了別行相名識,取像行相名想,領納行相名受如是等。觀察行相者,謂十六行,即無常等四,因等四,滅等四,道等四。或世俗六行,謂麤行、障行、苦行、靜行、妙行、離行。
作隨作行相者,謂作所作已,復更隨作。如由此行善守護已,復更起餘隨守護行。
自類等無間者,謂貪無間還復生貪,瞋等亦爾,各別種類等無間生故。
異類等無間者,謂貪無間,瞋等生。欲界無間,色界生。色界無間,無色界生如是等。
三摩缽底等無間者,謂三摩缽底無間相生,如欲界善無間入初靜慮。初靜慮無間還生欲界。如是於第二靜慮等及無色定如理應知。
退等無間者,謂從靜慮等退時無間所生起。
生等無間者,謂受生時無間所生。如從欲界無間生色界等。
鄰次等無間者,謂諸心心法無間次第生,於其中間心無斷絕故。
隔越等無間者,謂起滅定等時,前生心心法望後生心心法,中間隔越故。
起等無間者,謂若此法無間彼法次第生。
滅等無間者,謂此法無間彼法次第滅,如心心法無間滅已。或入滅盡定,或入無想定等,或入無餘涅槃界。
取增上者,謂眼等根望能取境界,有增上力故。
生增上者,謂男女根望生胎孕,有增上力故。
住增上者,謂命根望身等住,有增上力故。
受用雜染增上者,謂五受根望所受用,有增上力故。又為貪等所隨眠故,謂樂,貪所隨眠;苦,瞋所隨眠。不苦不樂,癡所隨眠。
清淨增上者,謂信等五根、未知欲知等三根,望世出世清淨法,有增上力故。
田增上者,謂共業望器世間生,有增上力故。
執受增上者,謂四大種望所造色。
界所依者,謂欲界等所攝身。
趣所依者,謂五趣所攝身。
洲渚所依者,謂贍部洲等。
村田所依者,謂若依此村田而有,即用此為所依。
補特伽羅所依者,謂若依此補特伽羅而有,即用此為所依。
無病所依者,謂若依無病而有,即用此為所依。
尸羅所依者,謂若依尸羅而有,即用此為所依。
莊嚴所依者,謂若依彼彼沙門莊嚴諸功德生,即用彼為所依。
眾具依者,謂四依即衣服等。
善友依者,謂若依此善等生起。
法依者,謂契經等十二分教。
作意依者,謂七種作意,即了相作意等。
三摩缽底依者,謂七依定如經言:我說依初靜慮能盡諸漏,乃至依無所有處亦爾。
界攝者,謂諸界種子,由此能攝種所生法。
相攝者,謂諸法自相還能自攝。
種類攝者,謂約色種類有十色處,色蘊所攝如是等。
分位攝者,謂順樂受等分位所攝。
助伴攝者,謂色五蘊所攝,彼眷屬故如是等。
時攝者,謂過去等攝過去等。
方攝者,謂於此方所有蘊等即此方攝。
具分攝者,謂欲、色、無色、無漏諸色攝一切色。
一分攝者,謂眼根攝色蘊如是等。
更互攝者,謂蘊界處更互相攝。
勝義攝者,謂諸法無常、苦、不淨、空、無我、真如所攝。
他性相應者,謂與他性相應非己性。
不相違相應者,謂雖與他性相應,然不相違,非相違。如貪與瞋,樂與苦如是等。
遍行相應者,謂觸、受、想、思、作意於一切心。無明、我慢、我愛、薩迦耶見,此四煩惱於染污意。
不遍行相應者,謂除遍行所餘貪等信等。
所治相應者,謂諸煩惱更互相應。
能治相應者,謂對治道所攝善法更互相應。
曾習相應者,謂除出世間及出世後所得法,餘相應法。
未曾習相應者,謂前所除諸相應法。
下劣相應者,謂聲聞、獨覺乘所攝諸相應法。
廣大相應者,謂諸佛菩薩所有相應法。
成就雜染識等,乃至七種清淨,已說其相,不復重釋。
八何詞者,謂何誰信?何所信?用何信?為何信?由何信?何之信?於何信?幾何信?
八若詞者,謂若能信、若所信、若用信、若為信、若由信、若彼信、若於信、若爾所信。
如是等無量法門皆有八種。
不畢竟出離者,謂由世間道。
畢竟出離者,謂由出世間道。前四易解,故不重釋。
相甚深者,謂三自性。
雜染甚深者,謂真如云何染而不染。
清淨甚深者,謂即真如云何淨而不淨。
緣起甚深者,謂無有法於所生起有實作用,然彼諸法種種生起如是等。又實無我似我顯現。
業甚深者,謂有業、有果報,而作者不可得。
智甚深者,謂無分別智。云何此智無有分別,而能分明觀真如性?
生甚深者,謂諸菩薩不由業、煩惱力,而示現受生。
菩提甚深者,謂於無漏界中,諸佛菩提不可建立,一性無量相續所證故,不可建立種種性,所依無差別故。
諸佛甚深者,謂於一大集會中,有無量無邊諸佛世尊種種身、種種意樂,然不謂有自他差別。又化身佛,不住佛相,而能造作種種佛事。
教甚深者,謂於大乘教中,有種種祕密意樂差別三解脫門及一切法欲為根本等,已說其相不復重釋。
任持方便者,謂於資糧,所有方便。
瑜伽方便者,謂奢摩他、毘缽舍那。
相方便者,謂於止舉捨相中,所有方便。
決擇方便者,謂於順決擇分中,所有方便。
隔越方便者,謂即任持方便。
鄰次方便者,謂即決擇方便。
鄰次隔越方便者,謂即瑜伽及相二種方便。於順決擇分中,名鄰次。於任持方便中名隔越。去聖道遠故。通達修圓證,餘處已說故不重釋。
智究竟者,謂盡、無生智。
斷究竟者,謂一切煩惱無餘永斷。
畢竟究竟者,謂由出世間道。
不畢竟究竟者,謂由世間道。
下劣究竟者,謂聲聞、獨覺。
廣大究竟者,謂諸佛菩薩。
菩薩究竟者,謂於最後位。
諸佛究竟者,謂無障智生時,猶如百千俱胝等日一時出現。
二十種引發,前已廣說。
攝決擇者,謂由十處攝諸決擇。
何等十處?謂成所作決擇、趣入決擇、勝解決擇、道理決擇、論決擇、通達決擇、清淨決擇、引發決擇、句差別決擇、不由功用暫作意時一切義成決擇。
成所作決擇者,謂能決擇成辦世間種種養命方便等。
趣入決擇者,謂能觀察我於三乘當入何乘,云何令他亦得趣入。
勝解決擇者,謂由聞慧如所聞教,起勝信解。
道理決擇者,謂由思慧稱量前後所說意趣。
論決擇者,謂如所聞思建立問論道理,為令展轉受用法樂。
通達決擇者,謂見道能通達諦理故。
清淨決擇者,謂修道以能無餘淨諸煩惱故。
引發決擇者,謂勝進道以能引發勝功德故。
句差別決擇者,謂以二、三、四句等差別引發門,演說無邊法義差別故。
不由功用暫作意時一切義成決擇者,謂如來智離先功用,於一切義暫作意時,無著無礙智見轉故。
論軌決擇者,略有七種,一、論體。二、論處。三、論依。四、論莊嚴。五、論負。六、論出離。
七、論多所作法。於此七門方便善巧,名論軌決擇。
1)論體者,復有六種,一、言論。二、尚論。三、諍論。四、毀論。五、順論。六、教論。
言論者,謂一切世間語言。
尚論者,謂諸世間所隨聞論,世智所尚故。
諍論者,謂互相違反所立言論。
毀論者,謂更相憤怒發麤惡言。
順論者,謂隨順清淨智見所有決擇言論。
教論者,謂教導有情心未定者令其心定,心已定者令得解脫所有言論。
2)論處者,或於王家,或於執理家,或對淳質堪為量者,或對善伴,或對善解法義沙門婆羅門等而起論端。
於王家者,謂若於是處王自降臨。
執理家者,謂若是處處斷王事。
淳質堪為量者,謂商人等。
善伴者,謂於伴侶中立論者,敵論者不越其言。
善解法義沙門婆羅門等者,謂於彼彼論中善通達文義。
3)論依者,謂依此立論,略有二種,一、所成立。二、能成立。所成立有二,一、自性。二、差別。能成立有八種,一、立宗。二、立因。三、立喻。四、合。五、結。六、現量。七、比量。八、聖教量所成立。
自性者,謂我自性、法自性。
若、有若無所成立。
差別者,謂我差別、法差別。
若一切遍、若非一切遍,若常、若無常,若有色、若無色。如是等無量差別。
立宗者,謂以所應成自所許義,宣示於他令彼解了。
所以者何?若不言以所應成者自宗已成,而說示他應名立宗。
若不言自所許義者,說示他宗所應成義應名立宗。
若不言他者,獨唱此言應名立宗。
若不言宣示者,以身表示此義應名立宗。
若不言令他解了者,聽者未解此義應名立宗。
若如所安立無一切過量故,建立我法自性若有若無,我法差別遍不遍等具足前相,是名立宗。
立因者,謂即於所成未顯了義,正說現量可得、不可得等信解之相。
信解相者,是信解因義。所以者何?由正宣說現量可得、不可得等相故。於所應成未顯了義信解得生,是故正說彼相名立因。
現量可得、不可得者,謂依自體及相貌說。
立喻者,謂以所見邊與未所見邊和會正說。
所見邊者,謂已顯了分。
未所見邊者,謂未顯了分。
以顯了分顯未了分,令義平等,所有正說名立喻。
合者,為引所餘此種類義,令就此法,正說理趣。
謂由三分成立如前所成義已,復為成立餘此種類所成義故,遂引彼義,令就此法正說道理是名合。
結者,謂到究竟趣所有正說。
由此道理極善成就,是故此事決定無異,結會究竟,是名結。
已說立宗等相,今當就事略顯。
如無我論者,即於此事對我論者,先說諸法無我。此言是立宗。
次說,若於蘊施設,四過可得故。此言是立因。
所以者何?若於諸蘊施設實我者,此所計我為即蘊相?為於蘊中?為於餘處?為不屬蘊而施設耶?
若即蘊相而施設者,蘊不自在,從眾緣生是生滅法。若即彼相,我不成就,是名初過。
若於蘊中而施設者,所依諸蘊既是無常,能依之我亦應無常,是第二過。
若離蘊於餘處施設者,我無所因,我亦無用,是第三過。
若不屬蘊而施設者,我應獨存自性解脫,更求解脫唐捐其功,是第四過。
次說,如於現在,施設過去。此言是立喻。
所以者何?若同現在相,施設實有過去者,此所計過去為即現在相?為於現在中?為於餘處?為不待現在而施設耶?
若即現在相而施設者,已生未滅是現在相,過去法體亦應已生未滅為相,是初過。
若於現在中施設者,於未滅中施設滅體,不相應故,不應道理,是第二過。
若離現在於餘處施設者,除現在外餘實有為事少分亦不可得。云何於彼施設?是第三過。
若不待現在而施設者,亦應施設無為為過去世,是第四過。
然過去世相滅壞故,無相義成。若同現在施設,即成四過。是故過去相不成就諸法,無我亦爾。
若於蘊施設,即四過可得故,無我義成。
次說如是遮破我顛倒已,即由此道理常等亦無,此言是合。
後說,由此道理是故五蘊皆是無常乃至無我,此言是結。
現量者,謂自正明了,無迷亂義。
自正義言,顯自正取義。如由眼正取色等。此言為簡世間現所得瓶等事共許為現量所得性,由彼是假故,非現量所得。
明了言,為簡由有障等不可得因故,不現前境。
無迷亂言,為簡旋火為輪,幻陽焰等。
比量者,謂現餘信解。
此云何?謂除現量所得,餘不現事決定俱轉。先見成就,今現見彼一分時,於所餘分正信解生,謂彼於此決定當有,由俱轉故。如遠見煙知彼有火,是名現量為先比量。
聖教量者,謂不違二量之教。
此云何?謂所有教現量、比量,皆不相違,決無移轉,定可信受,故名聖教量。
論莊嚴者,謂依論正理而發論端,深為善美,名論莊嚴。
此復六種,一、善自他宗。二、言音圓滿。三、無畏。四、辯才。五、敦肅。六、應供。
善自他宗者,謂於自宗、他宗,若文、若義,前後無間,淳熟明解。
言音圓滿者,謂善解聲論,方起論端,離當所說言音過失,所發言音無雜亂等。
無畏者,謂處大眾,雖為無量僻執英俊,結謀圍繞,所發言詞,坦然無畏。
辯才者,謂言詞無滯。
敦肅者,謂言無卒暴。觀敵論者,言詞究竟,方乃發言。
應供者,謂立性賢和,發言溫善,方便隨順敵論者心。
論負者,謂捨言、言屈、言過。
由此三種,諸立論者墮在負處,受他屈伏。
捨言者,謂自發言稱己論失,稱他論德。
謂我不善,汝為善等。
言屈者,謂假託餘事,方便而退,或說外事而捨本宗,或現忿怒憍慢覆藏等。如經廣說。
假託餘事方便退者,謂託餘事亂所說義。如經說:長老闡鐸迦與諸外道共論,或毀已立宗,或立宗已毀。
言過者略有九種,一、雜亂。二、麤獷。三、不辯了。四、無限量。五、非義相應。六、不應時。七、不決定。八、不顯了。九、不相續。
雜亂者,謂捨所論事,廣說異言。
麤獷者,謂憤發卒暴,言詞躁急。
不辯了者,謂所說法義眾及敵論所不領悟。
無限量者,謂言詞重疊,所說義理,或增、或減。
非義相應者,略有五種,一、無義。二、違義。三、損理。四、與所成等。五、招集過難義。不可得故,義不相應故,不決定故。能成道理,復須成故。一切言論非理、非諦所隨逐故。
不應時者,謂所應說前後不次。
不決定者,謂立已復毀,毀而復立。速疾轉換,難可了知。
不顯了者,謂越闡陀論相不領而答,或典或俗,言詞雜亂。
不相續者,謂於中間言詞斷絕。
論出離者,謂觀察德失,令論出離,或復不作。
恐墮負處,故不興論。設復興起,能善究竟。
又若知敵論非法器,時眾無德,自無善巧,不應興論。若知敵論是法器,時眾有德,自有善巧,方可興論。
敵論非法器者,謂彼不能出不善處,安置善處。
時眾無德者,謂不淳質,樂僻執,有偏黨等。
自無善巧者,謂於論體,乃至論莊嚴中,不善通達。與此相違,名敵論者是法器等。
論多所作法者,謂略有三種,將興論端,定所須法。何等為三?
一、善達自他宗,由此堪能遍興談論。
遍於言事而興論故。
二、無畏,由此堪能處一切眾而興論端。
三、辯才,由此堪能於諸問難皆善辯答。
復次,若欲自求利益安樂,於諸論軌應善通達,不應與他而興諍論。
如薄伽梵於大乘阿毘達磨經中,說如是言:若諸菩薩欲勤精進修諸善品,欲行貞實法隨法行,欲善攝益一切有情,欲得速證阿耨多羅三藐三菩提者,當正觀察十二處法,不應與他共興諍論。
何等十二?
一者、宣說證無上義微妙法時,其信解者甚為難得。
二者、作受教心而請問者,甚為難得。
三者、時眾賢善觀察德失,甚為難得。
四者、凡所興論能離六失,甚為難得。何等為六?謂執著邪宗失、矯亂語失、所作語言不應時失、言退屈失、麤惡語失、心恚怒失。
五者、凡興論時,不懷獷毒,甚為難得。
六者、凡興論時,善護他心,甚為難得。
七者、凡興論時,善護定心,甚為難得。
八者、凡興論時,欲令己劣,他得勝心,甚為難得。
九者、己劣他勝,心不煩惱,甚為難得。
十者、心已煩惱,得安隱住,甚為難得。
十一者、既不安住,常修善法,甚為難得。
十二者、於諸善法,既不恒修,心未得定能速得定,心已得定能速解脫,甚為難得。
於此經中,已說欲勤精進修諸善品。何故復言欲行貞實法隨法行?為顯意樂清淨故。所以者何?不為利養、恭敬等事,修聞思等諸善品故。
欲善攝益有情者,為別聲聞等行,由諸菩薩以利他行為勝故。如是菩薩自利利他行具足已,速證無上正等菩提。
又此經中,諸句義意,謂興論時,大乘法性無上甚深,若無諍心解尚為難,況為諍競。
凡興諍論,雖起請問,無心求解,但求過失。
又傍證者,心不賢直,不善宗門,樂著僻執。凡所言論,多具六失。所以者何?凡興論時,或有私心執著邪宗。或矯方便,求他誤失。或不待言竟,便興亂語。或敵論者言稱正理,反相誹撥。或作麤言,惱敵論者及時眾心。或復於彼自懷恚怒。多具如是六種過失。
又興論時,身心寂靜甚為難得,不寂靜故,二事難成,謂善護他心,善護自心。由此令他心得淨信,於解脫處正勤方便,令自心定。
又興論時多起此心:云何令我得勝,他墮負處?若不遂心,即懷熱惱。由有此故,不安樂住。由此不能無間修善。是故於彼增上證法有未得退。
祕密決擇者,謂說餘義名句文身隱密轉變,更顯餘義。如經言: 
逆害於父母,王及二多聞,誅國及隨行,是人說清淨。
今此頌中,詮表世間共可極重罪惡文字轉變密顯餘清淨義。何等世間共可極重罪惡?謂逆害尊人及大眾。尊人有二,一、別。二、共。共又二種,一、護世間。二、應供養。別亦二種,謂父及母。護世間者,謂王。應供養者,謂多聞梵志世間共許最清淨故。若總殺害,名逆尊人。若誅國人及隨行畜生,名害大眾。顯此義者名詮表世間共可極重罪惡文字。
云何轉此文字密顯淨義?謂逆害父母等言,轉變密顯永斷愛等餘義故。所以者何?若愛、若業、若有取識、戒見二取、眼等六處,及所行境,如其次第,名母父等,法相似故。
愛為發因,業為生因,由此能殖習氣、種子,類世間父。
由此二因,令有取識流轉不絕。
於流轉時,雖求解脫。然由二種非方便法障解脫得,謂妄計度清淨最勝戒見二取,猶如世間多聞梵志恒妄計著最勝清淨。
此有取識所依所緣六處境界,猶如世間國及隨行。若能永斷如是等法,當知是人最為清淨。
又如經說:不信不知恩,斷密無容處,恒食人所吐,是最上丈夫。
今此頌中,宣說世間極下劣義所有文字轉變密顯餘最上義。
世間下劣凡有四種,謂意業下劣、身業下劣、語業下劣、受用下劣。
意業下劣復有二種,一者、不信善生相違,不信有後世等,不行施等故。二、不知恩順生不善,不顧往恩違越世理,起害母等所有惡行故。
身業下劣者,謂行竊盜,攻牆密處,最可輕賤,活命業故。
語業下劣者,謂妄語等最可輕賤,於善眾中所不容故。
受用下劣者,謂鬼犬鳥等好食所吐故。顯此義者名說世間極下劣義文字。
云何轉此文字顯無上義?謂不信等言轉變密顯餘勝義故。
不信者,謂解脫智見,自現證故。
不知恩者,謂涅槃智,有為名恩,無為非恩。知非恩故,名不知恩。
斷密者,謂永斷後有續因煩惱故。
無容處者,謂於當來諸趣苦處不復生故。
食吐者,謂於現法中雖假資具力暫持身,而於命財不生欣樂故。若能如是,是最上丈夫。
又如經說:覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。
此如前說,然其體性,謂諸菩薩依三摩地,由見、修二道,證大菩提。
又餘經說:菩薩摩訶薩成就五法施波羅蜜多速得圓滿。何等為五?一者、增益慳吝法性。二者、於施有倦。三者、憎惡乞求。四者、無暫少施。五者、遠離於施。
增益慳吝法性者,謂由永斷慳吝隨眠并彼習氣,證得彼法性真如轉依故。
於施有倦者,謂為修施誓受長時難行苦行故。
憎惡乞求者,謂欲其自取,厭彼乞求故。
無暫少施者,謂一切時一切物施故。
遠離於施者,謂常遠離期報施等故。
又餘經說:菩薩摩訶薩成就五法名梵行者,成就第一清淨梵行。何等為五?一者、常求以欲離欲。二者、捨斷欲法。三者、欲貪已生即便堅執。四者、怖治欲法。五者、二二數會。
成就第一清淨梵行者,謂出世間道。
常求以欲離欲者,謂即以此如實遍智永斷彼故,此如實遍智者,謂能通達此真如智。
捨斷欲法者,謂恒觀察捨斷非梵行方便。
欲貪已生,即便堅執者,謂於內欲貪已生,即便堅執擯出於外。
怖治欲法者,謂說欲過患怖諸有情,立對治道拔濟一切。
二二數會者,謂於染淨因果差別四真諦中,以世出世二道及奢摩他毘缽舍那二道,數數證會故。
何故此論名為大乘阿毘達磨集?略有三義,謂等所集故、遍所集故、正所集故。
由釋詞理,以顯得名,故為此問。
等所集者,謂證真現觀諸大菩薩共結集故。
遍所集者,謂遍攝一切大乘阿毘達磨經中諸思擇處故。
正所集者,謂由無倒結集方便,乃至證得佛菩提故。
---
大乘阿毘達磨集論決擇分中論議品第四(iti abhidharmasamuccaye prāptiviniścayo nāma caturthaḥ samuccayaḥ //) //(atha mahāyānabhidharmasamuccayaśāstre viniścayabhāge sāṃkathyaparicchedaścaturthaḥ)
決擇分中論品第四之一
云何論決擇?略說有七種,謂義決擇、釋決擇、分別顯示決擇、等論決擇、攝決擇、論軌決擇、祕密決擇。sāṃkathyaviniścayaḥ katamaḥ / saṃkṣepataḥ saptavidhaḥ / arthaviniścayaḥ vyākhyāviniścayaḥ prabhidyasaṃdarśanaviniścayaḥ saṃpraśnaviniścayaḥ saṃgrahaviniścayaḥ vādaviniścayaḥ abhisandhiviniścayaśca //
義決擇者,謂依六義而起決擇。何等六義?謂自性義、因義、果義、業義、相應義、轉義。arthaviniścayaḥ katamaḥ / yatra ṣaḍarthānārabhya viniścayo bhavati // katame (Abhidh-s 103) ṣaḍarthāḥ / svabhāvārthaḥ hetvarthaḥ phalārthaḥ karmārthaḥ yogārthaḥ vṛttyarthaśca //
自性義者,謂遍計所執等三自性。svabhāvārthastraṃyaḥ svabhāvāḥ //
因義者,謂三因,一、生因。二、轉因。三、成因。hetvarthastrayo hetavaḥ // utpattihetuḥ pravṛttihetuḥ siddhihetuśca //
sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ
saptavidhasāṃkathyaviniścaye 'rthaviniścayaḥ svabhāvārthādīn ṣaḍarthānārabhya veditavyaḥ / tatra -svabhāvastrayaḥ svabhāvāḥ parikalpitaḥ paratantraḥ pariniṣpannaśca //
生因者,謂因等四緣,由此能生諸有為故。hetvarthas trayo hetavaḥ / utpattihetustathā hetusamanantarālaṃbanādhipatipratyayāḥ, tataḥ sarvasaṃskṛtanirvartanāt /
轉因者,謂由此次第彼法轉,如無明緣行等。乃至集滅,由此次第染淨轉故。pravṛttihetustadyathāvidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca bhavatītyetayānupūrvyā saṃkleśavyavadānapravṛtteḥ /
成因者,謂現量可得、不可得等,正說所攝。由此能成立先所未了所成義故。siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṃgṛhītaḥ, tena sādhyasyāpratītasyārthasya sādhanāt //
王疏:〇云何論決擇?略說有七種:謂義決擇、釋決擇、分別顯示決擇、等論決擇、攝決擇、論軌決擇、秘密決擇。 總標七義。義者,經所詮義。釋者,解釋經文。分別顯示者,分別法門顯示同異。等論者,問答真偽,能破立等。攝者,略由十處攝諸決擇。論軌者,立破儀型。秘密者釋經密義。
〇義決擇者,謂依六義而起決擇。何等六義?謂自性義、因義、果義、業義、相應義、轉義。
〇自性義者,謂遍計所執等三自性。
〇因義者,謂三因:一生因,二轉因,三成因。
生因者,謂因等四緣, 由此能生諸有為故;轉因者,謂由此次第彼法轉,如無明緣行等,乃至集滅。由此次第染淨轉故(無明緣行,至生緣老死,是染法次第轉。無明滅故行滅,乃至生滅故老死滅,是淨法次第轉。此中集滅言,意顯老死憂悲苦惱諸大苦蘊一切皆滅,集是蘊義故)。成因者,謂現量可得不可得等,正說所攝。由此能成立先所未了所成義故。

果義者,謂五果。何等為五?一、異熟果。二、等流果。三、增上果。四、上用果。五、離繫果。phalārthaḥ pañcaphalāni / vipākaphalaṃ niṣyandaphalaṃ adhipatiphalaṃ puruṣakāraphalaṃ visaṃyogaphalaṃ ca //
異熟果者,謂阿賴耶識等。phalārthaḥ pañca phalāni / vipākaphalaṃ tadyathālayavijñānam /
等流果者,謂前生諸善法所起自相續後諸善法。niṣpandaphalaṃ tadyathā pūrvotpannānāṃ kuśalādīnāṃ dharmāṇāṃ tatsāntānikā uttara kuśalādayo dharmāḥ /
增上果者,謂一切有情共業增上力所感器世間。adhipatiphalaṃ tadyathā sarvasattvasādhāraṇaṃ karmādhipatyena bhājanalokaḥ /
士用果者,謂稼穡等。puruṣakāraphalaṃ tadyathā sasyādayaḥ
離繫果者,謂由聖道隨眠永滅。visaṃyogaphalaṃ tadyathāryamārgeṇānuśayasamudghātaḥ //
業義者,謂五種業,一、取受業。二、作用業。三、加行業。四、轉變業。五、證得業。karmārthaḥ pañca karmāṇi / upalabdhikarma kāritrakarma vyāvasāyakarma pariṇatikarma prāptikarma ca //
此五業義,如前業染中釋。karmārthaḥ pūrvavaddraṣṭavyastadyathā karmasaṃkleśanirdeśe //
相應義者,謂五種相應。何等為五?一、聚結相應。二、隨逐相應。三、連綴相應。四、分位相應。五、轉變相應。 yogārthaḥ pañca yogāḥ / sāmūhiko yogaḥ ānubandhiko yogaḥ sāṃbandhiko yogaḥ āvasthiko yogaḥ vaikāriko yogaśca //
聚結相應者,謂於舍等有木石等。yogārthaḥ
pañca yogāḥ sāmūhiko yogastadyathā gṛhakāṣṭheṣṭakādīnām /
隨逐相應者,謂隨眠等因,由有此故,雖煩惱等不現行,而說與彼相應。 ānubandhiko yogastadyathā[nu]śayādihetuḥ, tathāhi tasmin satyasamudācaradbhirapi kleśādibhiryukta ityucyate /
連綴相應者,謂親屬等展轉相應。 sāmbandhiko yogastadyathā svajanmanāṃ parasparam /
分位相應者,謂攝受益等相續分位,由此分位現前說名與樂相應,乃至與不苦不樂相應故。 āvasthiko yogastadyathānugrahādyāḥ saṃtānavyavasthāḥ, tathāhi tāsu vartamānaḥ sukhena yukto yāvadduḥkhāsukhena yukta ityucyate /
轉變相應者,謂客塵煩惱等現前,由有此故,說與貪等信等相應。vaikāriko yoga āgantukopakleśādika saṃmukhībhāvaḥ, tathāhi tasmin sati rāgādibhiḥ śraddhādibhiśca yukta ityucyate //
王疏:〇果義者,謂五果。何等為五?一異熟果、二等流果、三增上果、四士用果、五離繫果。
異熟果者,謂阿賴耶識等(等取前六轉識異熟生一分)。等流果者,謂前生諸善法,所起自相續后諸善法。增上果者,謂一切有情,共業增上力所感,器世間生。士用果者,謂稼穡等。離繫果者,謂由聖道,隨眠永滅。
〇業義者,謂五種業:一取受業,二作用業,三加行業,四轉變業,五證得業。
此五業義,如前業染中釋(集諦中業雜染釋)
〇相應義者,謂五種相應。何等為五?一聚結相應,二隨逐相應、三連綴相應、四分位相應、五轉變相應。
聚結相應者,謂於捨等,有木石等(木石聚結以成;捨等,名聚結相應)。隨逐相應者,謂隨眠等因,由有此故,雖煩惱等不現行,而說與彼相應。連綴相應者,謂親屬等展轉相應。分位相應者,謂攝受益等相續分位。由此分位現前,說名與樂相應,乃至與不苦不樂相應故。轉變相應者,謂客塵煩惱等現前,由有此故說與貪等信等相應(此轉變言,意顯異生,由具貪等煩惱、信等善法故,有時客塵煩惱現前,與貪等相應;有時善法現前,與信等相應。二不定故,時時轉變,名為轉變相應。苦樂等亦轉變,不名轉變名分位者,轉變依性不同,自體轉變故。分位依受差別自體不必轉變故。又各據一義,不必齊責)

