2012年12月15日 星期六

集論31--三法品-1.九門-9廣分別-過去等

辛六、過去世等(分十五科)壬一、過去(分二科)癸一、問 
云何過去?幾是過去?為何義故觀過去耶?kathamatītaṃ katyatītāni kimarthamatītaparikṣā /

癸二、答(分三科)子一、釋過去義
謂自相已生已滅故、因果已受用故、染淨功用已謝故、攝因已壞故、果及自相有非有故、憶念分別相故、戀為雜染相故、捨為清淨相故是過去義。utpannaniruddha lakṣaṇato 'pi hetuphalopayo gato 'pi saṃkleśavyavadānakāritra samatikrāntito 'pi hetuparigrahavināśato 'pi phalasvalakṣaṇabhāvābhāvatāpi smarasaṃkalpanimittatohapi apekṣāsaṃkleśanimittato 'pi upekṣāvyavadānanimittato 'pi

子二、釋幾是過去
一切一分是過去。atitaṃ draṣṭavyam sarveṣāmekedaśaḥ /

子三、釋為何義觀過去
為捨執著流轉我故觀察過去。pravarttakātmābhiniveśatyājanārtham //

壬二、未來(分二科) 癸一、問 
云何未來?幾是未來?為何義故觀未來耶?kathamanāgataṃ katyanāgatāni kimarthamanāgataparīkṣā /

癸二、答(分三科)子一、釋未來義
謂有因非已生故、未得自相故、因果未受用故、雜染清淨性未現前故、因及自相有非有故、希為雜染相故、不希為清淨相故是未來義。hetau satya nutpannato 'pi alabdhasva lakṣaṇato 'pi hetuphalānupayogato 'pi saṃkleśavyavadānabhāvā pratyupasthānato 'pi hetusvabhā vābhāvato 'pi abhinandanāsaṃkleśa nimittato 'pi abhinandanāvyavadānanimittato 'pyanāgataṃ draṣṭavyam /

子二、釋幾是未來 
一切一分是未來。sarveṣāmekadeśaḥ /

子三、釋為何義觀未來 
為捨執著流轉我故觀察未來。pravarttakātmābhiniveśatyājanārtham //

壬三、現在(分二科)癸一、問 
云何現在?幾是現在?為何義故觀現在耶?kathaṃ pratyutpannaṃ kati pratyutpannāni kimarthaṃ pratyutpannaparīkṣā /

癸二、答(分二科)子一、正釋三問(分三科)丑一、釋現在義 
謂自相已生未滅故、因果受用未受用故、雜染清淨正現前故、能顯過去未來相故、作用現前故是現在義。utpannāniruddha lakṣaṇato 'pi hetuphalopayogānupayogato 'pi saṃkleśa vyavadānapratyupasthānato 'pi atītānāgata bhāva nimittato 'pi kāritrapratyupasthānato 'pi pratyutpannaṃ draṣṭavyam /

丑二、釋幾是現在 
一切一分是現在。sarveṣāmekadeśaḥ /

丑三、釋為何義觀現在 
為捨執著流轉我故觀察現在。pravarttakātmābhiniveśatyājanārthameva //

子二、合釋三世為名言事(分二科)丑一、問  
何故過去、未來、現在說名言事非涅槃等?atītānāgatapratyutpannaṃ punaḥ kathāvastu na nirvāṇam /

丑二、釋
內自所證不可說故,唯曾、當、現是言說所依故。pratyātmavedanīyatayā nirabhilapyatāmupādāya bhutabhavyavarttamānaparihā rādhiṣṭhānatāṃ copādaya //

壬四、善(分二科) 癸一、問 
云何善?幾是善?為何義故觀善耶?kathaṃ (Abhidh-s 22) kuśalaṃ kati kuśalāni kimarthaṃ kuśalaparīkṣā /

癸二、答(分二科)子一、正釋三問(分三科) 丑一、釋善義
謂自性故、相屬故、隨逐故、發起故、勝義故、生得故、加行故、現前供養故、饒益故、引攝故、對治故、寂靜故、等流故是善義。svabhāvato 'pi sambandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi anugrahato 'pi parigrahato 'pi pratipakṣato 'pyupaśamato 'pi niṣyandato 'pi kuśalaṃ draṣṭavyam /

