2012年12月28日 星期五

集論39--諦品-苦諦

大乘阿毘達磨集論決擇分中諦品第一[atha abhidharma-samuccaya-śāstre viniścaya-samuccaye satya-paricchedaḥ prathamaḥ // ]

乙二、決擇分(分二科) 丙一、彰此分總有四品

云何決擇?略說決擇有四種:謂諦決擇、法決擇、得決擇、論議決擇。viniścayaḥ katamaḥ / satya-viniścayo dharma-viniścayaḥ prāpti-viniścayaḥ sāṃkathya-viniścayaś ca //

什麼是決擇?簡略地說,決擇有四種,就是諦的決擇、法的決擇、得的決擇、論議的決擇。

丙二、隨標廣釋(分四科) 丁一、諦品(分三科)戊一、總標諦決擇有四 

云何諦決擇?謂四聖諦:苦諦、集諦、滅諦、道諦。satya-viniścayaḥ katamaḥ / catvāry-ārya-satyāni duḥkhaṃ samudayo nirodho mārgaś ca /

什麼是諦決擇?就是有四種聖諦:苦諦、集諦、滅諦、道諦。

戊二、隨標釋(分四科)己一、苦諦(分二科)庚一、出苦諦體性(分二科)辛一、略唯顯體性(分二科) 壬一、解苦諦相(分二科)癸一、總標 

云何苦諦?謂有情生及生所依處。duḥkha-satyaṃ katamat / tat-sattva-janmato janma-adhiṣṭānataś ca veditavyam /

什麼是苦諦?應該知道,就是關於有情的生命,以及關於生命的所依處。

癸二、別釋(分三科)子一、解有情生(分二科)丑一、總標生趣 

何等有情生?即有情世間:謂諸有情生在那落迦、傍生、餓鬼、人、天趣中。sattva-janma katamat / naraka-sattva-janma-tiryak-preteṣu manuṣyeṣu

什麼是有情的生命?就是有情世間,所謂諸有情生命,在那落迦、傍生、餓鬼、人、天趣中。

丑二、別釋人天(分二科)寅一、人

人謂東毘提訶、西瞿陀尼、南贍部洲、北俱盧洲。pūrva-videheṣv aparagodānīyeṣu jambūdvīpeṣu uttareṣu kuruṣu

寅二、天(分三科)卯一、欲界天-6

天謂四大王眾天、三十三天、夜摩天、覩史多天、樂變化天、他化自在天,deveṣu catur-mā(hā)-rājakāyikeṣu trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu para-nirmitavaśavartiṣu

卯二、色界天-18

梵眾天、梵輔天、大梵天,少光天、無量光天、極光淨天,少淨天、無量淨天、遍淨天,無雲天、福生天、廣果天,無想有情天、無煩天、無熱天、善現天、善見天、色究竟天。brahma-purohiteṣu mahābrāhmeṣu parīttābheṣv a (pramāṇābheṣu ābhāsvareṣu parītta-śubheṣv a)pramāṇa-śubheṣu śubha-kṛtsneṣv anabhrakeṣu puṇya-prasaveṣu vṛhat-phaleṣv asaṃjñi-sattveṣv abṛheṣv atapeṣu sudṛśeṣu sudarśaneṣv akaniṣṭheṣv

卯三、無色界天-4

無邊空處天、無邊識處天、無所有處天、非想非非想處天。ākāśānanty-āyataneṣu

vijñānānanty-āyataneṣv ākiñcany-āyataneṣu naivasaṃjñānāsaṃjñāyataneṣu //

子二、解生所依處(分二科) 丑一、釋三千大千世界處別

何等生所依處?即器世間,謂水輪依風輪,地輪依水輪,依此地輪有蘇迷盧山、七金山、四大洲、八小洲、內海、外海。蘇迷盧山四外層級,四大王眾天、三十三天所居處別;外輪圍山虛空宮殿,若夜摩天、覩史多天、樂變化天、他化自在天。及色界天所居處別;諸阿素洛所居處別,及諸那落迦所居處別,謂熱那落迦、寒那落迦、孤獨那落迦、及一分傍生、餓鬼所居處別,乃至一日一月周遍流光所照方處,名一世界。如是千世界中有千日、千月、千蘇迷盧山王、千四大洲、千四大王眾天、千三十三天、千夜摩天、千覩史多天、千樂變化天、千他化自在天、千梵世天,如是總名小千世界,千小千界總名第二中千世界,千中千界總名第三大千世界。janmādhiṣṭhānaṃ katamat / bhājana-lokaḥ / vāyumaṇḍale apmaṇḍalam pratiṣṭhitam / apmaṇḍale pṛthivīmaṇḍalam / pṛthivīmaṇḍale sumeruḥ sapta-kāñcana-parvatāḥ catvāro dvīpāḥ aṣṭāv-antara-dvīpāḥ abhyantaraḥ samudro vāhya-samudraś catasraḥ sumer-upariṣaṇḍāḥ catur-mahārājakāyikānāṃ trāya-striṃśānāṃ sthānāntarāṇi cakravāḍaḥ parvataḥ ākāśe vimānāni yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavarttināṃ devānāṃ rūpāvacarāṇāṃ ca asurāṇāṃ sthānāntarāṇi nārakāṇāṃ sthānāntarāṇi / uṣṇanarakāḥ śītanarakāḥ pratyeka-narakāś ca tadekatyānāṃ ca tiryak-pretānāṃ sthānāntarāṇi yāvad ādityāḥ paricaranto diśo 'vabhāsayante vairocanās tāvat sāhasrake loke sahasraṃ candrāṇāṃ sahasraṃ sūryaṇāṃ sahasraṃ sumerūṇāṃ parvatarājāṇāṃ sahasraṃ caturṇāṃ dvīpānāṃ sahasraṃ caturmahārājakāyikānāṃ devānāṃ sahasraṃ trāyastriṃśānāṃ sahasraṃ yāmānāṃ sahasraṃ tuṣitānāṃ sahasraṃ nirmāṇaratīnāṃ sahasraṃ paranirmitavaśavarttināṃ sahasraṃ brahmalaukikānām idam ucyate sahasra-cūḍiko lokadhātuḥ // sahasraṃ sahasra-cūḍikānāṃ dhātūnām ucyate dvitīyo (Abhidh-s 37) madhyama-sāhasro lokadhātuḥ // sahasraṃ madhyama-sāhasra-dhātūnām ucyate tṛtīyo mahāsāhasro lokadhātuḥ /

