2012年12月9日 星期日

雜集論-31-三法品-1.九門-7何義


問:蘊義云何?答:諸所有色,若過去、若未來、若現在,若內、若外,若麤、若細,若劣、若勝,若遠、若近。彼一切略說一色蘊,積聚義故,如財貨蘊。如是乃至識蘊。
當知依止十一種愛所依處故,於色等法,建立過去等差別。十一種愛者,謂顧戀愛、希望愛、執著愛,內我愛、境界愛,欲愛、定愛,惡行苦愛、妙行樂愛,遠愛、近愛。由如是愛所緣境故,如其次第立過去等種種差別。又有差別,謂已生、未生差別故,能取、所取差別故,外門、內門差別故,染、不染差別故,近、遠差別故。如其所應,於色等諸法建立過去等差別。已生者,謂過去、現在。未生者,謂未來。外門者,謂不定地。內門者,謂諸定地。餘句易了不復分別。
又苦相廣大,故名為蘊,如大材蘊。
依止色等發起生等廣大苦故。
如經言:如是純大眾苦蘊集,又荷雜染擔,故名為蘊,如肩荷擔。
荷雜染擔者,謂煩惱等諸雜染法,依色等故。譬如世間身之一分能荷於擔,即此一分名肩、名蘊。色等亦爾,能荷雜染擔故,名之為蘊。
問:界義云何?答:一切法種子義。
謂依阿賴耶識中,諸法種子,說名為界,界是因義故。
又能持自相義是界義,又能持因果性義是界義。
能持因果性者,謂於十八界中,根、境、諸界及六識界,如其次第。
又攝持一切法差別義是界義。
攝持一切法差別者,謂諸經說地等諸界及所餘界,隨其所應皆十八界攝。
問:處義云何?答:識生長門義是處義。
當知種子義,攝一切法差別義,亦是處義。
---
問:蘊義云何?答:諸所有色,若過去、若未來、若現在,若內、若外,若麤、若細,若劣、若勝,若遠、若近。彼一切略說一色蘊,積聚義故,如財貨蘊。如是乃至識蘊。skandhārthaḥ katamaḥ / yat kiṃcid rūpam / atītam anāgataṃ pratyutpannam adhyātmaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvāntike tatsarvam abhisaṃkṣipyocyate rūpaskandhaḥ rāśyartham upādaya / yathā vittarāśiḥ / evaṃ yāvat vijñānaskandham //
當知依止十一種愛所依處故,於色等法,建立過去等差別。十一種愛者,謂顧戀愛、希望愛、執著愛,內我愛、境界愛,欲愛、定愛,惡行苦愛、妙行樂愛,遠愛、近愛。由如是愛所緣境故,如其次第立過去等種種差別。ekādaśavidhāt tṛṣṇāprakārād rūpādīnām atītādiprakāravyavasthāna veditavyam / sā punaḥ apekṣātṛṣṇā abhinandanātṛṣṇā adhyavasānatṛṣṇā āmatṛṣṇā viṣayatṛṣṇā kāmatṛṣṇā samāpattitṛṣṇā duścaritaduḥkhatṛṣṇā sucaritasukhatṛṣṇā viprakṛṣṭatṛṣṇā sanikṛṣṭatṛṣṇā ca / asyāḥ tṛṣṇāyā ālaṃbanatvena yathākramam atītādayaḥ prakārā yojitavyāḥ /
又有差別,謂已生、未生差別故,能取、所取差別故,外門、內門差別故,染、不染差別故,近、遠差別故。如其所應,於色等諸法建立過去等差別。已生者,謂過去、現在。未生者,謂未來。外門者,謂不定地。內門者,謂諸定地。餘句易了不復分別。 aparaḥ paryāyaḥ / utpannānutpannabhedato grāhakagrāhyabhedato bahirmukhāntarmukhabhedataḥ kliṣṭākliṣṭabhedato viprakṛṣṭasaṃnikṛṣṭabhedataśvātītādīni yathāyogaṃ veditavyāni / tatrotpannam atītaṃ pratyutpannaṃ ca / anutpannam anāgatam / vahirmukham asamāhitabhūmikam / antarmukhaṃ samāhitabhūmikam / śiṣṭaḥ sugamatvān na vibhaktaḥ /
又苦相廣大,故名為蘊,如大材蘊。 api ca duḥkhavaipulya lakṣaṇatām upādāya skandha ucyate / yathāmahāvṛkṣaskandhaḥ /
依止色等發起生等廣大苦故。duḥkhavaipulyalakṣaṇatām upādāyeti rūpādisaṃniśrayeṇa jātthādiduḥkhapratānāt /
如經言:如是純大眾苦蘊集,又荷雜染擔,故名為蘊,如肩荷擔。yaduktaṃ sūtre / yathā aikāntikamahāduḥkhasamudayataḥ // api ca saṃkleśato bhāravahanatāmupādāya skandha ucyate / yathā skandhena bhāramudvahati /
荷雜染擔者,謂煩惱等諸雜染法,依色等故。譬如世間身之一分能荷於擔,即此一分名肩、名蘊。色等亦爾,能荷雜染擔故,名之為蘊。saṃkleśabhārodvahanaṃ rūpādyāśritatvāt kleśādisaṃkleśasya / tadyathā loke yena śarīrapradeśena bhāra uhyate tatra skandhopacāro dṛṣṭaḥ, skandhena bhāramuddhahatīti //