丑二、釋幾是善
五蘊、十界、四處一分是善。skandhānāṃ daśānāṃ dhātunāṃ caturṇāṃ cāyatānānāṃ pradeśaḥ /

丑三、釋為何義觀善
為捨執著法合我故觀察善。dharmayuktātmābhiniveśatyājanārtham //

子二、別釋十三種善 
何等自性善?謂信等十一心所有法。何等相屬善?謂彼相應法。何等隨逐善?謂即彼諸法習氣。何等發起善?謂彼所發身業語業。何等勝義善?謂真如。何等生得善?謂即彼諸善法由先串習故感得如是報,由此自性即於是處不由思惟任運樂住。何等加行善?謂依止親近善丈夫故聽聞正法、如理作意、修習淨善法隨法行。何等現前供養善?謂想對如來建立靈廟圖寫尊容,或想對正法書治法藏興供養業。何等饒益善?謂以四攝事饒益一切有情。何等引攝善?謂施性福業事及戒性福業事故引攝生天樂異熟、引攝生富貴家、引攝隨順清淨法。何等對治善?謂厭壞對治、斷對治、持對治、遠分對治、伏對治、離繫對治、煩惱障對治、所知障對治。何等寂靜善?謂永斷貪欲、永斷瞋恚、永斷愚癡、永斷一切煩惱,若想受滅、若有餘依涅槃界、若無餘依涅槃界、若無所住涅槃界。何等等流善?謂已得寂靜者由此增上力故發起勝品神通等世出世、共不共功德。svabhāvataḥ kuśalaṃ katamat śraddhādaya ekādaśa caitasikā dharmāḥ // sambandhataḥ kuśalaṃ katamat / tatsaṃprayuktā dharmāḥ // anubandhataḥ kuśalaṃ katamat / teṣāmeva yā vāsanā // utthanataḥ kuśalaṃ katamat / tatsamutthāpitaṃ kāyakarmma vākkarmma // paramārthataḥ kuśalaṃ katamat / tathatā // upapattilābhataḥ kuśalaṃ katamat / eṣāmeva kuśalānāṃ dharmāṇāṃ pūrvābhyāsamāgamyaṃ tadrūpā vipākābhinirvṛtiḥ / yathā teṣveva prakṛtyā apratisaṃkhyāya rūciḥ saṃtiṣṭhate // prayogataḥ kuśalaṃ katamat / satpuruṣasaṃsevāmāgamya saddharmaśravaṇaṃ yoniśo manaskāraṃ dharmānudharmapratipattiṃ kuśalasya bhāvanā // puskārataḥ kuśalaṃ katamat / yattathāgataṃ vā puraskṛtya caitye vā pustagate vā citragate dharmaṃ vā puraskṛtya dharmādhiṣṭhāni pustake pūjākarma // anugrahataḥ kuśalaṃ katamat / yaccaturbhi saṃgrahavastubhiḥ sattvānanugṛṇhataḥ // parigrahataḥ kuśalaṃ katamat / yaddānamayena puṇyakriyāvastunā vā śīlamayena vā svargopapattiparigraho vā āḍhyo kulopapattiparigraho vā vyavadānānukūlyaparigraho vā pratipakṣataḥ kuśalaṃ katamat / yo vidūṣaṇāpratipakṣaḥ ādhārapratipakṣa dūrobhāva pratipakṣaḥ viṣkambhaṇāpratipakṣaḥ visaṃyogapratipakṣaḥ kleśāvaraṇapratipakṣaḥ jñeyāvaraṇapratipakṣaḥ // upaśamataḥ kuśalaṃ katamat / yattatparyādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇaṃ saṃjñāvedayitanirodhaḥ sopadhiśeṣo nirupadhiśeṣo nirvāṇadhāturapratiṣṭhitanirvāṇaṃ ca // niṣyandataḥ kuśalaṃ katamat / upaśamaprāptasya tadādhipatyena vaiśeṣikā guṇā abhijñādayo laukikalokottarāḥ sādhāraṇāsādhāraṇāḥ //