丑二、釋其成壞 

如此三千大千世界總有大輪圍山周帀圍繞。又此三千大千世界同壞同成譬如天雨滴如車軸無間無斷從空下注如是東方無間無斷無量世界或有將壞、或有將成,或有正壞、或壞已住,或有正成、或成已住,如於東方乃至一切十方亦爾。evaṃ sa trisāhasro mahāsāhasro loka-dhātuḥ mahā-cakra-vāḍa-parvata-maṇḍala-pariveṣṭitaḥ / sa ca trisāhasra-mahāsāhasro lokadhātuḥ sama-saṃvartta-vivarttaḥ / tathā ca devaḥ cakrākārān vṛṣṭivindūn nirantaraṃ niravacchinnam ākāśād varṣati / tathā ca pūrvasyāṃ diśi nirantaraṃ niravacchinnam apramāṇo lokadhātuḥ saṃvarttiṣyate vā vivarttiṣyate vā saṃvarttate vā saṃvṛttas tiṣṭhati vā vivarttate vā vivṛttas tiṣṭhati vā / yathā pūrvasyāṃ diśi tathā sarvāsu daśasu dikṣu /

子三、釋二世間所由生起 

若有情世間、若器世間煩惱力所生故,業煩惱增上所起故總名苦諦。yaś ca sattva-loko yaś ca bhājana-lokaḥ karma-kleśaḥ janitaḥ karma-kleśa-ādhipateyaś ca sarvam ucyate duḥkha-satyam /

若有情世間、若器世間,有情世間是由業、煩惱的力量所生起的緣故,器世間是由業、煩惱所控制的緣故,整個稱為苦諦。

壬二、解非苦諦攝淨土相 

復有清淨世界非苦諦攝,非業煩惱力所生故,非業煩惱增上所起故,然由大願清淨善根增上所引。此所生處不可思議唯佛所覺,尚非得靜慮者靜慮境界況尋思者。pariśuddha-lokadhātus tu na duḥkha-satya-saṃgṛhīḥto na karma-kleśa-janitaḥ na karma-kleśādhipateyaś ca / kevalaṃ mahā-praṇidhānena vyavadāna-kuśala-mūlādhipatinā ākṛṣyate tadutpatti-sthānaṃ ca acintyaṃ kevalaṃ buddhena budhyate na dhyāyināṃ dhyāna-gocaraḥ kiṃ punaḥ cintayatām //

還有完全清淨的世界,但不是苦諦所攝受(不包括在苦諦中),不是業、煩惱的力量所生起的緣故,也不是業、煩惱所主宰、控制的緣故。然而,純粹是由大願,所引發。什麼樣的大願?是由有利於清淨的根為主所引導。這個所生起的處所,是不可思議,唯獨佛所能覺知,尚且不是得到靜慮者靜慮的境界,更何況是沒有得到禪定的尋思者。

辛二、廣顯諸經所說苦相差別(分二科)壬一、明八苦(分四科)癸一、總標 

復次苦相差別有八:謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦略攝一切五取蘊苦。api khalu duḥkha-lakṣaṇa-prabhedā aṣṭau / "jātir duḥkhaṃ jarā duḥkhaṃ vyādhi-duḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhaṃ priyaviprayogo duḥkhaṃ yad apīcchan na labhate tadapi duḥkhaṃ saṃkṣiptena pañcopādānaskandhā duḥkham" //

復次,苦相的差別有八,就是生的苦、老的苦、病的苦、死的苦、怨憎會的苦、愛別離的苦、求不得的苦,要略地說,一切五取蘊就是苦。

癸二、別釋(分八科)子一、生苦  

生何因苦?眾苦所逼故、餘苦所依故。jātiḥ kim upādāya duḥkham / saṃbādha-duḥkhatāṃ tadanyaduḥkhāśrayatāṃ ca upādāya /

生為何是苦?因為是眾苦所逼迫(逼迫的苦),因為是其餘苦的所依。

子二、老苦

老何因苦?時分變壞苦故。jarā kim upādāya duḥkham / kāle viparīṇati-duḥkhatām upādāya //

為什麼老是苦?因為年紀的變壞所引起的苦。

子三、病苦

病何因苦?大種變異苦故。vyādhi kim upādāya duḥkham / bhūteṣu viparīṇati-duḥkhatām upādāya //

為什麼病是苦?因為四大種的變異所引起的苦。

子四、死苦

死何因苦?夀命變壞苦故。maraṇaṃ kim upādāya duḥkham / jīvita-vipraṇāśa-duḥkhatām upādāya //

為什麼死是苦?因為夀命變壞所引起的苦。

子五、怨憎會苦

怨憎會何因苦?合會生苦故。apriyasaṃprayogaḥ kim upādāya duḥkham / saṃyogaja duḥkhatām upādāya //

為什麼怨憎會是苦?因為合會所生的苦。

子六、愛別離苦

愛別離何因苦?別離生苦故。priyaviprayogaḥ kim upādāya duḥkham / viprayogaja duḥkhatām upadāya //

為什麼愛別離是苦?因為別離所生的苦。

子七、求不得苦

求不得何因苦?所希不果生苦故。yad apīcchan na labhate tat kim upādāya duḥkham / kāmya-phalābhāvaja duḥkhatām upādāya //