轉義者,謂五種轉,一、相轉。二、安住轉。三、顛倒轉。四、不顛倒轉。五、差別轉。vṛttyarthaḥ pañca vṛttayaḥ / lakṣaṇavṛttiḥ avasthānavṛttiḥ viparyāsavṛttiḥ aviparyāsavṛttiḥ prabhedavṛttiśca //
相轉者,謂生等三有為相,由彼三相差別轉故。 vṛttyarthaḥ pañca vṛttayaḥ / lakṣaṇavṛttiḥ saṃskṛtasya trīṇi lakṣaṇānyutpādādīni, taiḥ prakārairvartanāt /
安住轉者,謂所持法住能持中而轉故。avasthānavṛttirādheyasyādhāre (Abhidh-s-bh 142) vyavasthānam /
顛倒轉者,謂雜染法不如實轉故。viparyāsavṛttiḥ sāṃkleśikānāṃ dharmāṇāmayathābhūtaṃ vartanāt /
不顛倒轉者,謂清淨法如實轉故。aviparyāsavṛttirvyāvadānikānāṃ dharmāṇām /
差別轉者,謂一切行過去、未來、現在,內外等差別轉故。prabhedavṛttiḥ sarvasaṃskārāṇāmatītānāgatapratyutpannādhyātmikabāhyādiprakārairvartanāt //
王疏:〇轉義者,謂五種轉:一相轉、二安住轉、三顛倒轉、四不顛倒轉、五差別轉。
相轉者,謂生等三有為相, 由彼三相,差別轉故(諸法初生,生已住異,后還歸滅, 由彼三相差別轉故,名為相轉)。安住轉者,謂所持法,住能持中而轉故(諸造色住大種中。隨彼生依立持養,故名安住轉。識隨根生,有情依器界住,亦此轉也)。顛倒轉者,謂雜染法,不如實轉故(想倒、心倒、見倒,於諸境界不如實轉,因成雜染法故)。不顛倒轉者,謂清淨法,如實轉故(稱理證實,清淨轉故)。差別轉者,謂一切行過去、未來、現在、內外等差別轉故(諸有為法十一種差別轉生,非一時非一處,界地種類,種種別故)
第一,義決擇中初標六義,次隨別釋。別釋中又各標釋,如文可知。義者經教之所詮也,諸所詮義,不外六種。一自性義,有諸法自相故。法起有因,故次因義。生因就依他起性立,四緣所生故。轉因就流轉還滅說,於依他起為增上緣。由執遍計所執性故流轉;由證圓成實性故還滅。成因就證成實理立,對生因,亦名了因也。因必有果,故次果義。果別五種,概攝一切因緣增上,世出世間果盡。法必有用,故次說其業。諸法生住,無單獨起,必待助伴,故次說相應。有為之法無有常住,生非一類,故次說轉義。經所詮義,不出此六也。

釋決擇者,謂能解釋諸經宗要。vyākhyāviniścayaḥ katamaḥ / yena sūtrāntān vyācaṣṭe //
開發彼義故。vyākhyāviniścayo yena sūtrāntānāmarthaṃ nirdiśati /
此復云何?略有六種,謂所遍知事、所遍知義、遍知因緣、遍知自性、遍知果、彼證受。sa punaḥ katamaḥ / saṃkṣepeṇa ṣaḍvidhaḥ / parijñeyavastu parijñeyo 'rthaḥ parijñopaniṣad parijñā parijñāphalam tatpravedanā ca //
由此六義,隨其所應,遍釋諸經故,名釋決擇。 sa punaḥ parijñeyavastvādīnāṃ ṣaṣṇāmarthānāṃ pratisūtraṃ yathāsaṃbhavaṃ pratipādanāt /
所遍知事,謂蘊等。tatra parijñeyaṃ vastu skandhādi /
所遍知義,謂無常等。 parijñeyo 'rtho 'nityatādi /
遍知因緣,謂淨尸羅,守根門等。 parijñopaniṣacchīlendriyaguptadvāratādi /
遍知自性,謂菩提分法。parijñā bodhipakṣyā dharmāḥ /
遍知果,謂解脫。parijñāphalaṃ vimuktiḥ /
彼證受,謂解脫智見。tatpravedanā vimuktijñānadarśanamiti //
王疏:〇釋決擇者,謂能解釋諸經宗要,開發彼義故。此復云何?略有六種:謂所遍知事、所遍知,義、遍知因緣、遍知自性、遍知果、彼證受。
由此六義,隨其所應,遍釋諸經,故名釋決擇。所遍知事,謂蘊等。所遍知義,謂無常等。遍知因緣,謂淨尸羅,守根門等。遍知自性,謂菩提分法。遍知果,謂解脫。彼證受,謂解脫智見。
第二釋決擇中分二段。初、六種釋決擇。二、十四門辯釋決擇。初中唯就能所遍知說。所遍知有二,一事、二義。能遍知有四:一因緣、二自性、三果、四彼果證受。所以說由此六義,隨其所應遍釋諸經者,經者所以開示有情諸法正見,令捨愚迷、而得正覺者也。云遍知者,即是盡其所有,如其所有,而實知義。此如實遍知,即是菩提分法也。有此能遍知,則有所遍知以為境界,於彼無迷謬,始名為遍知也。此所遍知,不外事義二種:事謂蘊等,等取界處,攝諸法盡故。即是盡所有性;義謂無常等,等取十六行門、真如門、解脫門等,即諸法如所有性也。此義與義,決擇中義別者,彼就教之所詮為義,則若事若義皆義也。此就法上差別共相以為義,則對事而有之義也。能遍知事義,即得如實遍知智,即得菩提也。然得此菩提分法,要有其因,慧由定生,定由戒生,故淨尸羅守護根門等,為其因緣也。等者等取於食知量,乃至得三摩地等。既得菩提則復有其果,果謂解脫,由慧斷惑,得解脫故。解脫者,斷德也。於彼解脫而證受者,智德也,解脫智見也。若無彼證受,寧不同於斷滅!故以彼證受終。菩提分法,因中慧等;彼證受則果中慧也。一切經所說,總不外此六事,故由此六義,隨其所應,遍攝諸經也。

又十四門辯釋決擇,何等十四?謂攝釋門、攝事門、總別分門、後後開引門、遮止門、轉變字門、壞不壞門、安立數取趣門、安立差別門、理趣門、遍知等門、力無力門、別別引門、引發門。api khalu caturdaśa mukhāni vyākhyāviniścayasya / katamāni caturdaśa / vyākhyāsaṃgrahamukham vastusaṃgrahamukham aṅgopāṅgamukham uggarottaranirhāramukham pratikṣepamukham akṣarapariṇāmamukham nāśānāśamukham pudgalavyavasthānamukham prabhedavyavasthānamukham nayamukham parijñādimukham balā balamukham pratyāhāramukham abhinirhāramukhaṃ ca //
1)攝釋門者,謂若於是處,宣說諸經緣起、所以、句義、次第、意趣、釋難。api khalu caturdaśa mukhāni vyākhyāyāḥ // vyākhyāsaṃgrahamukhaṃ yatra sūtrasyotpattiprayojanaṃ padārtho 'nusandhirabhiprāyaścodyaparihāraśca varṇyate //
王疏:〇又十四門辨釋決擇。何等十四?謂攝釋門,攝事門,總別分門,后后開引門,遮止門,轉變字門,壞不壞門,安立數取趣門,安立差別門,理趣門,遍知等門,力無力門,別別引門,引發門。
次十四門辨釋決擇中,初本論總標,后釋論別顯。
攝釋門者,謂若於是處,宣說諸經緣起、所以、句義、次第、意樂、釋難。
一攝釋門。緣起者,緣何而起、誰所請問、因何事說、如是等。所以者,說經宗旨、所為所示、或戒、或定、或菩提分、乃至解脫等。句義者,別就文句,詮釋訓詁。次第者,解釋全經文義先后,次第因由。意樂者,解釋佛說意趣、秘密、意樂、所歸。釋難者,於經隱密諸不了義,分別顯示,釋他疑難。如諸經中,互相違處,或與常理諸不同處。釋經義者,不外此六,故云攝釋。

2)攝事門者,謂若於是處,約學事、聖諦事等,辯釋諸經。如說:諸惡者莫作,諸善者奉行,善調伏自心,是諸佛聖教。此伽他中,依三學說如是等。vastusaṃgrahamukhaṃ yatra sūtramukhaṃ śikṣāryasatyavastvādiṣu pratipādyate / tadyathā sarvapāpasyākaraṇamiti gāthā tisraḥ śikṣā[ma]dhikṛtyetyevamādi //
王疏:△攝事門者,謂若於是處約學事、聖諦事等辨釋諸經。如說諸惡者莫作,諸善者奉行,善調伏自心,是諸佛聖教。此伽他中、依三學說、如是等。
二釋事門。學謂三學,聖諦謂四聖諦。顯揚論攝事品中說有九事:謂一切、界、雜染、諦、依止、覺分、補特伽羅、果、諸功德,九事。每經每頌,必有所說之事,或專說一事,或總說諸事。釋經者,當決而出之,以明旨歸。故名攝事門。此一伽他,依三學說,初句戒學,二句慧學,三句心學,餘諸經頌,隨事應釋。

3)總別分門者,謂若處顯示先以一句總標,後以餘句別釋。如十二暇總集經中,先說自圓淨他圓淨二句,後如其次第,五句、五句別釋。如是等。aṅgopāṅgamukhaṃ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate / tadyathā dvādaśakṣaraṇasaṃnipātadeśanāyāmātmasampatparasampad ity anayor dvayor yathākramaṃ pañcabhiḥ pañcabhiruttaraiḥ padairnideśa iti //
王疏:△總別分門者,謂若處顯示,先以一句總標,后以餘句別釋。如十二暇總集經中,先說自圓淨,后他圓淨二句,后如其次第,五句五句別釋,如是等。
三總別分門。記: 十二暇總集經者,明十二有暇得人聖位,總集論行。經文未見,然瑜伽聲聞地種性品中,諸文全有。論云:問何等名為涅槃法緣,而言闕故,無故,不會遇故,不般涅槃?答:有二種緣。何等為二?一勝,二劣。云何勝緣?謂正法增上他音,及內如理作意。云何劣緣?謂此劣緣,乃有多種:謂若自圓滿,若他圓滿,若善法欲,若正出家,若戒律儀,若根律儀,若於食知量,若初夜后夜常勤修習惜悟瑜伽,若正知而住,若樂遠離,若清淨諸蓋,若依三摩地。此劣緣亦恰十二,豈即所謂十二有暇耶?其自他圓滿,即經自他圓淨。所謂五句五句者,瑜伽亦同。自圓淨五句者,論云:云何自圓滿?謂善得人身(一句),生於聖處(二句),諸根無缺(三句),勝處淨信(四句),離諸業障(五句),他圓淨五句者,論云:云何他圓滿?謂諸佛出世(),說正法教(),法教久住(),法住隨轉(),他所哀愍(五句)。諸經論中,如此總標別釋,處處皆有,此論即隨處皆見。總標之上更有總標;別釋之下更有別釋。大約全經有全經之總標,各品即為別釋。各品有各品之總標,各段即為其別釋。各段之中又有其總標別釋。如網在綱,有條不紊。明此綱領,則教海汪洋,得其繫統也。善釋經者,宜知此總別分門,即經解經,不勞穿鑿也。

4)後後開引門者,謂若處顯示能為後後開引所依故,此諸法如是次第說。如信等五根先後次第,必先信受,乃發精進。發精進已,然後念住。既念住已,心得安定。心安定已,方如實知如是等。uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādette dharmā evaṃ deśitā iti pradarśyate / tadyathā pañcendriyāṇi / tathāhi śraddadhāno vīryamārabhate, ārabdhavīryasya smṛtirupatiṣṭhate, upasthitasmṛteścitaṃ samādhīyate, samāhitacitto yathābhūtaṃ prajānātīti //
王疏:△后后開引門者,謂若處顯示能為后后開引所依。故此諸法,如是次第說。如信等五根,先后次第。必先信受,乃發精進。發精進已,然后念住,既念住已,心得安定,心安定已,方如實知,如是等。
四后后開引門。經中開顯諸法,皆有次第。如四諦、十二緣起、三十七菩提分法等。所以定如是次第者,以前前諸法,能開導引生后后諸法故。故觀於契經說法次第,即可知其為后后開引法門也。此五根是其一例。

5)遮止門者,謂若處顯示依止此事、遮止此事。pratikṣepamukhaṃ yatredamārabhyedaṃ pratikṣipyata iti pradarśyate /
如斧柯喻經中,依止漏盡,遮止四種補特伽羅:一、處正法外。二、處正法中,但得聞思,便生喜足。三、於修慧中,心生怯弱。四、資糧未滿。告諸比丘:我知,我見,我說漏盡,如是等一段經文,遮止第一。不勤精進,修習觀行者,遮止第二。說斧柯喻,遮止第三。說船筏喻,遮止第四。tadyathā vāsyaupamyasūtre āsravakṣayamārabhya catvāraḥ pudgalāḥ pratikṣipyante / ito bāhyaka ihadhārmikaḥ śrutacintāmātrasaṃtuṣṭaḥ bhāvanāyāṃ paritasyamāno 'paripūrṇasaṃbhāraśca / jānataścāhaṃ bhikṣavaḥ paśyataścāsravāṇāṃ kṣayaṃ vadāmītyevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ / bhāvanāyogamanuyuktasyetyevamādinā dvitīyaḥ / vāsyaupamyadṛṣṭāntena tṛtīyaḥ / naudṛṣṭāntena caturtha iti //(Abhidh-s-bh 143)
王疏:△遮止門者、謂若處顯示依止此事,遮止此事。如斤柯喻經中,依止漏盡,遮止四種補特伽羅:一處正法外。二處正法中,但得聞思,便生喜足。三於修慧中,心生怯弱,四資糧未滿。告諸比丘,我知我見我說漏盡,如是等一段經文,遮止第一。不勤精進修習觀行者,遮止第二。說斤柯喻,遮止第三。說船筏喻,遮止第四。
五遮止門。如說行十不善,不得人天。染著諸欲,不得禪定。外道邪禪,不入聖道。悲智薄弱,不得菩提。諸如是等,皆依止此事,遮止此事。於處非處中,非處所攝,故名遮止門也。斤柯喻經未見經文。依止漏盡,遮止四種補特伽羅者,彼四種人,不得漏盡故。我知我見,我說漏盡,遮止第一者,要具正知正見,自內證受,方得漏盡。既處正法外,即無正知正見,自內證受,云何能得漏盡耶?不勤精進修習觀行遮止第二者,雖住正法中,已得聞思正知正見,然由於此,便生喜足,便不勤修實智觀行,即不能得內證實智,故亦不能得彼漏盡。說斤柯喻遮止第三者,手執斤柯,能斷薪木。如得修慧,能斷煩惱。既於修慧心生怯弱,不勇勤求,如煩惱何,故亦不得漏盡。說般筏喻遮止第四者,要具船筏,方渡大海,要具資糧,方人聖道,資糧不具,修行無依,故於漏盡,亦不能得。是此經意也。

6)轉變字門者,謂若處顯示轉餘顯了字義,變成餘義。如不信、不知恩等,伽他後當說。akṣarapaṇimamukhaṃ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante / tadyathāśraddhaścākṛtajñaśceti gāthāyām /
王疏:△轉變字門者,謂若處顯示轉餘顯了字義,變成餘義。如不信不知恩等伽他,后當說。
六轉變字門,如后第七秘密決擇中,當廣宣說。凡經有諸難解險絕文義,當知即依轉變字門,而起言說也。

7)壞不壞門者,謂若處顯示失壞、不失壞,彼二方便、彼二差別。nāśānāśamukhaṃ tatra praṇāho 'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate /
如善生經說:失壞者,謂染著內外依事。內依事,五取蘊為相。外依事,四宅妻子等為相。不失壞者,謂遠離此二種染著。失壞方便者,謂不出家,雖復出家,而行放逸,不得漏盡。與此相違,是無失壞方便。tadyathā sujātasūtre praṇāśo bāhyādhyātmikopadhyavasānam / tatra bāhya upadhirgṛhakalatrādilakṣaṇaḥ, ādhyātmikaḥ pañcopādānaskandhalakṣaṇaḥ / apraṇāśastadubhayādhyavasānavigamaḥ / praṇāśopāyo 'pravrajanaṃ pravrajitasya cāsravakṣayaṃ prati pramādaḥ / viparyayādapraṇāśopāyo draṣṭavyaḥ /
佛告善生:族姓子!有二種事俱為美妙。若落鬚髮,乃至趣於非家。若盡諸漏,乃至自稱不受後有者。此正顯不失壞及彼方便,兼顯失壞及彼方便。由與此相相違故,不失壞差別者。tatrobhayato vatāyaṃ sujātaḥ kulaputraḥ śobhate yacca keśaśmaśrūṇyavahārya yāvat pravrajito yaccāsravāṇāṃ kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ /
如伽他中顯,謂諸比丘!美妙、寂靜、離諸漏。此顯出家及漏盡。為顯漏盡,復說餘句,謂離欲、離繫縛,無執受涅槃,任持最後身,摧伏魔所使者。此顯由世間道離欲,由出世道永斷順下分結,永斷順上分結,永斷內依事。此則略說因盡、果盡,亦兼顯失壞差別。由與此相相違故。apraṇāśaprabhedo gāthānugītena darśitaḥ - "śobhate vata bhikṣurayamupaśānto nirāśrava" iti / tadevaṃ pravrajanamāsravakṣayaśca paridīpitaḥ / sa punarāsravakṣayaḥ -
vītarāgo visaṃyukto hyanupādāya nirvṛtaḥ /
dhārayatyanti maṃ dehaṃ jitvā mārasya vāhinīm //
ityanena laukikamārgavairāgyataḥ, lokottareṇa mārgeṇāvarabhāgīyasaṃyojanaprahāṇataḥ, ūrdhvabhāgīyasaṃyojanaprahāṇataḥ, ādhyātmikopadhiprahāṇataśca paridīpitaḥ / hetuphalakṣayādhikārāccāyaṃ nirdeśo draṣṭavyaḥ / etadviparyayeṇa praṇāśaprabhedaḥ sūcito draṣṭavyaḥ iti //
王疏:△壞不壞門者,謂若處顯示失壞不失壞,彼二方便,彼二差別。如善生經說:失壞者,謂染著內外依事。內依事五取蘊為相;外依事田宅妻子等為相。不失壞者,謂遠離此二種染著。失壞方便者,謂不出家。雖復出家,而行放逸,不得漏盡,與此相違,是無失壞方便。佛告善生族姓子,有二種事,俱為美妙,若落發須,乃至趣於非家。若盡諸漏,乃至自稱不受后有者,此正顯不失壞,及彼方便,兼顯失壞,及彼方便,由與此相相違故。不失壞差別者,如伽他中顯,謂諸比丘美妙,寂靜離諸漏,此顯出家及漏盡。為顯漏盡,復說餘句,謂離欲繫縛,無執受涅槃,任持最后身,摧伏魔所使者,此顯由世間道離欲。由出世道,永斷順下分結,永斷順上分結,永斷內依事。此則略說因盡果盡,亦兼顯失壞差別,由與此相相違故。
七壞不壞門。壞謂失壞聖道及道果,不壞謂於彼成辦。彼二方便,即彼二因緣。彼二差別,即彼二先后種類。善生經見阿含經中。染著內外依事故、不捨我我所執。不捨我我所執故,便不能得聖道道果,是為失壞。捨我我所執得聖道涅槃,故名不失壞。方便易解。不失壞差別頌者,即是諸比丘美妙,寂靜離諸漏,謂離欲繫縛,無執受涅槃,任持最后身,摧伏魔所使。初句顯出家,次句顯漏盡。后之四句,顯漏盡差別。離欲即是由世間道離欲,離繫縛即是由出世間道,永斷順下分結,永斷順上分結。無執受即永斷內依事,於自內五取蘊身,無有愛著,不執受我故。永斷二結者,因盡;永斷內依事者,果盡。因盡果盡,即是涅槃,有餘依涅槃者,因盡;無餘依涅槃者,果盡。為顯二滅差別,復說后二句,有餘涅槃,任持最后身故,無餘依涅槃摧伏魔所使故。魔謂四魔:天魔,煩惱魔,有餘依涅槃已摧伏;蘊魔,死魔,無餘依涅槃方永摧伏故。由此不滅不生,法界常住。更不流轉五趣受苦,永無失壞。失壞差別,異此可知。

8)安立數取趣門者,謂若處顯示,依爾所補特伽羅說如是言。如水喻經中,依二數取趣說三種、四種差別言。何等為二?謂異生及見諦異生。差別有三?謂無白法、少白法、多白法。見諦差別有四?謂住四果,三有學,一無學。pudgalavyavasthānamukhaṃ yatreyataḥ pudgalānadhikṛtyedaṃ bhāṣitamiti pradarśyate / tadyathā audakopame sūtre dvividhau pudgalau tricatuḥprabhedānadhikṛtya bhāṣitam - pṛthagjanaṃ dṛṣṭasatyaṃ ca / pṛthagjanastribhedaḥ - aśuklo 'lpaśuklaḥ bahuśuklaśca / dṛṣṭasatyaścatuḥprabhedaḥ - catvāraḥ pratipannakāḥ, catvāraḥ phalasthāḥ, trayaḥ śekṣāḥ, eko 'śaikṣaḥ //(Abhidh-s-bh 144)
王疏:△安立數取趣門者,謂若處顯示依爾所補特伽羅說如是言。如水喻經中,依二數取趣,說三種四種差別言。何等為二:謂異生,及見諦。異生差別有三:謂無白法,少白法,多白法。見諦差別有四:謂住四果:三有學,一無學。
八安立數取趣門。具足安立數取趣者,如得品中廣說六十種,又瑜伽中亦廣安立。此皆總攝諸經而安立故。經所安立,各有不同。如水喻經就凡聖別,唯說七種。水喻經未見。此七補特伽羅義易知。問:無學已不復數取諸趣,云何安立補特伽羅?先是補特伽羅故,未捨五趣依身故。乃至如來化身,既已示受人天等身,故亦同所化生得補特伽羅名。

9)安立差別門者,謂若處顯示四句等所問義。prabhedavyavasthānamukhaṃ yatra catuṣkoṭikadibhiḥ praśnairartho varṇyate /
如無常經說:若正觀者一切觀色耶?設觀色者一切正觀耶?應作四句。tadyathānityasūtre - yaḥ sadidaṃ samanupaśyati sarvo 'sau rūpaṃ samanupaśyati, yo vā rūpaṃ samanupaśyati sarvaḥ sa sadidaṃ samanupaśyatīti catuṣkoṭikaḥ /
初句,謂於受等四蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。prathamā koṭirvedanārdīścaturaḥ skandhānnityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ /
第二句,謂於色蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。dvitīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ /
第三句,謂於色蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。 tṛtīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ
第四句,謂於受等四蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。caturthīkoṭirvedanādīṃścaturaḥ skandhānnityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ /
如因色作四句,如是因受等一切處應廣說,乃至說言:若所作已辦者,一切自謂不受後有耶?設自謂不受後有者,一切所作已辦耶?此應作四句。
初句,謂諸異生乃至命終恒行妙行。第二句,謂斷見者。第三句,謂無學。第四句,謂除上爾所相。
yathā rūpe catuṣkoṭika evaṃ vedanādau sarvatra vistareṇa draṣṭavyam / yāvadyasya kṛtaṃ karaṇīyaṃ sarvaḥ sa nāparamasmādbhavaṃ prajānāti, yāvannāparamasmādbhavaṃ prajānāti sarvasya tasya kṛtaṃ karaṇīyam / āha catuṣkoṭikam / prathamā koṭiryāvajjīvaṃ sucaritacāriṇaḥ pṛthagjanasya / dvitīyocchedadṛṣṭayādīnām / tṛtīyā aśaikṣasya / caturthī tānākārān sthāpayitvā //
王疏:△安立差別門者,謂若處顯示四句等所問義。如無常經說:若正觀者,一切觀色耶?設觀色者,一切正觀耶?應作四句,初句謂於受等四蘊無有常淨樂我顛倒增益,又觀彼為應知應斷(正觀非觀色)。第二句謂於色蘊有常淨樂我顛倒增益,又觀彼為不應知不應斷(觀色非正觀)。第三句謂於色蘊無有常淨樂我顛倒增益,又觀彼為應知應斷(正觀即觀色)。第四句謂於受等四蘊有常淨樂我顛倒增益,又觀彼為不應知不應斷(非觀色非正觀)。如因色作四句,如是因受等一切處應廣說。乃至說言若所作已辦者,一切自謂不受后有耶?設自謂不受后有者,一切所作已辦耶?此應作四句。初句謂諸異生,乃至命終恆行妙行(所作已辦,非謂不受后有)。第二句謂斷見者(非所作已辦, 自謂不受后有)。第三句謂無學(所作已辦,不受后有)。第四句謂除上爾所相(非所作已辦,非不受后有。即諸異生,非恆行妙行,亦不住斷見。又諸有學,彼不自謂所作已辦故,遠離斷常見故,猶受餘有故)。九安立差別門。就二二法,顯示異同,相即相離,辨其差別,令義明了,不生誤解,不起淆亂,名安立差別門。經中依此施設,即此門收。

