2012年12月22日 星期六

雜集論-43-攝品


本事分中攝品第二

復次,若略說攝有十一種,謂相攝、界攝、種類攝、分位攝、伴攝、方攝、時攝、一分攝、具分攝、更互攝、勝義攝。
相攝者,謂蘊、界、處一一自相,即體自攝。
如色蘊攝色蘊,廣說乃至法處攝法處。
界攝者,謂蘊、界、處所有種子阿賴耶識能攝彼界。
由彼種子此中有故。
種類攝者,謂蘊、界、處其相雖異,蘊義、界義、處義等故,展轉相攝。
蘊義等者,謂色、受等皆有聚義,雖相各異,一切相攝,更互相望,同一類故。
界義等者,謂眼、耳等皆有能持、受用義故,一切相攝。
處義等者,謂眼、耳等皆生長、門義相應故,一切相攝。
分位攝者,謂樂位蘊、界、處,即自相攝。苦位、不苦不樂位亦爾,分位等故。
如色、受等雖同蘊類,然苦樂等分位差別。樂位還攝樂位,非苦等位。如是苦位、不苦不樂位還自相攝,如蘊,界、處亦爾。
伴攝者,謂色蘊與餘蘊互為伴故,即攝助伴,餘蘊、界、處亦爾。
如色蘊與餘受等互為助伴,能攝五蘊。如是受等一一助伴,各攝五蘊,如蘊,界、處亦爾,互為伴故,一一皆攝一切界處。
方攝者,謂依東方諸蘊、界、處還自相攝,餘方蘊、界、處亦爾。
時攝者,謂過去世諸蘊、界、處還自相攝,未來、現在諸蘊界處亦爾。
一分攝者,謂所有法蘊、界、處所攝,但攝一分非餘。
如戒蘊但攝色蘊等一分,定、慧蘊等但攝行蘊一分,欲恚害界但攝法界一分,空無邊處等但攝意法處一分如是等。
具分攝者,謂所有法蘊、界、處所攝,能攝全分。
如苦蘊攝五取蘊,欲界攝十八界,無想有情處攝十處,除香、味。由此道理,於餘經中諸蘊界處所攝一切法能攝全分。
更互攝者,色蘊攝幾界?幾處?十全、一少分。受蘊攝幾界?幾處?一少分。如受蘊,想、行蘊亦爾。識蘊攝幾界?幾處?七界、一處。
眼界攝幾蘊?幾處?色蘊少分、一處全。如眼界,耳、鼻、舌、身,色、聲、香、味、觸界亦爾。意界攝幾蘊?幾處?一蘊、一處。法界攝幾蘊?幾處?三蘊全、色蘊少分、一處全。眼識界攝幾蘊?幾處?識蘊、意處少分。如眼識,耳、鼻、舌、身、意識界亦爾。
眼處攝幾蘊?幾界?色蘊少分、一界全。如眼處,耳、鼻、舌、身,色、聲、香、味、觸處亦爾。意處攝幾蘊?幾界?一蘊、七界。法處攝幾蘊?幾界?三蘊全、一少分、一界全。如是諸餘法,以蘊、界、處名說,及餘非蘊界處名說。如實有、假有,世俗有、勝義有,所知、所識、所達,有色、無色,有見、無見如是等,如前所顯,隨其所應,與蘊、界、處更互相攝盡當知。
隨其所應者,如蘊一一攝諸界、處,界一一攝諸蘊、處。處一一攝諸蘊、界。如是廣說當思了知。
勝義攝者?謂蘊界處真如所攝。
如是攝相,隨諸世間,共所成立。相攝道理復有六種:
一、依處攝,如世間說:贍部洲攝於人,阿練若攝於鹿。當知此中眼等諸根攝眼等識亦爾。
二、任持攝,如世間說:繩等攝薪束等。當知此中身根攝眼等根亦爾。
三、同事攝,如世間說:眾人同事,共相保信,更互相攝。當知此中同一緣轉,諸相應法,更互相攝亦爾。
四、攝受攝,如世間說:主能攝錄自僕使等。當知此中阿賴耶識攝受自身亦爾。
五、不流散攝,如世間說:瓶攝持水。當知此中。諸三摩地攝餘心心法亦爾。
六、略集攝,如世間說:海攝眾流。當知此中色、受蘊等攝眼耳等亦爾。如前所說十一種攝,皆依此中略集攝說。
問:於攝善巧得何勝利?答:得於所緣略集勝利,隨彼彼境略聚其心,如是如是善根增勝。
---
復次,若略說攝有十一種,謂相攝、界攝、種類攝、分位攝、伴攝、方攝、時攝、一分攝、具分攝、更互攝、勝義攝。saṃgrahaḥ katamaḥ / saṃgraha ekādaśavidho draṣṭavyaḥ / lakṣaṇasaṃgrahaḥ dhātusaṃgrahaḥ jātisaṃgrahaḥ avasthāsaṃgrahaḥ sahāyasaṃgrahaḥ deśasaṃgrahaḥ kālasaṃgrahaḥ ekadeśasaṃgrahaḥ sakalasaṃgrahaḥ itaretarasaṃgrahaḥ paramārthasaṃgrahaś ca //
王疏本事分中攝品第二
攝者統也,法有無量,難一一知,故以法門攝屬統紀。以一色蘊統攝色聲等。一色界處統攝顯形等。以蘊界處統攝一切法。如是乃至以一真如,統攝萬相。不唯易知易持,亦且易於言說,萬象森羅、如網在綱。然后於所緣境得其條理,用心不勞,易發明慧。故三法品后繼以攝品。記云: 攝聚有二:初明攝,后明攝利。初中有二:初論本釋師依法體義,合釋十一攝。后釋師依事及法,別明六種攝。初中有二,初總攝舉數,次隨別解。
〇復次,若略說攝,有十一種:謂相攝、界攝、種類攝、分位攝、伴攝、方攝、時攝、一分攝、具分攝、更互攝、勝義攝。
記云:十一攝中分為五:一體用相似攝,初三門是。第二相從隨順攝,次二門是。第三依假辨體攝,次二門是。第四全半體用攝,次二門是。第五世俗勝義攝,次二門是。瑜伽五十四,初明蘊界處互攝,即此第十。彼論后明十攝,此餘十是。皆共十一攝。彼論相攝,以自共相攝三別法,今以體攝體。彼論界攝,現行各別,攝於自種。此論即以諸法種子總攝於阿賴耶識。餘八皆同。