為什麼求不得是苦?因為所希不果所生的苦。

子八、略攝一切五取蘊苦

略攝一切五取蘊何因苦?粗重苦故。saṃkṣiptena pañcopādānaskandhāḥ kim upādāya duḥkham / dauṣṭhulya-duḥkhatām upādāya //

為什麼略攝一切五取蘊是苦?因為麤重所生的苦。

癸三、明八苦與六苦相攝

如是八種略攝為六:謂逼迫苦、轉變苦、合會苦、別離苦、所希不果苦、重苦;如是六種廣開為八,若六、若八平等平等。evam aṣṭau saṃgṛhītāni ṣaḍ bhavanti / saṃvādha-duḥkhaṃ vipariṇati-duḥkhaṃ saṃprayoga-duḥkhaṃ viprayoga-duḥkhaṃ kāmya-phalābhāva-duḥkhaṃ dauṣṭhulya-duḥkhaṃ ca // evaṃ ṣaḍ bāhulyena aṣṭau bhavanti / (Abhidh-s 38) ṣaḍ samānāny aṣṭau bhavanti //

如是八種略攝為六,就是逼迫的苦、轉變的苦、合會的苦、別離的苦、所希不果的苦、麤重的苦;如是六種廣開為八,若六、若八平等平等。

癸四、明八苦與三苦相攝(分二科)子一、問 

如說三苦,此中八苦為三攝八、八攝三耶?yaduktaṃ tisro duḥkhatāḥ / tāsu aṣṭau duḥkhāni saṃgṛhitāni bhavanti / tatra kathaṃ tisṛṣu saṃgṛhītāny aṣṭau aṣṭasu vā saṃgṛhītās tisraḥ /

如所說的三種苦,這裡有八種苦。這樣的話,是三含攝八?或是八含攝三呢?

子二、答(分三科)丑一、前五苦能顯苦苦

展轉相攝,所謂生苦、老苦、病苦、死苦、怨憎會苦能顯苦苦,pāraṃpara-lakṣaṇa saṃgrahāt / jātir dukhaṃ jarā duḥkhaṃ vyādhir duḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkham iti santāna-duḥkha-duḥkhatā /

展轉相攝,所謂生苦、老苦、病苦、死苦、怨憎會苦,能顯苦苦性。

丑二、次二苦能顯壞苦

愛別離苦、求不得苦能顯壞苦,priya-viprayogo duḥkhaṃ yad apīcchan na labhate tad api duḥkhaṃ tadvipariṇāma-duḥkhatā /

愛別離苦、求不得苦,能顯壞苦性(因為變壞所引起的苦)

丑三、後一苦能顯行苦

略攝一切五取蘊苦能顯行苦。saṃkṣiptena pañcopādāna-skandhā duḥkhaṃ tat saṃskāra-duḥkhatā //

要略地說,一切五取蘊就是苦,能顯行苦(因為有為所引起的苦)

壬二、明二苦(分二科)癸一、問 

如說二苦,謂世俗諦苦、勝義諦苦。何者世俗諦苦、何者勝義諦苦?yaduktaṃ dvividhe duḥkhe iti / tat saṃvṛti-satyena duḥkhaṃ paramārtha-satyena duḥkhaṃ ca / katamat saṃvṛti-satyena duḥkhaṃ katamat paramārtha-satyena duḥkham /

如所說有二種苦,就是依照世俗諦來說的苦,依照勝義諦來說的苦。什麼是依照世俗諦來說的苦?什麼是依照勝義諦來說的苦?

癸二、答(分二科)子一、世俗諦苦  

謂生苦乃至求不得苦是世俗諦苦,jātir duḥkhaṃ yāvat yad apīcchan na labhate tad api duḥkham iti saṃvṛti-satyena duḥkham /

就是生的苦,乃至求不得的苦,是依照世俗諦來說的苦。

子二、勝義諦苦 

略攝一切五取蘊苦是勝義諦苦。yaduktaṃ saṃkṣiptena pañcopādāna-skandhā duḥkham iti paramārtha-satyena duḥkham //

要略地說,一切五取蘊就是苦,是依照勝義諦來說的苦。

庚二、辨苦諦四行(分二科)辛一、解四共相(分二科)壬一、標

云何苦諦共相?謂無常相、苦相、空相、無我相。duḥkha-satyasya sāmānya-lakṣaṇaṃ katamat / anitya-lakṣaṇaṃ duḥkha-lakṣaṇaṃ śūnya-lakṣaṇam anātma-lakṣaṇaṃ ca //

壬二、釋(分四科)癸一、釋無常相(分二科)子一、略標十二種無常

何等無常相?略有十二:謂非有相、壞滅相、變異相、別離相、現前相、法爾相、剎那相、相續相、病等相、種種心行轉相、資產興衰相、器世成壞相。anitya-lakṣaṇaṃ katamat / samāsato dvādaśa-vidham / asal-lakṣaṇaṃ vināśa-lakṣaṇaṃ vipariṇati-lakṣaṇaṃ viyoga-lakṣaṇaṃ sannihita-lakṣaṇaṃ dharmatā-lakṣaṇaṃ kṣaṇa-lakṣaṇaṃ prabandha-lakṣaṇaṃ vyādhyādi-lakṣaṇaṃ citta-cittākāra-vṛtti-lakṣaṇaṃ bhoga-saṃpattir vipatti lakṣaṇaṃ bhājana-loka-saṃvartta-vivartta-lakṣaṇam //

子二、別釋(分三科)丑一、初七種通內外(分二科)寅一、觀所無 

何等非有相?謂蘊於一切時我、我所性常非有故。asal-lakṣaṇaṃ katamat / skandha-dhātv-āyataneṣu sarva-kālika-ātma-ātmīyatā nitya-abhāvaḥ //

什麼是非真實有的相貌、特性?就是在蘊、界、處中,於一切時間中,我、我所性,常非有的緣故(絕對沒有我,或是屬於我的任何事物)

