2012年12月22日 星期六

雜集論-42-三法品-4.外門等六義


又蘊、界、處有六種差別,謂外門差別、內門差別、長時差別、分限差別、暫時差別、顯示差別。
外門差別者,謂多分欲界差別。
多分言,為簡等流法為因,聞思所生慧。
內門差別者,謂一切定地。
長時差別者,謂諸異生。
分限差別者,謂諸有學及除最後剎那蘊界處所餘無學。
暫時差別者,謂諸無學最後剎那蘊界處。
顯示差別者,謂諸佛及已得究竟菩薩摩訶薩所示現諸蘊界處。
---
又蘊、界、處有六種差別,謂外門差別、內門差別、長時差別、分限差別、暫時差別、顯示差別。
api khalu ṣaḍvidhaḥ prabhedaḥ eṣāmeva skandhadhātvāyatananām / bahirmukhaprabhedaḥ antarmukhaprabhedaḥ āyata kālabhedaḥ paricchinnakālaprabhedaḥ tatkālaprabhedaḥ saṃdarśanaprabhedaśca /
外門差別者,謂多分欲界差別。bahirmukhaprabhedaḥ katamaḥ /yadbhūyasā kāmāvacaraprabhedaḥ //
多分言,為簡等流法為因,聞思所生慧。bahirmukhaprabhedo yadbhūyasā kāmāvacara iti bhūyograhaṇaṃ niṣpandadharmahetukaśrutacintāmayavyudāsārtham // samāptaḥ prabhedaḥ //
內門差別者,謂一切定地。antarmukhaprabhedaḥkatamaḥ / sarvāḥ sāmādhibhūmayaḥ //
長時差別者,謂諸異生。āyatakālaprabhedaḥ katamaḥ / pṛthagjanānām //
分限差別者,謂諸有學及除最後剎那蘊界處所餘無學。paricchinnakālaprabhedaḥ katamaḥ / śaikṣāṇāṃ sthāpayitvā caramakṣaṇe skandhadhātvāyatanāni (Abhidh-s 32) tadanyāni aśaikṣāṇām //
暫時差別者,謂諸無學最後剎那蘊界處。tatkālaprabhedaḥ katamaḥ / aśaikṣāṇāṃ caramakṣaṇe skandhadhātvāyatanāni //
顯示差別者,謂諸佛及已得究竟菩薩摩訶薩所示現諸蘊界處。saṃdarśanaprabhedaḥ katamaḥ / buddhānāṃ pāramiprāptānāṃ bodhisattvānāṃ mahāsattvānāṃ ca sanidarśanāni skandhadhātvāyatanāni //
王疏〇又蘊界處有六種差別:謂外門差別、內門差別、長時差別、分限差別、暫時差別、顯示差別。外門差別者,謂多分欲界差別。
多分言,為簡等流法為因,聞思所生意。
〇內門差別者,謂一切定地。長時差別者,謂諸異生。分限差別者,謂諸有學及除最后剎那蘊界處所餘無學。暫時差別者,謂諸無學,最后剎那蘊界處。顯示差別者,謂諸佛及已得究竟菩薩摩訶薩所示現諸蘊界處。
三依有情六種差別。依界地分二,謂內外。依凡聖分四,謂長時等。或總依凡聖,初三凡,后三聖。三聖之中復二,分限暫時小乘,顯示大乘。又假實異故,前五皆實,后一唯假。 上來本事分中三法品竟。