相攝者,謂蘊界處一一自相,即體自攝。lakṣaṇasaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ pratyekaṃ svalakṣaṇenaiva tattatsaṃgrahaḥ //
如色蘊攝色蘊,廣說乃至法處攝法處。lakṣaṇasaṃgraheṇa rūpaskandho rūpaskandhenaiva saṃgṛhīto vistareṇa yāvaddharmāyatanaṃ dharmāyata[ne]naiva /
王疏〇相攝者,謂蘊界處一一自相,即體自攝。
如色蘊攝色蘊,廣說乃至法處攝法處。
初相攝有何義耶?即體自攝,非攝之攝也。色等即色等,不待餘故。人之最初認識必如是也。亦可就諸法自相,立色蘊等名。色蘊等名攝色蘊等相。以能詮攝所詮故。名詮自相故, 白相即體,故云色蘊()攝色蘊(),乃至法處攝法處此別義也。

界攝者,謂蘊界處所有種子阿賴耶識能攝彼界。dhātusaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ vījabhūtenālayavijñānena tattaddhātusaṃgrahaḥ //
由彼種子此中有故。dhātusaṃgraheṇa sarvāṇi skandhadhātvāyatanānyālayavijñānena saṃgṛhītāni, sarveṣāṃ tatra bījato 'stitvāt /
種類攝者,謂蘊、界、處其相雖異,蘊義、界義、處義等故,展轉相攝。jatisaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ vilakṣaṇānāmapi skandhadhātvāyatanairanyo 'nyasaṃgrahaḥ //
蘊義等者,謂色、受等皆有聚義,雖相各異,一切相攝,更互相望,同一類故。jātisaṃgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṃgṛhītā vilakṣaṇā apy anyonyaṃ svalakṣaṇenaikajātīyatvāt /
界義等者,謂眼、耳等皆有能持、受用義故,一切相攝。 evaṃ dhātubhiś cāyatanaiś copabhogadhāraṇārthayuktā
處義等者,謂眼、耳等皆生長、門義相應故,一切相攝。āyadvārārthayuktāś cakṣurādayaḥ saṃgṛhītā veditavyāḥ /
王疏〇界攝者,謂蘊界處所有種子(此為界)阿賴耶識,能攝彼界。
由彼種子此中有故(此為界攝,界攝於本識故)
〇種類攝者,謂蘊界處其相雖異,蘊義界義處義等故,展轉相攝。
蘊義等者,謂色受等皆有聚義,雖相各異,一切相攝,更互相望同一類故。界義等者,謂眼耳等,皆有能持受用義故,一切相攝。處義等者,謂眼耳等皆生長門,義相應故,一切相攝。
三種類攝中,意謂蘊界處中諸法無量,其相各別。然其具有蘊義者,色受想等皆可名蘊。如是無為不具蘊義,類不同故,即蘊不攝,界處亦爾。又色聲等,相雖各異,變現類同,即通名色。苦樂捨等,其相雖差,領受類同,即通名受。如是青黃赤白其相各殊,眼見類同通名顯色;方圓長短,其相各殊,皆形具故,通名形色;屈伸取捨,其相雖殊,具表意故,通名表色。如是種類攝,有無量種。