寅二、觀所有(分三科)卯一、觀微細無常(分二科)辰一、壞滅相 

何等壞滅相?謂諸行生已即滅暫有還無故。vināśa-lakṣaṇaṃ katamat / saṃskārāṇām utpannānāṃ nirodhaḥ / tat-kālaṃ bhūtvābhāvaḥ //

什麼是壞滅的相貌?就是諸行生已即滅(已經生起的有為法的滅盡),短暫地存有,還歸於無的緣故。

辰二、變異相

何等變異相?謂諸行異異生,由不相似相續轉故。vipariṇati-lakṣaṇaṃ katamat / saṃskārāṇām anyathābhāvaḥ / prabandha-asādṛśyena pravṛttiḥ //

什麼是變異的相貌?就是諸行每次的生起都是另一種,由於不相似的相續而轉動的緣故。(有為法的變異,是以不同的狀態,來相續的活動)

卯二、觀外麤無常

何等別離相?謂於諸行失增上力,或他所攝執為己有。viyoga-lakṣaṇaṃ katamat / saṃskāreṣu vaśitva-bhraṃśaḥ paraiḥ svīkaraṇaṃ vā /

什麼是別離的相貌?就是於諸行退失自在力,或是被其他人佔為己有。

卯三、觀世無常(分三科)辰一、現前相

何等現前相?謂正處無常,由因隨逐今受無常故。sannihita-lakṣaṇaṃ katamat / samupasthita-anityatā / yat tadānīm eva anubhūyamāna-anityatā //

什麼是現前的相貌?就是正處無常,由因隨逐今受無常故(現在的無常性。就在此刻,無常性被體驗)

辰二、法爾相 

何等法爾相?謂當來無常,由因隨逐定當受故。dharmatā-lakṣaṇaṃ katamat / āgāminy anityatā / yām āvaśyam anubhaviṣyati //

什麼是法爾的相貌?就是在當來的無常性,由因隨逐定當受故(必定將會體驗那個無常性)

辰三、剎那相

何等剎那相?謂諸行剎那後必不住故。kṣaṇa-lakṣaṇaṃ katamat / saṃskārāṇāṃ kṣaṇād ūrddham anavasthānam //

什麼是剎那的相貌?就是諸行的剎那後,必定不停住的緣故。

丑二、次三種唯內(分三科)寅一、相續相

何等相續相?謂無始時來諸行生滅相續不斷故。prabandha-lakṣaṇaṃ katamat / anādimati saṃskāre utpanna-niruddhānāṃ prabandhāprahāṇam //

什麼是剎那的相貌?就是在無始時來,在諸行中,已生、已滅相續不斷的緣故。

寅二、病等相

何等病等相?謂四大、時分、夀命變異故。vyadhyādi-lakṣaṇaṃ katamat / (Abhidh-s 39) caturṇāṃ bhūtānāṃ kālopabhogaḥ jīvita-vipariṇāmaḥ /

什麼是病等的相貌?就是因為時間,四大耗損,夀命變異的緣故。

寅三、種種心行轉相

何等種種心行轉相?謂於一時起有貪心或於一時起離貪心如是有瞋離瞋有癡離癡若略若散若下若舉若掉離掉若不寂靜若寂靜若定不定,如是等心行流轉故。cittacittākāra-vṛtti-lakṣaṇaṃ katamat / kadācit sārāgaṃ cittaṃ saṃbhavati kadācid vītarāgaṃ cittaṃ saṃbhavati / yadvat sadveṣaṃ vā vītadveṣaṃ vā samohaṃ vā vītamohaṃ vā saṃkṣiptaṃ vā vihisāṃ vā nimnaṃ vā unnataṃ vā uddhataṃ vā anuddhataṃ vā upaśāntaṃ vā anupaśāntaṃ vā samāhita vā asamāhitaṃ vā / evamādi citta-saṃsāra-vṛttiḥ //

什麼是種種心行轉的相貌?就是在一時,生起有貪心,或於一時,生起離貪心。如同貪一樣,有瞋、離瞋,有癡、離癡,若略、若散,若下、若舉,若掉、離掉,若不寂靜、若寂靜,若定、不定,如是等心行流轉故。

丑三、後二種唯外(分二科)寅一、資產興衰相

何等資產興衰相?謂諸興盛終歸衰變故。bhoga-saṃpatti-vipatti lakṣaṇaṃ katamat / saṃpattīnām ante vipattir vināśaḥ /

什麼是資產興、衰的相貌?就是諸興盛的最終,歸於衰損、變壞的緣故。

寅二、器世成壞相(分三科)卯一、所成壞

何等器世成壞相?謂火、水、風三種成bhājana-loka-saṃvartta vivartta lakṣaṇaṃ katamat / agny-ambu-vāyubhis trividhaḥ saṃvartta-vivarttaḥ /

什麼是器世成、壞的相貌?就是由於火、水、風所引起的三種成與壞。

卯二、明災頂(分二科)辰一、由外災成壞處所

有三災頂,謂第二、第三、第四靜慮,tisṛṇāṃ saṃvarttarnānāṃ śīrṣāṇi dvitīya tṛtīya caturtha-dhyānāni /

辰二、不由外災成壞處所 

第四靜慮外宮殿等雖無外災成壞,然彼諸天與宮殿等俱生俱滅說有成壞。caturtha-dhyāne vāhyānāṃ vimānānāṃ tu vāhyābhāvat eva saṃvartta-vivarttaḥ / kevalaṃ tair devaiḥ tāni vimānāni saha nirvarttante saha nirudhyante etad ucyate saṃvartta vivarttaḥ //

卯三、明小中大劫(分二科)辰一、正釋小中大劫(分三科)巳一、明小三災

復有三種中劫,所謂饑饉、疫病、刀兵此小三災劫究竟满方乃出現;api khalu trayo 'ntara-kalpāḥ durbhikṣa-vyādhi-śastrair bhavanti / hīnasya trividha-kalpāsyānte taiḥ śastrādibhir niryāṇaṃ bhavati /