10)理趣門者,謂若處顯示六理趣義。 何等為六?一、真義理趣。二、證得理趣。三、教導理趣。四、離二邊理趣。五、不思議理趣。六、意樂理趣。如是六種,前三如其次第,應隨後三決了。nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate - tattvārthanayena prāptinayena deśanānayenāntadvayavivarjanānayenācintyanayenābhiprāyanayena ca / eṣāṃ ca ṣaṇṇāṃ nayānāṃ pūrvakāstrayo nayā uttaraistribhirnayairyathākramamanugantavyāḥ /
如愛味經中,佛告諸比丘:於色有味,乃至廣說。此中,顯示由遠離增益、損減二邊理趣,決了真義理趣。tadyathāsvādanasūtre - asti bhikṣavaḥ rūpe āsvāda ityevamādināpavādāntaṃ samāropāntaṃ ca varjayitvā tattvārthanayo 'bhidyotitaḥ /
有味、有患、有出離者,顯離損減邊。 astyāsvāda ādīnavo niḥsaraṇamityanenāpavādānto varjitaḥ,
於色乃至於識者,顯離增益邊,由顯示染污、清淨,唯依諸蘊,不依我故。rūpe yāvadvijñāna ityanena samāropāntaḥ, skandhamātre saṃkleśo vyavadānaṃ cānātmanīti pradarśayatā
乃至告諸比丘:我自證知由此故,乃至已證覺無上正等菩提者,顯由不思議理趣,決了證得理趣。此顯真證內自所受故。如是一切經,皆是教導理趣,應隨意樂理趣決了。謂依所遍知事、所遍知義、遍知、遍知果、彼證受,意樂說此經。yāvaccāhaṃ bhikṣavaḥ yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamityanena prāptinayo 'cintyanayena paridīpitaḥ, pratyātmavedanīyādhigamasūcanāt / sarvamevedaṃ sūtraṃ deśanānayaḥ / sa cābhiprāyeṇānugantavyaḥ / sa parijñeyaṃ vastu, parijñeyamartham, parijñām, parijñāphalam, tatpravedanāṃ cābhipretyedaṃ sūtraṃ bhāṣitamiti /
所遍知事者,謂色等。 tatra parijñeyaṃ vastu rūpādikam /
所遍知義者,謂有味等,由此差別義遍知色等事故。parijñeyo 'rtha āsvādādikaḥ, tena prakāreṇa tasya rūpādikasya vastunaḥ parijñānāt /
遍知者,謂於五取蘊,由如是三轉如實遍知。parijñaiṣāṃ pañcānāmupādānaskandhānāmevaṃ triparivartena yathābhūtaparijñānam /
遍知果者,謂從此諸天世間乃至并天人皆得解脫,乃至極解脫。parijñāphalamasmāt sadevakāllokādyāvat sadevamānuṣāyāḥ prajñāyā vimuktiryāvadvipramuktiḥ /
彼證受者,謂自證知我已證覺無上正等菩提。tatpravedanānuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamiti //(Abhidh-s-bh 145)
王疏:△理趣門者,謂若處顯示六理趣義。何等為六?一真義理趣,二證得理趣,三教導理趣,四離二邊理趣,五不思議理趣,六意樂理趣。如是六種,前三如其次第,應隨后三決了。如愛味經中,佛告諸比丘:於色有味,乃至廣說。此中顯示由遠離增益損減二邊理趣,決了真義理趣。有味、有患、有出離者,顯離損減邊;於色乃至於識者,顯離增益邊。由顯示染污清淨,唯依諸蘊,不依我故。乃至告諸比丘:我自證知,由此故,乃至已證覺無上正等菩提者,顯由不思議理趣,決了證得理趣,此顯真證內自所受故。如是一切經,皆是教導理趣,應隨意樂理趣決了。謂依所遍知事、所遍知義、遍知、遍知果,彼證受意樂說。此經所遍知事者,謂色等。所遍知義者,謂有味等,由此差別義,遍知色等事故。遍知者,謂於五取蘊,由如是三轉如實遍知。遍知果者,謂從此諸天世間乃至并天人皆得解脫乃至極解脫。彼證受者,謂自證知我已證覺無上正等菩提。
十理趣門。真義離二邊,離二邊故真義顯,故依離二邊理趣,而真義決了。證得超乎思議,離言語道,絕尋思路,而后證得真義,故依不思議理趣,而證得理趣決了。教導依於意樂,由意樂而起教導,故依意樂理趣,而教導理趣決了。有味、有患、有出離,顯離損減邊者,味謂愛味,於五取蘊染著是雜染。患謂厭患,於彼不愛。出離謂於彼解脫是清淨。有染有淨·,故離損減。諸斷見者,彼不承認世出世間因果事故。遍知,謂於五取蘊,由如是三轉如實遍知者,如實遍知,即是遍知自性。如是三轉,謂遍知有味雜染為初轉;遍知有患出離清淨為二轉;遍知五蘊雜染清淨二所依事為三轉。解脫有餘依解脫,解脫煩惱故。極解脫無餘依解脫,并解脫苦故。初六種釋決擇,就二乘理趣說,故云解脫智見。此中兼就大乘理趣說,故證覺無上正等菩提。一切教導,皆為有情證得真義,故前四理趣,所攝一切經,皆是教導理趣。應隨意樂理趣決了也。

11)遍知等門者,謂若處顯示依真實相宣說遍知相義、永斷相義、作證相義、修習相義。
即此真實相等品類差別相義、能依所依相屬相義、遍知等障礙法相義、遍知等隨順法相義、於不遍知等及遍知等過失功德相義。此亦如愛味經廣說。parijñādimukhaṃ yatra tattvalakṣaṇamāramya parijñālakṣaṇena, prahāṇalakṣaṇena, sākṣātkriyālakṣaṇena, eṣāmeva tattvalakṣaṇādīnāṃ prakārabhedalakṣaṇena, āśrayāśritasaṃvandhalakṣaṇena, parijñādīnāmāntarāyikadharmalakṣaṇena, āmulomikadharmalakṣaṇena, aparijñādiṣu cādīnavānuśaṃsālakṣaṇena cārtho nirdiśyate / tadyathātraivāsvādanasūtre /
真實相者,謂取蘊所攝苦諦相。tatra tattvalakṣaṇam upādānaskandhasaṃgṛhītaduḥkhasatyam /
遍知相者,謂即於此有味等如實知。parijñālakṣaṇaṃ tasyaivāsvādādinā yathābhūtaṃ, parijñānam /
永斷相、作證相者,謂從一切世間得解脫,由永斷諸障,證得轉依故。prahāṇalakṣaṇaṃ sākṣātkriyālakṣaṇaṃ ca sarvasmāllokādvimuktiḥ, āvaraṇaprahāṇe nāśrayaparivṛttisākṣātkaraṇāt
修習相者,謂離顛倒心,多修習住。bhāvanālakṣaṇaṃ viparyāsāpagatena cetasā bahulavihāraḥ /
品類差別相者,真實相有五種差別,謂色乃至識。prakārabhedalakṣaṇam - tattvalakṣaṇasya pañcadhā bhedo rūpaṃ yāvadvijñānamiti /
遍知相有三種差別,謂味由味故,乃至出離由出離故,如實知。parijñālakṣaṇasya tridhā bheda āsvādaṃ cāsvādayato yāvanniḥsaraṇaṃ ca niḥsarato yathābhūtaṃ prajānāti /
永斷相、作證相,各有二種差別,謂煩惱解脫、苦解脫。prahāṇalakṣaṇasya sākṣātkriyālakṣaṇasya dvidhā bhedaḥ kleśavimuktirduḥkhavimuktiśca /
從此諸天世間乃至并天人皆得解脫者,顯煩惱解脫。為顯此差別義故,次說出離言。何以故?由餘經言:出離云何?謂若於是處,貪欲永滅,貪欲永斷,超過貪欲故。如是由能生未來苦煩惱得離繫故,苦亦解脫。為顯此差別義故,次說離繫縛極解脫。tatra sadevakāllokād yāvat sadevamānuṣāyāḥ prajāyā vimuktiḥ kleśebhyo vimokṣādata eva tadviśeṣaṇārthamāha niḥsṛta iti / tadyathā hyanyatra sūtre - niḥsaraṇaṃ katamadbhayaḥ / chandarāgavinayaḥ chandarāgaprahāṇaṃ chandarāgasamatikrama ityuktam / evam anāgataduḥkhābhinirvartaka kleśavisaṃyoge sati duḥkhādapi vipramukto bhavatīti viśeṣaṇārthamāha - visaṃyukto vipramukta iti /
修習相有二種差別,謂見道、修道。離顛倒心者,顯示見道。多修習住者,顯示修道。bhāvanālakṣaṇasya dvidhā bhedo darśanamārgo bhāvanāmārgaśca / tatra viparyāsāpagatena cetaseti darśanamārgaṃ darśayati, bahulaṃ vyahārṣamityanena bhāvanāmārgam /
能依所依相屬相者,謂顯示真實相等,為後後所依性。āśrayāśritasaṃbandhalakṣaṇaṃ tatvalakṣaṇādīnāmuttarottarāṇāmāśrayatvasūcanāt /
遍知等障礙法相者,謂如是三轉不如實知。parijñādīnāmāntarāyikalakṣaṇamevaṃ triparivartena yathābhūtamaparijñānam /
遍知等隨順法相者,謂觀察如所安立色等法中味等相。anulomikalakṣaṇaṃ yathāvyavasthānameṣāmeva rūpādīnāmāsvādādito vicāraṇā /
於不遍知等過失相者,謂不解脫,乃至不證覺無上正等菩提。與此相違,名於遍知等功德相。 aparijñānādīnavalakṣaṇamavimuktiryāvadanuttarāyāḥ samyaksaṃbodherasaṃbodhaḥ / viparyayādanuśaṃsalakṣaṇaṃ veditavyamiti //
王疏:△遍知等門者,謂若處顯示依真實相,宣說遍知相義、永斷相義、作證相義、修習相義、屬此真實相等品類差別相義、能依所依相屬相義、遍知等障礙法相義、遍知等隨順法相義、於不遍知等及遍知等過失功德相義。此亦如愛味經廣說。真實相者,謂取蘊所攝苦諦相。遍知相者,謂即於此有味等如實智。永斷相、作證相者,謂從一切世間得解脫,由永斷諸障證得轉依故。修習相者,謂離顛倒心,多修習住。品類差別相者,真實相有五種差別,謂色乃至識。遍知相有三種差別,謂味,由味故,乃至出離, 由出離故,如實知。永斷相作證相各有二種差別,謂煩惱解脫、苦解脫。從此諸天世間,乃至并天人皆得解脫者,顯煩惱解脫。為顯此差別義故,次說出離言,何以故?由餘經言,出離云何?謂若於是處,貪欲永滅,貪欲永斷,超過貪欲故。如是由能生未來苦煩惱,得離繫故,苦亦解脫。為顯此差別義故,次說離繫縛極解脫。修習相有二種差別:謂見道修道。離顛倒心者,顯示見道。多修習住者,顯示修道。能依所依相屬相者,謂顯示真實相等為后后所依性。遍知等障礙法相者,謂如是三轉,不如實知。遍知等隨順法相者,謂觀察如所安立色等法中味等相。於不遍知等過失相者,謂不解脫,乃至不證覺無上正等菩提。與此相違,名於遍知等功德相。
十一遍知等門共有十門,依此十門釋經義故。此經本文具云: 佛告比丘,於色有味有患有出離,於受想行識有味有患有出離。味由味故,患由患故,出離由出離故,如實遍知,離顛倒心,多修習住。從此諸天世間,乃至并天人皆得解脫出離,離繫縛極解脫。由此故,我自證知,我已證覺無上正等菩提。上已依六理趣門釋此經,此復由遍知等十門釋此經,中間遍知等相如論具釋。於中真實相,謂五取蘊苦諦相者,依他起性有漏有取宜非真實。此云爾者,一切諸法本性無真實,無不真實,所以有真不真者,唯在知之實與不實耳。如能如理如量而知,即一切諸法,無不真實者也。住彼性故,絕對待故。故五取蘊苦諦,即真實相。於苦故遍知,於集故永斷,於滅故作證,於道故修習。此中從一切世間得解脫,合說永斷作證者,集斷故解脫,於彼集斷,即於彼滅證,二事一時,故云由永斷諸障證得轉依故。能依所依相屬相,謂顯示真實相等,為后后所依性者,五蘊為總所依,有后愛味等,乃至證得無上正等覺故。次味等為遍知等依,修習為解脫等依。一切后后,依於前前也。其遍知等,能障礙法相,於不遍知等過失相者,與隨順相功德相,相違即是,更不見於經文,影略說故。餘文易了;更不重釋。依是多門,釋諸經義可謂周盡無餘,軌律精嚴極也。

12)力無力門者,謂若處顯示諸一一句皆有功能。若不說一句,義即不了。如緣起經說:此有故彼有,此生故彼生,所謂無明緣行等。如是諸句一一皆有功能,如前緣起相中說。balābalamukhaṃ yatraikena padenānucyamānenāyamartho na gamitaḥ syāditi pratyekaṃ sarveṣāṃ padānāṃ sāmarthya pradarśyate / tadyathā pratītyotpādasūtre 'smin satīdaṃ bhavatyasyotpādādidamutpadyate, yadutāvidyāpratyayāḥ saṃskārā ityevamādi, eṣāṃ ca padānāṃ pratyekaṃ sāmarthya pūrvavadveditavya yathā pratītyasamutpādasya lakṣaṇanirdeśe //(Abhidh-s-bh 146)
王疏:△力無力門者,謂若處顯示,諸一一句皆有功能,若不說一句,義即不了。如緣起經說:此有故彼有,此生故彼生,所謂無明緣行等。如是諸句,一一皆有功能,如前緣起相中說。
十二力無力門。此顯經說曾無廢詞,諸一一句,於全經中,皆有功能故。設缺一句,義不顯了,此舉緣起經為例。前本事分三法品緣起相中說,此有故彼有者,顯無作緣生義;此生故彼生者,顯無常緣生義;無明緣行等者,顯勢用緣生義;如彼廣說。此有彼有,此生彼生等,義各有歸,非為重復。有則有力,無則無力,餘例應知。

13)別別引門者,謂若處顯示先標經一句,後以無量義門廣釋。如經言:若比丘成就六法,尚能口風吹碎高廣大雪山王,況無明死屍。何等為六?若諸比丘心生善巧,乃至方便善巧。pratyāhāramukhaṃ yatra sūtrasyaikaṃ padaṃ gṛhītvā vistareṇārthaḥ pratinirdiśyate / tadyathā ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimavantamapi parvatarājaṃ mukhavāyunā cālayet, kaḥ punarvādaḥ savāsanāyā avidyā[yā]ḥ / katamaiḥ ṣaḍbhiḥ /
云何比丘心生善巧?所謂比丘離欲惡不善法,乃至第四靜慮具足住,如是比丘心生善巧。 iha bhikṣavo bhikṣuścittasyotpādakuśalo bhavati iha bhikṣurviviktaṃ kāmair yāvac caturthadhyānamupasaṃpadya viharati / evaṃ hi bhikṣuś cittasyotpādakuśalo bhavati /
云何比丘心住善巧?所謂比丘善修習故,所有順退分靜慮轉為順住分,如是比丘心住善巧。kathaṃ ca bhikṣuścittasya sthitikuśalo bhavati / iha bhikṣurāsevanānvayādyaddhānabhāgīyaṃ dhyānaṃ tat sthitibhāgīyaṃ karoti / evaṃ bhikṣuḥ sthitikuśalo bhavati /
云何比丘心起善巧?所謂比丘善修習故,所有順住分靜慮轉為順勝進分,如是比丘心起善巧。kathaṃ ca bhikṣurvyutthānakuśalo bhavati / iha bhikṣurāsevanānvayādyatsthitibhāgīyaṃ dhyānaṃ tadviśeṣabhāgīyaṃ karoti / evaṃ hi bhikṣurvyutthānakuśalo bhavati /
云何比丘生長善巧?所謂比丘未生善法方便令生,乃至廣說二正斷,如是比丘生長善巧。 kathaṃ ca bhikṣurāyakuśalo bhavati / iha bhikṣuranutpannānāṃ kuśalānāṃ dharmāṇāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurāyakuśalo bhavati /
云何比丘損減善巧?所謂比丘已生惡法方便令斷,乃至廣說二正斷,如是比丘損減善巧。kathaṃ ca bhikṣurapāyakuśalo bhavati / iha hi bhikṣurutpannānāṃ pāpakā nāmakuśalānāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurapāyakuśalo bhavati /
云何比丘方便善巧?所謂比丘欲三摩地斷行成就修如意足,乃至廣說四如意足。如是比丘方便善巧。
kathaṃ hi bhikṣurupāyakuśalo bhavati / iha hi bhikṣuś chandasamādhipradhānasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayatīti vistareṇa catvāra ṛddhipādāḥ / evaṃ hi bhikṣurupāyakuśalo bhavatīti //
王疏:△別別引門者,謂若處顯示,先標經一句,后以無量義門廣釋。如經言:若比丘成就六法,尚能口風吹碎高廣大雪山王,況無明死尸。何等為六?若諸比丘,心生善巧,乃至方便善巧,云何比丘心生善巧?所謂比丘離欲惡不善法,乃至第四靜慮具足住,如是比丘心生善巧。云何比丘心住善巧?所謂比丘善修習故,所有順退分靜慮轉為順住分,如是比丘心住善巧。云何比丘心起善巧,所謂比丘善修習故,所有順住分靜慮轉為順勝進分,如是比丘心起善巧。云何比丘生長善巧,所謂比丘未生善法方便令生,乃至廣說二正斷,如是比丘生長善巧。云何比丘損減善巧?所謂比丘已生惡法,方便令斷,乃至廣說二正斷,如是比丘損減善巧。云何比丘方便善巧?所謂比丘欲三摩地,斷行成就,修如意足,乃至廣說四如意足,如是比丘方便善巧。
十三別別引門。先標經一句,后別別引發諸句。如此經先標成就六法功能,次出六法,后依六法一一別釋,故名別別引門。此例最多,經文易解,故不重釋。口風喻智慧,山王喻我慢,無明即死尸,名無明死尸,或無明所起之根身,名無明死尸。不載聖道,名為死尸。

14)引發門者,謂若處顯示一一句中宣說四句,是一一句復分四句,如是展轉無邊引發。abhinirhāramukhaṃ yatra pratipadaṃ catuṣkādibhirnirdiśyate / teṣvapi catuṣkādiṣvekaikaṃ padamaparaiś catuṣkādibhiraparyanto hi nirhāro veditavyaḥ /
如引佛經言:諸菩薩有四種淨修菩提法,一者、善修空性。二者、於諸眾生心無罣礙。三者、常攝利益諸菩薩眾。四者、以無染心廣開法施。tadyathā buddhākṣepasūtre - catvāra
ime bodhisattvānāṃ bodhipariśodhakā dharmāḥ - śūnyatābhāvanā, sarvasattveṣvapratihatacittatā, bodhisattvānāṃ nityaṃ hitopasaṃharaṇatā, nirāmiṣeṇa cittena dharmadānasaṃprakāśanatā ceti /
如是四法於自利利他門淨修菩提,為欲對治四種所治障故。何等為四?一、貪著定味。二、瞋恚。三、慢。四、愛著利養。又有差別,初顯煩惱斷對治,餘顯遠離下劣乘。 catuṣkaḥ svārtha paramārtha cārabhya bodhipariśodhanāya caturvipakṣapratipakṣeṇa veditavyaḥ / catvāro vipakṣāḥ - samāpattyāsvādanā, vyāpādaḥ, mānaḥ, tṛṣṇā ca lābhasatkāre //aparaḥ paryāyaḥ - prathamena dharmeṇa kleśaprahāṇapratipakṣaḥ /
由諸菩薩三種因緣遠下劣乘,一、攝受一切有情。二、已入法者令成熟。三、未入法者令入正法。
śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ bodhicittena sarvasattvopādānataḥ, avatīrṇaparipācanataḥ, anavatīrṇāvatāraṇataśca //
又有差別,初顯智資糧,餘顯福資糧。此三差別者,攝受成熟令入三門,各能生長勝品福故。aparaḥ paryāyaḥ - prathamena jñānasaṃbhārastribhiḥ puṇyasaṃbhāraḥ paridīpitaḥ, upādānaparipācanāvatāraṇaiḥ, pratyekaṃ puṇyaviśeṣaprasavanataḥ //(Abhidh-s-bh 147)
又由二緣差別,一、由意樂,謂慈心俱。二、由正行,謂說證教二行。punardvābhyāṃ kāraṇābhyāmāśayataśca maitracittatayā, pratipattitaścādhigamāgamopadeśābhyām /
又諸菩薩成就四法能修空性,一者、於內心無動搖。二者、信解擇力所持。三者、於一切法如實通達。四者、解脫一切障。caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ śūnyatāṃ bhāvayanti - adhyātmaṃ cittāvikaṃpanatayādhimuktipravicayabalādhānatayā, sarvadharmāṇāṃ yathātmyaprativedhataḥ, sarvāvaraṇavimokṣataśca /
如是四法顯修所依及修差別,以何為依?謂靜慮波羅蜜多。云何修差別?一、由異生道,謂聞思力所持。二、由學道,謂達諸法實性。三、由無學道,謂脫一切障。yadāśritya yathā ca bhāvayanti tadetena paridīpitam / kimāśritya / dhyānapāramitām / kathaṃ bhāvayanti / pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca //
又諸菩薩成就四法,於諸有情心無罣礙。一者、修慈。二者、不毀正行。三者、不分別相。四者、堪忍劬勞。如是四法顯所依及無罣礙心差別,誰為所依?謂過去生所修慈。caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ sarvasattveṣvapratihatacittā bhavanti maitrībhāvanayā, pratipatyavikopanatayā, nimittāvikalpanatayā, khedasahiṣṇutayā ca / atrāpi yadāśritya yathā cāpratihatacittā bhavanti tatparidīpitaṃ bhavati / kimāśritya / paurvajanmikīṃ maitrībhāvanām /
云何無罣礙心差別?謂於住邪行所心無違毀,於怨家所不分別怨相,為利益他精勤無懈。kathamapratihatacittā bhavanti / mithyāpratipattisthiteṣu svacitāvikopanataḥ, apakāriṣvapakāranimittāvikalpanataḥ, parahitārthaṃ vyāyāmāparikhedataśca //
又諸菩薩成就四法,常能攝益諸菩薩眾。一者、不自稱量。二者、正教誨轉。三者、柔和易可共住。四者、精勤承事供養。如是四法顯示所依及攝益差別。何等為依?謂摧伏憍慢。caturbhir dharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṃ nityaṃ hitamupasaṃharanti - ātmanaḥ paritulanatayā, samyagavavādapravartanatayā, saurabhyasukhasaṃvāsanatayā, pūjālābhasatkāraparicaryopasaṃharaṇatayā ca / atrāpi yadāśritya yathā copasaṃharati tatparidīpitam / kimāśritya / nihatamānatām /
云何攝益差別?謂後所說三句,於劣等勝三種菩薩所如其次第。kathamupasaṃharati / yathoktaṃ tribhiḥ prakārairhīnasamaśiṣṭānāṃ bodhisattvānāṃ yathākramam //
又諸菩薩成就四法,能無染心廣開法施。一者、善達障難。二者、善能除遣愚癡沈沒。三者、歡喜攝受。四者、愛樂為依怙法。如是四法顯示所依及廣開法施差別。何等為依?謂善通達利養恭敬是障難法。caturbhirdharmaiḥ samanvāgatā bodhisattvā nirāmiṣeṇa cittena dharmadānaṃ saṃprakāśayanti - antarāyasukhaprativedhatayā, mohalayāpanayanakauśalyatayā, nāthakaradharmārāmatayā ca / atrāpi yadāśritya / yathā ca saṃprakāśayanti tatparidīpitam / kimāśritya / lābhasatkārasyāntarāyakaratvaprativeghatām /
云何廣開法施差別?謂示現、教導、讚勵、慶喜。示現者,於愚癡沈沒。教導、讚勵者,於著放逸自輕下劣。慶喜者,於正行圓滿,由性愛樂法故。如是前四句中,一一句復引發四句差別,如是等名引發門。kathaṃ saṃprakāśayanti / saṃdarśanato mūḍhānām, samādāpanataḥ samuttejanataśca pramādasaṅgānātmaparibhavena vā līnānām, saṃpraharṣaṇataḥ samyakpratipannānām, prakṛtyaiva ca dharmārāmatayā / prathamasyānyacatuṣkaḥ padaprabhedādibhirnirhāro veditavyaḥ //(Abhidh-s-bh 148)
王疏:△引發門者,謂若處顯示一一句中宣說是句。是一一句,復分四句,如是展轉,無邊引發。如引佛經言:諸菩薩有四種淨修菩提法,一者善修空性,二者於諸眾生心無掛礙,三者常攝利益諸菩薩眾,四者以無染心,廣開法施。如是四法,於自利利他門淨修菩提,為欲對治四種所治障故。何等為四?一貪著定味,二嗔恚,三慢,四愛著利養。又有差別:初顯煩惱斷對治,餘顯遠離下劣乘。由諸菩薩,三種因緣,遠下劣乘:一攝受一切有情,二已入法者令成熟,三未入正法者令入正法。又有差別:初顯智資糧,餘顯福資糧。此三差別者,攝受成熟令入三門,各能生長勝品福故。又由二緣差別,一由意樂,謂慈心俱。二由正行,謂說證教二行(上來三復次,總釋四法,於自利利他門,淨修菩提。初對治四障,修空,治定味。於眾生無礙,治嗔恚。攝益菩薩,治慢。無染法施,治利養。二治煩惱遠劣乘,修空,治煩惱,餘三遠離劣乘。三修二資糧,初三別故。攝受謂於眾生無礙,成熟謂攝益菩薩,令入謂無染法施。又二緣差別者,即后三法二緣差別,意樂第二句,正行三四兩句。三句證行, 四句教行故)。又諸菩薩成就四法,能修空性:一者於內心無動搖,二者信解擇力所持,三者於一切法如實通達, 四者解脫一切障。如是四法,顯修所依,及修差別。以何為依?謂靜慮波羅蜜多。云何修差別?一由異生道,謂聞思力所持。二由學道、謂達諸法實性。三由無學道,謂脫一切障(自下別釋四法,各由四法而修,此初法修因)。又諸菩薩,成就四法,於諸有情,心無掛礙。一者修慈,二者不毀正行,三者不分別相,四者堪忍劬勞。如是四法,顯所依及無掛礙心差別。誰為所依?謂過去生所修慈。云何無掛礙心差別?謂於住邪行所,心無違毀,於怨家所,不分別怨想,為利益他,精勤無懈(次成就四法,於諸有情,心無掛礙,於住邪行,心無違毀,名不毀正行者,正行不毀他,不與他違諍,大量包容,以德化之,令歸正道。所謂以善養人者也。否則毀他反自毀正行也)。又諸菩薩,成就四法,常能攝益諸菩薩眾。一者不自稱量,二者正教誨轉,三者柔和易可共住,四者精勤承事供養。如是四法,顯示所依及攝益差別。何等為依,謂摧伏驕慢。云何攝益差別?謂后所說三句,於劣等勝三種菩薩所知,如其次第(三成四法攝益菩薩,摧伏驕慢,故不自稱量。於劣,教誨;於等,柔和共住;於勝,承事供養)。又諸菩薩,成就四法,能無染心廣開法施:一者善達障難,二者善能除遣愚痴沉沒,三者歡喜攝受,四者愛樂為依怙法。如是四法,顯示所依,及廣開法施差別。何等為依?謂善通達利養恭敬,是障難法。云何廣開法施差別?謂示現教導贊勵慶喜。示現者,於愚痴沉沒。教導贊勵者,於著放逸自輕下劣。慶喜者,於正行圓滿,由性愛樂法故(四成四法無染法施。於中示現,謂神通示現,愚痴故不信,示現令信,故能除痴。沉沒故心不向往,示現勝境,令起欣向,故去沉沒。著放逸者,教導之。自輕下劣者,贊勵之。是為歡喜攝受。餘文易了)。如是前四句中,一一句復引發四句差別。如是等名引發門。
十四引發門。此與別別引門大同小異。大同者,先總后別,以別釋總。小異者,別別引門,但以后文,別釋前法。此引發門,每一法中,又引多法。此中但以四四引發為例,當知亦有二二、三三、四四、五五、六六等引發。上來總是十四門辨釋決擇。經由如是十四門說,故即以十四門釋之。知其法門,即得經義也。