壬五、不善(分二科)癸一、問
云何不善?幾是不善?為何義故觀不善耶?kathamakuśalaṃ katyakuśalāni kimarthamakuśalaparīkṣā /

癸二、答(分三科)子一、正釋三問(分三科)丑一、釋不善義 
謂自性故、相屬故、隨逐故、發起故、勝義故、生得故、加行故、現前供養故、損害故、引攝故、所治故、障礙故是不善義。svabhāvato 'pi saṃbandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi upaghātato 'pi parigrahato 'pi (Abhidh-s 23) vipakṣato 'pi paripanthato 'pyakuśalaṃ draṣṭavyam /

丑二、釋幾是不善
五蘊、十界、四處一分是不善。skandhānāṃ daśānāṃ dhātunāṃ caturṇṇāmāyatanānāṃ pradeśaḥ //

丑三、釋為何義觀不善 
為捨執著非法合我故觀察不善。adharmayuktātmābhini veśatyājanārtham //

子二、別解十二種不善 
何等自性不善?謂除染污意相應,及色、無色界煩惱等,所餘能發惡行煩惱隨煩惱。何等相屬不善?謂即此煩惱隨煩惱相應法。何等隨逐不善?謂即彼習氣。何等發起不善?謂彼所起身業語業。何等勝義不善?謂一切流轉。何等生得不善?謂由串習不善故,感得如是異熟,由此自性即於不善任運樂住。何等加行不善?謂依止親近不善丈夫故聽聞不正法,不如理作意,行身語意惡行。何等現前供養不善?謂想對歸依隨一天眾已或殺害意為先、或邪惡意為先建立祠廟廣興供養業,令無量眾廣樹非福。何等損害不善?謂於一切處起身語意種種邪行。何等引攝不善?謂行身語意諸惡行已於惡趣、善趣引攝不愛果異熟、或引或滿。何等所治不善?謂諸對治所對治法。何等障礙不善?謂能障礙諸善品法。svabhāvato 'kuśalaṃ katamat / manaḥsaṃprayuktaṃ rūpārūpyāvacaraṃ ca kleśaṃ sthāpayitvā tadanyaḥ klaśopakleśo duścaritasamutthāpakaḥ // sambandhato 'kuśalaṃ katamat / taireva kleśopakleśaiḥ saṃprayuktā dharmāḥ // anubandhato 'kuśalaṃ katamat / teṣāmeva vāsanā // utthānato 'kuśalaṃ katamat samutthāpitaṃ kāyavākkarma // paramārthato 'kuśalaṃ katamat / sarvasaṃsāraḥ / upapattilābhato 'kuśalaṃ katamat / yathāpi tadakuśalā bhyāsa stūdapo vipāko 'bhinivarttate yenākuśala eva rūciḥ santiṣṭhate // prayogato 'kuśalaṃ katamat / yathāpi tadasatpuruṣasaṃsevāmāgamyasaddharmaśravaṇamayoni śomanaskāraṃ kāyena duścaritaṃ carati vācā manasā duścarītaṃ carati // puraskārato 'kuśalaṃ katamat / yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsāpūrvakaṃ vā kudṛṣṭipūrvakaṃ vā caityaṃ pratiṣṭhāpayati tatra vā pūjākarma prayojayati yatra mahān janakāyo 'puṇyena yujyate / upaghātato 'kuśalaṃ katamat / yathāpi tatsattveṣu kāyena vācā manasā mithyā pratipadyate // parigrahato 'kuśalaṃ katamat / yathā tatkāyena duścaritaṃ caritvā vācā manasā duścaritaṃ caritvā durgatau vā sugatau vā aniṣṭaṃ phalaṃ gṛṇhātyakṣepakaṃ vā paripūrakaṃ vā // vipakṣato 'kuśalaṃ katamat / ye pratipakṣavipakṣā dharmāḥ // pari panthato 'kuśalaṃ katamat ye kuśalāntarāyikā dharmāḥ //

壬六、無記(分二科)癸一、正釋無記(分二科)子一、問 
云何無記?幾是無記?為何義故觀無記耶?kathamavyākṛtaṃ katyavyākṛtāni kimarthamavyākṛtaparīkṣā /