巳二、明中劫(分二科)午一、明人壽增減

謂世界成已,一中劫初唯減,一中劫後唯增,十八中劫亦增亦減,yadālokadhātuḥ saṃvṛtto bhavati / eko 'ntarakalpa prathamaḥ apakarṣaḥ / ekāntarakalpaḥ paścima utkarṣaḥ / aṣṭādaśa antarakalpā utkarṣāpakaya /

午二、明世界成壞 

二十中劫世界正壞,二十中劫世界壞已住,二十中劫世界正成,二十中劫世界成已住。evaṃ ca viṃśatim antarakalpān lokadhātuḥ saṃvarttate / viṃśatimātarakalpāt lokadhātur vivarttate / viṃśatim antarakalpān lokadhātur vivṛttas tiṣṭhati /

巳三、明大劫

合此八十中劫為一大劫。saṃkalikāś caite 'śītir antarakalpā eko mahākalpo bhavati /

辰二、兼顯色無色諸天壽量(分二科)巳一、正明由劫顯壽  

由此劫數顯色、無色界諸天壽量,tayā kalpa-saṃkhyāyā rūpārūpyācarāṇāṃ devānām āyuḥpramāṇaṃ varṇyate //

巳二、附釋三種死沒(分二科)午一、引經 

如說以壽盡故、福盡故、業盡故彼彼有情從彼彼處沒。yaduktam anyatare, sattvā āyuḥ-kṣayād vā puṇya-kṣayād vā karma-kṣayād vā tasmād adhiṣṭhānāt cyavante iti /

午二、釋義(分三科)未一、壽盡

云何壽盡?謂時死;tatra āyudāyaḥ katamaḥ / kāle maraṇam /

未二、福盡

云何福盡?謂非時死即非福死,以彼有情貪著定味福力減盡因此命終;puṇya-kṣayaḥ katamaḥ / akāle maraṇam apuṇyamaraṇam / yena sattvā āsvāda-samāpattyāṃ rajyante / puṇya-kṣayāc ca hetoḥ te jīvitāc cyavante /

未三、業盡

云何業盡?謂順生受業、順後受業俱盡故死。karma-kṣayaḥ katamaḥ / upapadya-vedanīya-karmaṇaḥ aparaparyā-vedanīya-karmaṇaś ca ubhayo kṣayān maraṇa /

癸二、釋苦相(分二科)子一、辨別指前

何等苦相?謂或三苦、或八苦、或六苦廣說如前是名苦相。duḥkha-lakṣaṇaṃ katamat / tisro duḥkhatāḥ aṣṭākā vā duḥkhaṃ ṣaḍākāraṃ vā (Abhidh-s 40) duḥkhaṃ bāhulyena pūrvam uktaṃ tad duḥkhaṃ nāma /

子二、釋經意(分二科)丑一、引經 

何故經說若無常者即是苦耶?kiṃ pratītya sūtre uktaṃ yad anityaṃ tad duḥkham iti /

丑二、以三復次釋(分三科)寅一、初以三無常釋(分二科)卯一、釋(分三科)辰一、生分無常

由三分無常為緣苦相可了知故謂生分無常為緣苦苦性可了知故,ubhayāṃśikīm anityatāṃ pratītya duḥkha-lakṣaṇaṃ prajñāyate / utpādāṃśikīm anityatāṃ pratītya duḥkha-duḥkhatā prajñāyate /

辰二、滅分無常 

滅分無常為緣壞苦性可了知故,vyayāṃśikīm anityatāṃ pratītya vipariṇāma-duḥkhatā prajñāyate /

辰三、俱分無常

俱分無常為緣行苦性可了知故。ubhayāṃśīkim anityatāṃ pratītya saṃskāra-duḥkhatā prajñāyate //

卯二、引證成前 

即依此義薄伽梵說諸行無常,諸行變壞又依此義諸所有受我說皆苦。tathā ca saṃskārānityatāṃ saṃskāra-vipariṇāmatāṃ ca saṃdhāya uktaṃ bhagavatā mayā yatkiṃcid veditam idam atra duḥkhasya iti //

寅二、第二復次

又於生滅二法所隨諸行中有生等八苦性可了知故佛說言若無常者即是苦。api khalu utpāda-vyaya-dharma-dvayānugateṣu saṃskāreṣu jātyādayo 'ṣṭau duḥkhāni / prajñāyante ity abhisaṃdhāya buddhena bhāṣitaṃ yad anityaṃ tad duḥkham iti /

寅三、第三復次 

又於無常諸行中有生等苦可了知者,如來依此密意說言由無常故苦,非一切行。api ca anityeṣu saṃskāreṣu jātyādikaṃ duḥkhaṃ prajñāyate iti anityato duḥkhaṃ na sarve saṃskārā ity atra abhisaṃdhir veditavyaḥ //

癸三、釋空相(分二科)子一、正明空性(分二科)丑一、總明空有

何等空相?謂若於是處此非有,由此理正觀為空;若於是處餘是有,由此理如實知有;是名善入空性。如實知者不顛倒義。śūnyatā-lakṣaṇaṃ katamat / teṣu tasya abhāvaḥ / anena nayena samanupaśyanā-śūnyatā / punaḥ teṣu anyasya bhāvaḥ / anena nayena yathābhūta-jñāna-bhāvaḥ / etad avatāra-śūnyatā ucyate / yathābhūta-jñānam aviparīto 'rthaḥ /

什麼是空性的相貌?就是在這些地方,這個東西沒有。由於這個理路、方法,正確地觀為空。又在這些地方,另一個東西是有。由於這個理路,如實知有。這被稱為善巧進入空性。什麼是如實知?就是不顛倒的意思。

