2012年12月9日 星期日

雜集論-30-三法品-1.九門-6何次第

問:何故諸蘊如是次第?答:由識住故,謂四識住及識,又前為後依故,如其色相而領受故,如所領受而了知故,如所了知而思作故,如所思作隨彼彼處而了別故。
如其色相而領受者,謂由隨順樂受等根境二力故,樂受等生。如所領受而了知者,謂隨所受,取諸相故。如所了知而思作者,謂隨所想造諸業故。如所思作隨彼彼處而了別者,謂隨所作業於諸境界及異趣中識轉變故。
又由染污清淨故,謂若依是處而起染淨,若由領受、取相、造作故,染污、清淨。若所染污及所清淨,由此理故說蘊次第。
若依是處起染淨者,謂依有根身。若由領受者,謂由有染、無染等受,如其次第染污、清淨。若由取相造作者,謂由如理、不如理轉故,如其次第染污、清淨。若所染污及所清淨者,謂心有麤重、無麤重生故。
何故諸界如是次第?由隨世事差別轉故。云何世事差別而轉?謂諸世間最初相見,既相見已,更相問訊。既問訊已,即受沐浴、塗香、花鬘,次受種種上妙飲食,次受種種臥具、侍女,然後意界處處分別,以內界次第故建立外界。隨此次第,建立識界,如界次第,處亦如是。
---
問:何故諸蘊如是次第?答:由識住故,謂四識住及識,又前為後依故,如其色相而領受故,如所領受而了知故,如所了知而思作故,如所思作隨彼彼處而了別故。Kim upādāya skandhānāṃ tathānukramaḥ / vijñānādhiṣṭhānatām upādāya // catvāri vijñānādhiṣṭhānāni vijñānāni ca pūrvāparāśritāni /yathā rūpaṃ tathā bhavaḥ / yathā vedayate tathā saṃjānīte / yathā saṃjānīte tathā cetayate / yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavati /
如其色相而領受者,謂由隨順樂受等根境二力故,樂受等生。如所領受而了知者,謂隨所受,取諸相故。如所了知而思作者,謂隨所想造諸業故。如所思作隨彼彼處而了別者,謂隨所作業於諸境界及異趣中識轉變故。yathā rūpaṃ tathānubhava iti sukhādivedanīyādindriyārthadvayāt sukhādivedanotpatteḥ / yathā vedayate tathā saṃjānīta iti yathānubhavaṃ nimittodgrahaṇāt / yathā saṃjānīte tathā cetayati yathāsaṃjñaṃ karmābhisaṃskaraṇāt / yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavatīti yathābhisaṃskāraṃ viṣayeṣu gatyantareṣu ca vijñānapariṇāmāt //(Abhidh-s-bh 19)
王疏〇問:何故諸蘊如是次第?答:由識住故。謂四識住及識()。又前為后依故。如其色相而領受故,如所領受而了知故,如所了知而思作故,如所思作,隨彼彼處而了別故。
如其色相而領受者,謂由隨順樂受等根境二力故,樂受等生。如所領受而了知者,謂隨所受,取諸相故。如所了知而思作者,謂隨所想造諸業故。如所思作隨彼彼處而了別者,謂隨所作業,於諸境界(現在)及異趣中(當來)識轉變故()
初蘊次第中共有三義:
一由識住。前四蘊是識所住,識是能住。識為主故,受想行是識輔故。色是識境界故,識住於境。亦住苦樂等受,隨所搆畫取相,造作諸業,識即隨住,故五蘊次第如是。
二前為后依。依色有受,隨受起想,由想起行,由行業故,即由現業,識隨轉變。造善惡等,識隨善惡故。及由行業感得當來諸趣異熟,識為報主,即隨諸趣而轉變故。然此但就增勝位言,非謂五蘊不俱時生。能緣所緣心王心所必俱時故。識初觸境,說色為勝。隨感苦樂、說受為勝。次於彼境取相了知,說想為勝。想已造作,說行為勝。后時受果,說識為勝。理實一一五蘊皆俱。