分位攝者,謂樂位蘊、界、處,即自相攝。苦位、不苦不樂位亦爾,分位等故。avasthāsaṃgrahaḥ katamaḥ / sukhāvasthānāṃ skandhadhātvāyatānānāṃ svalakṣaṇena saṃgrahaḥ / duḥkhāvasthānāmaduḥkhāsukhāvasthānāmapi / avasthāmupādāya //
如色、受等雖同蘊類,然苦樂等分位差別。樂位還攝樂位,非苦等位。如是苦位、不苦不樂位還自相攝,如蘊,界、處亦爾。avasthāsaṃgraheṇa skandhā ekajātīyā api sukhādyavasthāṃ niyamayya sukhāvasthāḥ sukhāvasthaireva saṃgṛhītā na duḥkhādyavasthaiḥ / evaṃ duḥkhāvasthāduḥkhāsukhāvasthāś ca tadavasthai[re]va saṃgṛhītāḥ /
王疏〇分位攝者,謂樂位蘊界處,即自相攝。苦位、不苦不樂位亦爾,分位等故。
如色受等雖同蘊類,然苦樂等分位差別。樂位還攝樂位,非苦等位。如是苦位、不苦不樂位,還自相攝。如蘊,界處亦爾。
四分位攝。同一種類於自類中,又別分位故,如苦樂等。

伴攝者,謂色蘊與餘蘊互為伴故,即攝助伴,餘蘊、界、處亦爾。sahāya saṃgrahaḥ katamaḥ / rūpaskandhaḥ tadanyaiḥskandhairanyo 'yaṃ sahāyataḥ sahāyaiḥ saṃgṛhītaḥ / evaṃ tadanye skandhā dhātava āyatanāni ca /
如色蘊與餘受等互為助伴,能攝五蘊。如是受等一一助伴,各攝五蘊,如蘊,界、處亦爾,互為伴故,一一皆攝一切界處。 yathā skandhā evaṃ dhātava āyatanāni ca / sahāyasaṃgraheṇa rūpaskandhaḥ saha tadāśritairvedanādibhiḥ sahāyairgṛhyamāṇaḥ pañcabhiḥ skandhaiḥ saṃgṛhītaḥ / evaṃ vedanādayāpi pratyekaṃ saparivārā gṛhyamāṇāḥ pañcabhiḥ skandhaiḥ saṃgṛhītā bhavanti / tathā dhātava āyatanāni ca saparivārāṇi pratyekaṃ sarvardhātubhirāyataneśca saṃgṛhītāni veditavyāni /
王疏〇伴攝者,謂色蘊與餘蘊互為伴故,即攝助伴。餘蘊界處亦爾。
如色蘊與餘受等,互為助伴,能攝五蘊。如是受等一一助伴,各攝五蘊。如蘊,界處亦爾,互為伴故,一一皆攝一切界處(依助伴義,一蘊攝一切蘊,一界攝一切界等)

方攝者,謂依東方諸蘊、界、處還自相攝,餘方蘊、界、處亦爾。deśasaṃgrahaḥ katamaḥ / pūrvadigāśritānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ / evaṃ tadanyadiśāmapi skandhadhātvāyatanānāṃ veditavyam //
王疏 〇方攝者,謂依東方諸蘊界處還自相攝,餘方蘊界處亦爾。