丑二、別釋空有(分三科)寅一、別明空

於何處誰非有?於蘊、界、處,常、恒、凝住、不變壞法、我、我所等非有。由此理,彼皆是空。teṣu abhāvaḥ katamaḥ / skandha-dhātv-āyataneṣu nitya-dhruva-kūṭa-stha-avipariṇāma-dharma-ātmātmīyābhāvaḥ / anena nayena teṣāṃ śūnyatā /

什麼是在這些地方,誰沒有呢?在什麼地方?在蘊、界、處中。什麼沒有?常、恒、凝住、不變壞特性的我、我所等,這些不存有。由於這個道理、方法,他們都是空性。

寅二、別明有

於何處誰餘有?即此處無我性,此我無性無我有性是謂空性,故薄伽梵密意說言:有如實知有,無如實知無。teṣu anyasya bhāvaḥ katamaḥ / teṣv eva nairātmyam / tac ca ātmano nāstitā anātmano 'stitā satī śūnyatā // etad abhisaṃdhāya uktaṃ bhagavatā sato yathābhūta-jñānaṃ bhāvaḥ / asato yathābhūtajñānam abhāvaḥ //

什麼是在這些地方,另一個東西是有?就在這些地方,沒有我。而且,這個我的不存有,以及沒有是存有的,是謂空性。根據這個意思,薄伽梵說過:有如實知有,無如實知無。

子二、別明三種空性

復有三種空性:謂自性空性、如性空性、真性空性。初依遍計所執自性觀,第二依依他起自性觀,第三依圓成實自性觀。api khalu trividhā śūnyatā / svabhāva-śūnyatā tathābhāva-śūnyatā prakṛti-śūnyatā ca / ādyā parikalpitā draṣṭavyā / tṛtīyā pariniṣpanna-svabhāvā draṣṭavyā //

癸四、釋無我相(分二科)子一、正釋無我相

何等無我相?謂如我論者所立我相,蘊界處非此相,由蘊界處我相無故名無我相。anātma-lakṣaṇaṃ katamat / yathātmavāde sthitasya ātma-lakṣaṇasya skandha-dhātv-āyataneṣu (Abhidh-s 41) tallakṣaṇasyābhāvaḥ / skandha-dhātv-āyataneṣu ātma-lakṣaṇābhāvatām upādāya / idam ucyate anātma-lakṣaṇam //

什麼是無我的相貌?就是如我論者所安立的我相,在蘊、界、處中,這個相貌不存在。由於在蘊、界、處中,我的相貌不存在的緣故,這稱為無我相。

子二、引經證成(分二科)丑一、證無我 

故薄伽梵密意說言一切法皆無我。etad abhisaṃdhāya uktaṃ bhagavatā sarve dharmā anātmāna iti //

根據這個意思,薄伽梵說言:一切法皆無我。

丑二、證非我相(分三科) 寅一、總觀義 

如世尊說:此一切非我所,此非我處,此非我我,於如是義應以正慧如實觀察,此言何義?api coktaṃ bhagavatā naitat sarvaṃ mama naiṣo 'hamasmi na me sa ātmā iti / evametaṃ yathābhūtaṃ saṃprajñāya draṣṭhavyam iti tasya ko 'rtha uktaḥ /

如同世尊說過:此一切不是我所擁有的,此不是我是,此不是我本身。對於這樣的道理,應該以正確的智慧,如實觀察。這句話是什麼意思?

寅二、別釋經

謂於外事密意說此一切非我所,於內事密意說此非我處、此非我我所。所以者何?以於外事唯計我所相是故但遣我所,於內事遍計我我所相是故雙遣我我所。bahirdhāvastv abhisaṃdhāya uktaṃ naitat sarvaṃ mameti / kuta etat / bahirdhā-vastuni kalpita-ātmīya-lakṣaṇam / ataḥ ātmīya-niṣkarṣaṇam / adhyātma-vastuni parikalpita-ātmātmīya-lakṣaṇam / ata ātmātmīya-ubhaya-niṣkarṣaṇam /

根據外在的事物,而說:此一切不是我的。根據內在的事物,而說此非我是、此非我、我所。所以者何?因為,對於外事,唯計我所的相貌,所以但遣除我所。對於內事,遍計我、我所的相貌,所以雙遣我、我所。

辛二、重逐難釋(分二科)壬一、廣前無常(分二科)癸一、逐難釋外器無常(分二科)子一、問

前說無常皆剎那相此云何知?pūrvam uktam anityaṃ kṣaṇa-lakṣaṇam iti / tat kathaṃ jñāyate /

前面所說的無常皆是剎那的相貌。這如何被知道?

子二、答(分二科)丑一、總標 

如心心所是剎那相,當知色等亦剎那相。yathā citta-caitasikānāṃ kṣaṇikatā tathā rūpādīnām api kṣaṇikatā draṣṭavyā /

如同心、心所是剎那的相貌,同樣的,應當知道色等也是剎那的相貌。

丑二、別以八故釋色等念念滅

由心執受故、等心安危故、隨心轉變故、是心所依故、心增上生故、心自在轉故。又於最後位變壞可得故、生已不待緣自然滅壞故,當觀色等亦念念滅。citta-upāttatām upādāya cittaika-yoga-kṣematām upādāya citta-vikāra-tad-vikāratām upādāya cittāśrayatām upādāya cittādhipatya-saṃbhūtatām upādāya citta-vaśa-varttināṃ ca upādāya // api khalu atyanta-vikāra-upālabdhitām upādāya utpannasya ca anapekṣya pratyayaṃ svarasa-vināśitām upādāya rūpasya api kṣaṇikatā draṣṭavyā //

1)由於心所執受的緣故。2)由於色等的安危與心是相同的緣故(利益的安全,或利益與安全)3)隨順心而轉變的緣故(心轉變,它跟著轉變)4)以心作為所依止、根基的緣故。5)是由於心的優勢、強而有力,色等生起的緣故。6)隨著心的自在,而令色等轉動的緣故。7)還有,因為,在最後位的變壞,可以被得到、被認知。8)生起之後,不需要等待其他的條件,自然滅壞的緣故。應當觀察、知道色等也是念念滅、剎那的相貌。

癸二、釋麤細色(分二科)子一、釋大造(分二科)丑一、問

如世尊說:諸所有色彼一切若四大種、若四大種所造,此依何意說?yaduktaṃ yatkiṃcid rūpaṃ sarvan tac catvāri mahābhūtāni catvāri ca mahābhūtāny upādāyeti / tatkiṃ sandhāya uktam /

如世尊所說:諸所有色彼一切,四大種,以及四大種的所造、衍生物。這個,是依據什麼意思而說?