分別顯示決擇者,謂於如所說蘊等法中,隨其所應作一行,順前句、順後句,二句、三句、四句、述可句、遮止句等。prabhidyasaṃdarśanaviniścayaḥ katamaḥ / yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacarakaḥ pūrvapadakaḥ paścātpadakaḥ dvikoṭikaḥ trikoṭikaḥ catuṣkoṭikaḥ oṃkāritaḥ prātikṣepika ityevamādayaḥ //
1)一行者,即問論法,謂以一法與餘法,一一互相問。已除此法,更以第二法與餘法互相問。如是一一問一切法。prabhidyasaṃdarśana[vi]niścayo yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacārakādīni / tatra -ekāvacārako nāma praśno yenaikaṃ dharmaṃ pariśiṣṭaiḥ saha pratyekaṃ praśnayitvā tamapahāya dvitīyaṃ tenānyaiśca saha praśnayatyevamekaikasyaiva sarvān praśnayati /
如有問言:若成就眼處亦色處耶?設成就色處亦眼處耶?此應作順前句答。tadyathā yaścakṣurāyatanena samanvāgato rūpāyatanenāpi saḥ, yo vā rūpāyatanena cakṣurāyatanenāpi sa iti pūrvapādakaḥ /
若成就眼處亦耳處耶?此應作四句答。如是乃至對意處,如理應說。yaścakṣurāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra catuṣkoṭikam / evaṃ yāvanmanaāyatanenāpi sa ityatra yathāyogaṃ yojayitavyam /
若成就眼處亦法處耶?此亦應作順前句答。dharmāyatanenāpi sa ityatra pūrvapādakaḥ /
若成就色處亦眼處耶?設成就眼處亦色處耶?此應作順後句答。yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ /
若成就色處亦耳處耶?此亦應作順後句答。如是乃至對法處如理應說。yo rūpāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra cāpi paścātpādakaḥ / evaṃ yāvaddharmāyatanena yathāyogaṃ yojayitavyam /
若成就耳處亦眼處耶?此應作四句答。如是乃至對法處如理應說。 yaḥ śrotrāyatanena samanvāgataścakṣurāyatanenāpi sa ityatra catuṣkoṭikam / evaṃ yāvaddharmāyatanenā[pi] yojyam /
如是一一次第漸減,諸處更互如理應說。evamekaṃkāmarṣeṇānukramaśaḥ sarvāṇyāyatanāni parasparaṃ yojayitavyāni /
2)順前句者,謂於諸法中隨取二法更互相問。依止前法以答所問。pūrvapādakaṃ dvayordharmayoḥ kathaṃcideva dharmamārabhya parasparaṃ pṛṣṭayoḥ pūrvadharmamadhiṣṭhāya yadvayākriyate /
如有問言:若智亦所知耶?設所知亦智耶?此應作順前句答。諸智亦所知,有所知非智,謂餘法。tadyathā yajjñānaṃ jñeyamapi tadyadvā jñeyaṃ jñānamapi taditi / pūrvapādakam - yattāvajjñānaṃ jñeyamapi taditi / syājjñeyaṃ na jñānam, tadanye dharmā iti //
3)順後句者,謂即二法展轉相問,依止後法以答所問。paścātpādakaṃ tathaiva dvayordharmayoḥ parasparaṃ pṛṣṭayoryatpaścimamadhiṣṭhāya vyākriyate /
如有問言:若所取亦能取耶?設能取亦所取耶?此應作順後句答。諸能取亦所取,有所取非能取,謂色等五境及法處。tadyathā yadgrāhyaṃ grāhakamapi tadyadvā grāhakaṃ grāhyamapi taditi / paścātpādakam - yattāvadgrāhakaṃ grāhyamapi tat / syādgrāhyaṃ na grāhakam, rūpādayaḥ pañca viṣayā dharmāyatanaṃ ca saṃprayuktakavarjyam //
4)除相應二句者,謂於所問,應二句答,不得有餘,如有依蘊建立依界建立,而發問言:若蘊數亦界數耶?設界數亦蘊數耶?此應作二句答。或蘊數非界數,謂色蘊、識蘊何以故?無有一界全攝色蘊相,或全攝識蘊相故,或界數非蘊數,謂法界。dvikoṭikaṃ yatra dve koṭī vyākriyete tadanyāsaṃbhavāt tadyathā skandhasya vyavasthānaṃ dhātuvyavasthānaṃ ca nigamayyocyate - yā skandhasaṃkhyā dhātusaṃkhyāpi sā, yā vā dhātusaṃkhyā skandhasaṃkhyāpi seti / dvikoṭikam - syāt skandhasaṃkhyā na dhātusaṃkhyā, rūpaskandho vijñānaskandhaścaḥ / tathāhi naiko dhāturasti yaḥ sakalarūpaskandhalakṣaṇo vā syāt sakalavijñānaskandhalakṣaṇo vā / dhātusaṃkhyā na skandhasaṃkhyāḥ, dharmadhāturiti //(Abhidh-s-bh 149)
5)三句者,謂於所問唯三句答。如有問言:若蘊數亦處數耶?設處數亦蘊數耶?此應三句答。或蘊數非處數,謂色蘊。或處數非蘊數,謂法處。或蘊數亦處數,謂識蘊意處。俱非數者,於蘊處中決定不有。trikoṭikaṃ yatra tisra eva koṭayo vyākriyante / tadyathā yā skandhasaṃkhyāyatanasaṃkhyāpi sā, yā vāyatanasaṃkhyā skandhasaṃkhyāpi seti / trikoṭikam - syāt skandhasaṃkhyā nāyatanasaṃkhyā, rūpaskandhaḥ / syādāyatanasaṃkhyā na skandhasaṃkhyā, dharmāyatanam / syāt skandhasaṃkhyāyatanasaṃkhyā ca vijñānaskandho manaāyatanaṃ ca / anubhayasaṃkhyāyāḥ skandhāyataneṣvasaṃbhava eveti //
6)四句者,謂於所問作四句答。如有問言:若成就眼根亦耳根耶?設成就耳根亦眼根耶?應四句答。初句,謂聾者眼根已生不捨。第二句,謂盲者耳根已生不捨。第三句,謂眼耳根已生不捨。第四句,除上爾所相。catuṣkoṭikaṃ yatra catasro 'pi koṭayo vyākriyante / tadyathā yaścakṣurindriyeṇa samanvāgataḥ śrotrendriyeṇāpi saḥ, yo vā śrotrendriyeṇa samanvāgataścakṣurindriyeṇāpi sa iti / catuṣkoṭikam - prathamā koṭirutpannāvihīnacakṣurbadhiraḥ / dvitīyotpannāvihīnaśrotro 'ndhaḥ / tṛtīyotpannāvihīnacakṣuḥśrotraḥ / caturthī tānākārān sthāpayitvā //
7)述可句者,謂於所問,順爾而答。以如是言述可所問。如有問言:諸無常者皆是行耶?設當是行皆無常耶?應述可答,所問如是。oṃkāritaṃ yatra praśne vyākaraṇamomiti kriyate evametadityabhyupagamyata ityarthaḥ / tadyathā ye 'nityāḥ sarve te saṃskārāḥ, ye vā saṃskārāḥ sarve te 'nityā iti pṛṣṭena omiti vyākartavyam //
8)遮止句者,謂於所問,不爾而答。以不爾言,遮止所問。如有問言:蘊外諸行幾諦攝耶?應遮止答,蘊外無行。prātikṣepikaṃ yatra neti pratikṣipyate / tadyathā skandhavinirmuktāḥ saṃskārāḥ katibhiḥ satyaiḥ saṃgṛhītā iti / prātikṣepikam - na santi skandhavinirmuktāḥ saṃskārā iti //
王疏:〇分別顯示決擇者,謂於如所說蘊等法中,隨其所應作一行、順前句、順后句、二句、三句、四句、述可句、遮止句等。
一行者,即問論法,謂以一法與餘法一一互相問已,除此法更以第二法與餘法互相問。如是一一問一切法。如有問言:若成就眼處,亦色處耶,設成就色處,亦眼處耶?此應作順前句答(若成就眼處亦成就色處,有成就色處非成就眼處)。若成就眼處,亦耳處耶?此應作四句答(有成就眼處非耳處,如聾者。有成就耳處非眼處,如盲者。有俱成就,謂非聾非盲。有俱不成就,謂聾且盲者)。如是乃至對意處,如理應說(云乃至者,謂以眼處,對鼻舌身聲香味觸,於中非一類故。如理應說眼對意處順前句。若成就眼處亦意處,有成就意處非眼處,如盲者)。若成就眼處亦法處耶?此亦應作順前句答。若成就色處亦眼處耶,設成就眼處亦色處耶?此應作順后句答(此以色處為主,與餘法問答。順后意易知)。若成就色處亦耳處耶?此亦應作順后句答。如是乃至對法處,如理應說(色對法應作順后答,無色界無色有法故)。若成就耳處亦眼處耶?此應作四句答(第三以耳處與餘問答)。如是乃至對法處,如理應說(耳對法亦順前)。如是一一次第漸減,諸處更互,如理應說(云次第漸減者,十二處互問,初以眼處對餘處有十一句。次以色對餘減一句,對眼中不異眼對色故。次以耳對餘減二句,對眼及色重故,以次漸減。法對餘無句, 皆已說故。然其減者,先后主異,順前則必順后,順后則必順前,四句無異。上來一行)。順前句者,謂於諸法中隨取二法,更互相問。依止前法以答所問。如有問言:若智亦所知耶,設所知亦智耶?此應作順前句答,諸智亦所知,有所知非智,謂餘法。順后句者,謂即二法展轉相問,依止后法以答所問。如有問言:若所取亦能取耶,設能取亦所取耶?此應作順后句答,諸能取亦所取,有所取非能取,謂色等五境及法處,除相應(法處除相應心所法,所取亦能取。餘不相應行、無為、法處攝色,所取非能取)。二句者謂於所問應二句答,不得有餘。如有依蘊建立,依界建立,而發問言:若蘊數亦界數耶,設界數亦蘊數耶?此應作二句答:或蘊數非界數,謂色蘊、識蘊。何以故?無有一界全攝色蘊相,或全攝識蘊相故(初句)。或界數非蘊數,謂法界(無有一蘊全攝法界相故。無為法非蘊攝故。此第二句,唯此二句,無第三)。三句者,謂於所問唯三句答。如有問言:若蘊數亦處數耶,設處數亦蘊數耶?此應三句答:或蘊數非處數,謂色蘊。或處數非蘊數,謂法處。或蘊數亦處數,謂識蘊意處。俱非數者,於蘊處中決定不有(故唯三句)。四句者,謂於所問作四句答。如有問言:若成就眼根亦耳根耶,設成就耳根亦眼根耶?應作四句答:初句謂聾者,眼根已生不捨(成眼非耳)。第二句謂盲者,耳根已生不捨(成耳非眼)。第三句謂眼耳根已生不捨(俱成)。第四句除上爾所相(既盲且聾、兩俱不成)。述可句者,謂於所問順爾而答。以如是言述可所問。如有問言:諸無常者皆是行耶,設當是行皆無常耶?應述可答所問。如是遮止句者,謂於所問不爾而答, 以不爾言遮止所問。如有問言:蘊外諸行幾諦攝耶?應遮止答:蘊外無行。 第三分別顯示決擇。於諸法中,范圍有其大小,所攝有其廣狹,或即或離,或異不異,於彼一一比較決擇,各如其量,答他所問,名為分別顯示。分量各異,故須分別。如量不謬,故云顯示。此屬盡所有性,如量智也。於中一行等,共有八種。八中遮止句者,問不如理,庶其所問,令息狂思。述可句者,所問已是,述可所問,斷其猶豫。餘之順前順后五句,則皆分別答也。其一行中,一一問一切法,盡法而問。當知答中,亦攝順前、順后、二句、三勺、四句、述可句、遮止句也。如此論中,已有順前、順后、四句、三答,以蘊界處等一一互問,則有二句、三句、四句。又如問言:眼處亦耳處耶?耳處亦眼處耶?遮止而答:眼處非耳處。如問眼處亦眼界耶?眼界亦眼處耶?述可而答:眼處即眼界,如是等。兩法范圍,廣狹懸殊,大可包小,小不可包大,以大問小,定順后句。如此論所取不盡為能取,能取亦所取是。以小問大定順前句,如此論諸智亦所知,有所知非智是。又有依能依所依為問者,能依必待所依。所依不必待能依。以能依問所依,定順前句。若起信等定起識耶,設起識者定起信耶?此順前句,起信必起識,有識非有信。以所依問能依,定順后句。若根定有識耶,若識定有根耶?識定有根,根不定有識,如是等。又順前順后皆有二句,與二句別者,順前順后,皆述可答。述可一分,名順前后。二三四句皆分別答;彼中二句,不定順前后故。如此中蘊數界數,或蘊非界,或界非蘊,無所順故。故知順前順后,與二三句等各別。又順前順后二法范圍,定有大小之殊,二三四句,二法參差,范圍無定大小也。此中遮止置答別者,此間在法內,非甚背理,愚者無知,故為遮止。彼問在法外,全是僻執,外道邪見,故置而不答也。

等論決擇者,謂依八何、八若之詞,問答決擇一切真偽。saṃpraśnaviniścayaḥ katamaḥ / aṣṭākārakāyadeśena aṣṭākārayāyadeśane ca (Abhidh-s 104) praśnavyākaraṇena sarvasatyamithyā viniścayaḥ /
八何詞者,且如問言:saṃpraśnaviniścayaḥ - aṣṭākāraḥ kāpadeśas
1)何誰無所得?謂已得般若波羅蜜多菩薩摩訶薩。tadyathā ko nopalabhate / prajñāpāramitālābhī bodhisattvaḥ /
2)何所無所得?謂所取相能取相。kiṃ nopalabhate / grāhyalakṣaṇaṃ grāhakalakṣaṇaṃ ca /
3)用何無所得?謂用般若波羅蜜多。kena nopalabhate / prajñāpāramitayā /
4)為何無所得?謂為救脫一切有情令住無上正等菩提。kasmai nopalabhate / sarvasattvaparitrāṇārthamanuttarāyai samyaksaṃbodhaye /
5)由何無所得?謂由遇佛出世,聽聞正法,如理作意,法隨法行。 kuto nopalabhate / buddhotpādārāgaṇataḥ saddharmaśravaṇato yoniśomanaskārato dharmānudharmapratipattitaśca /
6)何之無所得?謂一切法之無所得。kasya nopalabhate / sarvadharmāṇām /
7)於何無所得?謂於勝解行地乃至第十菩薩地。kutra nopalabhate / adhimukticaryābhūmau yāvaddaśamyāṃ bodhisattvabhūmau /
8)幾何無所得?謂十一種,一、已生已滅。二、未生。三、現前。四、因力所生。五、善友力所生。六、一切法無所得。七、空性無所得。八、有我慢。九、無我慢。十、未具資糧。十一、已具資糧。如是十一無所得。隨所有過去、未來、現在,若內、若外,若麤、若細,若劣、若勝,若遠、若近,次第應知。 kativighaścānupalambhaḥ / ekādaśavidhaḥ - utpannaviruddhaḥ, anutpannaḥ, saṃmukhībhūtaḥ, hetuvalotpannaḥ, mitrabalotpannaḥ, sarvadharmānupalambhaḥ, śūnyatānupalambhaḥ, sāsmimānaḥ, nirasmimānaḥ, asaṃbhṛtasaṃbhārasya, [saṃbhṛtasaṃbhārasya] ca / ete cānupalambhā yat kiṃcidatītānāgatapratyutpannaṃ yāvadyadvā dūre yadvāntika ityetadanukramānusāreṇa draṣṭavyāḥ //(Abhidh-s-bh 150)
如何詞,若詞亦爾,謂若能無所得、若所無所得、若用無所得、若為無所得、若由無所得、若彼無所得、若於無所得、若爾所無所得。如是一切處盡當知。yathā kāpadeśa evaṃ yāpadeśaḥ / yo nopalabhate yadyena yasmai yato yasya yatra nopalabhate yāvadvividhaścānupalambha iti //
王疏:〇等論決擇者,謂依八何八若之詞,問答決擇一切真偽。
八何詞者,且如問言:何誰無所得?謂已得般若波羅蜜多菩薩摩訶薩。何所無所得?謂所取相能取相。用何無所得?謂用般若波羅蜜多。為何無所得?謂為救脫一切有情,令住無上正等菩提。由何無所得?謂由遇佛出世,聽聞正法,如理作意,法隨法行。何之無所得?謂一切法之無所得。於何無所得?謂於勝解行地乃至第十菩薩地。幾何無所得?謂十一種:一已生已滅、二未生、三現前、四因力所生、五善友力所生、六一切法無所得、七空性無所得、八有我慢、九無我慢、十末具資糧、十一已具資糧。如是十一無所得、隨所有過去、未來、現在、若內、若外、若粗、若細、若劣、若勝、若遠、若近、次第應知。如何詞,若詞亦爾。謂若能無所得,若所無所得、若用無所得、若為無所得、若由無所得、若彼無所得、若於無所得、若爾所無所得、如是一切處盡當知。
第四等論決擇,復分三段。一、依八何八若之詞,問答決擇一切真偽。二、四種等論決擇道理。三、五種等論決擇道理。初二本論有,第三釋論增。此初八何八若之詞,問答一切真偽。此八何八若所以異分者,八何屬於問詞,八若屬於答詞。所以知者,如問:何誰無所得?答:若已得般若菩薩能無所得。問何所無所得?答:若所取能取相是處無所得。問:用何無所得?答:若用般若波羅蜜多,即能無所得。問:為何無所得?答:為救脫一切有情。問:何由無所得?答:由遇佛等即能無所得。問:何之無所得?答:若一切法彼之無所得。問:於何無所得?答:於勝解行地等無所得。問幾何無所得?答:十一種,謂過去等爾所無所得。亦可人何者正問之詞。八若者設問之詞。隨問有答,答攝問中,如此論無所得例是。,此八詞中,初誰何者屬能。二何所者屬所。三用何者屬具,四為何者屬果。五由何者屬因。六何之者屬依。七於何者屬位。八幾何者屬量。此以世間作業,喻勝義所作,共有八事:能謂作者,所謂作事,具謂作具,果謂此業目的趣向,因謂資糧因。由依謂此事所依之法,位謂此能所依之處,量謂此事所成之量。彼能作之人,假能作之具,依能作之處,由能作之因,成辦爾所諸所依法上正所作事,用成彼事所應得噪。是故一事,有此八義,不增不滅。能喻農夫,所喻稼穡,具喻鋤牛,果喻衣食,因喻勞力,依喻田土,位喻春夏雨水節候,量謂谷麥收獲丰歉,如是等應知。

復有四種等論決擇道理,謂能破、能立、能斷、能覺。api khalu catvāraḥ saṃpraśna viniścayamārgāḥ / dūṣakaḥ pratiṣṭhāpakaḥ chedakaḥ bodhakaśca //
能破者,謂遮破他宗言,彼惡說非為善事。api khalu catvāro viniścayamārgā dūṣakādayaḥ / tatra dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ /
能立者,謂建立自宗言,此善說真為善事。sādhakaḥ svākhyātasya svapakṣasya sādhurayamiti pratiṣṭhāpakaḥ /
能斷者,謂能決種種他所生疑。 chedakaḥ pareṣāmutpannotpanneṣu saṃśayeṣu niścayadāyakaḥ /
能覺者,謂開曉愚情令解妙義。bodhakasteṣvartheṣu samūḍhānāṃ tadarthavyutpādakaḥ //
王疏:〇復有四種等論決擇道理,謂能破、能立、能斷、能覺。
能破者,謂遮破他宗,言彼惡說,非為善事。能立者,謂建立自宗。言此善說,真為善事。能斷者,謂能決種種他所生疑。能覺者,謂開曉愚情,令解妙義。
四種等論決擇。因明大疏云:因義俱正,宗支圓成,顯以悟他,故名能立。敵申過量,善斥其非,或妙徵宗,故名能破。此申立破,彼兼釋能。能斷能覺,非必離於能立、能破。能破即斷他疑惑,能立即令解妙義。立破為因,斷覺為果,是故別立。或立破者,對外宗而起,顯正摧邪。斷覺者,對學徒而!施,傳道解惑。立破必具足論軌,斷覺唯資於教授,此二別也。

復有五種等論決擇道理,謂如頌言:自性、所依、識,清淨、方便等,當知五各六,觀所知諸法。
自性等六者,一、自性。二、因。三、境界。四、行相。五、等無間。六增上。
所依等六者,一、所依。二、依。三、攝。四、相應。五、成就。六、雜染。
識等六者,一、識。二、受。三、想。四、作意。五、智。六、遍知。
清淨等六者,一、清淨。二、詞。三、出離。四、甚深。五、解脫門。六、入一切法。
方便等六者,一、方便。二、通達。三、修。四、圓證。五、究竟。六、引發。
1)自性有四種,謂實自性、假自性、世俗自性、勝義自性。
因有四種,謂生因、成因、轉因、還因。
境界有七種,謂有相境、有分別境、對治境、安住境、增益境、損減境、自在境。
行相有五種,謂分析行相、差別行相、正解行相、觀察行相、作隨作行相。
等無間有九種,謂自類等無間、異類等無間、三摩缽底等無間、退等無間、生等無間、鄰次等無間、隔越等無間、起等無間、滅等無間。
增上有七種,謂取增上、生增上、住增上、受用雜染增上、清淨增上、田增上、執受增上。
2)所依有八種,謂界所依、趣所依、洲渚所依、村田所依、補特伽羅所依、無病所依、尸羅所依、莊嚴所依。
依有五種,謂眾具依、善友依、法依、作意依、三摩缽底依。
攝有十一種,謂界攝、相攝、種類攝、分位攝、助伴攝、時攝、方攝、具分攝、一分攝、更互攝、勝義攝。
相應有十種,謂他性相應、不相違相應、遍行相應、不遍行相應、所治相應、能治相應、曾習相應、未曾習相應、下劣相應、廣大相應。
成就有三種,謂種子成就、自在成就、現行成就。
雜染有四種,謂煩惱雜染、業雜染、生雜染、障雜染。
3)識有六種,謂眼識、耳、鼻、舌、身、意識。
受有三種,謂苦、樂、不苦不樂。
想有二十種,謂無常想、無常苦想、苦無我想、厭離食想、一切世間不可樂想,過患想、斷想、離欲想、滅想、死想、不淨想、青瘀想、膿爛想、破壞想、[*]脹想、食噉想、血塗想、離散想、骨鎖想、空觀想。
作意有七種,謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。
智有十種,謂法智、類智、世俗智、他心智、苦智、集智、滅智、道智、盡智、無生智。
遍知有九種,謂欲繫見苦集所斷斷遍知、色無色繫見苦集所斷斷遍知、欲繫見滅所斷斷遍知、色無色繫見滅所斷斷遍知、欲繫見道所斷斷遍知、色無色繫見道所斷斷遍知、順下分結斷遍知、色愛盡遍知、無色愛盡遍知。
4)清淨有七種,謂戒清淨、心清淨、見清淨、度疑清淨、道非道智見清淨、行智見清淨、行斷智見清淨。
詞有八種,謂八何詞、八若詞。
出離有六種,謂世間出離、聲聞出離、獨覺出離、大乘出離、不畢竟出、離畢竟出離。
甚深有十種,謂相甚深、雜染甚深、清淨甚深、緣起甚深、業甚深、智甚深、生甚深、菩提甚深、佛甚深、教甚深。
解脫門有三種,謂空、無願、無相。
入一切法有八種,謂一切法欲為根本,作意所生,觸所集起,受所引攝,定為上首,慧為最勝,解脫為堅固,出離為後邊。
5)方便有七種,謂任持方便、瑜珈方便、相方便、決擇方便、隔越方便、鄰次方便、鄰次隔越方便。
通達有五種,謂有相文字通達所攝能攝通達、遲通達、速通達、法性通達。
修有四種,謂得修、習修、除去修、對治修。
圓證有四種,謂果圓證、離欲圓證、根滿足圓證、功德圓證。
究竟有六種,謂智究竟、斷究竟、畢竟究竟、不畢竟究竟、下劣究竟、廣大究竟。
引發有二十種,謂無量引發乃至一切種妙智引發。
王疏:△復有五種等論決擇道理,謂如頌言: 自性、所依、識,清淨、方便等,當知五客六,觀所知諸法(初一頌五種總標)
自性等六者:一自性、二因、三境界、四行相、五等無間、六增上。
所依等六者:一所依、二依、三攝、四相應、五成應、六雜染。 .
識等六者:一識、二受、三想、四作意、五智、六遍知。
清淨等六者:一清淨、二詞、三出離、四甚深、五解脫門、六入一切法。
方便等六者:一方便、二通達、三修、四修圓證、五究竟、六引發(次五種各有六門別標)
自性有四種謂實自性、假自性、世俗自性、勝義自性。
因有四種:謂生因、成因、轉因、還因。
境界有七種:謂有相境、有分別境、對治境、安住境、增益境、損減境、自在境。
行相有五種:謂分析行相、差別行相、正解行相、觀察行相、作隨作行相。
等無間有九種:謂自類等無間、異類等無間、三摩缽底等無間、退等無間、生等無間、鄰次等無間、隔越等無間、起等無間、滅等無間。
增上有七種:謂取增上、生增上、住增上、受用雜染增上、清淨增上、田增上、受增上(自性等六門別義)
所依有八種:謂界所依、趣所依、洲渚所依、村田所依、補特伽羅所依、無病所依、尸羅所依、莊嚴所依。 ;
依有五種:謂眾具依、善友依、法依、作意依、三摩缽底依。
攝有十一種:謂界攝、相攝、種類攝、分位攝、助伴攝、時攝、方攝、具分攝、一分攝、更互攝、勝義攝。
相應有十種:謂他性相應、不相違相應、遍行相應、不遍行相應、所治相應、能治相應、曾習相應、未曾習相應、下劣相應,廣大相應。
成就有三種:謂種子成就、自在成就、現行成就。
雜染有四種:謂煩惱雜染、業雜染、生雜染、障雜染(所依等六門別義)
識有六種:謂眼識、耳鼻舌身意識。
受有三種:謂苦、樂、不苦不樂。
想有二十種:謂無常想、無常苦想、苦無我想、厭離食想、一切世間不可樂想、過患想、斷想、離欲想、滅想、死想、不淨想、青瘀想、膿爛想、破壞想、縫脹想、食啖想、血塗想、離散想、骨鎳想、空觀想。
作意有七種:謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、方便究竟作意、方便究竟果作意。
智有十種:謂法智、類智、世俗智、他心智、苦智、集智、滅智、道智、盡智、無生智。
遍知有九種:謂欲繫見苦集所斷斷遍知、色無色繫見苦集所斷斷遍知、欲繫見滅所斷斷遍知、色無色繫見滅所斷斷遍知、欲繫見道所斷斷遍知、色無色繫見道所斷斷遍知(四諦合苦集為一,上下見諦各三,共為六。此六屬見道位所斷斷遍知)、順下分結斷斷遍知(欲界愛結)。色愛盡遍知、無色愛盡遍知(此三屬修道所斷斷遍知。識等六門別義)
清淨有七種:謂戒清淨、心清淨、見清淨、度疑清淨、道非道智見清淨、行智見清淨、行斷智見清淨。
詞有八種:謂八何詞、八若詞。
出離有六種:謂世間出離、聲聞出離、獨覺出離、大乘出離、不畢竟出離、畢竟出離。
甚深有十種:謂相甚深、雜染甚深、清淨甚深、緣起甚深、業甚深、智甚深、生甚深、菩提甚深、佛甚深、教甚深。
解脫門有三種:謂空、無願、無相。
入一切法有八種:謂一切法欲為根本、作意所生、觸所集起、受所引攝、定為上首、慧為最勝、解脫為堅固、出離為后邊(清淨等六門別義)
方便有七種:謂任持方便、瑜伽方便、相方便、決擇方便、隔越方便、鄰次方便、鄰次隔越方便。
通達有五種:謂有相文字通達、所攝能攝通達、遲通達、速通達、法性通達。
修有四種:謂得修、習修、除去修、對治修。
圓證有四種:謂果圓證、離欲圓證、根滿足圓證、功德圓證。
究竟有六種謂智究竟、斷究竟、畢竟究竟、不畢竟究竟、下劣究竟、廣大究竟。
引發有二十種:謂無量引發、乃至一切種妙智引發(即得品中最勝功德。方便等六門別義)
五種等論決擇中,上來總別標舉,自下別釋諸義。

實自性者,謂諸法實有性。
假自性者,謂諸法假有性。
世俗自性者,謂諸法世俗有性。
勝義自性者,謂諸法勝義有性。
王疏:△實自性者,謂諸法實有性(現量證知,不待餘有,依他圓成,名實有性)。假自性者、謂諸法假有性(聚集、相續、分位三、假施設而有,非可現證,名假有性)。世俗自性者,謂諸法世俗有性(隨諸世間,約定俗成,串習為有,名言自性,名世俗有性)。勝義自性者,謂諸法勝義有性(聖智聽行,勝者境界,離言實性,名勝義有性)
實有假有、勝義有世俗有,此二別者,五識及五俱意識等現量所行,是實有性,而不名為勝義有性。龜毛兔角,幻境夢影,亦假有性,而不名為世俗有性,世俗亦謂彼為無故。故實假二性寬於勝義世俗。故俗諦名諦,而假不名諦。勝義唯聖,實有通俗,具如本事分三法品說。

生因者,謂因等四緣。
成因者,謂三量,一、現量。二、比量。三、聲量。
轉因者,謂順緣起。
還因者,謂逆緣起。
王疏:△生因者,謂因等四緣。成因者,謂三量:一現量,二比量,三聲量。轉因者,謂順緣起。還因者,謂逆緣起。
四因即前三因,此開染淨為二。彼合為一轉因故。彼之轉謂展轉起滅。此轉謂流轉,還謂還滅。義別故數別。此中成因即是了因。就理邊說名成,就智邊說名了。

有相境者,謂眼等五識所緣色等五境,由緣此所生,唯有無分別相故。
有分別境者,謂意識所緣境,由緣此境有分別生故。
對治境者,謂緣此境,棄捨雜染,由能對治故。
安住境者,謂緣此境,能生聖、天、梵住,由眾聖所住故。
增益境者,謂緣此境,能轉勝進,是增勝因故。
損減境者,謂緣此境,能入無想定、滅盡定,是損減心心法因故。
自在境者,謂緣此境,發神通等勝品功德,是自在因故。
王疏:△有相境者謂眼等五識所緣色等五境,由緣此所生,惟有無分別相故。有分別境者,謂意識所緣境,由緣此境,有分別生故(五識但緣自相,故有相無分別,又不行名言境故。意識亦緣差別,故有相有分別,又行名言境故)。對治境者,謂緣此境棄捨雜染,由能對治故(淨行所緣、淨惑所緣等境名對治境,能治貪等,及斷隨眠故)。安住境者,謂緣此境,能生聖梵天住(空、無相、無願、名聖住。慈、悲、喜、捨、四無量心、名梵住。四靜慮為天住。緣彼為境,能安住心,名安住境)。由眾聖所住故。增益境者,謂緣此境,能轉勝進,是增勝因故。損減境者,謂緣此境,能入無想定、滅盡定,是損減心心法因故。自在境者,謂緣此境,發神通等勝品功德,是自在因故。
七種境界中,初二就自相立,后五就業用立。然此等境界,均隨心現,五識無分別但行自相故,境成有相境,意識有分別,故成有分別境。對治等境,還由能緣慮心,作意令起,安住於彼,數數引發,而后得生。非離心外,別有諸境能對治,能安住,能增益,能損減,能令自在也。於中增益境者,謂如已得初靜慮者,緣二靜慮相為境,乃至漸次緣無色諸定為境,令捨下地定,得上地定故名增益境,其聞思修慧諸位勝進亦爾。

