2012年12月5日 星期三

雜集論-27-三法品-1.九門-5何建立-識蘊


云何建立識蘊?謂心、意、識差別。心者,謂蘊、界、處習氣所熏一切種子阿賴耶識,亦名異熟識,亦名阿陀那識,以能積集諸習氣故。
習氣者,謂由現行蘊等,令彼種子皆得增益。一切種子識者,謂能生蘊等諸法種子所積集故。阿賴耶識者,謂能攝藏諸法種子故,又諸有情取為我故。異熟識者,先業所生故。阿陀那識者,謂能數數令生相續,持諸根等令不壞故。又言心者,謂能積集一切法習氣故。
云何知有阿賴耶識?若無此識,執受初明了種子、業、身受、無心定、命終無,皆不應理。
釋此伽他,如攝決擇分說。由八種相,證阿賴耶識決定是有,謂若離阿賴耶識,依止執受不可得故;最初生起,不可得故;明了生起,不可得故;種子體性,不可得故;業用體性,不可得故。身受體性,不可得故;處無心定,不可得故。命終之識,不可得故。
云何依止執受不可得耶?由五因故,謂阿賴耶識先行因,感眼等轉識現緣因發,如說根、境、作意力故,諸轉識生,乃至廣說,是名初因。
又六識身,善、惡可得,是第二因。
又六識身,一類異熟無記性攝,必不可得,是第三因。
又六識身各別依轉,隨所依止彼識生時,即應彼識執所依止,餘無執受不應道理。設許執受,亦不應理,以離識故。是第四因。
又所依止應成數數執受過失,所以者何?由彼眼識於一時轉,一時不轉,餘識亦爾,是第五因。
云何最初生起不可得耶?謂設有難言:若有阿賴耶識,應一有情二識俱起。應告彼曰:汝於非過妄生過想,容有二識俱時轉故。所以者何?猶如有一俱時欲見乃至欲識,隨有一識。最初生起不應道理,何以故?爾時作意無有差別。根及境界不壞現前,何因緣故識不俱轉。
云何明了生起不可得耶?謂若有定執識不俱生,與眼等識俱行一境,明了意識應不可得。所以者何?若時隨憶曾所受境,爾時意識不明了生,非於現境所生意識,得有如是不明了相。是故應信諸識俱轉,或應許彼第六意識無明了性。
云何種子體性不可得耶?謂六轉識身各各異故。所以者何?此六轉識從善無間不善性生,不善無間善性復生,從二無間無記性生;下界無間中界生,中界無間妙界生,妙界無間乃至下界生;有漏無間無漏生,無漏無間有漏生;世間無間出世生,出世無間世間生。非如是相識為種子體應正道理。又心相續長時間斷,經久流轉不息。是故轉識能持種子不應道理。
云何業用不可得耶?謂若無諸識同時生,起業用俱轉不應道理。所以者何?略說識業有四種:謂了別外器,了別依止,能了別我,了別境界。如是四種識了別業,一一剎那俱現可得。非於一識一剎那中,有如是等差別業用。是故必有諸識俱起。
云何身受體性不可得耶?謂如有一,或如理思,或不如理思,或不思惟,或復推尋。若心在定,若不在定。身受生起非一眾多。若無阿賴耶識,如是身受應不可得。既現可得,是故定有阿賴耶識。
云何處無心定不可得耶?如世尊說:入無想定及滅盡定。當知爾時識不離身。若無阿賴耶識,爾時識應離身。識若離身,便應捨命。非謂處定。
云何命終之識不可得耶?謂臨命終時,識漸捨離所依身分,發起冷觸或上或下。非彼意識有時不轉,故知唯有阿賴耶識,能執持身,隨於身分。若捨此識,冷觸可得,身無覺受。意識不然,是故若無阿賴耶識,命終之識必不可得。
意者?謂一切時緣阿賴耶識,思度為性。與四煩惱恒相應,謂我見、我愛、我慢、無明。又此意遍行一切善、不善、無記位,唯除聖道現前,若處滅盡定及在無學地。又復六識以無間滅識為意。
當知此中由所緣故,釋義故,相應故,生起時故,顯了於意。何故聖道現前無染污意耶?由勝義智與我見現行,極相違故。出聖道後,從阿賴耶識復更現起,以有學位未永斷故。又滅盡定望無想定,極寂靜故,此染污意不得現行。無間滅意者,由隨覺故,無間覺義是意義。當知此中隨顯相說。
識者,謂六識身,眼識乃至意識。眼識者,謂依眼緣色了別為性。耳識者,謂依耳緣聲了別為性。鼻識者,謂依鼻緣香了別為性。舌識者,謂依舌緣味了別為性。身識者,謂依身緣觸了別為性。意識者,謂依意緣法了別為性。
當知此中由所依故,所緣故,自性故,建立於識。
---
云何建立識蘊?謂心、意、識差別。vijñānaskandhavyavasthānaṃ katamat / yac cittaṃ manovijñānam api /
王疏〇云何建立識蘊?謂心意識差別。
識蘊,大乘八識,小乘唯六識。即此八識,隨義別為心意識三:前六識合名識,第七識名意,第八識名心。心集起義,意思量義,識了別義。雖八識并通心意識三名,但第八識集起義勝餘,集諸種子起諸現行故。第七識思量義勝餘,恆審思量為性相故。前六種識了別義勝餘,了別境界極明了故。由此八識約為三種。成唯識論說三能變,初變身器,種識所依。次變我相,恆時堅執。三變六境,為親所緣。由此一切唯識無境。有多義門,如彼論詳。
基述記:建立識蘊中,初問後答。答中初略後廣。廣中初解。