時攝者,謂過去世諸蘊、界、處還自相攝,未來、現在諸蘊界處亦爾。kālasaṃgrahaḥ katamaḥ / atītānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ / anāgatānāṃ pratyutpannānāmapi skandhadhātvāyatanānām /
王疏〇時攝者,謂過去世諸蘊界處還自相攝,未來現在諸蘊界處亦爾。

一分攝者,謂所有法蘊、界、處所攝,但攝一分非餘。ekadeśasaṃgrahaḥ katamaḥ / yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmanyatamasaṃgraha ekadeśa saṃgraho veditavyaḥ //
如戒蘊但攝色蘊等一分,定、慧蘊等但攝行蘊一分,欲恚害界但攝法界一分,空無邊處等但攝意法處一分如是等。ekadeśasaṃgraheṇa śīlaskandho rūpaskandhaikadeśena saṃgṛhītaḥ / samādhiprajñāskandhau saṃskāraskandhaikadeśena / kāmavyāpādahiṃsādhātavo dharmadhātvekadeśena saṃgṛhītāḥ / ākāśānantyāyatanādīni manodharmāyatanaikadeśena saṃgṛhītāni /
王疏〇一分攝者,謂所有法蘊界處所攝,但攝一分,非餘。
如戒蘊,但攝色蘊等一分,定慧蘊等,但攝行蘊一分,欲恚害界,但攝法界一分。空無邊處等,但攝意法處一分,如是等。

具分攝者,謂所有法蘊、界、處所攝,能攝全分。sakalasaṃgrahaḥ katamaḥ / yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ //
如苦蘊攝五取蘊,欲界攝十八界,無想有情處攝十處,除香、味。由此道理,於餘經中諸蘊界處所攝一切法能攝全分。evaṃ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmanyatamasaṃgraha ekadeśasaṃgraho veditavyaḥ / sakalasaṃgraheṇa duḥkhaskandhaḥ pañcabhir upādānaskandhaiḥ saṃgṛhītaḥ, kāmadhātur aṣṭādaśabhirdhātubhiḥ, asaṃjñi sattvāyatanaṃ daśabhir āyatanaṃgandharasāyatanavarjaiḥ saṃgṛhītam / evaṃ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaṃḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ /
王疏〇具分攝者謂所有法,蘊界處所攝能攝全分。
如苦蘊攝五取蘊,欲界攝十八界,無想有情處攝十處,除香味。由此道理,於餘經中諸蘊界處所攝一切法能攝全分。