又由染污清淨故,謂若依是處而起染淨,若由領受、取相、造作故,染污、清淨。若所染污及所清淨,由此理故說蘊次第。saṃkleśavyavadānataḥ / yatra saṃkliśyate vyavadāyate ca / vedanānimittagrahaṇābhisaṃskāreṇa saṃkleśavyavadānābhyāṃ ca saṃkliśyate vyavadāyate ca / anena nayena skandhānāmukramo nirdiśyate /
若依是處起染淨者,謂依有根身。若由領受者,謂由有染、無染等受,如其次第染污、清淨。若由取相造作者,謂由如理、不如理轉故,如其次第染污、清淨。若所染污及所清淨者,謂心有麤重、無麤重生故。yatra saṃkliśyate vyavadāyate ceti sendriye kāye / yenānubhaveneti sāmiṣanirāmiṣādyena yathākramam / yena nimittagrahaṇābhisaṃskāreṇetyayoniśo yoniśaś ca pravṛttena / yatsaṃkliśyate vyavadāyate ceti cittadauṣṭhulyādauṣṭhulyopapattitaḥ //
王疏〇又由染污清淨故,謂若依是處而起染淨(),若由領受()、取相()、造作(),故染污清淨,若所染污及所清淨()。由此理故,說蘊次第。
若依是處起染淨者,謂依有根身。若由領受者,謂由有染無染等受,如其次第,染污清淨。若由取相造作者,謂由如理不如理轉故,如其次第,染污清淨。若所染污及所清淨者,謂心有粗重無粗重生故()
三起染淨,依有根身而起染淨,故先色蘊。當知此中亦依境界,略故不說。次由領受、取相、造作、染污清淨。有染無染等受者,即有愛味受、無愛味受、依耽嗜受、依出離受等。取相造作如理不如理者,不如理謂倒想邪行,如理謂離倒正行。三若所染污及所清淨者,由受想行染污故,積集不善粗重種子。於八識心中,令心不淨。由受想行清淨故,積集善法,非粗重種子,於八識心中,令心清淨。初蘊是染淨所依。次三蘊染淨體,后識蘊是所染淨。識非染淨體者,識性唯無記,非善惡故。五色界中,既五色蘊,所依云何?此據具五蘊處如是說。於不具處非所說,無想滅定亦無受等故。當知染淨就業說,既無色受等,亦無業可說。若爾,五色異生不造業耶?多不造業,報盡墮故。耽味定境,慧根劣故。執為涅槃究竟處故,更不造業,進修勝行。煩惱為定所伏,亦不作惡。惟有愛味等有覆心生,故此不說。

何故諸界如是次第?由隨世事差別轉故。kathaṃ dhātūnāṃ tathānukramaḥ / laukika vastu vikalpapravṛttitām upādāya //
云何世事差別而轉?謂諸世間最初相見,既相見已,更相問訊。既問訊已,即受沐浴、塗香、花鬘,次受種種上妙飲食,次受種種臥具、侍女,然後意界處處分別。katamā laukikī vastuvikalpapravṛttiḥ /loke prathamaṃ paśyati / dṛṣṭvā (Abhidh-s 15) vyatisārayati / vyatisārya snāpitaṃ gandhaṃ mālyaṃ ca paricarati / tato nānāvidhaṃ praṇītaṃ bhojanaṃ paricarati / tato 'nekaśayyāsanadāsīparikān paricarati / aparato manodhātor api teṣu teṣu vikalpaḥ //
以內界次第故建立外界。evaṃ ca adhyātmadhātor anukrameṇa bahirdhādhātor vyavasthānam /
隨此次第,建立識界。tadanukrameṇa vijñānadhātor vyavasthānam //
如界次第,處亦如是。yathā dhātūnām anukrama āyatanānām api tadvat //
王疏:〇問:何故諸界如是次第?答:由隨世事差別轉故。云何世事差別而轉?謂諸世間最初相見(),既相見已,更相問訊(),既問訊已,即受沐浴塗香華鬘(),次受種種上妙飲食()。次受種種臥具侍女(),然后意界處處分別()。以內界次第故,建立外界,隨此次第建立識界。如界次第,處亦如是。 次界處次第,但隨世事差別轉故。五十六中有二種:一三種次第,二六種次第,其六種次第中,第六種由作業差別攝受,故次第宣說。謂六根中眼界作業最廣,漸至身界作業最狹,故前五界次第宣說。意遍行故,最后宣說。今謂眼界取境最廣而晰,耳界次之,鼻又次之。舌之與身唯近取境,故最狹,舌根取境較身明晰,故又先說。故五界如是次第。意遍行故,義深細故,最后說之。自下第七義門隨蘊界處復為三段。