分析行相者,謂種種品類分析諸法,如有色、無色,有見、無見如是等。
差別行相者,謂諸法差別義,如一信相,或名心淨,或名[/]樂,或名忍可如是等。
正解行相者,謂以種種行相正解所緣境,如了別行相名識,取像行相名想,領納行相名受如是等。觀察行相者,謂十六行,即無常等四,因等四,滅等四,道等四。或世俗六行,謂麤行、障行、苦行、靜行、妙行、離行。
作隨作行相者,謂作所作已,復更隨作。如由此行善守護已,復更起餘隨守護行。
王疏:△分析行相者,謂種種品類分析諸法。如有色無色、有見無見,如是等。差別行相者,謂諸法差別義,如一信相,或名心淨,或名喜樂,或名忍可,如是等。正解行相者,謂以種種行相,正解所緣境。如了別行相名識,取像行相名想,領納行相名受,如是等。觀察行相者,謂十六行,即無常等四, 因等四,滅等四,道等四。或世俗六行,謂粗行,障行、苦行、靜行、妙行、離行。作隨作行相者,謂作所作已,復更隨作。如由此行,善守護已,復更起餘隨守護行。
五行相。行相義,如法品釋。有色五色等如本事分釋。十六行如諦品。世俗六行,即世間道緣下上地各三行。作隨作行言守護已,復更由餘隨守護行者,守護謂守護戒根律義。其守護行,謂慚愧正念正知等。以慚守護已,復修愧,乃至修正念正知等。非但由一行而守護故名作隨作行。於戒如是,於定慧等亦爾。非惟一作更不作故。此五行相中,正解謂緣諸法自相,分析謂緣諸法差別,差別謂緣諸法異門,觀察謂於法正觀,作隨作謂於善品修習。

自類等無間者,謂貪無間還復生貪,瞋等亦爾,各別種類等無間生故。
異類等無間者,謂貪無間,瞋等生。欲界無間,色界生。色界無間,無色界生如是等。
三摩缽底等無間者,謂三摩缽底無間相生,如欲界善無間入初靜慮。初靜慮無間還生欲界。如是於第二靜慮等及無色定如理應知。
退等無間者,謂從靜慮等退時無間所生起。
生等無間者,謂受生時無間所生。如從欲界無間生色界等。
鄰次等無間者,謂諸心心法無間次第生,於其中間心無斷絕故。
隔越等無間者,謂起滅定等時,前生心心法望後生心心法,中間隔越故。
起等無間者,謂若此法無間彼法次第生。
滅等無間者,謂此法無間彼法次第滅,如心心法無間滅已。或入滅盡定,或入無想定等,或入無餘涅槃界。
王疏:△自類等無間者,謂貪無間還復生貪,嗔等亦爾。各別種類等無間生故。異類等無間者,謂貪無間嗔等生,欲界無間色界生,色界無間無色界生,如是等。三摩缽底等無間者,謂三摩缽底無間相生。如欲界善無間入初靜慮,初靜慮嘸間還生欲界。如是於第二靜慮等及無色定,如理應知。退等無間者,謂從靜慮等退時,無間所生起。生無間者,謂受生時,無間所生,如從欲界無間生色界等。鄰次等無間者,謂諸心心法,無間次第生,於其中間,心無斷絕故。隔越等無間者,謂起滅定等時,前生心心法,望后生心心法,中間隔越故。起等無間者,謂若此法無間,彼法次第生。滅等無間者,謂此法無間彼法次第滅。如心心法無間滅已,或入滅盡定,或入無想定等(等取悶絕),或入無餘涅槃界。
九等無間中。自類異類為一對。三摩缽底與生為一對。三摩缽底謂修得彼地等至,生謂報得彼異熟。三摩缽底復與退為一對,等至無間,謂得彼定,退則失彼定也。等至無間中,欲界無間人初靜慮,人彼定也。初靜慮無間還生欲界,出彼定也。出而不失即非是退。故有學無學諸菩薩等,於定自在,捨定生欲,不名為退。鄰次隔越為一對,起滅為一對。然成唯識論中,不立滅為等無間,四緣於諸法,皆令彼生,不令彼滅故。今但泛言等無間,無間而滅者,亦等無間也。

取增上者,謂眼等根望能取境界,有增上力故。
生增上者,謂男女根望生胎孕,有增上力故。
住增上者,謂命根望身等住,有增上力故。
受用雜染增上者,謂五受根望所受用,有增上力故。又為貪等所隨眠故,謂樂,貪所隨眠;苦,瞋所隨眠。不苦不樂,癡所隨眠。
清淨增上者,謂信等五根、未知欲知等三根,望世出世清淨法,有增上力故。
田增上者,謂共業望器世間生,有增上力故。
執受增上者,謂四大種望所造色。
王疏:△取增上者,謂眼等根望能取境界(識名能取境界),有增上力故。生增上者,謂男女根,望生胎孕,有增上力故。住增上者,謂命根,望身等住,有增上力故。受用雜染增上者,謂五受根(苦、樂、憂、喜、捨)。望所受用,有增上力故(此釋受用增上)。又為貪等所隨眠故,謂樂·貪所隨眠,苦嗔所隨眠,不苦不樂痴所隨眠(此釋雜染增上),清淨增上者,謂信等五根,未知欲知等三根,望世出世清淨法,有增上力故(信等五根,望世間清淨增上。三無漏根,望出世清淨增上)。田增上者,謂共業望器世間生,於有增上,有增上力故。執受增上者,謂四大種望所造色。
七增上中。依二十二根,及共業大種而立。隨所增上得各別名。此七但就增上緣中尤重者說,非不得有餘增上也。

界所依者,謂欲界等所攝身。
趣所依者,謂五趣所攝身。
洲渚所依者,謂贍部洲等。
村田所依者,謂若依此村田而有,即用此為所依。
補特伽羅所依者,謂若依此補特伽羅而有,即用此為所依。
無病所依者,謂若依無病而有,即用此為所依。
尸羅所依者,謂若依尸羅而有,即用此為所依。
莊嚴所依者,謂若依彼彼沙門莊嚴諸功德生,即用彼為所依。
眾具依者,謂四依即衣服等。
善友依者,謂若依此善等生起。
法依者,謂契經等十二分教。
作意依者,謂七種作意,即了相作意等。
三摩缽底依者,謂七依定如經言:我說依初靜慮能盡諸漏,乃至依無所有處亦爾。
王疏:△界所依者,謂欲界等所攝身。趣所依者,謂五趣所攝身。洲渚所依者,瞻部洲等。村田所依者,謂若依此村田而有,即用此為所依。補特伽羅所依者,謂若依此補特伽羅而有,即用此為所依。無病所依者,謂若依無病而有,即用此為所依。尸羅所依者,謂若依尸羅而有,即用此為所依。莊嚴所依者,謂若依彼沙門莊嚴諸功德生,即用彼為所依。
所依八種。界趣屬根身,洲渚村田屬器界。界中趣復別,洲渚中村田復別,故別開為四。身屬自體,故不言而有,非二體故,餘不爾。根身必依器界而有。村田者,又資生所依,故云依此村田而有也。補特伽羅所依者,如父母等為子女等所依,依彼生養故,無父母亦無子女;故名所依。無病所依者,謂諸士夫作業,農工商等,依止無病而有,名無病所依。尸羅所依,謂定慧依戒而有故。莊嚴所依,謂杜多功德為沙門莊嚴,內能嚴淨尸羅等功德,外能軌范人天,亦莊嚴聖教,故為諸功德生起所依。 △眾具依者,謂四依,即衣服等(等取飲食、臥具、醫藥。諸沙門多依止山林岩穴等住,不定依宮室,故不依住所)。善友依者,謂若依此,善等生起。法依者,謂契經等十二分教。作意依者,謂七種作意,即了相作意等。三摩缽底依者,謂七依定,如經言,我說依初靜慮能盡諸漏,乃至依無所有處亦爾。
五依。初依持身,續生命故。餘四持心,續慧命故。要先四緣不缺,身得住已。次親善友,次聞正法,次依法修習作意。由作意故得定,依定故,得盡諸漏,故如是次第。眾具即依乃至定即依,并前所依,俱持業釋也。所依與依差別立者,所依有為主義,於彼能依有決定性。依無為主義,與彼能依,平等而轉。人雖必依眾具,而眾具於人無主。修善必依善友,善友不於學者為主。此與無器界即無根身,無父母即無子女,無所依身,即無有情等異也。所依如王,為臣所依。依如王臣,彼此相依,皆名依故。

界攝者,謂諸界種子,由此能攝種所生法。
相攝者,謂諸法自相還能自攝。
種類攝者,謂約色種類有十色處,色蘊所攝如是等。
分位攝者,謂順樂受等分位所攝。
助伴攝者,謂色五蘊所攝,彼眷屬故如是等。
時攝者,謂過去等攝過去等。
方攝者,謂於此方所有蘊等即此方攝。
具分攝者,謂欲、色、無色、無漏諸色攝一切色。
一分攝者,謂眼根攝色蘊如是等。
更互攝者,謂蘊界處更互相攝。
勝義攝者,謂諸法無常、苦、不淨、空、無我、真如所攝。
王疏:△界攝者,謂諸界種子,由此能攝種所生法。相攝者,謂諸法自相,還能自攝。種類攝者,謂約色種類有十色處,色蘊所攝,如是等。分位攝者,謂順樂受等分位所攝。助伴攝者,謂色五蘊所攝,彼眷屬故,如是等。時攝者,謂過去等攝過去等。方攝者,謂於此方所有蘊等,即此方攝。具分攝者,謂欲色、無色、無漏諸色,攝一切色。一分攝者,謂眼根攝色蘊,如是等。更互攝者,謂蘊界處更互相攝。勝義攝者,謂諸法無常、苦、不淨、空、無我,真如所攝。
十一種攝。本事分中攝品已說,此不更釋。

他性相應者,謂與他性相應非己性。
不相違相應者,謂雖與他性相應,然不相違,非相違。如貪與瞋,樂與苦如是等。
遍行相應者,謂觸、受、想、思、作意於一切心。無明、我慢、我愛、薩迦耶見,此四煩惱於染污意。
不遍行相應者,謂除遍行所餘貪等信等。
所治相應者,謂諸煩惱更互相應。
能治相應者,謂對治道所攝善法更互相應。
曾習相應者,謂除出世間及出世後所得法,餘相應法。
未曾習相應者,謂前所除諸相應法。
下劣相應者,謂聲聞、獨覺乘所攝諸相應法。
廣大相應者,謂諸佛菩薩所有相應法。
王疏:△他性相應者,謂與他性相應,非己性。不相違相應者,謂雖與他性相應,然不相違。非相違,如貪與嗔,樂與苦,如是等。遍行相應者,謂觸、受、想、思、作意於一切心;無明、我慢、我愛、薩迦耶見,此四煩惱,於染污意。不遍行相應,謂除遍行所餘貪等、信等。所治相應者,謂諸煩惱,更互相應。能治相應者,謂對治道所攝善法,更互相應。曾習相應者,謂除出世間,及出世后所得法,餘相應法。未曾習相應者,謂前所除諸相應法。下劣相應者,謂聲聞觸覺乘所攝諸相應法。廣大相應者,謂諸佛菩薩所有相應法。
相應十種。聲聞獨覺乘相應者,謂彼乘中,教理行果善根功德等。諸佛菩薩所有相應法亦爾。餘如本事分中相應品釋。

成就雜染識等,乃至七種清淨,已說其相,不復重釋。
王疏:△成就,雜染、識等,乃至七種清淨, 已說其相,不復重釋。 記云:所依六中解四。不解第五三成就,如前第二得中解(應作成就品解)。不釋四雜染,如前苦集諦中釋。識等有六:一、六識,二、三受,三、二十根,如瑜伽二十六末解。四、七作意,五、十智,如前第三。六、九遍知,如顯揚第三,有廢立智斷遍知,此九唯斷。七清淨,亦如顯揚三有九淨。如大小共論,若依顯揚論二乘唯八淨,除第九。若唯據因,故說七淨,第八唯無學故。

八何詞者,謂何誰信?何所信?用何信?為何信?由何信?何之信?於何信?幾何信?
八若詞者,謂若能信、若所信、若用信、若為信、若由信、若彼信、若於信、若爾所信。
如是等無量法門皆有八種。
王疏:△八何詞者,謂何能信、何所信、用何信、為何信、由何信、何之信、於何信、幾何信。八若詞者,謂若能信、若所信、若用信、若為信、若由信、若彼信、若於信、若爾所信。如是等無量法門,皆有八種。
為顯八何八若之詞,通無量法門,故更舉淨信以例一切。何能信者,謂具信根補特伽羅。何所信者,謂信實德能。用何信者,謂用淨信善根。為何信者,為欲證成彼果功德。由何信者,由近善友聞正法,得正勝解等。何之信者,謂一切法三寶自身。於何信者,於勝解行位等。幾何信者,謂過去等十一種,如前應知。

不畢竟出離者,謂由世間道。
畢竟出離者,謂由出世間道。前四易解,故不重釋。
相甚深者,謂三自性。
雜染甚深者,謂真如云何染而不染。
清淨甚深者,謂即真如云何淨而不淨。
緣起甚深者,謂無有法於所生起有實作用,然彼諸法種種生起如是等。又實無我似我顯現。
業甚深者,謂有業、有果報,而作者不可得。
智甚深者,謂無分別智。云何此智無有分別,而能分明觀真如性?
生甚深者,謂諸菩薩不由業、煩惱力,而示現受生。
菩提甚深者,謂於無漏界中,諸佛菩提不可建立,一性無量相續所證故,不可建立種種性,所依無差別故。
諸佛甚深者,謂於一大集會中,有無量無邊諸佛世尊種種身、種種意樂,然不謂有自他差別。又化身佛,不住佛相,而能造作種種佛事。
教甚深者,謂於大乘教中,有種種祕密意樂差別三解脫門及一切法欲為根本等,已說其相不復重釋。
王疏:△不畢竟出離者,謂由世間道。畢竟出離者,謂由出世間道。前四易解,故不重釋。
相甚深者,謂三自性。雜染甚深者,謂真如云何染而不染。清淨甚深者,謂即真如云何淨而不淨。緣起甚深者,謂無有法,於所生起,有實作用,然彼諸法,種種生起,如是等。又實無我,似我顯現。業甚深者,謂有業有果報,而作者不可得。智甚深者,謂無分別智。云何此智無有分別,而能分明觀真如性。生其深者,謂諸菩薩不由業煩惱力,而示現受生。菩提甚深者,謂於無漏界中,諸佛菩提不可建立一性,無量相續所證故;不可建立種種性,所依(真如)無差別故。諸佛甚深者,謂於一大集會中,有無量無邊諸佛世尊種種身、種種意樂,然不謂有自他差別。又化身佛不住佛相,而能造作種種佛事。教甚深者,謂於大乘教中,有種種秘密意樂差別。
十甚深中,真如染而不染,淨而不淨者,真如性常,在纏名染而彼不染;出纏名淨,而彼本淨。非餘法所能染所能淨故,名染而不染,淨而不淨。菩提甚深中,攝論頌曰:我執不有故,於中無別依,隨前能證別,故施設有異。種性異非虛,圓滿無初故。無垢依無別,故非一非多。廣釋如疏。諸佛甚深,於一大集會,有無量無邊諸佛世尊者,隨所攝屬,皆現身故,而以一佛身示諸大眾。種種身者,即此一身,十地所見,形量聲色,各不同故。種種意樂者,隨諸所化,勝解差別,諸佛於彼意樂別故。然皆不見自他差別,此謂他受用身佛。其化身佛不住佛相者,隨類現身,無定相故。咸令拔濟,名能作種種佛事。
三解脫門,及一切法,欲為根本等, 已說其相,不復重釋。 記云:人一切法有八,如前心所行相解。

任持方便者,謂於資糧,所有方便。
瑜伽方便者,謂奢摩他、毘缽舍那。
相方便者,謂於止舉捨相中,所有方便。
決擇方便者,謂於順決擇分中,所有方便。
隔越方便者,謂即任持方便。
鄰次方便者,謂即決擇方便。
鄰次隔越方便者,謂即瑜伽及相二種方便。於順決擇分中,名鄰次。於任持方便中名隔越。去聖道遠故。通達修圓證,餘處已說故不重釋。
王疏
任持方便者,謂於資糧所有方便。瑜伽方便者,謂奢摩他,毗缽捨那。相方便者,謂於止舉捨相中所有方便。決擇方便者,謂於順決擇分中所有方便。隔越方便者,謂即任持方便。鄰次方便者,謂即決擇方便。鄰次隔越方便者,謂即瑜伽及相二種方便,於任順決擇分中名鄰次,於任持方便中名隔越,去聖道遠故。
七方便。於諦現觀增上引發名為方便。有漏止觀為體。止舉捨相,修止觀之方便也。在資糧位名為任持,在加行位名為決擇。隨對見道遠近別故、得鄰次等名。
通達、修、圓證,餘處已說,故不重釋。 記云:通達有五:一有相文字,顯揚第二開二:一字、二字相。二能攝所攝通達,彼開二:能取、所取。三遲、四速、五法、依定后生,故名通達。圓證有四,果等隨別義,如餘處說。

智究竟者,謂盡、無生智。
斷究竟者,謂一切煩惱無餘永斷。
畢竟究竟者,謂由出世間道。
不畢竟究竟者,謂由世間道。
下劣究竟者,謂聲聞、獨覺。
廣大究竟者,謂諸佛菩薩。
菩薩究竟者,謂於最後位。
諸佛究竟者,謂無障智生時,猶如百千俱胝等日一時出現。
王疏:△智究竟者,謂盡無生智。斷究竟者,謂一切煩惱無餘永斷。畢竟究竟者,謂由出世間道。不畢竟究竟者,謂由世間道。下劣究竟者,謂聲間獨覺。廣大究竟者,謂諸佛菩薩。菩薩究竟者,謂於最后位。諸佛究竟者,謂無障智生時,猶如百千俱胝等日,一時出現。
六種究竟。智斷為體。實得智斷為畢竟。假得為不畢竟。下劣廣大易知。廣大中復分佛菩薩,第十地菩薩究竟。成佛究竟。成佛即究竟,非佛猶有不究竟也。

二十種引發,前已廣說。
王疏:△二十種引發,前己廣說。
上來五種等論決擇:一自性等六門,等論諸法自性因緣等事。次所依等六門,等論諸法互依相攝等事。三識等六門,等論識受想作意等自相事。四清淨等六門,五方便等六門,等論諸法出離因果等事。體相因緣,出離解脫,總不外斯三十門,故此五種等論,即已等論一切法也。等也者,遍盡無餘義。初之八何八若,每一法門,而皆盡其能所因果。次之四種等論,盡攝論義功能。此之五種等論,遍攝一切法門。故此三者,俱名等論決擇。

攝決擇者,謂由十處攝諸決擇。saṃgrahaviniścayaḥ katamaḥ / daśabhiḥ sthānaiḥ saṃgṛhīto viniścayaḥ //
何等十處?謂成所作決擇、趣入決擇、勝解決擇、道理決擇、論決擇、通達決擇、清淨決擇、引發決擇、句差別決擇、不由功用暫作意時一切義成決擇。katamāni daśa sthānāni / kṛtyānuṣṭhānaviniścayasthānam avatāraviniścayasthānam adhimuktiviniścayasthānam yuktiviniścayasthānam sāṃkathyaviniścayasthānam prativedhaviniścayasthānam viśuddhiviniścayasthānam abhinirhārapadaprabhedaviniścayasthānam anābhogābhogamātrasarvārthasiddhiviniścayasthānaṃ ca /
成所作決擇者,謂能決擇成辦世間種種養命方便等。kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṃ jīvikopāyādisamarthanaprayojanam /
趣入決擇者,謂能觀察我於三乘當入何乘,云何令他亦得趣入。avatāraviniścayastrayāṇāṃ yānānāṃ katamasminyāne 'vatareyamavatārayeyaṃ ceti vicāraṇā /
勝解決擇者,謂由聞慧如所聞教,起勝信解。adhimuktiviniścayaḥ śrutamayyā prajñayā yathādeśanaṃ saṃpratyayaḥ /
道理決擇者,謂由思慧稱量前後所說意趣。yuktiviniścayaḥ cintāmayyā prajñayā paurvāparyeṇābhiprāyaparitulanam /
論決擇者,謂如所聞思建立問論道理,為令展轉受用法樂。sāṃkathyaviniścayo yathāśrutacintitānāṃ praśnapratipraśnakriyāyogenānyonyaṃ dharmasaṃbhogaḥ /
通達決擇者,謂見道能通達諦理故。prativedhaviniścayo darśanamārgastena satyaprativedhāt
清淨決擇者,謂修道以能無餘淨諸煩惱故。viśuddhiviniścayo bhāvanāmārgastenāvaśeṣa kleśa viśoghanāt /
引發決擇者,謂勝進道以能引發勝功德故。abhinirhāraviniścayo viśeṣamārgastena vaiśeṣikaguṇābhinirhārāt /
句差別決擇者,謂以二、三、四句等差別引發門,演說無邊法義差別故。padaprabhedaviniścayo dvikatrikacatuṣkādiprakārābhinirhāramukhenāparyantā dharmadeśanā /
不由功用暫作意時一切義成決擇者,謂如來智離先功用,於一切義暫作意時,無著無礙智見轉故。anābhogābhogamātrasarvārthasiddhiviniścayastathāgataṃ jñānam, vinā pūrvābhogena sarveṣvartheṣvābhogasahakālamasaṃgāpratihatajñānadarśanapravṛtteḥ //
王疏:〇攝決擇者,謂由十處攝諸決擇。何等十處?謂成所作決擇、趣入決擇、勝解決擇、道理決擇、論決擇、通達決擇、清淨決擇、引發決擇、句差別決擇、不由功用暫作意時一切義成決擇。
成所作決擇者,謂能決擇,成辦世間種種養命方便等。趣入決擇者,謂能觀察我於三乘,當入何乘,云何令他亦得趣入。勝解決擇者,謂由聞慧如所聞教,起勝信解。道理決擇者,謂由思慧,稱量前后所說意趣。論決擇者,謂如所聞思,建立問論道理,為令展轉受用法樂。通達決擇者,謂見道,能通達諦理故。清淨決擇者,謂修道,以能無餘淨諸煩惱故。引發決擇者,謂勝進道,以能引發勝功德故。句差別決擇者,謂以二三四句等差別引發門,演說無邊法義差別故。不由功用,暫作意時一切義成決擇者,謂如來智,離先功用,於一切義,暫作意時,無著無礙智見轉故。 第五攝決擇。此論決擇品中,義決擇者,決擇經義,乃至秘密決擇者,決擇經中秘密文句也。唯此攝決擇一門,乃非以攝為所決擇,而是以決擇為所攝也。謂諸決擇,雖無量種,約而言之攝於十種,故此論言,謂由十處攝論決擇也。此十處中成所作決擇,謂能決擇成辦世間種種養命方便等者,即是諸工巧處,農務工商事等,技藝才能,於彼決擇,能辦世間養命方便事故。自下趣人等決擇,即是決擇出世間方便。先決擇趣人者,由此發心故。次於聞勝解,次於道理思惟,次起論議,次人見道,次人修道,次弓 發最勝功德,次更以句差別教授徒眾,最后成辦如來無功用無著無礙智。以最勝無上究竟果故,所以后說。是為十決擇次第。此十決擇,除成所作外,餘之九種,散見一切經論中,或起於修行者心中,如趣人勝解等,多唯自決擇也。其論決擇,即攝阿毗達磨一切論議,此品尤所專攝。餘義隨處已釋不詳。

論軌決擇者,略有七種,一、論體。二、論處。三、論依。四、論莊嚴。五、論負。六、論出離。
七、論多所作法。於此七門方便善巧,名論軌決擇。vādaviniścayaḥ katamaḥ / saṃkṣepataḥ saptavidhaḥ / vādaḥ vādādhikaraṇaṃ vādādhiṣṭhānaṃ bādālaṃkāraḥ vādanigrahaḥ vādaniḥsaraṇaṃ bāde bahukarā dharmāśca //
王疏:〇論軌決擇者,略有七種:一論體、二論處、三論依、四論莊嚴、五論負、六論出離、七論多所作法。
於此七門方便善巧,名論軌決擇(瑜伽闖所成地,顯揚攝淨義品大同)
第六論軌決擇。文分二:初正明七事,后誡興諍論。云論軌者,蓋是對諸異宗,立正破邪所有規模也。詳天竺往古最崇思辯,理論宗尚,各自成家。佛法言外道,蓋九十六種。最勝者,號稱六師。皆能擁聚信徒,傾動人心。又復修行戒律,自求度濟。為教既殊,持理各異。於是諍論朋興,互相詰難。每因一論之失,宗為之衰。一言之差,頭為之斷。是以辯學丕昌,因明發達。古之希臘,近之歐美,不能過也。佛在當時,大教特起,故對諸宗,致辯尤多。當時三迦葉,捨利弗,目犍連諸大弟子,均博學多能之大師也。見佛聞法,遂捨前執,頓證聖果。自餘如經所載,佛之誘導外道,降伏攝受,說法尤多。故佛大弟子,多自外道來也。而外道之頑梗不化,其毀法謗佛者亦眾。雖佛教昌明,光照五印,而外道徒黨,亦與時并興。自佛之后,小乘諸部,大乘龍樹、無著,以及清辯、護法,諸聖弟子,諸大菩薩,與外道之諍論,訖未有已時也。況諸部既分,大乘復空有對立,自教之內,亦辯論往復,與日俱進。故內明之外,因明亦隨之勃興焉。然因明但就立破比量。精究其理。此中論軌,則兼就立敵對揚,廣陳其事,其范圍實出因明之外。而因明者,唯此七事中,論依一事耳。不善因明,誠不足以立正摧邪;徒善因明,猶不足以卻敵制勝。故此論軌,具足七事也。因有七事,故七段別明。此初標列也。

1)論體者,復有六種,一、言論。二、尚論。三、諍論。四、毀論。五、順論。六、教論。prathamo vādaḥ punaḥ ṣaḍvidhaḥ / vādaḥ pravādaḥ vivādaḥ apavādaḥ anuvāda avavāśca
言論者,謂一切世間語言。vādaḥ sarvalokavacanam //
尚論者,謂諸世間所隨聞論,世智所尚故。pravādaḥ lokānuśruto vādaḥ / lokajñānapravādataḥ //
諍論者,謂互相違反所立言論。 vivādaḥ parasparaṃ viruddhayorvāde 'vasthānam //
毀論者,謂更相憤怒發麤惡言。apavādaḥ parasparaṃ kopasaṃrambhapāruṣyanacanam //
順論者,謂隨順清淨智見所有決擇言論。anuvādaḥ viśuddhajñānadarśanānukūlaḥ sāṃkathyaviniścayaḥ //
教論者,謂教導有情心未定者令其心定,心已定者令得解脫所有言論。 avavādaḥ sattvānāṃ asamāhitacittānāṃ cittasamādhānāya samāhitacittānāṃ vimokṣalābhāya deśanāvādaḥ //
王疏:〇論體者,復有六種:一言論,二尚論,三諍論,四毀論,五順論,六教論。言論者,謂一切世間語言。尚論者,謂諸世間所隨聞論,世智所尚故。諍論者,謂互相違反所立言論。毀論者,謂更相憤怒,發粗惡言。順論者,謂隨順清淨智見所有決擇言論。教論者,謂教導有情,心未定者,令其心定,心已定者,令得解脫,所有言論。
一論體。此六論體,蓋就一切論說,以類區分,其體性總有六種。性質、宗旨,各各異故。初言論,謂世間泛爾一切語言。次尚論,則於言論中特所尚者。此之尚論,又隨各民族國家地方時代,風尚不同,而所尚有異。如漢尚經朮,晉尚老莊等。一般風尚,思想主潮。三諍論,謂互相違反所立言論。此與尚論異者,蓋新舊思潮諸家異執,互諍是非,未衷一是者也。此如希臘時代之詭辯,!又如戰國時代之處士橫議,及天竺昔日之外道互諍等是也。有由諍論而人於尚論者,則理論既勝,風尚已成者也。有由尚論人於諍論者,時移勢變,舊說難盡適新,則往昔尚論,復轉入於諍論地位也。倘新說勝,取舊說代之而興,則新說由諍論人於尚論,舊說由尚論而成諍論,以至僅為史跡矣。倘有一部分之真理,則抱殘守缺,雖不保其正統,猶有偏安之局焉。設其本身之真理充足不可撲滅,則一時雖有異端邪說亂之,暫隱蔽於一時,有聖哲出,發幽闡微,申昭大義,摧破邪執,則復反其尚論之地位,而成中興之偉業焉。此二者轉變之情也。四毀論,正理不足以勝人,乃繼’之以憤怒,發之以惡言,此無當於論議之數,而世多有之,所以亦立為一體也。五順論,隨順清淨智見所有決擇言論。六教論,教導有情言論。此二純屬內法。初屬於知,二屬於行。教論謂教授學徒,此不入於諍論者也。順論亦不入諍論,然如順正見,立正摧邪,則亦諍論。以敵人不謂為順論故也。使其謂為順論,則彼執已破,自他共許,即成為尚論矣。今此對他立破之論,則正是依順論而起之諍論,以成於尚論者也。然今此所釋尚論、諍論,不同大論等。彼之諍論與毀謗論等,屬怨害他論故。能引無義,唯應遠離故。今依立論既有摧邪之功,故廣諍論尚論之范圍,及於內法也。