丑二、答(分二科)寅一、總答

依容有意說同在一處依此而有是造義。saṃbhavaṃ sandhāya uktam / eka-deśāśrayī-bhāva-artha upādāya-arthaḥ //

依據容有(共同的存有)的意思而說。什麼是所造 (upādāya)的意思?同在一處,所依是存有的意思。

寅二、別答(分二科)卯一、正解大種多少(分二科)辰一、正解相  

若於此聚此大種可得,當知此聚唯有此大種非餘。yatra punaḥ samudāye yadbhūtam upalabhyate tattatrāstīti vaktavya /

還有,如果在這個聚合中,某個大種可得,應當知道:在此聚合中,唯有這個大種,不是其餘。

If a certain element occurs in a combination (samudāya), it is said that it exists there.

辰二、解多少

或有聚唯一大種,或有二大種,或有乃至一切大種。(asti eka-bhautikaḥ asti dvi-bhautikaḥ) asti yāvat sārvabhautikaḥ /

或是有些聚合中,唯有一大種,或是有二大種,或是有乃至一切大種。

卯二、正解所造多少(分二科)辰一、正解相 

所造色亦爾,若於此聚此所造色可得,當知此聚唯此非餘。或有聚唯一所造色,或二所造色,或有乃至多所造色,隨其所應。upādāya-rūpe 'pi yad upādāya-rūpaṃ yasmin samudāya upalabhyate tattatrāstīti veditavyam //

應所造色也是這樣,如果在此個聚合中,某個所造色可得,應當知道:在這個聚合中,唯有此所造色,沒有其餘。或是有聚合唯一所造色,或是有二所造色,或是有乃至多所造色,隨其所應。

子二、解極微(分二科)丑一、釋唯假立

又說粗聚色極微集所成者,當知此中極微無體。yat punar ucyate paramāṇu-saṃcitto rūpa-samudāya iti tatra niḥśarīraḥ (Abhidh-s 42) paramāṇur veditavyaḥ /

又說:色的聚合是由極微積集所組成。應當知道,此中極微是沒有實體。

丑二、辨建立因

但由覺慧漸漸分析細分,損減乃至可析邊際,即約此際建立極微,爲遣一合想故。又為悟入諸所有色非真實故。buddhyā paryantaprabhedatas tu paramāṇu-vyavasthānaṃ piṇḍa-saṃjñā-vibhāvanatām upādāya rūpe dravyāḥ pariniṣpatti-praveśatāṃ ca upādāya //

但是經由覺慧,漸漸分析細分,損減乃至可析邊際,即是約此際,建立極微,爲遣除一合想的緣故。又為悟入諸所有色不是真實的緣故。

壬二、廣前苦(分二科)癸一、廣內苦(分二科)子一、略標八種差別

復次,苦法略有八種差別:謂有廣大不寂靜苦、有寂靜苦、有寂靜不寂靜苦、有中不寂靜苦、有微薄不寂靜苦、有微薄寂靜苦、有極微薄寂靜苦、有非苦似苦住大寂靜。tat punar etad duḥkham asti vipulam asaṃlikhitaṃ saṃlikhitaṃ saṃlikhitāsaṃlikhitaṃ ca // asti madhyam asaṃlikhitam asti tanukam asaṃlikhitam asti tanuttaraṃ saṃlikhitam asti tanutamaṃ saṃlikhitam asty aduḥkhaṃ duḥkha-pratibhāsaṃ mahā-saṃlekha-pratyupasthānaṃ ca //

子二、別釋(分二科)丑一、依異生(分二科)寅一、初三欲界(分三科)卯一、廣大不寂靜苦 

云何廣大不寂靜苦?謂生欲界未曾積集諸善根者。katamad vipulaṃ duḥkham asaṃlikhitam / yatkāmāvacaram anupacita-kuśala-mūlānām //

卯二、寂靜苦

云何寂靜苦?謂即此已生順解脫分善根者。katamat saṃlikhitam / tad eva utpanna-mokṣa-bhāgīyānām //

卯三、寂靜不寂靜苦 

云何寂靜不寂靜苦?謂即此為世間道離欲已種善根者。katamat saṃlikhitāsaṃlikhitam / tad eva laukika-vairāgyāya avaropita-kuśala-mūlānām //

寅二、上二界(分二科)卯一、色界 

云何中不寂靜苦?謂生色界遠離順解脫分者。kataman madhyam asaṃlikhitam / rūpa-dhātu-upapannānāṃ vivarjita-mokṣa-bhāgīyānām /

卯二、無色界

云何微薄不寂靜苦?謂生無色界遠離順解脫分者。katamat tanukam asaṃlikhitam // ārūpya-upapannānāṃ vivarjita-mokṣa-bhāgīyānām //

丑二、依聖(分三科)寅一、有學

云何微薄寂靜苦?謂諸有學。katamat tanuttaraṃ saṃlikhitam / yac chaikṣāṇām //

寅二、無學

云何極微薄寂靜苦?謂諸無學命根住緣六處。katamat tanutamaṃ saṃlikhitam / yad aśaikṣāṇāṃ jīvitendriya-pratyayaṃ ṣaḍāyatanam //