更互攝者,色蘊攝幾界?幾處?十全、一少分。受蘊攝幾界?幾處?一少分。如受蘊,想、行蘊亦爾。識蘊攝幾界?幾處?七界、一處。itaretarasaṃgrahaḥ katamaḥ rūpaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / daśānāmekadeśaḥ / vedanāskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / ekadeśaḥ / yathā vedanāskandhastathāsaṃjñāsaṃskāra skandhau // vijñānaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / sapta dhātava ekamāyatanam //
眼界攝幾蘊?幾處?色蘊少分、一處全。如眼界,耳、鼻、舌、身,色、聲、香、味、觸界亦爾。意界攝幾蘊?幾處?一蘊、一處。法界攝幾蘊?幾處?三蘊全、色蘊少分、一處全。眼識界攝幾蘊?幾處?識蘊、意處少分。如眼識,耳、鼻、舌、身、意識界亦爾。cakṣurdhātusaṃgrahe kati skandhaḥ katyāyatanāni / rūpaskandhaikadeśa (Abhidh-s 33) ekamāyatam // cakṣurdhātuvat śrotradhrāṇajivhākāya rūpaśabdagandharasaspraṣṭavyabhrātavaḥ // manodhātusaṃgrahe kati skandhāḥ katyāyatanāni / ekaḥ skandha ekamāyatanam // dharmadhātusaṃgrahe kati skandhāḥ katyāyatanāni / trayaḥ skandhā rūpaskandhaikadeśa ekamāyatanam // cakṣurvijñānadhātusaṃgrahe kati skandhāḥ katyāyatanāni vijñānaskandhāmanaāyatanayorekadeśaḥ / cakṣurvijñānavat śrotraghrāṃṇajivhākāyamanovijñānadhātavaḥ //
眼處攝幾蘊?幾界?色蘊少分、一界全。如眼處,耳、鼻、舌、身,色、聲、香、味、觸處亦爾。意處攝幾蘊?幾界?一蘊、七界。法處攝幾蘊?幾界?三蘊全、一少分、一界全。cakṣurāyatanasaṃgrahe kati skandhāḥkati dhātavaḥ / rūpaskandhaikadeśa eko dhātuśca / yathā cakṣurāyatanaṃ tayā śrotraghrāṇajihvākāyarūpaśabdagandharasaspraṣṭavyāyatanāni // manaāyatanasaṃgrahe kati skandhāḥ kati dhātavaḥ / ekaḥ skandhaḥ sapta dhātavaḥ / dharmāyatanasaṃgrahe katiskandhāḥ kati dhātavaḥ / trayāṇāṃ skandhānā mekadeśa eko dhātuśca // tadvat tadanye dharmāḥ skandhadhātvāyatanairnirdṛśyante anye ca na skandhadhātvāyatanairnirddiśyante /
如是諸餘法,以蘊、界、處名說,及餘非蘊界處名說。如實有、假有,世俗有、勝義有,所知、所識、所達,有色、無色,有見、無見如是等,如前所顯,隨其所應,與蘊、界、處更互相攝盡當知。yathā dravyamantaḥ prajñāptimantaḥ saṃvṛtimantaḥ paramārthamanto jñeyā vijñeyā abhijñeyā rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanā ityevamādayaḥ pūrvaṃ nirdṛṣṭāḥ / (teṣāṃ) yathāyogaṃ skandhadhātvāyatanairitaretarasaṃgraheveditavyaḥ //
隨其所應者,如蘊一一攝諸界、處,界一一攝諸蘊、處。處一一攝諸蘊、界。如是廣說當思了知。itaretarasaṃgraheṇa skandhāḥ pratyekaṃ dhātubhir āyatanaiśca saṃgṛhītāḥ, yathāyogam evaṃ dhātavaḥ skandhāyatanarāyatanāni skandhadhātubhiḥ saṃgṛhītāni [iti] vistareṇāvagantavyam //(Abhidh-s-bh 47)
王疏〇更互攝者,色蘊攝幾界幾處?十全一少分。受蘊攝幾界幾處?一少分。如受蘊,想蘊、行蘊亦爾。識蘊攝幾界幾處?七界一處。眼界攝幾蘊幾處?色蘊少分,一處全。如眼界,耳鼻舌身色聲香味觸界亦爾。意界攝幾蘊幾處?一蘊一處。法界攝幾蘊幾處?三蘊全,色蘊少分,一處全。眼識界攝幾蘊幾處?識蘊、意處少分。如眼識,耳鼻舌身意識界亦爾。眼處攝幾蘊幾界?色蘊少分、一界全。如眼處,耳鼻舌身色聲香味觸處亦爾。意處攝幾蘊幾界?一蘊七界。法處攝幾蘊幾界?三蘊全、一少分、一界全。如是諸餘法,以蘊界處名說(戒等諸蘊,欲等諸界,空無邊等處),及餘非蘊界處名說,如實有假有,世俗有勝義有,所知所識所達,有色無色,有見無見如是等,如前所顯,隨其所應,與蘊界處更互相攝,盡當知。
隨其所應者如蘊一一攝諸界處,界一一攝諸蘊處,處一一攝諸蘊界。如是廣說,當思了知。

勝義攝者?謂蘊界處真如所攝。paramārthasaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ tathatāsaṃgrahakuśalaḥ kamanuśaṃsa labhate /
王疏〇勝義攝者,謂蘊界處真如所攝。
云勝義攝者,勝者所緣,名為勝義。蘊界處法亦勝所緣故,名為勝義。由勝義故,皆真如所攝。凡夫著相,聖人達空。凡夫執妄,聖人證真。真如既遍一切法,一切法自性即真如。故勝者所緣蘊界處法,皆以如現,皆真如攝。此上十一攝竟。