子二、答(分二科)丑一、正釋三問(分三科)寅一、釋無記義   
謂自性故、相屬故、隨逐故、發起故、勝義故、生得故、加行故、現前供養故、饒益故、受用故、引攝故、對治故、寂靜故、等流故是無記義。 svābhāvato 'pi sambandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi anugrahato 'pi upabhogato 'pi parigrahato 'pi pratipakṣato 'pi upaśamato 'pi niṣyandato 'pi avyākṛtaṃ praṣṭhavyam /

寅二、釋幾是無記 
八界、八處全及餘蘊、界處一分是無記。aṣṭau dhātavaḥ aṣṭāvāyatanāni śeṣāṇāṃ skandhadhātvāyatanā(nā)mekadeśaḥ /

寅三、釋為何義觀為記 
為捨執著離法非法我故觀察無記。dharmādharmaviyuktātmābhiniveśatyājanārtham //

丑二、別解十四種無記 
何等自性無記?謂八色、界、處、意相應品命根、眾同分、名、句、文身等。何等相屬無記?謂懷非穢非淨心者所有由名、句、文身所攝受心心所法。何等隨逐無記?謂即彼戲論習氣。何等發起無記?謂彼所攝受諸心心所法所發身業語業。何等勝義無記?謂虛空、非擇滅。何等生得無記?謂諸不善有漏善法異熟。何等加行無記?謂非染非善心者所有威儀路、工巧處法。何等現前供養無記?謂如有一想對歸依隨一天眾遠離殺害意、邪惡見建立祠廟興供養業,令無量眾於如是處不生長福非福。何等饒益無記?謂如有一於自僕使妻子等所以非穢非淨心而行惠施。何等受用無記?謂如有一以無簡擇、無染污心受用資具。何等引攝無記?謂如有一於工巧處串習故,於當來世復引攝如是相身,由此身故習工巧處速疾究竟。何等對治無記?謂如有一為治疾病得安樂故,以簡擇心好服醫藥。何等寂靜無記?謂色、無色界諸煩惱等由奢摩他所藏伏故。何等等流無記?謂變化心俱生品。svabhāvato 'vyākṛtaṃ katamat / aṣṭau rūpīṇi dhātvāyatanāni sasaṃprayogaṃ manojīvitendriyaṃ nikāyasabhāgo nāma kāyapadakāyavyañjanakāyāśca // sambandhato 'vyākṛtaṃ katamat / aduṣṭāprasannacittasya taireva nāmapadavyañjanakāyaiḥ parigṛhītāḥ cittacaitasikā (Abhidh-s 24) dharmāḥ // anubandhato 'vyākṛtaṃ katamat / teṣāmevābhilāpavāsanā / utthānato 'vyākṛtaṃ katamat / tatparigṛhītaiścittacaitasikairdharmairya tsamutthāpitaṃ kāyavākkarma //paramārthato 'vyākṛtaṃ katamat / ākāśamapratisaṃkhyānirodhaśca // upapattilābhato 'vyākṛtaṃ katamat / akuśalānāṃ kuśalasāsravāṇāṃ ca dharmāṇāṃ vipākaḥ / prayogato 'vyākṛtaṃ katamat akliṣṭākuśalacetasa airyāpathikaṃ śailpasthānikaṃ ca // puraskārato 'vyākṛtaṃ katamat / yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsākudṛṣṭi vivarjitaṃ caityaṃ vā pratiṣṭhāpayati pūjākarma vā prayojayati yatra mahājanakāyo na puṇyaṃ prasavati nāpuṇyam // anugrahato 'vyākṛtaṃ katamat / yathāpi taddāsabhṛtakakarmakareṣu putradāreṣu vā aduṣṭāprasannacitto dānaṃ dadāti // upabhogato 'vyākṛtaṃ katamat / yathāpi tadapratisaṃkhyākliṣṭacitto bhogānbhuṃkte // parigrahato 'vyākṛtaṃ katamat / yathāpi tacchilpasthānasyābhyastatvādāyatyāṃ tadrūpaṃ mātmabhāvaparigrahaṃ karoti yena laghu ladhveva teṣu śilpasthāneṣu śikṣāniṣṭhāṃ gacchati // pratipakṣato 'vyākṛtaṃ katamat / yathāpi tat pratisaṃkhyāya bhaiṣajyaṃ niṣevate // upaśamato 'vyākṛtaṃ katamat / rūpārūpyavacaraḥ kleśaḥ śamathopagūḍhatāmupādāya // niṣyandato 'vyākṛmataṃ katamat nirvāṇacittasahajam //