什麼是極微薄、寂靜的苦?使令諸無學的命根安住的緣,就是六處。

寅三、菩薩等 

云何非苦似苦住大寂靜?謂已得究竟菩薩摩訶薩等,乘大悲願力故生諸有中。katamad aduḥkhaṃ duḥkha-pratibhāsaṃ mahāsaṃlekha-pratyupasthānam / yatpāramiprāptānāṃ bodhisattvānām acintya bhava-upapattiṣu //

什麼是非苦、似苦、住於大寂靜(不是苦,卻有苦的出現,而且安住於大寂靜中)?就是已得究竟菩薩摩訶薩等,乘大悲願力故,生於諸有中。

癸二、廣死生苦(分三科)子一、明死有(分二科)丑一、明將死正死(分二科)寅一、總標三性心死 

復次,前說死苦,死有三種:謂或善心死、或不善心死、或無記心死。yaduktaṃ maraṇaṃ duḥkham iti / tatra maraṇaṃ trividham / kuśala-cittasya avyākṛta-cittasya ca //

寅二、別釋(分三科)卯一、善心死 

善心死者謂於明利心現行位或由自善根力所持故,或由他所引攝故發起善心趣命終位。paṭuke citta-pracāre svakuśala-mūla-balādhānato (vā) paropasaṃhārato vā kuśala-cittasya maraṇaṃ draṣṭavyam //

什麼是善心死?就是在心的活動是明利、清楚的時間中,或是由於自己的善根力所持、所導致,或是由於他所引導、攝受的緣故,發起善心,趣向於命終位。

卯二、不善心死 

不善心死者謂亦於明利心現行位或由自不善根力所持故,或由他所引攝故起不善心趣命終位。paṭuka eva cittapracāre svākuśala-mūla-balādhānato vā paropasaṃhārato vā akuśala-cittasya maraṇaṃ draṣṭavyam //

什麼是不善心死?也是在心的活動是明利、清楚的時間中,或是由於自己的不善根力所持、所導致,或是由於他所引導、攝受的緣故,發起不善心,趣向於命終位。

卯三、無記心死 

無記心死者謂若於明利心現行位若於不明利心現行位,或由闕二緣故,或由加行無功能故起無記心趣命終位。paṭuke vā cittapracāre apaṭuke vā tadubhaya-vaikalyād abhisaṃskārāsamarthasya vā avyākṛta-cittasya maraṇaṃ draṣṭavyam //

什麼是無記心死?就是或是在心的活動是明利、清楚的時間中,或是在心的活動是不明利、不清楚的時間中。由於缺少自他二緣的緣故,使令心的活動不能形成,發起無記心,趣向於命終位。

丑二、明死相(分二科)寅一、淨行者死相

修淨行者臨命終位於身下分先起冷觸śubha-kāriṇaḥ adhaḥkāyas tatprathamataḥ śītībhavati //

寅二、不淨行者死相

不淨行者臨命終位於身上分先起冷觸aśubhakāriṇaḥ punaḥ ūrdhvaṃkāyaḥ śītībhavati //

子二、明中有(分十科)丑一、現前相(分二科)寅一、不淨行者中有相 

不淨行者中有生時其相顯現如黑羊羔光、或如陰暗夜分,tatrāśubhakāriṇo 'ntarābhavo 'bhinirvarttate / tadyathā kṛṣṇasya kutapasya nirbhāso 'ndhakāratamisrāyā vā rātryāḥ //

寅二、修淨行者中有相

修淨行者中有生時其相顯現如白練光、或如晴明夜分。śubhakāriṇas tadyathā śuklasya paṭasya nirbhāsa-jyotsnāyā vā rātryāḥ /

丑二、現前處所

又此中有在欲、色界正受生位,亦從無色界命終後位。antarābhava(ḥ) kāma-dhātau rūpa-dhātau ca upapadyamānasya arūpadhātoś cayamānasya / (Abhidh-s 43)

丑三、別名

亦名意生、健達縛等。sa ca manomayo gandharva ity api /

丑四、壽量 

極住七日,或有中夭、或時移轉。paraṃ saptāhaṃ tiṣṭhaty antareṇa cyavate / ekadā ca vyāvarttate /

極住七日,或有中夭、或時移轉(親人以他的名義做善事,回向給他,令其移轉到善趣)

丑五、造業

住中有中亦能集諸業,先串習力所引善等思現行故。tatrasthaś ca karma-upacinoni

丑六、觀見同類有情

又能覩見同類有情。sabhāgāṃś ca sattvān paśyati /

丑七、形似當生處形

又中有形似當生處。yatra ca upapadyate tadākṛtir

丑八、所趣無礙 

又此中有所趣無礙,如具神通往來迅速,仍於生處有所拘礙。apratihata-gatiś ca / ṛddhimān iva vā āśugāmī upapatty-āyatane pratihanyate /

丑九、終沒結生

又此中有於所生處如秤兩頭低昂道理,終沒結生時分亦爾。upapatty-āyatane tulā-avanāma-unnāma-yogena cyavate pratisandhi ca badhnāti /

丑十、起惑資生 

住中有中於所生處發起貪愛,亦用餘煩惱為緣助此中有身與貪俱滅,羯邏藍身與識俱生,此唯是異熟,antarābhava-sthaś ca upapatty-āyatane rāgam utpādayati / yad anyaś ca kleśaḥ pratyayo bhavati / saharāgeṇa antarābhavo nirudhyate kalalaṃ ca savijñānakam utpadyate // sa ca vipākas

子三、明生有

自此已後根漸生長,如緣起中說於四生類或受卵生、或受胎生、或受濕生、或受化生。tata ūrdhvam indriyābhinrivṛttiḥ yathā pratityasamupāde catṛsṛṣvāyoniṣu / aṇḍa-jāyāṃ jarayu-jāyāṃ saṃsveda-jāyām upapādukāyañ ca // 0 //