2)論處者,或於王家,或於執理家,或對淳質堪為量者,或對善伴,或對善解法義沙門婆羅門等而起論端。dvitīyaṃ vādādhikaraṇaṃ rājakulaṃ vā prajākulaṃ vā prāmāṇikānāṃ sahāyakānāṃ dharmārthakuśalānāṃ śramaṇabrāhmaṇānāṃ nādasabhā vā /(Abhidh-s 105)
於王家者,謂若於是處王自降臨。vādaviniścayo vādavādādhikaraṇādiṣu kauśalyam //tatra sarvaṃ vacanaṃ vādaḥ / prakāraśo loke vādaḥ pravādaḥ / viruddhayorvādo vivādaḥ / apavādo garhito vādaḥ / anukūlo vādo 'nuvādaḥ sāṃkathyaviniścayaḥ / avagamāya vādo 'vavādaḥ //(Abhidh-s-bh 151)[vādādhikaraṇam] atra vādaḥ kriyata iti kṛtvā / rājakulaṃ yatra rājā svayaṃ saṃnihitaḥ
執理家者,謂若是處處斷王事。yuktakulaṃ yatra rājñādhiyuktāḥ
淳質堪為量者,謂商人等。 sabhā vaṇik sabhādi / prāmāṇikāḥ
善伴者,謂於伴侶中立論者,敵論者不越其言。sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ /
善解法義沙門婆羅門等者,謂於彼彼論中善通達文義。dharmārthakuśalāśca śramaṇabrāhmaṇā ye teṣu śāstreṣu granthataścārthataśca vyutpannabuddhayaḥ //
王疏:〇論處者,或於王家,或於執理家,或對淳質堪為量者,或對善伴,或對善解法義沙門婆羅門等,而起論端。
於王家者,謂若於是處,王自降臨(有王在處即名王家)。執理家者,謂若是處,處斷王事。淳質堪為量者,謂商人等。善伴者,謂於伴侶中,立論者敵論者不越其言。善解法義沙門婆羅門等者,謂於彼彼論中善通達文義。
二論處。論處有二義:一者與敵論議,義在立正破邪,故必於王家、執理家、商人等處立之,然后正理既申,宣昭天下,人共悅服,咸起信從,斯不唐勞有利於世。設二人對論,此勝彼勝何預於人眾,徒費言辯,於世無益也。二者立敵對揚,要有中正,公平正直能斷是非。然后正理克申,方不為毀論所毀。若無善伴,能令立敵不越其言遵其判決,無善解法義沙門婆羅門等,公決共成,則理之曲直誰與證明,矯辯邪詞往復無盡,此亦一是非,彼亦一是非,邪執之與正論,黑白不分也。故論有論處,非其處者,寧不論也。

3)論依者,謂依此立論,略有二種,一、所成立。二、能成立。所成立有二,一、自性。二、差別。能成立有八種,一、立宗。二、立因。三、立喻。四、合。五、結。六、現量。七、比量。八、聖教量所成立。tṛtīyaṃ vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate / saṃkṣepato dvividham / sādhyaṃ sādhanaṃ ca / sādhyaṃ dvividham / svabhāvo viśeṣaśca // sādhanāni aṣṭau / pratijñā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanaṃ pratyakṣaṃ anumānaṃ āptāgamaśca //
自性者,謂我自性、法自性。sādhyasya svabhāvaḥ ātmasvabhāvo dharmasvabhāvo vā /
若有若無所成立。vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate tadyathā sādhyaṃ sādhanaṃ ca //tatra svabhāvaḥ sādhya ātmasvabhāvo dharmasvabhāvaśca nāstīti vāstīti vā //
差別者,謂我差別、法差別。 viśeṣaḥ ātmaviśeṣo dharmaviśeṣo vā //
若一切遍、若非一切遍,若常、若無常,若有色、若無色。如是等無量差別。viśeṣaḥ sādhya ātmaviśeṣo dharmaviśeṣaśca sarvagato na sarvagato nityānityo rūpyarūpītyevamādibhiḥ prakāraiḥ //
王疏:〇論依者,謂依此立論,略有二種:一所成立,二能成立。所成立有二:一自性,二差別。能成立有八種:一立宗,二立因,三立喻,四合,五結,六現量,七比量,八聖教量。 三論依。謂論所依事。離此十事,無有所論之法,能論之具也。所論即二所成立,自性、差別。能論即八能成立,宗因喻等。論本以成立法義為事,故總以所成能成為論依也。 釋此論依,復分二段,初標后釋。此標。下釋中又分二段,初所成立,二能成立。
〇所成立自性者,謂我自性、法自性,
若有若無。
〇所成立差別者,謂我差別,法差別。
若一切遍,若非一切遍,若常,若無常,若有色,若無色,如是等無量差別。 所成立自性中,我既非有自性,如何成立,遍計之法亦然。故釋言若有若無。大論云:有立為有,無立為無,凡外所執,顯彼非有,亦名為立,諸有性法,自性既有,何須成立。深隱之法,愚者不知,顯彼實有,故須成立。如說阿賴耶識是實有等。所成立差別中,我及遍計所執法既自無自性,有何差別。執有自性者,隨執差別故。如執我常,破彼常義,立彼非常,如是等。釋云:若一切遍若非一切遍者,自性是諸法自相,差別是諸法共相。共相必遍諸法。然此所遍,有遍一切,有非遍一切,但遍部分之別。如說無我,此無我義,遍一切有為無為法無不遍者。如說無常,此無常義,不遍無為法,然遍一切有為法。如說苦,此苦不遍無為,不遍有為,但遍一切有漏有為法。其有色五色等,又不能遍一切有漏法矣。故云非一切遍。 自下能成立中,復分二段:初宗等五支,后三量。五支中,初別釋五支,后就事顯。

立宗者,謂以所應成自所許義,宣示於他令彼解了。pratijñā sādhyasya svarucitārthasya parasaṃprāpaṇavijñāpanā /
所以者何?若不言以所應成者自宗已成,而說示他應名立宗。pratijñā sādhyasya svarucitārthasya parasaṃprāpaṇavijñāpanā / sādhyagrahaṇaṃ yadi na kriyeta siddhasyāpi svapakṣasya pareṣāṃ deśanā pratijñā prasajyeta /
若不言自所許義者,說示他宗所應成義應名立宗。 svarucitārthagrahaṇaṃ na kriyeta parapakṣasyāpi sādhyasya vacanaṃ pratijñā prasajyeta /
若不言他者,獨唱此言應名立宗。paragrahaṇaṃ na kriyeta ekākino 'pi tadvacanaṃ pratijñā prasajyeta /
若不言宣示者,以身表示此義應名立宗。 saṃprāpaṇagrahaṇaṃ na kriyeta kāyenāpi tadarthābhinayanaṃ pratijñā prasajyeta /
若不言令他解了者,聽者未解此義應名立宗。 vijñāpanāgrahaṇaṃ na kriyetāvijñāte 'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta /
若如所安立無一切過量故,建立我法自性若有若無,我法差別遍不遍等具足前相,是名立宗。yathokte tu vyavasthāne sarva ete doṣā na bhavanti, tasmādevamasyā vyavasthānaṃ veditavyam /
王疏:〇立宗者,謂以所應成自所許義,宣示於他,令彼解了。
所以者何?若不言以所應成者, 自宗已成而說示他,應名立宗。若不言自所許義者,說示他宗所應成義,應名立宗。若不言他者,獨唱此言,應名立宗。若不言宣示者, 以身表示此義,應名立宗。若不言令他解了者,聽者未解此義,應名立宗。若如所安立無一切過量故,建立我法自性若有若無,我法差別遍不遍等,具足前相,是名立宗。
五支能立,最初立宗。自所尊崇實事實理,宣示於他,令彼解了,故名為宗。宗必先所未成,今立令成,若已成者,不須復成。如述先義,自既無所發明,立已成過,不名立宗。宗必彼此互諍,自許他不許,申吾正宗。摧他邪執,方名立宗。若立他所許,自不許義,叛教降敵,不名立宗。立宗雖為申自主張,目的乃在令他得解。成立方便,端在語言,由言能表所立義故。由自言生,令他智了,是為宣示於他,令彼解了。設非然者,無他獨說,或對他無言,立敵不具,懷義不宣,他無解了,如木石等,亦并不得名為立宗。為簡如是等過,故總說言,謂以所應成,自所許義,宣示於他,令彼解了。建立我法自性,若有若無,我法差別遍不遍等。是宗所立義。宗是能立,義所立故。如是諸相具足,是名立宗。宗有多過,因明說九,謂現量相違等。今此不詳,此中但有彼義少分。其無所宣示,即不立宗。無他獨說,及他不解了,過唯在事,不在理也,故因明復無有。

立因者,謂即於所成未顯了義,正說現量可得、不可得等信解之相。hetuḥ tasminneva sādhye apratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam //
信解相者,是信解因義。所以者何?由正宣說現量可得、不可得等相故。於所應成未顯了義信解得生,是故正說彼相名立因。現量可得、不可得者,謂依自體及相貌說。hetustasminneva sādhye 'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalaṃbhānupalaṃbhasamākhyānama / saṃpratyayanimittārtha iha hetvartha iti darśayati / tathāhi pratyakṣānupalaṃbhādupalaṃbhādvetyanena samākhyānena tasmin sādhye 'pratītasyārthasya saṃpratyaya utpadyate / tena tatsamākhyātaṃ tannimittatvāddheturityucyate / pratyakṣopalaṃbhānupalaṃbhau punaḥ svabhāvaṃ liṅgaṃ cādhikṛtya veditavyau //
王疏:〇立因者,謂即於所成未顯了義,正說現量可得不可得等信解之相。
信解相者,是信解因義。所以者何?由正宣說現量可得不可得等相故,於所應成未顯了義,信解得生,是故正說彼相,乃名立因。現量可得不可得者,謂依自體及相貌說(唯依自體相狀說現量可得不可得。餘因果等非可現見故,唯比量知)
立因。初雖立宗義未顯了,次應說因,現量可得不可得等相故。等謂等取比量可得不可得故等相。立法有性,因言現量可得故等;立法無性,因言現量不可得散等,如是名立因。因明之法,以他所知,曉所未知。令於所未顯了義,心生信解,故因為信解之相也。因者,成宗義之理由也。故無因宗不立。因有三相,及十四過等,亦如因明。

立喻者,謂以所見邊與未所見邊和會正說。dṛṣṭānta dṛṣṭa antena adṛṣṭāsya antasya samīkaraṇasamākhyānam //
所見邊者,謂已顯了分。未所見邊者,謂未顯了分。以顯了分顯未了分,令義平等,所有正說名立喻。dṛṣṭānto dṛṣṭenāntenādṛṣṭasyāntasya samīkaraṇasamākhyānam, pratītena bhāgenāpratītasya bhāgasya pratyāyanāya samākhyānamityarthaḥ //
王疏:〇立喻者,謂以所見邊,與未所見邊,和會正說。
所見邊者,謂已顯了分。未所見邊者,謂未顯了分。以顯了分顯未了分。令義平等,所有正說,名立喻。
立喻。以理成宗名立因,以事顯理名立喻。雖說現量可得不可得故,顯彼宗義。云何應知現量可得不可得者,彼宗義成耶?次引世事,眾共證知,即敵亦了,證有如是理即有彼義。彼事既爾,此亦應然,令彼宗義確然安立,是名立喻。因既宗所依理,喻則宗所依事也。喻別同異,喻體喻依,喻過十種,亦如因明。

合者,為引所餘此種類義,令就此法,正說理趣。upanayaḥ śiṣṭatajjātīya rmmāpagamāya nayatvasamākhyānam //
謂由三分成立如前所成義已,復為成立餘此種類所成義故,遂引彼義,令就此法正說道理是名合。upanayaḥ śiṣṭatajjātīyataddharmopagamāya nayatvasamākhyānam / yathā sādhyo 'rthastribhiravayavaiḥ sādhitastathā śiṣṭānāmapi tajjātīyānāṃ sādhyānāṃ sādhitārthadharmopagamāya nayatvena samākhyānaṃ yuktyātideśa upanayaḥ //(Abhidh-s-bh 152)
王疏:〇合者,為引所餘此種類義,令就此法正說理趣。
謂由三分成立如前所成義已,復為成立餘此種類所成義故,遂引彼義,令就此法正說道理,是名合。
合謂聯類引申,廣說理趣,即是宗義之擴充也。餘種類義者,宗義之餘同種類義。令就此法者,此法即是宗法。由如是法,有如是義,彼同類義,法亦應有,由無此義,彼義亦無故。如說由有生故,有異有滅,由無生故,亦無有異,亦無有滅,如是等。云正說理趣者,義類相從,不乖道理,而正說故。

結者,謂到究竟趣所有正說。nigamanaṃ niṣṭhāgamanasamākhyānam //
由此道理極善成就,是故此事決定無異,結會究竟,是名結。已說立宗等相,今當就事略顯。nigamanaṃ niṣṭhāgamanasamākhyānam / yasmādevaṃ yuktyā sūpapannaṃ tasmāditthamevedamityetannigamanaṃ veditavyam //eṣāṃ pratijñādīnāmidamudāharaṇamātraṃ pradarśyate //
如無我論者,即於此事對我論者,先說諸法無我。此言是立宗。Tadyathā nairātmyavādinastadrūpe 'dhikaraṇe saprativādike nāstyātmeti vacanaṃ pratijñā //
次說,若於蘊施設,四過可得故。此言是立因。skandhavijñaptau caturvidhadoṣopalaṃbhāditi hetuḥ /
所以者何?若於諸蘊施設實我者,此所計我為即蘊相?為於蘊中?為於餘處?為不屬蘊而施設耶?sa hyātmā prajñapyamānaḥ skandhalakṣaṇo vā prajñapyeta, skandheṣu vā, anyatra vā skandhebhyaḥ, askandhako vā /
若即蘊相而施設者,蘊不自在,從眾緣生是生滅法。若即彼相,我不成就,是名初過。tadyadi skandhalakṣaṇastenāsvatantrāḥ skandhāḥ pratītyasamutpannā udagavyayadharmāṇastallakṣaṇa ātmānopapadyata iti doṣaḥ /
若於蘊中而施設者,所依諸蘊既是無常,能依之我亦應無常,是第二過。atha skandheṣu tenānityaskandhāśrita ātmānityaḥ prāpnotīti doṣaḥ /
若離蘊於餘處施設者,我無所因,我亦無用,是第三過。 athānyatra skandhebhyastena nirdehaka ātmā niṣprayojana iti doṣaḥ /
若不屬蘊而施設者,我應獨存自性解脫,更求解脫唐捐其功,是第四過。athāskandhakastena prakṛtyaiva muktasya kevalino mokṣārthaprayatnavaiyarthyamiti doṣaḥ //
次說,如於現在,施設過去。此言是立喻。vartamāne 'tītaprajñaptivaditi dṛṣṭāntaḥ /
所以者何?若同現在相,施設實有過去者,此所計過去為即現在相?為於現在中?為於餘處?為不待現在而施設耶? taddhayatītaṃ vidyamānalakṣaṇatvena prajñapyamānaṃ vartamānalakṣaṇaṃ vā prajñapyeta, vartamāne vā anyatra vā vartamānāt vartamānanirapekṣaṃ vā /
若即現在相而施設者,已生未滅是現在相,過去法體亦應已生未滅為相,是初過。 tadyadi vartamānalakṣaṇaṃ tena vartamānamutpannāniruddhatallakṣaṇamatītamutpannā niruddhātmakamiti doṣaḥ /
若於現在中施設者,於未滅中施設滅體,不相應故,不應道理,是第二過。atha vartamāne tenāniruddhe niruddhātmakasya saṃbandho na yujyata iti doṣaḥ /
若離現在於餘處施設者,除現在外餘實有為事少分亦不可得。云何於彼施設?是第三過。athānyatra vartamānāttena vartamānaṃ hitvā na kiṃcittadvastūpalabhyate yatra tatprajñapyata iti doṣaḥ /
若不待現在而施設者,亦應施設無為為過去世,是第四過。atha vartamānanirapekṣaṃ tenāsaṃskṛtamapyatītaṃ prāpnotīti doṣaḥ /
然過去世相滅壞故,無相義成。若同現在施設,即成四過。是故過去相不成就諸法,無我亦爾。若於蘊施設,即四過可得故,無我義成。taccātītaṃ bhraṣṭalakṣaṇatvāllakṣaṇato nāstīti siddham / ato 'nena vartamānaprajñaptau caturdoṣeṇa siddhenāsiddha ātmā nāstīti skandhaprajñaptau caturvidhadoṣopalaṃbhāt prasādhyate nāstīti //
次說如是遮破我顛倒已,即由此道理常等亦無,此言是合。evamātmaviparyāsaṃ pratiṣidhyaitayaiva yuktyā nityādayo 'pi na santītyatideśa upanayaḥ //
後說,由此道理是故五蘊皆是無常乃至無我,此言是結。yasmādetadevaṃ tasmādanityāḥ pañca skandhāḥ yāvadanātmāna iti nigamanamiti //
王疏:〇結者,謂到究竟趣所有正說。
由此道理,極善成就,是故此事決定無異,結會究竟,是名結。
總結宗義,究竟無餘,決定如是,不可改轉,名之為結。結也者,宗義之審決也。
已說立宗等相,今當就事略顯。如無我論者,即於此事對我論者,先說諸法無我,此言是立宗。次說若於蘊施設四過可得故,此言是立因。所以者何?若於諸蘊施設實我者,此所計我,為即蘊相,為於蘊中,為於餘處,為不屬蘊而施設耶?若即蘊相而施設者,蘊不自在,從眾緣生,是生滅法,若即彼相,我不成就,是名初過(依后因明式,應立量云:一、汝我應不自在,執即蘊故,如蘊。二、汝我應緣生,執即蘊故,如蘊。三、汝我應是生滅法,執即蘊故,如蘊。后立量云:汝即蘊我應非我,不自在故,從緣生故,有生滅故,如諸幻事。或更立量云:蘊應非我,不自在故,眾緣生故,有生滅故,如諸幻事。又汝我應非蘊,執自在故,非緣生故,無生滅故,如彼無為。又汝執即蘊我,應非即蘊,二相互違故,如水非火)。若於蘊中而施設者,所依諸蘊,既是無常,能依之我,亦應無常,是第二過(量云:汝依蘊我應是無常,所依蘊無常故,如影。又汝依蘊我,應非我,無常故,如影)。若離蘊於餘處施設者,我無所因,我亦無用,是第三過(量云:汝離蘊外依於餘處所施設我,應無所因,所依餘處,離諸蘊外,體非有故,如依兔身外所施設兔角。又汝離蘊我應無有用,許離蘊故,如空華。又汝蘊外我應非是我,無所因故,無有用故,如空華)。若不屬蘊而施設者,我應獨存,自性解脫,更求解脫,唐捐其功,是第四過(此唯理難,不立量破,以無喻故)。次說如於現在施設過去,此言是立喻。所以者何?若同現在相施設,實有過去者,此所計過去,為即現在相,為於現在中,為於餘處,為不待現在而施設耶?若即現在相而施設者,已生未滅是現在相,過去法體,亦應已生未滅為相,是初過。若於現在中施設者,於未滅中施設滅體,不相應故,不應道理,是第二過。若離現在,於餘處施設者,除現在外,餘實有為事,少分亦不可得,云何於彼施設,是第三過。若不待現在而施設者,亦應施設無為為過去世,是第四過。然過去世相滅壞故,無相義成。若同現在施設,即成四過,是故過去相不成就。諸法無我亦爾,若於蘊施設,即四過可得,故無我義成。次說如是遮破我顛倒已,即由此道理,常等亦無,此言是合,后說由此道理,是故五蘊,皆是無常,乃至無我,此言是結。
次五支就事略顯中有正文,有釋義。
正文者: 諸法無我。.......................................立宗。
若於蘊施設四過可得故。.....................立因。
如於現在施設過去。..........................·立喻。
我既不成,常等亦爾。...........................合。
是故五蘊,皆是無常,乃至無我。............結。
自餘諸句皆是釋義。蓋四過應先成立,后乃據以立宗故。然此五支,與餘論不同。瑜伽無合結,而有同類異類。餘論合結,式亦不同。如說聲無常(),所作性故(),猶如瓶等,見所作性,與無常性(同喻)。聲亦如是,是所作性(),故聲無常()。設引異喻,亦具三種,謂猶如空等,見是常住,與非所作(異喻),聲不如是,是所作性()。故聲非常()。合者,合宗中有法,有如是因。結者,結宗中有法,定有其法。故與此論所說合結大不同也。又此五支,所陳辭義,亦未精嚴,如依后來因明三支方式,立此無我義者,應云:汝依蘊施設我等,體不可得()。由所施設,不離諸過故()。諸所施設,不離過者,體皆不可得,如依現在施設過去等()。次當問言:云何依現在,施設過去,有諸過耶?謂若同現在相施設實有過去者,此所計過去,為即現在相,為於現在中,為於餘處,為不待現在而施設耶?次應四義分別出過,證彼非有。然后例依蘊施設我等,不離諸過,謂上所說四過可得。由此結云:是故依蘊所執我等,體不可得。蓋喻以成因,因以成宗,要先因、喻立,宗乃得成故。又喻必具宗法及因。無常所作,二處并有。乃以瓶等成立於聲。今此諸法無我宗,如於現在施設過去喻,似不相關。但以過去非有,喻我非有,不以過去無我,證諸法無我故。蓋因明之學,陳那天主而后乃漸臻美善。前但略具規模,含義雖是,體式猶未精嚴也。

現量者,謂自正明了,無迷亂義。prasvasatprakāśābhrānto 'rthaḥ //
自正義言,顯自正取義。如由眼正取色等。此言為簡世間現所得瓶等事共許為現量所得性,由彼是假故,非現量所得。明了言,為簡由有障等不可得因故,不現前境。無迷亂言,為簡旋火為輪,幻陽焰等。pratyakṣaṃ svasatprakāśābhrānto 'rthaḥ / tatra svo 'rthastadyathā cakṣuṣo rūpam / sadgrahaṇaṃ ghaṭādidravyāṇāṃ loke pratyakṣasaṃmatānāṃ pratyakṣatvavyudāsārtha prajñaptimātratvāt / prakāśagrahaṇamāvṛtatvādibhiranupalabdhikāraṇairanābhāsagataviṣayavyudāsārtham / abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārthamiti //(Abhidh-s-bh 153)
王疏:〇現量者,謂自正、明了、無迷亂義。
自正義言,顯自正取義。如由眼正取色等,此言為簡世間現所得瓶等事,共許為現量所得性,由彼是假故,非現量所得。明了言,為簡由有障等不可得因,故不現前境。無迷亂言,為簡旋火為輪,幻陽焰等。
三量中,初現量。境界現前,不假推度,不迷不謬,分明現證,名為現量。大論顯揚均說三相:一非不現前相,二非思搆所成相,三非錯亂所見相。今此所說,亦復三相,此無彼非思搆,彼無此自正取,或亦相攝。瓶衣等執,由遍計思搆起故。云何應知瓶衣等事,非現量境,取彼之覺,非真現量耶?謂瓶合色等諸法以成,聚集即假,五識五俱意識俱不取故。諸現量唯行別別現境,如眼識及彼俱時意識,唯取於色,更不取聲等。耳識及彼俱時意識,唯取聲,不取色等。餘境既非所取,總合諸境,以為瓶等,又唯假非實。唯假者,假有言說瓶衣之性,無彼瓶衣實體故。言說之性,五識五俱意識均不能緣,故現量不取瓶衣等也。然有是瓶衣覺者,蓋由先時意識,於色等聚集相上,執為瓶衣。后由眼識等,隨見彼色等一分,由后意識憶想力故,便起先時瓶衣等覺,謂今現見瓶衣。現實所現見者,但唯色等。瓶衣之覺,唯名想等,故覺瓶衣,非實現量,非自正取。自簡取餘異境,正簡別作異解。如眼識緣色,唯取自境色,不取聲等境。又唯正取色相,不別作色名解也。因明人正理論云:此中現量謂五分別。若有正智,於色等義,離名種等,所有分別(此即正取,名謂名言,種謂種類等餘分別)。現現別轉(此即自取,各各別取自現境轉,不取餘境,或共境故),故名現量,是此意也。彼瓶等覺,名似現量。人論云:有分別智,於義異轉,名似現量。謂諸有智了瓶衣等分別而生,由彼於義不以自相為境界故,名似現量。次明了言,為簡由有障等,不可得因故。不現前境者,即大論顯揚,非不現見相也。彼說此相,復有四種:謂由諸根不壞,作意現前時同類生,異類生,無障礙,不極遠。自地識緣自地境,名同類生;上地識緣下地境,名異類生。無障礙復四種:一非覆障所礙,二非隱障所礙,三非映障所礙,四非惑障所礙。覆謂黑暗粗色之所覆隔,隱謂藥咒神力之所隱蔽,映謂寡弱為眾強之所映奪,如粗物映毛輪,日光映星月,能治映所治。惑謂幻化、冒濫、眩、夢、悶、醉、癲狂等。不極遠又三:謂處時推析三種極遠。此四種中前二種顯現見;后二種顯非不現見。要離后二,前二乃得現見,故總名非不現見。無迷亂,即大論顯揚非錯亂所見相。彼非錯亂,有五種七種差別,由離五種七種錯亂相故。錯亂相者,一於非彼相起彼相想,名相錯亂,如焰水。二於少見多,名數錯亂,如眩翳者,見多月像。三於餘形見為餘形,名形錯亂,如於旋火,見彼輪形。四於餘色見為餘色名顯錯亂,如目病者,非黃見黃等。五於無業起有業相,名業錯亂,如執拳馳走,見樹奔流,身住行舟,乃見岸移。是為五種錯亂。即於五種錯亂,心生喜樂,名心錯亂。即於五種錯亂,忍受顯說堅固執著,名見錯亂。合為七種。具是三義,離諸迷妄、增益、損減、內外執障,現取實境,故名現量。大論顯揚非思搆所成相中,復有二種:一才取便成取所依境,二建立境界取所依境。初謂顯現實境,一見便知,次謂神通勝解,隨想而得,皆不待思搆現前得故。隨其四相所顯,簡非比量、非量。

