2012年12月9日 星期日

集論24--三法品-1.九門-7何義


己七、釋頌何義問答釋名門(分三科)庚一、蘊義(分二科) 辛一、問
蘊義云何?skandhārthaḥ katamaḥ /

辛二、答(分三科)壬一、積聚義名蘊(分二科)癸一、明色蘊
諸所有色若過去若未來若現在、若內若外、若粗若細、若劣若勝、若遠若近彼一切略說一色蘊積聚義故,如財貨藴。yat kiṃcidrūpam / atītamanāgataṃ pratyutpannamadhyātmaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvāntike tatsarvamabhisaṃkṣipyocyate rūpaskandhaḥ rāśyarthamupādaya / yathā vittarāśiḥ /

癸二、例餘蘊  
如是乃至識蘊。evaṃ yāvat vijñānaskandham //

壬二、苦相廣大名蘊
又苦相廣大故名為蘊,如大材蘊,如契經言如是純大苦蘊集故。 āpica duḥkhavaipulya lakṣaṇatāmupādāya skandha ucyate / yathāmahāvṛkṣaskandhaḥ / yaduktaṃ sūtre / yathā aikāntikamahāduḥkhasamudayataḥ //

壬三、荷雜染擔名蘊
又荷雜染擔故名為蘊,如肩荷擔。api ca saṃkleśato bhāravahanatāmupādāya skandha ucyate / yathā skandhena bhāramudvahati /

庚二、界義(分二科)辛一、問
界義云何?dhātvarthaḥ katamaḥ /

辛二、答界四義 
一切法種子義,又能持自相義、又能持因果性義、又攝持一切法差別義。sarvadharmavījārthaḥ / svalakṣaṇadhāraṇārthaḥ / kāryakāraṇa bhāvadhāraṇārthaḥ / sarvaprakāradharmasaṃgra hadhāraṇārthañca /

庚三、處義(分二科)辛一、問
處義云何?āyatanārthaḥ katamaḥ /

辛二、答
識生長門義是處義。vijñānāyadvārārtha āyatanārthaḥ /