2012年12月10日 星期一

集論27--三法品-1.九門-9廣分別-所知等


辛二、所知等(分三科)壬一、所知(分二科)癸一、問
云何所知?幾是所知?為何義故觀所知耶?kathaṃ jñeyaṃ kati jñeyāni kimarthaṃ jñeyaparīkṣā /

癸二、答(分三科)子一、釋所知義(分二科)丑一、約五種是所知義(分二科)寅一、總標(分二科)卯一、出體 
謂所知有五種:一色、二心、三心所有法、四心不相應行、五無為,jñeyāni paṃca / rūpaṃ cittaṃ caitasikā dharmāścittaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca /

卯二、釋義 
若於是處雜染清淨,若所雜染及所清淨,若能雜染及能清淨,若於此分位,若此清淨性,由依此故一切皆是所知。yatra saṃkleśo vyavadānaṃ vayat saṃkliśyate vyavadāyate vā yaśca saṃkleśayati vyavadāyayati vā yā ca tatrāvasthā yā ca vyavadānatā tadāśrayeṇa sarvaṃ jñeyam //

寅二、別釋
此中色謂色蘊、十色界、十色處及法界、法處所攝諸色,心謂識蘊、七識界及意處,心所有法謂受蘊、想蘊、相應行蘊及法界、法處一分,心不相應行謂不相應行蘊及法界、法處一分,無為謂法界、法處一分。tatra rūpaṃ rūpaskandho daśarūpadhātavo daśa rūpāyatanāni dharmadhātvāyatanasaṃgṛhītāni ca rūpāṇi // cittaṃ vijñānaskandhaḥ saptavijñānadhātavo manaāyatanaṃ ca // caitasikā dharmā vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaśca / cittaviprayuktāḥ saṃskārāḥ citta viprayuktaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaśca // asaṃskṛtaṃ dharmadhātvāyatanaikadeśaḥ //

丑二、約智所行是所知義
又所知法者謂勝解智所行故、道理智所行故、不散智所行故、內證智所行故、他性智所行故、下智所行故、上智所行故、厭患智所行故、不起智所行故、無生智所行故、智智所行故、究竟智所行故、大義智所行故是所知義。api khalu jñeyā dharmāḥ adhimuktijñānagocarato 'pi yuktijñānagocarato 'pi avisārajñānagocarato 'pi pratyātmajñānagocarato 'pi parātmajñānagocarato 'pi adharajñānagocarato 'pi ūrdhvajñānagocarato 'pi vidūṣaṇajñānagocarato 'pi (a)samutthānajñānagocarato 'pi anutpādajñānagocarato 'pi jñānajñānagocarato 'pi niṣṭhājñānagocarato 'pi mahārthajñānagocarato 'pi /

子二、釋幾是所知 
一切皆是所知。

子三、釋為何義觀所知
為捨執著知者見者我故觀察所知。jānakapaśyakātmābhiniveśatmājanārtham // (Abhidh-s 17)

壬二、所識(分二科)癸一、問
云何所識?幾是所識?為何義故觀所識耶?kathaṃ vijñeyaṃ kati vijñeyāni kimarthaṃ vijñeyaparīkṣā /

癸二、答(分三科)子一、釋所識義 
謂無分別故、有分別故、因故、轉故、相故、相所生故、能治所治故、微細差別故是所識義。avikalpanato 'pi vikalpanato 'pi hetuto 'pi pravṛttito 'pi nimittato 'pi naimittakato 'pi vipakṣapratipakṣato 'pi sūkṣmaprabhedato 'pi vijñeyaṃ draṣṭavyam /

子二、釋幾是所識 
一切皆是所識。sarvāṇi vijñeyāni /

子三、釋為何義觀所識
爲捨執著能見者等我故觀察所識。 draṣṭā dyātmābhiniveśatyājanārtham //

壬三、所通達(分二科)癸一、問
云何所通達?幾是所通達?為何義故觀所通達耶?kathamabhijñeyaṃ katyabhijñeyāni kimarthamabhijñeyaparīkṣā /

癸二、答(分三科)子一、釋所通達義 
謂轉變故、隨聞故、入行故、來故、往故、出離故是所通達義。saṃkrāntito 'pi anuśravato 'pi caritapraveśato 'pi āgatito 'pi gatito 'pi niḥsaraṇato 'pi /

子二、釋幾是所通達
一切皆是所通達。sarvāṇyabhijñeyāni /

子三、釋為何義觀所通達
為捨執著有威德我故觀察所通達。Sānubhāvātmābhiniveśatyājanartham //