比量者,謂現餘信解。anumānaṃ pratyakṣaśiṣṭasaṃpratyayaḥ //
此云何?謂除現量所得,餘不現事決定俱轉。先見成就,今現見彼一分時,於所餘分正信解生,謂彼於此決定當有,由俱轉故。如遠見煙知彼有火,是名現量為先比量。anumānaṃ pratyakṣaśiṣṭasaṃpratyayaḥ / pratyakṣādyadanyacchiṣṭamapratyakṣaṃ niyamena tatsahavarti prasiddhaṃ draṣṭuḥ pūrvaṃ tasya tatpratyakṣamīkṣamāṇasya tadanyasmin śiṣṭasaṃpratyaya utpadyate tenāpyatra bhavitavyametat sahavartineti tatpratyakṣapūrvakamanumānam / tadyathā dhūmaṃ paśyato 'gnāviti //
王疏:〇比量者,謂現餘信解。
此云何?謂除現量所得餘不現事決定俱轉,先見成就。今現見彼一分時,於所餘分正信解生,謂彼於此決定當有,由俱轉故。如遠見煙,知彼有火,是名現量為先比量(見煙知火,名現量為先比量。由所作知無常,名比量為先比量)
次比量。煙之與火決定俱轉,先見成就。今現見煙,彼火雖不現見,然正信解定當有火。比量云:彼處有火,以有煙故。諸有煙處,決定有火。如昔所見竈等諸處。竈等諸處,見火與煙常定俱轉。由此經驗,成就先見。謂有煙處,決定有火。依此先見,今現見彼處有煙,故決定知彼處有火,是名比量。比量云者,比昔知今,比前知后,比此知彼,乃知識之推廣。若無此智,何以觀微智著,智照未形哉。但憑耳目等之所直知,知已微矣。因明人論云:言比量者,謂藉眾相而觀於義。相有三種(遍是宗法性,同品定有性,異品遍無性),如前已說。由彼為因,於所比義有正智生,了知有火,或無常等,是名比量。具如彼疏釋。大論顯揚云:比量者,謂與思擇俱推度境界。又類分比量共有五種:一相比量,如見幢知車,見煙知火,角鞤比牛,面皺白發比知是老,慈悲愛語,勇猛樂施比知菩薩。二體比量,如以現在比知未來,見一莖熟比全畝熟。三業比量,見無動搖鳥集其上,比知是杌;見有言動,比知是人,見跡知象,聞嘶知馬,以杖尋水,礙杖比地,草木滋榮,潤澤知水。四法比量,由無常故比知有苦,由有苦故比空無我;屬有為故比生住異滅;屬無為故比無生等。五因果比量,如見物行知有所至;見有所至知先有行;見善惡行比當興衰;見有興衰知先善惡;修道證果,二互比知;離欲靜慮,互知亦爾。所謂比量,不越此五。廣如彼說。

聖教量者,謂不違二量之教。āptāgamaḥ taduviruddhopadeśaḥ //
此云何?謂所有教現量、比量,皆不相違,決無移轉,定可信受,故名聖教量。āptāgamastadubhayāviruddhopadeśaḥ / yatropadeśe tatpratyakṣamanumānaṃ ca sarvathā na virudhyete na vyabhicarataḥ sa āptāgamaḥ saṃpratyayitvāt //
王疏:〇聖教量者,謂不違二量之教。
此云何?謂所有教,現量比量皆不相違,決無移轉,定可信受,故名聖教量。
三聖教量,大論名正教量。顯揚名至教量。聖人所說名聖教。教符正理名正教。教極真實不可改易名至教。以彼聖教,判定真實,名聖教量也。大論十五云:正教量者,謂一切智所說言教。或從彼聞,或隨彼法。此復三種:一不違聖言,二能治雜染,三不違法相。不違聖言者,謂聖弟子說,或佛自說,經教展轉流布至今,不違正法,不違正義(此意經教流布既久,可有偽經,雜聖教中,違正法義,假名佛說,實違聖言,故須簡也)。能治雜染者,謂隨此法善修習時,能永調伏貪嗔痴一切煩惱,及隨煩惱。不違法相者,謂於無相不增益有相,如我有情及斷常等,不於有相減為無相,不於決定立為不定,如一切行皆是無常,不執一分是常,一分無常等,不於不定建立為定,如樂苦捨三受,不定皆為貪嗔痴所隨眠,不報定為三惑隨眠,諸如是等,名不違法相。初不違教,后不違理,中可修斷,如是名為聖言量也。此中但言不違二量之教者,要不違二量,乃成聖教量。否則違二量之教,非聖教,不可為量也。此如外道所執自宗教義,亦以為自聖教量者,既不可以二量刊定,是可移轉,難可信受,則不得名為聖教量也。以是義故,后來陳那天主量但言二,一由聖教,量不越現比故。二由外道,亦自謂其教為聖教故。互相是非,聖教無定,故總以現比為量可也。然而此量,終不可廢者,則以人生知識智慧,原由三門而得:一者從聞信解,二者從見親證,三者從思比度。如次即為世間知識三門。其在佛法,亦由聞所成慧,進而修思所成慧,由得思所成慧,進而修修所成慧。如次即為聖慧三階。從聞勝解,及聞所成慧,皆以教為量也。設無此量,則不但初學無依,亦所知量狹。故雖對異宗立量,不可顯挾聖言,唯依現比。而為自修學,及教授學徒,均不可不有聖言量也。特聖言既有真偽之混淆,復有內外之對敵。故於自教,不可不用不違聖言。能治雜染,不違法相之三義。以刊定其真偽。於諸宗不可不以現比二量,以決斷其是非。則信古而不泥,依教而不謬矣。 上來論依十事:初二所成,后八能成。能成之中,五支三量復為二種。所成者,所緣境義。三量者,能緣智慧。五支者,為曉悟他所起言說。由能緣慧緣所緣境。得正解已,次為令他亦於是義,得是正解,故起言說。即是五支。先說宗,令彼知我所立義故。次說因,令彼知我立義理由故。次說喻,令他知此道理依據事實,非虛妄故。即此令他於所立義,決定信解,擴充義類,總攝於宗,立義究竟,復說合結,是為五支次第也。五支既陳,聞者智生,即於所立自性差別境義信解。十義俱名論依者,論原為他了義,故自性差別為論依。欲令他了必依言辨,故次五支為論所依。言辨本於智慧,故后三量為論所依。由智起言,由言義顯,故義為所成立,言智能成立也。然由智立量,則三量者能成立,所立五支又所成立也。故此論中云立宗、立因、立喻也。又五支中宗正立義,因喻等支乃以成宗。故后來因明又以宗為所立,因等為能立也。所立能立又有如是等差別也。又昔因明又立智起言生義了因果之說。謂智緣境起,所緣境界,自性差別,為立量者智起因也。智能了義,三量復為義了因也。因智發言,故三量者,為五支言生因也。由五支故,所立義了,令他了義,故五支者,義了因也。了義者智,故五支又為聞者智起因也。義言智三,立者敵者,更互為因,而立論之能事盡。故論依為十,不增減也。今為圖表如次:

論莊嚴者,謂依論正理而發論端,深為善美,名論莊嚴。caturtho vādālaṃkāraḥ vādādhiṣṭhāne samyagyuktibhiḥ vādasabhāyāṃ gambhīro nipuṇaśca bhavatīti vādālaṃkāra ityucyate /
此復六種,一、善自他宗。二、言音圓滿。三、無畏。四、辯才。五、敦肅。六、應供。sa punaḥ ṣaḍvidhaḥ / svaparasamayajñatā vākkaraṇasaṃpad vaiśaradyaṃ pratibhānaṃ sthairyaṃ dākṣiṇyaṃ ca //
善自他宗者,謂於自宗、他宗,若文、若義,前後無間,淳熟明解。vādālaṃkāro yena yukto vādī vādaṃ kurvāṇo 'tyarthaṃ śobhate / sa punaḥ svaparasamayajñatādiḥ / tatra svaparasamayajñatā svasiddhāntaṃ parasiddhāntaṃ cārabhya granthataścārthataśca paurvāparyeṇa nirantaraṃ vyutpattiparipākaḥ /
言音圓滿者,謂善解聲論,方起論端,離當所說言音過失,所發言音無雜亂等。vākkaraṇasaṃpat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā /
無畏者,謂處大眾,雖為無量僻執英俊,結謀圍繞,所發言詞,坦然無畏。vaiśāradyam anekodāhārābhiniviṣṭavidvajjanasamāvarte 'pi bruvato nirāsthatā gatavyathatā /
辯才者,謂言詞無滯。
敦肅者,謂言無卒暴。觀敵論者,言詞究竟,方乃發言。sthairyaṃ prativādino vacanāvasānamāgamayyātvaramāṇabhāṣitā /
應供者,謂立性賢和,發言溫善,方便隨順敵論者心。dākṣiṇyaṃ prakṛtibhadratā prāśnikaprativādicittānuvartitā //
王疏:〇論莊嚴者,謂依論正理而發論端,深為善美,名論莊嚴,此復六種:一善自他宗,二言音圓滿,三無畏,四辯才,五惇肅,六應供。
善自他宗者,謂於自宗(內明)他宗(外明)若文若義,前后無間,淳熟明解。言音圓滿者,謂善解聲論(聲明),方起論端,離當所說言音過失,所發言音無雜亂等。無畏者,謂處大眾中,雖為無量僻執英俊,結謀圍繞,所發言詞,坦然無畏。辯才者,謂言詞無滯。惇肅者,謂言無卒暴。觀敵論者言詞究竟,方乃發言。應供者,謂立性賢和,發言溫善,方便隨順敵論者心。
四論莊嚴。由六種因,論成莊嚴,一善自他宗,必先善自宗,乃能有所立而免他破。必善他宗,乃知所破,令他不立。故必善自他宗,乃堪立論。二言音圓滿,對眾立論,為令眾解了,表達宗義,端賴言音,故必言音圓滿,始令他解了。瑜伽云,謂具五德,乃名為聲:一不鄙陋,二輕易,三雄朗,四相應,五義善。初謂離邊方、邊國、鄙俚言詞,二謂世間共用言詞,三謂依義建立善成彼義,四謂前后法義相符不散,五謂引發勝生定勝無有顛倒。又謂由九種相言具圓滿:一不雜亂,二不粗獷,三辯了,四限量,五與義相應,六以時,七決定,八顯了,九相續。對眾抗論,聲明之重可以知矣。晚世著述則重文章,所謂言之無文,行之不遠。孔子之門,立言語文學兩科,非無故也。三無畏,瑜伽云,處在多眾、雜眾、大眾、執眾、諦眾、善眾等中,其心無有下劣憂懼,身無戰汗,面無怖色,音無謇吃,語無怯弱。夫識高於眾,則不怖懼僻執違難。德高於眾,則不奪於聲勢強豪。大量虛懷,則不懼於理屈人勝。知言養氣,故不動心。無畏之要,非偶然也。四辯才,臨機應變,釋滯解難,懸河倒瀉,源源無盡,蓄積者深,故施用不匱也。五惇肅,從容不迫,安重如山,夫人不言,言必有中,不以煩詞厭聽,不以虛語自夸,詞約而義丰,語明而理顯,則愚者解生,狂者妄息矣。六應供,瑜伽云:為性調善,不惱於他,終不違越諸調善者,調善之地,隨順他心而起言說,以時如實,能引義利,言詞善軟,如對善友。蓋菩薩立論,非爭門戶,僻執已宗。乃以善養人,令生覺悟,令法久住,利樂有情。故必有容人之量,愍人之心。故其對敵立論,正義在所必申,終不挾意氣以求勝。邪執在所必破,終不辱他人以自矜。如良醫之治病,針灸交施,所以求人之康寧也。如父母之教子,雖鞭撲齊下,所以令子之善良也。故苦口痛身而不怨,動心忍性而益感也。立論者以是悲愍之懷,為斯立破之事,故以溫良和善之度,行方便善巧之辯,破敵而敵不怒,摧邪而邪不怨,洗心革面,悉歸正道,而禮拜恭敬,誦德無窮,感恩圖報,服勞不倦,為世大師,是名應供也。瑜伽十五云:若有依此五論莊嚴(彼論無辯才,故唯五莊嚴)。興言論者,當知復有二十七種稱贊功德:一眾所敬重,二言必信受,三處大眾中,都無所畏,四於他宗旨,深知過隙,五於自宗旨,知殊勝德,六五有僻執,於所受論,情無偏黨,七於自正法,及毗奈耶,無能引奪,八於他所說,速能了悟,九於他所說,速能領受,十於他所說,速能酬對,十一具語言德,令眾愛樂,十二悅可信解,此明論者。十三能善宣釋,義句文字,十四令身無倦,十五令心無倦,十六言不謇澀,十七辯才無盡,十八身不頓悴,十九念無忘失,二十心無損惱,二十一咽喉無損,二十二凡所宣吐,分明易了,二十三善護自心,令無忿怒,二十四善護他心,令無憤恚,二十五令對論者,心生淨信,二十六凡有所行不招怨尤,二十七廣大名稱,聲流十方,世咸傳唱,此大法師處大師數。如愛欲者,以末尼、珍珠、琉璃等寶,則環釧等寶莊嚴具以自莊嚴,威德熾盛,光明普照;如是論者,以二十七稱贊功德。廁此五種論莊嚴具,以自莊嚴,威德熾盛,光明普照。是故名此為論莊嚴。

論負者,謂捨言、言屈、言過。pañcamo vādanigrahaḥ kathātyāgaḥ kathāsādaḥ kathādoṣaśca //
由此三種,諸立論者墮在負處,受他屈伏。vādanigraho yena vādī nigṛhīta ityucyate / sa punaḥ kathātyāgādibhiḥ /
捨言者,謂自發言稱己論失,稱他論德。kathātyāgaḥ svāvādadoṣābhyupagamaḥ paravāaguṇābhyupagamaśca //
謂我不善,汝為善等。tatra kathātyāgo 'sādhu mama sādhu tavetyevamādibhiḥ prakāraiḥ svaparavādadoṣaguṇābhyupagamaḥ /
言屈者,謂假託餘事,方便而退,或說外事而捨本宗,或現忿怒憍慢覆藏等。如經廣說。kathāsādaḥ anyavastupratisaraṇena vyāvṛttiḥ bāhyavastuvacanena mūlaparatijñāparityāgaḥ krodhamadamānamrākṣādi pradarśanaṃ ca // yathoktaṃ sūtre /
假託餘事方便退者,謂託餘事亂所說義。如經說:長老闡鐸迦與諸外道共論,或毀已立宗,或立宗已毀。kathāsādo 'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ / yathoktaṃ sūtre - āyuṣmāṃścundikastīrthikaiḥ saha vādaṃ kurvannavajānitvā pratijānāti pratijānitvāvajānātīti /
言過者略有九種,一、雜亂。二、麤獷。三、不辯了。四、無限量。五、非義相應。六、不應時。七、不決定。八、不顯了。九、不相續。kathādoṣaḥ saṃkṣepeṇa navavidhaḥ / ākulaṃ saṃrabdham agamakam amitam anarthakam akālam asthiram apradīptam apravaddhaṃ ca //
雜亂者,謂捨所論事,廣說異言。kathādoṣa ākulā divacanam / tatra ākulaṃ yadadhikāramutsṛjya vicitrakathāpratānanam /
麤獷者,謂憤發卒暴,言詞躁急。 saṃrabdhaṃ yatkopoddhavaṃ dravoddhavam /
不辯了者,謂所說法義眾及敵論所不領悟。agamakaṃ yaddharmato 'rthataśca parṣadvādibhyāmagṛhītam /
無限量者,謂言詞重疊,所說義理,或增、或減。 amitaṃ yadadhikaṃ punaruktārthaṃ jñātārthaṃ ca /
非義相應者,略有五種,一、無義。二、違義。三、損理。四、與所成等。五、招集過難義。不可得故,義不相應故,不決定故。能成道理,復須成故。一切言論非理、非諦所隨逐故。anarthamanarthayuktam, tatpañcākāraṃ draṣṭavyam / nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṃhitam, arthānupalabdhito 'saṃbaddhārthato 'naikānti[ka]taḥ sādhanasyāpi sādhyato 'yoniśo 'sabhyasarvavādānugamataśca /
不應時者,謂所應說前後不次。akālayuktavacanaṃ yatpūrvakaṃ vaktavyaṃpaścādabhihitam, paścādvaktavyaṃ pūrvamabhihitam / (Abhidh-s-bh 154)
不決定者,謂立已復毀,毀而復立。速疾轉換,難可了知。asthiraṃ yatpratijñāyāvajñātamavajñāya pratijñātamatitvaramāṇayā vācā hi tūrṇaparāmṛṣṭaḥ /
不顯了者,謂越闡陀論相不領而答,或典或俗,言詞雜亂。 [a]pradīptavacanaṃ yacchandalakṣaṇasamatikrāntamapratyanubhāṣyottaravihittam, saṃskṛtenārabhya prākṛtenāvasitam, prākṛtenārabhya saṃskṛtena paryavasitaṃ ca /
不相續者,謂於中間言詞斷絕。aprabaddhaṃ yadantarādhiṣṭhitavicchinnaṃ vākpratibhānamiti //
王疏:〇論負者,謂捨言、言屈、言過。
由此三種、諸立論者,墮在負處,受他屈伏。
〇捨言者,謂自發言稱已論失,稱他論德。
謂我不善,汝為善等。
〇言屈者,謂假托餘事,方便而退。或說外事而捨本宗,或現忿怒、驕慢、覆藏等,如經廣說。
假托餘事方便退者,謂托餘事亂所說義。如經說:長老闡鐸迦與諸外道共論,或毀已立宗,或立宗已毀。
〇言過者,略有九種:一雜亂,二粗獷。三不辯了,四無限量,五非義相應,六不應時,七不決定,八不顯了,九不相續。
雜亂者,謂捨所論事,廣設異言。粗獷者,謂憤發卒暴,言詞躁急。不辯了者,謂所說法義,眾及論敵,所不領悟。無限量者,謂言詞重疊,所說義理,或增或減。非義相應者,略有五種:一無義、二違義、三損益理、四與所成等(以極成義,成所不極,令他解生,方名能成。今能成義先自未成,而以成不成,故此能成與所成等,云何能成令他解生耶)。五招集過難。義不可得故,義不相應故,不決定故,能成道理復須成故,一切言論非理非諦所隨逐故。不應時者,謂所應說前后不次。不決定者,謂立已復毀,毀而復立,速疾轉換,難可了知。不顯了者,謂越闡陀論相,不領而答,或典或俗,言詞雜亂。不相續者,謂於中間言詞斷絕。 五論負。莊嚴相違,即成論負。負由三因,即成三種。初捨言者,謂自知理曲,坦白認過,捨棄先執,服從正理,此於論負中最光明者。二言屈,謂自知理曲,而不捨僻執,知他義正而恥己不如。於是或矯詐虛偽,掩飾其非,強詞奪理,冀圖苟免。或煩惱熾然,發起邪行。或技盡詞窮,長住憂惱。此皆不如理之甚,直不可為理伏者也。雖不捨言,其言已屈。於論負中,最下劣者也。三言過,理不必逐非,言則不善巧,力小任重,折足覆羹,此無力興論,而輕起論端,以致敗兵損將者也。故興論之先,貴觀得失;令論出離也。瑜伽捨言、言屈各十三種,如彼論說。闡陀論相者,婆羅門讀誦法也。男女三世單復長短輕重,皆有定則。

論出離者,謂觀察德失,令論出離,或復不作。ṣaṣṭhaṃ vādaniḥsaraṇaṃ guṇadoṣau vicārya vādānniḥsaratyakaraṇena vā
恐墮負處,故不興論。設復興起,能善究竟。vādaniḥsaraṇaṃ yena vādānniḥsarati, akaraṇena vā guṇadoṣau vicārya vādasya nigrahasthānānāsādanāt, karaṇena vā nirvahanāditi /
又若知敵論非法器,時眾無德,自無善巧,不應興論。若知敵論是法器,時眾有德,自有善巧,方可興論。prativādityabhājanatāṃ parṣado vaiguṇyamātmano 'kauśalyaṃ ca jñātvā vādaṃ na karoti / prativādini bhājanatāṃ parṣado guṇavattvamātmanaḥ kauśalyaṃ ca jñātvā vādaṃ karoti //(Abhidh-s 106)
敵論非法器者,謂彼不能出不善處,安置善處。tatra prativādinyabhājanatākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitumaśakyatā /
時眾無德者,謂不淳質,樂僻執,有偏黨等。parṣado vaiguṇyamasabhyābhiniviṣṭapakṣapātitādinā /
自無善巧者,謂於論體,乃至論莊嚴中,不善通達。與此相違,名敵論者是法器等。 ātmano 'kauśalyaṃ vāde yāvadvādālaṅkāre 'vyutpattiḥ viparyayātprativādibhājanatādīni veditavyāni //
王疏:〇論出離者,謂觀察德失,令論出離。或復不作。
恐墮負處,故不興論。設復興起,能善究竟。
〇又若知論敵非法器,時眾無德, 自無善巧,不應興論。若知論敵是法器,時眾有德,自有善巧,方可興論。
論敵非法器者,謂彼不能出不善處,安置善處。時眾無德者,謂不淳質,樂僻執,有偏黨等。自無善巧者,謂於論體乃至論莊嚴中,不善通達。與此相違,名敵論者是法器等。
六論出離。初觀察德失,與大論所說略異。彼云,先當觀察我立是論,將無自損損他及俱損耶?不生現法后法及俱罪耶?勿起身心諸憂苦耶?莫由此故執持刀杖斗罵、諍訟、諂誑、妄語而發起耶?將無種種惡不善法而生長耶?非不利益安樂若自若他及多眾耶?非不憐愍諸世間耶?不因此故,諸天世人,無義無利,不安樂耶?彼立論者,如是觀時,若自了知我所立論,能為自損,乃至天人無義無利,亦無安樂,便自思勉,不應立論,若如是知,我所立論不為自損,乃至能引天人義利及與安樂,便自思勉當立正論。蓋立論原以悟他度他,亦以自度。若所立論不唯無益,反招罪過,則雖善成立,縱孚至理,猶當不作也。盡言招過,武子見殺;議論囂塵,申瑤高隱。無益自他,反危家國,雖極正論,君子默然。況邪見僻執,戲論浮詞,有傷風教,敗壞人心者乎。若知敵論非法器者,不可化度,不可覺悟,論無益故。時眾無德者,兩宗爭執,據理是非,縱彼不可引化,而正理不可隱沒,立正摧邪,聖教由斯而顯,人心由斯而定,則不顧敵論之根器如何,猶當堂堂正正高建法幢也。然此必於時眾有德,能別邪正,心無僻執處乃可立論。以我之正論,敵雖不伏,而眾已共承,公義既申,不為無果也。倘時眾無德,心有偏黨,於敵邪執,附和雷同,於我正理,翻為仇懟,乘間詆隙,尋垢索瘢,群蛙嘈雜,紊亂鳳鳴,菩薩割舌,正法為隱,此真冤枉不直者也,遽伯玉邦有道則見,邦無道則卷而懷之。君子危邦不入,亂邦不居。人且不可,況與之對揚義理,辯說是非也耶?自無善巧者,自無堪能也。無能而妄動,取辱而覆宗,君字藏器於身,待時而動,養其羽毛,不即求飛可也。兵家有言:知彼知己,百戰百勝。又儒者言:君子有不戰,戰必勝矣。立論亦如是。有過不立,非敵不立,非眾不立,無能不立。無過而有功,當時而有能,則獅吼雷鳴,百獸辟易,群蟄昭蘇,草木申坼矣。是為論出離。出離云者,一出離罪過,二出離唐勞,三出離覆敗也。

論多所作法者,謂略有三種,將興論端,定所須法。何等為三?vāde bahukarā dharmāḥ samāsatastrayaḥ /
一、善達自他宗,由此堪能遍興談論。 svaparasamayajñatā yayā sarvatra nipuṇo vādaṃ karoti /
遍於言事而興論故。vāde bahukarā dharmā ye vāde 'vaśyamupayujyante / tadyathā svaparasamayajñatā vāde bahukaro dharmo yena sarvatra kathāvastuni vādaṃ karoti / śeṣaṃ sugamam //
二、無畏,由此堪能處一切眾而興論端。vaiśāradyaṃ yena nipuṇaḥ samagraparṣadi vādaṃ karoti /
三、辯才,由此堪能於諸問難皆善辯答。pratimānaṃ yena nipuṇaḥ sarvāṃn kaṭhinān praśnān vyākaroti //
王疏:〇論多所作法者,謂略有三種。
將興論端定所須法。何等為三?
〇一善達自他宗,由此堪能遍興談論。
遍於言事而興論故。
〇二無畏,由此堪能處一切眾,而興論端。三辯才,由此堪能於諸問難,皆善辯答。
七論多所作法。此即淪莊嚴中三法也。二別立者,就自體說曰論莊嚴。就業用說曰多所作法。所以此無言音圓滿、惇肅、應供三者,非主故,但莊嚴中說。具是三德,已能遍於言事,處一切眾善答問難,故不及餘三也。或此三德亦攝餘三,言音圓滿,攝人辯才,言過墮負,即非辯才故。惇肅攝人無畏,由能無畏,始能安詳簡重,不躁動故。應供遍攝,能多所作,利益群生,顯正摧邪,為世大師應受供故。此之三法,初即知言,次即養氣,后即善辯。然善辯仍根本於知言養氣也。孟荀之輝宏儒學,龍樹無著之顯揚佛教,是皆學問德行,冠絕百代,而后多有所作。事非易易,學者當知所從事也。