問:界義云何?答:一切法種子義。dhātvarthaḥ katamaḥ / sarvadharmavījārthaḥ /
謂依阿賴耶識中,諸法種子,說名為界,界是因義故。sarvadharmabījārtha iti hetvartham adhikṛtyālayavijñāne /
又能持自相義是界義,又能持因果性義是界義。svalakṣaṇadhāraṇārthaḥ / kāryakāraṇa bhāvadhāraṇārthaḥ /
能持因果性者,謂於十八界中,根、境、諸界及六識界,如其次第。kāryakāraṇabhāvadhāraṇam aṣṭādaśasu dhātuṣu ṣaṇṇāṃ vijñānadhātūnām indriyārthadhātūnāṃ, ca yathākramam /
又攝持一切法差別義是界義。Sarvaprakāradharmasaṃgrahadhāraṇārthañ ca /
攝持一切法差別者,謂諸經說地等諸界及所餘界,隨其所應皆十八界攝。sarvaprakāradharmasaṃgrahaṇena sūtrāntaranirdiṣṭānāṃ pṛthivīdhātvādīnām anyeṣām api dhātūnām eṣv evāṣṭādaśasu yathāyogaṃ saṃgrahaṇād veditavyam //
問:處義云何?答:識生長門義是處義。āyatanārthaḥ katamaḥ / vijñānāyadvārārtha āyatanārthaḥ /
當知種子義,攝一切法差別義,亦是處義。bījārthaḥ sarvaprakāradharmasaṃgrahārthaś cāyatanārtho 'pi veditavyaḥ //
王疏:〇問:蘊義云何?答:諸所有色,若過去、若未來、若現在、若內若外、若粗若細、若劣若勝、若遠若近,彼一切略說一色蘊,積聚義故;如財貨蘊。如是乃至識蘊。
當知依止十一種愛所依處故,於色等法建立過去等差別。十一種愛者,謂顧戀愛(過去)、希望愛(未來)、執著愛(現在)、內我愛()、境界愛()、欲愛()、定愛()、惡行苦愛()、妙行樂愛()、遠愛()、近愛(),由如是愛所緣境故,如其次第,立過去等種種差別。又有差別,謂已生未生差別故(三世)、能取所取差別故(內外)、外門內門差別故(粗細)、染不染差別故(劣勝)、近遠差別故(近遠),如其所應,於色等諸法,建立過去等差別。已生者,謂過去現在。末生者,謂未來。外門者,謂不定地。內門者,謂諸定地。餘句易了,不復分別()
〇又苦相廣大,故名為蘊,如大材蘊。△依止色等發起生等(等取老、病、死、怨憎會、愛別離、求不得等)廣大苦故。
〇如經言:如是純大眾苦蘊集()。又荷雜染擔,故名為蘊,如肩荷擔。
荷雜染擔者,謂煩惱等諸雜染法,依色等故。譬如世間身之一分,能荷於擔,即此一分,名肩名蘊,色等亦爾,能荷雜染擔故,名之為蘊()
初釋蘊義復三。初積聚義,有為之法有生必滅,前后等起、故有三世,根境相對,故有內外,三界差別,故有粗細,善惡業感,故有勝劣。三世別故,有遠有近,過未名遠,現在近故,又時方隔越名遠,異此名近。由是差別共十一種,由此為境,起十一種愛,積聚如是十一種色等,總名一色蘊等,故積聚義名蘊也。大論五十六中、解積聚名蘊云:何等名為積聚義耶?答:種種所召體義,更互和雜轉義,一類總略義,增益損減義,是積聚義。二苦相廣大故名蘊,為廣大苦相之所蘊集,故名蘊也。三荷雜染擔故名蘊。煩惱業生三種雜染,依色等立故,謂五蘊中,行蘊一分是煩惱雜染,即彼一分及色識各一分是業雜染,其所餘分謂受蘊全、色識二蘊一分,是生雜染。想蘊隨應攝三雜染。
〇問界義云何?答:一切法種子義。
謂依阿賴耶識中諸法種子,說名為界,界是因義故()
〇又能持自相義,是界義()。又能持因果性義是界義。
能持因果性義者,謂於十八界中根境諸界及六識界,如其次第(根境持因,識持於果。)()
〇又攝持一切法差別義是界義。
攝持一切法差別者,謂諸經說:地等諸界,及所餘界,—隨其所應,皆十八界攝()
二釋界義復四:
一、種子義名界,諸法親因故名界,由十八界種,生十八界法故。
二、能持自相義名界,謂眼界能持眼自相,乃至意識界能持意識自相。十八界法,各有自相,不相雜亂故。
三、能持因果性義,是界義,根境為因,生識果故。十二因界,后六果界。
四、攝持一切法差別義是界義,隨類差別,立種種界故。此如大論九十六卷,立有諸界:謂眼等十八界。地、水、火、風、空、識六界。欲、恚、害、尋思、及對治尋思、六界、五受無明六界。又名所攝受想行識四界,由三界染淨二品遍行義故。又外不出離、出離三界,謂欲、色、無色。又內不出離、出離三界,謂色、無色、滅界。又有過去、未來、現在三界,依世差別故。又有中、劣、妙三界。由苦煩惱中,多少差別故。又有善、不善、無記三界,依性差別故。又有學、無學、非學非無學三界,由缺縛、無縛、具縛差別故。又有有漏、無漏二界依世出世差別故。又有有為、無為二界。依常、無常,有上,無上差別故。彼論云:一切皆為趨向涅槃,悉以涅槃為其后際,熟修梵行,是故過此,無復立界。如是十八界有一,六界有三、四界有一,三界有六、二界有二,各隨差別義,立種種界,共六十二界。如過未等,十八界各有三世故。如欲色等,隨應總攝十八界法故。如是一切,隨其所應,皆此十八界所攝。以義類別,別立多界,故攝一切法,差別義是界義。
〇問:處義云何?答:識生長門義是處義。
當知種子義,攝一切法差別義,亦是處義。 三處義。初處別義,次同界義,界處不異故。然無持自相因果二義。 自下第八譬喻門。