癸二、附釋示現善不善無記法(分二科)子一、徵  
復有示現善不善無記法,此復云何?api khalu nidarśanataḥ kuśalamapyakuśalamapyavyākṛtamapi draṣṭavyam // tatpunaḥ katamat //

子二、釋 
謂佛及得第一究竟菩薩摩訶薩為欲饒益諸有情故有所示現,當知此中無有一法真實可得。yadbuddhāḥ paramapāramiprāptāśca bodhisattvā nidarśayanti sattvānāmanugrahārthaṃ na tu teṣāṃ tatra tathā kācit pariniṣpattiḥ /

壬七、欲界繫(分二科)癸一、問 
云何欲界繫?幾是欲界繫?為何義故觀欲界繫耶? kathaṃ kāmapratisaṃyuktaṃ kati kā(ma)pratisaṃyuktāni kimarthaṃ kāmapratisaṃyuktaparīkṣā /

癸二、答(分三科)子一、釋欲界繫義
謂未離欲者所有善不善無記法是欲界繫義。avītarāgasya sāsravakuśalākuśalāvyākṛtaṃ kāmaprati saṃyuktaṃ draṣṭavyam /

子二、釋幾是欲界繫 
四界、二處全及餘蘊界處一分是欲界繫。catvāro dhātavo dve cāyatane tadanyeṣāṃ ca skandhadhātvāyatanānāmekadeśaḥ /

子三、釋為何義觀欲界繫  
為捨執著未離欲界欲我故觀察欲界繫。kāmāvītarāgātmābhiniveśatyājanārtham //

壬八、色界繫(分二科)癸一、問 
云何色界繫?幾是色界繫?為何義故觀色界繫耶?kathaṃ rūpapratisaṃyuktāni kimarthaṃ rūpapratisaṃyuktaparīkṣā /

癸二、答(分三科)子一、釋色界繫義
謂已離欲界欲、未離色界欲者所有善無記法是色界繫義。kāmavītarāgasya rūpāvītarāgasya kuśalāvyakṛtaṃ rūpapratisaṃyuktaṃ draṣṭavyam //

子二、釋幾是色界繫
除前所說四界、二處餘蘊界處一分是色界繫。caturo dhātūna dve cāyatane sthāpayitā tadanyeṣāṃ skandhadhātvāyatanānāmekadeśaḥ / (Abhidh-s 25)

子三、釋為何義觀色界繫  
為捨執著離欲界欲我故觀察色界繫。kāmavītarāgātmabhiniveśatyājanārtham //

壬九、無色界繫(分二科)癸一、正釋無色界繫(分二科)子一、問
云何無色界繫?幾是無色界繫?為何義故觀無色界繫耶?kathamārūpapyapratisaṃyuktaṃ katyārūpyapratisaṃyuktāni kimarthamārūpyapratisaṃyuktāparīkṣā /

子二、答(分三科)丑一、釋無色界繫義 
謂已離色界欲、未離無色界欲者所有善無記法是無色界繫義。rūpavītarāgasyārūpyāvītarāgasya kuśalāvyākṛtaṃ vārūpyapratisaṃyuktaṃ draṣṭavyam /

丑二、釋幾無色界繫
三界、二處、四蘊一分是無色界繫。caturṇāṃskandhānāṃ dvayo ścāyatanayoḥ pradeśaḥ /

丑三、釋為何義觀無色界繫 
為捨執著離色界欲我故觀察無色界繫。rūpavītarāgātmābhiniveśatyājanārtham //

癸二、附釋五種離欲及十種離欲(分二科)子一、釋五種離欲 
復次有一分離欲、具分離欲、通達離欲、損伏離欲、永害離欲。vairāgyaṃ punarekadeśavairāgyaṃ skalavairāgyaṃ prativedhavairāgyamupaghātavairāgyaṃ samudghātavairāgyaṃ ca draṣṭavyam /