如是攝相,隨諸世間,共所成立。相攝道理復有六種:saṃgrahalakṣaṇaṃ punarlokaprasiddhasaṃgrahānusāreṇa ṣaḍidvadhaṃ draṣṭavyam / tatpunaḥ katamat /
一、依處攝,如世間說:贍部洲攝於人,阿練若攝於鹿。當知此中眼等諸根攝眼等識亦爾。padasthānasaṃgraho yathā jambūdvīpasaṃgṛhītā manuṣyāḥ, araṇyasaṃgṛhītā mṛgā iti loke ucyate tathehāpi cakṣurādibhiḥ cakṣurvijñānādīnāṃ saṃgraho veditavyaḥ /
二、任持攝,如世間說:繩等攝薪束等。當知此中身根攝眼等根亦爾。nibandhasaṃgraho yathā rajjvādinā kāṣṭhabhārādikasya tathā kāyena cakṣurādonāmindriyāṇām /
三、同事攝,如世間說:眾人同事,共相保信,更互相攝。當知此中同一緣轉,諸相應法,更互相攝亦爾。tulyārthasaṃgraho yathā samānasarvaprayojanānāṃ visrambhiṇāṃ manuṣyāṇāṃ parasparaṃ tarthakālaṃbanapravṛttānāṃ saṃprayuktānāmānyonyam/
四、攝受攝,如世間說:主能攝錄自僕使等。當知此中阿賴耶識攝受自身亦爾。 upādānasaṃgraho yathā svāminā ātmīyataḥ parigrahītādīnā dāsādīnāṃ tathālayavijñānenātmabhāvasya /
五、不流散攝,如世間說:瓶攝持水。當知此中。諸三摩地攝餘心心法亦爾。avisārasaṃgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṃ cittacaitasikānām /
六、略集攝,如世間說:海攝眾流。當知此中色、受蘊等攝眼耳等亦爾。如前所說十一種攝,皆依此中略集攝說。abhisaṃkṣepa[saṃ]graho yathā samudreṇa nadīnāṃ tathā rūpaskandhena cakṣurādonāmiti / tadatrābhisakṣapasaṃgrahamadhikṛtyakādaśavidhaḥ saṃgraho veditavyaḥ //
王疏△如是攝相,隨諸世間共所成立。相攝道理,復有六種:一依處攝,如世間說瞻部洲攝於人,阿練若攝於鹿。當知此中眼等諸根,攝眼等識亦爾。二任持攝,如世間說繩等攝薪束等,當知此中,身根攝眼等根亦爾,三同事攝,如世間說眾人同事共相保信, 更互相攝。當知此中,同一緣轉,諸相應法更互相攝亦爾。四攝受攝,如世間說主能攝錄自仆使等,當知此中阿賴耶識攝受自身亦爾。五不流散攝,如世間說瓶攝持水,當知此中諸三摩地攝餘心心所亦爾。六略集攝,如世間說海攝眾流,當知此中色受蘊等攝眼耳等亦爾。如前所說十一種攝,皆依此中略集攝說。
后釋師更出六攝:一依處攝者,地為人依,根為識依,能作所依,故名為攝。二任持攝,繩攝薪束,身攝餘根,能任持故,名之為攝。三同事攝,人共信保,法共一緣,以助伴故,名之為攝。四攝受攝,主能攝仆,識能持身,以攝受故,名之為攝。五不流散攝,瓶攝於水,定攝心法,令不流散,故名為攝。六略集攝,海攝眾流,蘊攝有為,一切諸法,以總攝別,以約馭繁,名之為攝。攝有六種,依用別故。此品言攝,但為文字語言法門邊事,非是世間為作依處任持等事也。

問:於攝善巧得何勝利?答:得於所緣略集勝利,隨彼彼境略聚其心,如是如是善根增勝。ālambane 'bhisaṃkṣepānuśaṃsaṃ pratilabhate / yathā yathā ālambaneṣu cittābhisaṃkṣepaḥ tathā tathā kuśalamūlābhivṛddhiḥ //
王疏〇問:於攝善巧得何勝利?答:得於所緣、略集勝利,隨彼彼境略聚其心,如是如是善根增勝。 后明攝勝利。云善根增長者,福德智慧,通名善根,要由略集,方於所緣能得綱領,能得了悟,能使智慧增長,漸次方能通達諸法實相。若非略集諸法,法既無量,緣慮無邊,思議既難,言說不到,教無所施,學無下手,善根智慧,莫由增長矣。 本事分中相應品第三 相應者,諸法隨順,同時同處,和合而起,於一所作,互為助伴,不相捨離,故名相應。法不孤起,前則有因,后則有果,俱時則有相應諸法,然后萬象森羅,生起不絕,所作事成。故三法品后,復說相應。初釋相應,后解勝利。