復次,若欲自求利益安樂,於諸論軌應善通達,不應與他而興諍論。api khalu svahitasukha kāmena vādeṣu abhijñātuṃ pravarttitavyaṃ na paraiḥ vivādaṃ kartum /
如薄伽梵於大乘阿毘達磨經中,說如是言:若諸菩薩欲勤精進修諸善品,欲行貞實法隨法行,欲善攝益一切有情,欲得速證阿耨多羅三藐三菩提者,當正觀察十二處法,不應與他共興諍論。taduktaṃ bhagavatā mahāyānā bhidharmasutre / bodhisattvena vīryamārabhamāṇena kuśalapakṣaprayuktena pratipattisārakeṇa dharmānudharmacāriṇā sarvasattvasaṃgrāhakeṇa kṣipramanuttarāṃ samyak saṃbodhimabhisaṃbudhyatā dvādaśasthānadharmān samanupaśyatā na paraiḥ saha vivādaḥ kāryaḥ //
何等十二?katame dvādaśa /
一者、宣說證無上義微妙法時,其信解者甚為難得。 anuttarārthaparamadharmadeśanāyāṃ saṃpratyayo durlabhaḥ /
二者、作受教心而請問者,甚為難得。prāśnikānāmavavādagrāhakaṃ
cittaṃ durlabham /
三者、時眾賢善觀察德失,甚為難得。 sabhyā guṇadoṣavicārakāśca durlabhā /
四者、凡所興論能離六失,甚為難得。何等為六?謂執著邪宗失、矯亂語失、所作語言不應時失、言退屈失、麤惡語失、心恚怒失。vāde prayuktānāṃ ṣaḍdoṣaviraho durlabhaḥ / katame ṣaṭ / asatpakṣabhiniveśadoṣaḥ kusṛtivacanadoṣaḥ akālikavākkaraṇadoṣaḥ kathāsādadoṣaḥ pārupyavacatadoṣaḥ cittāghātadoṣaśca /
五者、凡興論時,不懷獷毒,甚為難得。vāde saṃrambhābhāvo durlabhaḥ /
六者、凡興論時,善護他心,甚為難得。vāde paracittānurakṣaṇaṃ durlabham /
七者、凡興論時,善護定心,甚為難得。vāde anurakṣaṇe 'pi cittasamādhidurlabhaḥ /
八者、凡興論時,欲令己劣,他得勝心,甚為難得。vāde cittasya nikārsaparotkarṣakāmatā durlabhā /
九者、己劣他勝,心不煩惱,甚為難得。nikarṣaparotkarṣayorapi cittasyāsaṃkleśo durlabhaḥ /
十者、心已煩惱,得安隱住,甚為難得。 saṃkliṣṭe tu citte sparśavihāro durlabhaḥ /
十一者、既不安住,常修善法,甚為難得。asparśavihāre tu kuśaladharmabhāvanā durlabhā /
十二者、於諸善法,既不恒修,心未得定能速得定,心已得定能速解脫,甚為難得。nirantaraṃ kuśaladharme 'bhāvite tu asamāhicittasya kṣipraṃ samādhilābhaḥ samāhitacittasya vā kṣipraṃ vimokṣalābho durlabhaḥ //
於此經中,已說欲勤精進修諸善品。何故復言欲行貞實法隨法行?為顯意樂清淨故。所以者何?不為利養、恭敬等事,修聞思等諸善品故。kuśalapakṣaprayuktenetyuktvā pratipattisārakeṇeti vacanamāśayaviśuddhijñāpanārthaṃ na lābhasatkārādinimittaṃ śrutādikuśalapakṣe prayuktenetyarthaḥ /
欲善攝益有情者,為別聲聞等行,由諸菩薩以利他行為勝故。如是菩薩自利利他行具足已,速證無上正等菩提。sattvasaṃgrāhakeṇeti śrāvakādiviśeṣaṇārthaṃ parahitapratipattipradhānenetyarthaḥ / evaṃ ca svahitaparahitapratipannaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyata ityayameṣāṃ padānāmanusaṃdhirveditavyaḥ /
又此經中,諸句義意,謂興論時,大乘法性無上甚深,若無諍心解尚為難,況為諍競。avigṛhyāpi tāvadvāde kriyamāṇe prakṛtigambhīratvānmahāyānadharmasya durlabhājñā prāgeva vigṛhya /
凡興諍論,雖起請問,無心求解,但求過失。yaiśca saha vigṛhya vādaḥ kriyate te 'pi pratipattāro nājñābhiprāyāḥ pratibruvanti kiṃtarhyupālambhābhiprāyāḥ /
又傍證者,心不賢直,不善宗門,樂著僻執。凡所言論,多具六失。所以者何?凡興論時,或有私心執著邪宗。或矯方便,求他誤失。或不待言竟,便興亂語。或敵論者言稱正理,反相誹撥。或作麤言,惱敵論者及時眾心。或復於彼自懷恚怒。多具如是六種過失。yeṣvapi prāśnikeṣu sa vādaḥ kriyate te vāsabhyā avyutpannā vā bhavantyabhiniviṣṭā vā / sarvo 'pi ca vādā prāyeṇa ṣaḍbhirdoṣairyukto bhavati / tathāhi vādaṃ kurvāṇaḥ kadācidatirabhasenāsatpakṣamapi parigṛhyābhiniveśena chalajātinigrahasthānānyapi prayukte / vacanaparyavasānamanigamayyāpyakālena vaktumārabhate / samyagapyuktāṃ prativādinaḥ kathāmapapātayati paṃsayatītyarthaḥ / paruṣamapi bruvate, yena prativādyādayaḥ cittaṃ pradūṣayanti / svayaṃ ca teṣu cittaṃ pradūṣayatītyebhiḥ ṣaḍbhirdoṣairyukto bhavati //(Abhidh-s-bh 155)
又興論時,身心寂靜甚為難得,不寂靜故,二事難成,謂善護他心,善護自心。由此令他心得淨信,於解脫處正勤方便,令自心定。upaśāntasya ca durlabho vādaḥ / sati cānupaśame durlabhaṃ paracittānurakṣaṇaṃ svacittānurakṣaṇaṃ ca yena pare prasādaṃ labheran vimuktyāyatanayogena svacittaṃ samādhīyate /
又興論時多起此心:云何令我得勝,他墮負處?若不遂心,即懷熱惱。由有此故,不安樂住。由此不能無間修善。是故於彼增上證法有未得退。prāyeṇa vāde kathamahaṃ jayeyaṃ pare parājīyerannityevaṃ cittaṃ samudācarati / sati ca tasmin paridāhaduḥkhasaṃkleśaḥ / tasminsatyasparśavihāraḥ / tato nirantarakuśalapakṣaprayogāsāmarthyāttato viśeṣādhigamaṃ pratyaprāptiparihāṇiriti //
王疏:〇復次,若欲自求利益安樂,於諸論軌應善通達,不應與他而興諍論。如薄伽梵於大乘阿毗達磨經中說如是言:若諸菩薩,欲勤精進修諸善品,欲行真實法隨法行,欲善攝益一切有情,欲得速證阿耨多羅三藐三菩提者,當正觀察十二處法,不應與他共興諍論。何等十二?一者宣說證無上義微妙法時,其信解者,甚為難得。二者作受教心而請問者,甚為難得。三者時眾賢善觀察得失,甚為難得。四者凡所興論能離六失,甚為難得。何等為六?謂執著邪宗失,矯亂語失,所作語言不應時失,言退屈失,粗惡語失,心恚怒失。五者凡興論時,不懷獷毒,甚為難得。六者凡興論時,善護他心,甚為難得。七者凡興論時,善護定心,甚為難得。八者凡興論時,欲令已劣他得勝心,甚為難得。九者己劣他勝,心不煩惱,甚為難得。十者心已煩惱,得安隱住,甚為難得。十一者既不安住,常修善法,甚為難得。十二者於諸善法,既不恆修,心未得定能速得定,心已得定能速解脫,甚為難得。
於此經中,已說欲勤精進修諸善品,何故復言欲行真實法隨法行?為顯意樂清淨故。所以者何?不為利養恭敬等事,修聞思等諸善品故。欲善攝益有情者,為別聲聞等行,由諸菩薩,以利他行為最勝故。如是菩薩, 自利利他行具足已,速證無上正等菩提。又此經中諸句義意,謂興論時,大乘法性無上甚深,若無諍心,解尚為難,況為諍競(初句就敵論說)。凡興諍論雖起請問,無心求解,但求過失(二句敵論)。又傍證者,心不賢直,不善宗門,樂著僻執(三句證論)。凡所言論,多具六失。所以者何?凡興論時,或有私心執著邪宗(初失),或矯方便求他誤失(次失),或不待言竟,便興亂語(三失),或敵論者言稱正理,反相誹撥(四失),或作粗言,惱敵論者及時眾心(五失),或復於彼自懷恚怒(六失),多具如是六種過失(四句通立敵雙方,前三失屬敵論,后三立論)。又興論時,身心寂靜,甚為難得(五句立論)。不寂靜故,二事難成:謂善護他心,善護自心。由此令他,心得淨信。於解脫處,正勤方便,令自心定(六句七句立論)。又興論時多起此心,云何令我得勝,他墮負處(八句)。若不遂心,即懷熱惱(九句)。由有此故,不安樂住(十句)。由此不能無間修善(十一句)。是故於彼增上證法,有未得退(十二句。以上俱立論者)。 后誡興諍論。於諸論軌應善通達者,防他於我興起諍論,要善論軌,方可應敵。不應與他興起諍論者,勤修善品,防護自他,不妄立論生諸過故。佛云:我不與世諍,世與我諍。王者徵而不戰,論如兵也,兵凶器也,聖人不得已而用之。諍論之興,亦出於不得已。苟不其然,寧可不用。然而必通論軌者,備不得已時之用也。何以寧不用之,則十二難得是其因也。此十二難,過通自他。屬敵論者,立論無益。屬於自者,反自為害。蓋諍之興,始於人我自他之執;亦由於法,所見各殊。既我執法執之熾然,而欲適情當理,不可能也。在論敵既自執其邪宗,在立論復矜其已見。分別既起,戈戟相攻。始因諍理,終且爭氣。執見而外,益以嗔慢,則善行退而邪行作矣。故苟無超然解脫之修證,廓然無我之胸量,立破而無所執取者,未可便興諍論。論議之作,菩薩之事。始修業者,唯應默爾,論軌之中,既明出離。論軌之后,復加誡飭。讀是篇者,當知所事也。

祕密決擇者,謂說餘義名句文身隱密轉變,更顯餘義。abhisandhiviniścayaḥ katamaḥ / uktādanyo 'rthaḥ / nāmapadavyañjanakāyānāṃ channasyābhisandheḥ anyārthābhivyañjane vipariṇāmaḥ //(Abhidh-s 107)
如經言:逆害於父母,王及二多聞,誅國及隨行,是人說清淨。yathoktaṃ sūtre /mātaraṃ pitaraṃ hatvā rājānaṃ dvau bahuśrutau / rāṣṭraṃ sānucaraṃ hatvā naro viśuddha ucyate
今此頌中,詮表世間共可極重罪惡文字轉變密顯餘清淨義。何等世間共可極重罪惡?謂逆害尊人及大眾。尊人有二,一、別。二、共。共又二種,一、護世間。二、應供養。別亦二種,謂父及母。護世間者,謂王。應供養者,謂多聞梵志世間共許最清淨故。若總殺害,名逆尊人。若誅國人及隨行畜生,名害大眾。顯此義者名詮表世間共可極重罪惡文字。mātaraṃ pitaraṃ hatvā ityasyāṃ gāthāyāṃ loke yadatyarthamavadyaṃ pātakaṃ tadabhidhāyīnyakṣarāṇyetāni viśuddhau pariṇāmitāni / kiṃ ca loke 'tyarthamavadyaṃ saṃmatam / gurujanaghāto mahājanaghātaśca / sa punargurujano dvividhaḥ pratiniyato loka[sādhāraṇaśca] / lokasādhāraṇo 'pi punardvividhaḥ - paripālako dakṣiṇīyaśca / tatra pratiniyato gurujano mātā pitā ca, pālako rājā, dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṃ śuddhatarasamatatvāt / tadeṣāṃ sarveṣāṃ ghāto gurujanaghāta ityucyate / mahājanaghāto rāṣṭrasya sānucarasya ghātaḥ / anucarāḥ punaḥ gavāśvamahiṣoṣṭrādayo veditavyāḥ //
云何轉此文字密顯淨義?謂逆害父母等言,轉變密顯永斷愛等餘義故。所以者何?若愛、若業、若有取識、戒見二取、眼等六處,及所行境,如其次第,名母父等,法相似故。愛為發因,業為生因,由此能殖習氣、種子,類世間父。由此二因,令有取識流轉不絕。kathaṃ punaretānyakṣarāṇi viśuddhau pariṇāmyante / mātrādighātavacanasya tṛṣṇādiprahāṇapariṇāmanādyathākramaṃ tṛṣṇām, karmabhavam, sopādānaṃ vijñānam, dṛṣṭiśīlavrataparāmarśadvayam, ṣaḍāyatanaṃ ca sagocaramadhikṛtya mātrādayo draṣṭavyāḥ, tatsādharmyāt / tatra tṛṣṇā nirvṛttihetuḥ / karmabhava utpattihetuḥ / sa ca bhāvanābījāghānayogena pitṛbhūto draṣṭavyaḥ / ābhyāṃ hetubhyāṃ sopādānaṃ vijñānaṃ pravartate /
於流轉時,雖求解脫。然由二種非方便法障解脫得,謂妄計度清淨最勝戒見二取,猶如世間多聞梵志恒妄計著最勝清淨。tasyaivaṃ pravartamānasya satyapi mokṣābhilāṣe mokṣaprāptivighnakarāvanupāyāgraśuddhipratyāyakau parāmarśau / śrotriyasādharmyamanayoretadeva veditavyaṃ yadutāgraśuddhayabhiniveśaḥ /
此有取識所依所緣六處境界,猶如世間國及隨行。若能永斷如是等法,當知是人最為清淨。tasyaiva punarvijñānasyāśrayālaṃbanabhāvena ṣaḍāyatanaṃ sagocaraṃ veditavyamiti //
王疏:〇秘密決擇者,謂說餘義名句文身,隱密轉變,更顯餘義。
第七秘密決擇:謂即經中以轉變字門密說餘義。恐諸初學,別生妄解,故於十四門釋決擇中,特決擇秘密。此初釋秘密決擇義,次下方是秘密經文,頌有三,長行有二,即別為五段。
〇如經言:逆害於父母、王及二多聞,誅國及隨行,是人說清淨。
今此頌中,詮表世間共可極重罪惡文字,轉變密顯餘清淨義。何等世間共可極重罪惡?謂逆害尊人及大眾,尊人有二:一別、二共。共又二種:一護世間,二應供養。別亦二種:謂父及母。護世間者,謂王。應供養者,謂多聞梵志,世間共許最清淨故(梵志有多義,一梵謂寂靜,志求涅槃,名梵志。二梵謂淨,修淨行者,名為梵志。三梵謂梵天,敬信梵天者,名為梵志。初唯內法,次通內外,三唯外道。五印之制,王掌政治,,故護世間。梵志掌教化,故應供養)。若總殺害名逆尊人。若誅國人及隨行畜生,名害大眾。顯此義者,名詮表世間共可極重罪惡文字。云何轉此文字密顯清淨義?謂逆害父母等言,轉變密顯永斷愛等餘義故,所以者何?若愛、若業、若有取識、戒見二取、眼等六處、及所行境,如其次第,名父母等,法相似故。愛為發因,業為生因。由此能植習氣種子,類世間父等。由此二因,令有取識(),流轉不絕。於流轉時,雖求解脫,然由二種非方便法,障解脫得,謂妄計度清淨最勝戒見二取。猶如世間多聞梵志,恆妄計著最勝清淨(由此可知,此之梵志唯屬外道)。此有取識(業報之主,名為心王,故喻王)。所依所緣六處(內六處)、境界(外六處),猶如世間國(六處)及隨行(境界)。若能永斷如是等法,當知是人,最為清淨。 苦因苦果,惑業及苦三種雜染,隨應所攝皆永斷故,人無餘滅,故最清淨。

又如經說:不信不知恩,斷密無容處,恒食人所吐,是最上丈夫。apicoktaṃ sūtre /aśraddho 'kṛtajñaśca sandhicchedī ca yo naraḥ / hatāvakāśo vāntāśaḥ sa vai uttamapuruṣaḥ //
今此頌中,宣說世間極下劣義所有文字轉變密顯餘最上義。aśrāddhaścākṛtajñaścetyasyāṃ gāthāyāṃ hīnārthābhidhāyīnyakṣarāṇyuttamārthe paridīpitāni /
世間下劣凡有四種,謂意業下劣、身業下劣、語業下劣、受用下劣。 hīno loke caturvidhaḥ - manaskarmahīnaḥ kāyakarmahīno vākkarmahīna upabhogahīnaśca /
意業下劣復有二種,一者、不信善生相違,不信有後世等,不行施等故。二、不知恩順生不善,不顧往恩違越世理,起害母等所有惡行故。manaskarmahīnaḥ punardvividhaḥ kuśalapravṛttivailomyena cāśrāddhaḥ, paralokādyasaṃpratyayena dānādiṣvaprayogāt / akuśalapravṛttyānukūlyena cākṛtajñaḥ, yatropakārānapekṣitvena mātṛvadhādiduścarite nirmaryādatvāt /
身業下劣者,謂行竊盜,攻牆密處,最可輕賤,活命業故。kāyakarmahīnaścauraḥ saṃdhicchedakaḥ atyarthaṃ garhitajīvitatvāt /
語業下劣者,謂妄語等最可輕賤,於善眾中所不容故。vākkarmahīno mṛṣāvādādipradhānaḥ, tadrūpasya sabhādiṣu praveśābhāvāt /
受用下劣者,謂鬼犬鳥等好食所吐故。顯此義者名說世間極下劣義文字。upabhogahī naḥ śvā kā kaḥ preto vetyevamādikaḥ, charditabhakṣaṇāditi //(Abhidh-s-bh 156)
云何轉此文字顯無上義?謂不信等言轉變密顯餘勝義故。kathaṃ punaretānyakṣarāṇyuttamārthe pariṇāmyante /
不信者,謂解脫智見,自現證故。aśrāddhādivacanānāmarhati pariṇāmanāt /
不知恩者,謂涅槃智,有為名恩,無為非恩。知非恩故,名不知恩。tatrāśrāddho vimuktijñānadarśanayogena svapratyayatvāt / akṛtajño 'saṃskṛtanirmāṇajñānāt /
斷密者,謂永斷後有續因煩惱故。saṃdhicchettā punarbhavapratisaṃdhihetukleśaprahāṇāt /
無容處者,謂於當來諸趣苦處不復生故。hatāvakāśa āyatyāṃ sarvagatiṣu duḥkhānabhinirvartanāt /
食吐者,謂於現法中雖假資具力暫持身,而於命財不生欣樂故。若能如是,是最上丈夫。vāntāśo dṛṣṭe dharme upakaraṇabalena kāyaṃ saṃdhā rayato 'pi bhogajīvitāśābhāvāditi //
王疏:〇又如經說:不信、不知恩,斷密、無容處,恆食人所吐,是最上丈夫。
今此頌中,宣說世間極下劣義所有文字,轉變密顯餘最上義。世間下劣凡有四種:謂意業下劣、身業下劣、語業下劣、受用下劣。意業下劣復有二種:一者不信,善生相違,不信有后世等,不行施等故。二不知恩,順生不善,不顧往恩,違越世理,起害母等所有惡行故。身業下劣者,謂行竊盜,攻牆密處,最可輕賤活命業故。語業下劣者,謂妄語等,最可輕賤,於善眾中所不容故。受用下劣者,謂鬼犬烏等,好食所吐故。顯此義者,名說世間極下劣義文字。云何轉此文字顯無上義?謂不信等言,轉變密顯餘勝義。故不信者,謂解脫智見, 自現證故。不知恩者,謂涅槃智。有為名恩,無為非恩,知非恩故,名不知恩。斷密者,謂永斷后有續因煩惱故。無容處者,謂於當來諸趣苦處不復生故。食吐者,謂於現法中,雖假資具力暫持身,而於命財不生欣樂故(於食作厭逆想,如食所吐無欣樂故)。若能如是,是最上丈夫。 自證不由信,無為無有恩,斷密盡煩惱,無容處無生,食吐無愛著,超然上丈夫。

又如經說:覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。punaścoktaṃ sūtre /asāre sāramatayo viparyāse ca susthitāḥ / kleśena ca susaṃkliṣṭā labhante bodhimuttamām //
此如前說,然其體性,謂諸菩薩依三摩地,由見、修二道,證大菩提。yathā coktam - asāre sāramataya iti / asyā gāthāyāḥ pūrvavadarthanirdeśo draṣṭavyaḥ / śarīraṃ punarasyāḥ samādhiṃ niśritya bodhisattvā darśanabhāvanāmārgābhyāṃ mahābodhiṃ spṛśantīti //
王疏:〇又如經說:覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。
此如前說,然其體性,謂諸菩薩依三摩地(覺不堅為堅),由見修二道(見道善住於顛倒,修道極煩惱所惱),證大菩提。 前法品中,四秘密處,已釋密義轉變所以。此總釋體性,攝定慧見修道中。

又餘經說:菩薩摩訶薩成就五法施波羅蜜多速得圓滿。何等為五?一者、增益慳吝法性。二者、於施有倦。三者、憎惡乞求。四者、無暫少施。五者、遠離於施。api coktaṃ sūtre bodhisattvo mahāsattvaḥ pañcabhirdharmaiḥ samanvāgato dānapāra mitāyāṃ kṣipraṃ paripūriṃ labhate / katame pañca / mātsaryadharmatāmanuvṛṃhayati / dānena ca parikhidyate / yācanakaṃ ca dveṣṭi / na kiṃcit kadācid dadāti / dūre ca bhavati dānasya //
增益慳吝法性者,謂由永斷慳吝隨眠并彼習氣,證得彼法性真如轉依故。mātsaryadharmatāmanuvṛṃhayatīti savāsanamātsaryānuśayaprahāṇena tattathatāśrayaparivṛttisākṣātkaraṇāt /
於施有倦者,謂為修施誓受長時難行苦行故。dānena ca parikhidyate, dīrghakālaṃ dānanimittaṃ paramaduṣkaraśramābhyupagamāt /
憎惡乞求者,謂欲其自取,厭彼乞求故。yācanakaṃ ca dveṣṭi, svayaṃ grāhābhirucitatayā yācanakaprātikūlyāt /
無暫少施者,謂一切時一切物施故。na kiṃcit kadāciddadāti, sarvasya vastunaḥ sarvadā dānāt /
遠離於施者,謂常遠離期報施等故。dūre ca bhavati dānasya, āsādyadānādiparivarjanāt //
王疏:〇又餘經說:菩薩摩訶薩成就五法,施波羅蜜多速得成圓滿。何等為五?一者增益慳吝法性,二者於施有倦,三者憎惡乞求,四者無暫少施,五者遠離於施。
增益慳吝法性者,謂由永斷慳吝隨眠并彼習氣,證得彼法性真如轉依故(法性本有而今證得,由證得故,名為增益,異先本有而不知故)。於施有倦者,謂為修施,誓受長時難行苦行故。憎惡乞求者,謂欲其自取,厭彼乞求故。無暫少施者,謂一切時一切物施故。遠離於施者,謂常遠離期報施等故。 未人大地,未證法性,於施有相,有分別,有加行轉,分別此為施,此為慳,勤行施捨,愛樂乞求。如此施者,實未能得一切時一切施,又復未能遠離期望果報等也。已得無漏無分別施者,證施平等法性,即慳吝平等法性。二既平等,何憎何欣,始能永斷慳吝習氣,證彼轉依。又離加行,起念施等,本無我所,何須乞求,故能於一切時一切悉施。施已即是無所斯望。如是施者,施度速圓滿也。

又餘經說:菩薩摩訶薩成就五法名梵行者,成就第一清淨梵行。何等為五?一者、常求以欲離欲。二者、捨斷欲法。三者、欲貪已生即便堅執。四者、怖治欲法。五者、二二數會。punaścoktaṃ sūtre / bodhisattvo mahāsattvaḥ pañcadharmasamanvāgato brahmacārī bhavati parameṇa viśuddhena brahmacaryeṇa samanvāgataḥ // katame pañca // nānyatra maithunyānmaithunasya niḥsaraṇaṃ paryeṣate / maithunaprahāṇenopekṣako bhavati / utpannaṃ ca maithunarogamadhivāsayati / maithunapratipakṣeṇa ca dharmeṇottrasyati / abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate //
成就第一清淨梵行者,謂出世間道。tatra parameṇa brahmacaryeṇa samanvāgata iti lokottareṇa mārgeṇetyarthaḥ /
常求以欲離欲者,謂即以此如實遍智永斷彼故,此如實遍智者,謂能通達此真如智。nānyatra maithunānmaithunasya niḥsaraṇaṃ paryeṣata iti tasyaiva yathābhūta parijñānena tatprahāṇāt / yathābhūtaparijñānaṃ punarasya tathatāpratibedhādveditavyam /
捨斷欲法者,謂恒觀察捨斷非梵行方便。 maithunaprahāṇenopekṣako bhavati, abrahmacaryaprahāṇopekṣaṇāt /
欲貪已生,即便堅執者,謂於內欲貪已生,即便堅執擯出於外。utpannaṃ ca maithunarāgamadhivāsayati, kāmarāgasyādhyātmamutpannasya bahiḥpravāsanāt /
怖治欲法者,謂說欲過患怖諸有情,立對治道拔濟一切。maithunapratipakṣeṇa ca dharmeṇottrasyati tatpratipakṣeṇa mārgeṇa sarvasattvottaraṇāya vyavasyatīti kṛtvā /
二二數會者,謂於染淨因果差別四真諦中,以世出世二道及奢摩他毘缽舍那二道,數數證會故。 abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate saṃkleśavyavada nadvayena phalahetubhedena catuḥsatyātmakena [śamathavipaśyanādvayena] punaḥ punar laukikalokottaramārgadvayaṃ samāpadyata iti kṛtvā //
王疏:〇又餘經說:菩薩摩訶薩成就五法,名梵行者,成就第一清淨梵行。何等為五?一者常求以欲離欲故,二者捨斷欲法,三者欲貪已生即便堅執,四者怖治欲法,五者二二數會。
成就第一清淨梵行者,謂出世間道。常求以欲離欲者,謂即以此如實遍知,永斷彼故。此如實遍智者,謂能通達此真如智。捨斷欲法者,謂恆觀察捨斷非梵行方便。欲貪已生即便堅執者,謂於內欲貪已生,即便堅執擯出於外。怖治欲法者,謂說欲過患,怖諸有情,立對治道,拔濟一切。二二數會者,謂於染淨因果差別四真諦中,以世出世二道及奢摩他毗缽捨那二道,數數證會故。 證欲真如方能永斷欲法,是謂以欲離欲。證真如者,不見有欲是其所斷,亦不見聖道是其能斷,如此不斷而斷,名為永斷欲法。此二出世根本道也。三四世間加行道,有分別故,有厭怖故。二二數會,總說二道。二道之體,不離止觀,故云二二數會。 上來五段,釋秘密教義。攝大乘論復說菩薩十相修行六度密句,能殺生等十句密義,甚深佛法十句密義。彼依菩薩藏說,此依聲聞藏說。何以知者,彼論無性釋云:聲聞乘中亦說殺害於父母等秘密言詞,十利亦爾。故知二論所釋異經,即此了知二藏之中,均有秘密言詞。云何佛說如是秘密言詞耶?無性云:謂令說者易可安立,總括義故,易為他說。即此因故,能令聞者易可受持,資糧易滿。受持教故,易達法性。資糧滿故,得佛證淨,得大我故。法僧亦爾,并最勝故。由此證得現法樂住,覺知彼故。於智者前論議決擇,人聰敏數,為斯十義說秘密言。法品云:佛觀十利略說契經,無性復云:十利說秘密言者,佛為法主,於法自在,橫說豎說,正說反說,無不如意,故云易可建立,易為他說。說既如是,其受教者,知世語言,皆無定相,不可定執,但當達義,不可依文。由此於法,易可受持,資糧易滿,速達法性,於三寶所,咸得證淨。現法樂住,談論決擇,悅智者心,人聰睿數。由無所執,亦自於法得自在故。不然教者既以死法教人,學者復隨言執義,理為智障,更無離言察義之功,何能實證法性,乃至論議決擇等耶?故觀十利說秘密言,此即佛說依義不依語。何語不可依?無過於諸秘密言也。反是,世有以如來正法、菩提涅槃、真如法性、諸妙法名,秘詮世間極重罪惡,極下劣事者,狎侮聖言,又可依耶?佛既說依義不依語,同時又說依了義經不依不了義經。秘密之教,皆非了義,本論最后決擇,復以了義,顯不了義。誠以末法根劣,依語執義,恐其流於邪見僻執,猖狂妄行,沉沒三途,猶復以聖言為據,可愍可悲,故為顯說,意深遠矣。涅槃經言:摩訶衍者,亦是醍醐,亦是毒藥。凡經皆然,學者可不深思之哉!上來決擇分中論品已竟。 自下解釋名義,總結全論。

何故此論名為大乘阿毘達磨集?略有三義,謂等所集故、遍所集故、正所集故。kimupādāyedaṃ śāstramabhidharmasamuccaya iti nāma labhate / saṃkṣepatastribhirarthaiḥ / sametyoccayatāmupādāya samantāduccayatāmupādāya samyaguccayatāṃ copādāya //
(iti abhidharmasamuccaye sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ //) //
由釋詞理,以顯得名,故為此問。kimupādāyedaṃ śāstramabhidharmasamuccaya iti nāma labhate /
等所集者,謂證真現觀諸大菩薩共結集故。niruktinyāyena / sametyoccayatāmupādāya tattvamabhisametyādhigamya bodhisattvaṃḥ saṃkalanādityarthaḥ /
遍所集者,謂遍攝一切大乘阿毘達磨經中諸思擇處故。samantāduccayatāmupādāyābhidharmasūtrataḥ sarvacintāsthānasaṃgrahādityarthaḥ /
正所集者,謂由無倒結集方便,乃至證得佛菩提故。samyaguccayatvāyāyatanatāṃ copādāyetyaviparītenopāyena yāvadbuddhatvaprāpaṇādityarthaḥ //
ity abhidharmasamuccaye bhāṣyataḥ sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ samāptaḥ //likhāpitamidaṃ paṇḍitavaidyaśrī amaracandreṇa jagadbuddhatvasaṃpada iti //王疏:〇何故此論名為大乘阿毗達磨集?略有三義,謂等所集故,遍所集故,正所集故。
由釋詞理以顯得名,故為此問。等所集者,謂證真現觀諸大菩薩共結集故。遍所集者,謂遍攝一切大乘阿毗達磨經中諸思擇處故。正所集者,謂由無倒結集方便,乃至證得佛菩提故。 集論三義:等集謂能集人,遍集謂所集法,正集謂結集因由,及所得果。已得現觀諸大菩薩,悲愍含識,無明惽盲,不得慧眼,及諸小乘不識大乘,於佛聖教不能勤求,雖欲勤求,贊仰無路,怖廣文義,望洋失舟,故共無倒,不違理教,慈悲精進,方便遍攝一切大乘阿毗達磨經中諸思擇處。條而理之,綱而紀之,統而貫之,剖析而明辨之,為此聖論。使諸初學,得此一論,如得多經,一切法門,皆悉具足。好約者,即依此以修行;樂廣者,復因此而博究。資糧易集,真見易生。漸斷惑障,終證菩提。是故此論,名為大乘阿毗達磨集也。實為無著菩薩所集,云諸大菩薩集者,平等意趣一即一切故。東海西海,有聖人出,此心此理,一切同故。慈悲智慧,光光互網,等加持故。無人無我,為而不有,必則古昔,稱先聖故。無著造論,覺師子釋,安慧糅雜以為一本,復名阿毗達磨雜集論。此中因緣名義,初品已說,此不重詳。如是我今疏釋大乘阿毗達磨雜集論竟。 復次頌曰 阿毗達磨雜集論,人曆三聖總聖言, 普攝大乘諸法門,開導一切智智路。 今我殷勤作此疏,諸佛菩薩所加持, 普願聞者咸信行,直入如來功德海。