子二、釋十種離欲(分二科)丑一、總標
復有十種離欲:謂自性離欲、損害離欲、任持離欲、增上離欲、愚癡離欲、對治離欲、遍知離欲、永斷離欲、有上離欲、無上離欲。api khalu daśa vairāgyāṇi / prakṛtivairāgyamupaghātavairāgyamupastambhavairāgyaṃ samutkarṣavairāgyaṃ sammohavairāgyaṃ pratipakṣavairāgyaṃ parijñāvairāgyaṃ prahāṇi vairāgyaṃ sottaravairāgyaṃ niruttaravairāgyam //

丑一、別釋
何等自性離欲?謂於苦受及順苦受處法生厭背性。何等損害離欲?謂習欲者暢熱惱已生厭背性。何等任持離欲?謂飽食已於諸美膳生厭背性。何等增上離欲?謂得勝處已於下劣處生厭背性。何等愚癡離欲?謂諸愚夫於涅槃界生厭背性。何等對治離欲?謂由世間、出世間道斷諸煩惱。何等遍知離欲?謂已得見道者於三界法生厭背性。何等永斷離欲?謂永斷地地諸煩惱已生厭背性。何等有上離欲?謂世間、聲聞、獨覺所有離欲。何等無上離欲?謂佛菩薩所有離欲為欲利樂諸有情故。prakṛtivairāgyaṃ katamat / duḥkhāyāṃ vedanāyāṃ duḥkhasthānīyeṣu ca dhamaṣu yā pratikulatā // upaghātavairāgyaṃ katamat / maithunaprayuktasya dāhavigame yā pratikūlatā // upastambhavairāgyaṃ katamat / subhuktavato mṛṣṭe 'pi bhojane yā pratikūlatā // samutkarṣavairāgyaṃ katamat / uccataraṃ sthānaṃ prāptava to nirhīne sthāne yā pratikūlatā // sammohavairāgyaṃ katamat / bālānāṃ nirvāṇe yā pratikūlatā // pratipakṣa vairāgyaṃ katamat / laukikena vā lokottareṇa vā mārgeṇa yatkleśaprahāṇam // parijñāvairāgyaṃ katamat / pratilabdhadarśanamārgasya traidhātuke yā pratikūlatā // prahāṇivairāgyaṃ katamat / bhūmau bhūmau kleśān prajahato yā pratikūlatā // sottaravairāgyaṃ katamat / laukikānāṃ śrāvakapratyekabuddhānāṃ ca yadvairāgyam // niruttaraṃ vairāgyaṃ katamat / yad buddhabodhisattvānāṃ vairāgyaṃ sarvasattvahitasukhādhiṣṭhānatā mupādāya //
壬十、有學(分二科)癸一、問
云何有學?幾是有學?為何義故觀有學耶?kathaṃ śaikṣaṃ kati śaikṣāṇi kimarthaṃ śaikṣaparīkṣā /

癸二、答(分三科)子一、釋有學義 
謂求解脫者所有善法是有學義。mokṣaprayuktasya kuśalaṃ śaikṣaṃ draṣṭavyam /

子二、釋幾是有學
十界、四處、諸蘊一分是有學。skandhānā daśānāṃ dhātūnāṃ caturṇāṃ cāyatanāmekadeśaḥ /

子三、釋為何義觀有學
為捨執著求解脫我故觀察有學。mokṣaprayuktātmābhiniveśatyājanārtham //

壬十一、無學(分二科)癸一、問
云何無學?幾是無學?為何義故觀無學耶?kathamaśaikṣaṃ katyaśaikṣāṇi kimarthamaśaikṣaparīkṣā /

癸二、答(分三科)子一、釋無學義 
謂於諸學處已得究竟者,所有善法是無學義。śikṣāyāṃ niṣṭhāgatasya kuśalamaśaikṣaṃ draṣṭavyam /

子二、釋幾是無學 
十界、四處、諸蘊一分是無學。skandhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ /

子三、釋為何義觀無學 
為捨執著已脫我故觀察無學。bhuktātmābhiniveśatyājanārtham //

壬十二、非學非無學(分二科)癸一、問
云何非學非無學?幾是非學非無學?為何義故觀非學非無學耶?kathaṃ naivaśaikṣānāśaikṣaṃ kati naivaśaikṣānāśaikṣāni kimarthaṃ naivaśaikṣānāśaikṣa parīkṣā /

癸二、答(分三科)子一、釋非學非無學義
謂諸異生所有善不善無記法及諸學者染污無記法,諸無學者無記法并無為法是非學非無學義。 pṛthagjanasya kuśalākuśalāvyakṛtaṃ śaikṣasya kliṣṭāvyākṛtamaśaikṣasya cāvyākṛtamasaṃskṛtaṃ ca naivaśaikṣānāśaikṣaṃ draṣṭavyam /

子二、釋幾是非學非無學 
八界、八處全及餘蘊界處一分是非學非無學。aṣṭau dhātavo 'ṣṭā vāyatanāni tadanyeṣāṃ (Abhidh-s 26) skandhadhātvāyatanānāṃ pradeśaḥ /

子三、釋為何義觀非學非無學
為捨執著不解脫我故觀察非學非無學。amuktātmābhiniveśatyājanārtham //

壬十三、見所斷(分二科)癸一、問 
云何見所斷?幾是見所斷?為何義故觀見所斷耶?kathaṃ darśanaprahātavyaṃ kati darśanaprahātavyāni kimarthaṃ darśanaprahātavyaparīkṣā /

癸二、答(分三科)子一、釋見所斷義
謂分別所起染污見疑見處疑處,及於見等所起邪行煩惱隨煩惱,及由見等所發身語意業,并一切惡趣等蘊界處,是見所斷義。parikalpitā kliṣṭā dṛṣṭiḥ vicikitsādṛṣṭisthānaṃ ye ca dṛṣṭau vipratipannāḥ kleśopakleśāḥ yacca dṛṣṭyā samutthāpitaṃ kāyavā kkarma sarvaṃ cāpāyikaṃ skandhadhātvāyatanaṃ darśanaprahātavyaṃ draṣṭavyam /

子二、釋幾是見所斷 
一切一分是見所斷。sarveṣāmekadeśaḥ /

子三、釋為何義觀見所斷
為捨執著見圓滿我故觀察見所斷。darśanasaṃpannātmābhiniveśatyājanārtham //

壬十四、修所斷(分二科)癸一、問 
云何修所斷?幾是修所斷?為何義故觀修所斷耶?kathaṃ bhāvanāprahātavyaṃ kati bhāvanāprahātavyāni kimarthaṃ bhāvanāprahātavyaparīkṣā /

癸二、答(分三科)子一、釋修所斷義 
謂得見道後,見所斷相違諸有漏法,是修所斷義。labdhadarśanamārgasya tadūrdhvaṃ darśanaprahātavyaviparyayeṇa sāsravā dharmāḥ /

子二、釋幾是修所斷
一切一分是修所斷。sarveṣāmekadeśaḥ /

子三、釋為何義觀修所斷 
為捨執著修圓滿我故觀察修所斷。bhāvanāsaṃpannātmābhiniveśatyajanārtham //

壬十五、非所斷(分二科)癸一、問
云何非所斷?幾是非所斷?為何義故觀非所斷耶?kathamaprahātavyaṃ katyaprahātavyāni kimamarthamaprahātavyaparīkṣā /

癸二、答(分三科)子一、釋非所斷義 
謂諸無漏法,除順決擇分是非所斷。anāsravamaprahātavyaṃ draṣṭavyaṃ sthāpayitvā nirvedhabhāgīyam /

子二、釋幾是非所斷        
十界、四處、諸蘊一分是非所斷。skaṃdhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ /

子三、釋為何義觀非所斷
為捨執著成滿我故觀察非所斷。siddhātmābhiniveśatyājanārtham //