心者,謂蘊、界、處習氣所熏一切種子阿賴耶識,亦名異熟識,亦名阿陀那識,以能積集諸習氣故。tatra (Abhidh-s 12) cittaṃ katamat / skandhadhātvāyatanavāsanāparibhāvitaṃ sarvavījakamālayavijñānaṃ vipākavijñānam ādānavijñānam api tat / tadvāsanācitatām upādāya //
基述記:心有二:一、釋異名;二證誠有。釋異名中,初論本解心舉異名,後習氣者,釋論能解,前義舉異名。習氣所熏,總也。一切種子等四名想也。以能積集諸習氣故,成前心義。本識眾名中頌曰:無沒本宅,藏種無垢,持緣顯現,轉心依異,識根生有。
此眾名中,唯藏一名在阿賴耶,其轉異熟,了別事窮。生蘊有分識五名唯在異熟識,餘十一在阿陀那,謂無沒本宅,種子執持,無垢顯現,心依根本識等。

習氣者,謂由現行蘊等,令彼種子皆得增益。skandhādīnāṃ samudācāre tadbījaparipuṣṭirvāsanety ucyate /
一切種子識者,謂能生蘊等諸法種子所積集故。sarvabījakaṃ teṣām eva skandhādīnām utpattibījair yuktatvāt /
阿賴耶識者,謂能攝藏諸法種子故,又諸有情取為我故。ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇety ālayavijñānam /
異熟識者,先業所生故。pūrvakarmanirmitatvāt vipākavijñānam /
阿陀那識者,謂能數數令生相續,持諸根等令不壞故。punaḥ punaḥ pratisaṃdhibandhe ātmabhāvopādānād ādānavijñānam /
基述記:此中阿那識者,謂能數數令生相續,即唯識云:及能執取,結生相續。持諸根等,令不壞故,即唯識云:以能執持諸法種子,及能執受色根依處,二義合一處,說總名執持。彼論約能生覺受及不生義,以分後二。此約內處,總名執持。

又言心者,謂能積集一切法習氣故。tat punar etac cittam ity ucyate, sarvadharmavāsanācittatvāt //
王疏:〇心者,謂蘊界處習氣所燻,一切種子阿賴耶識,亦名異熟識,亦名阿陀那識, 以能積集諸習氣故。
習氣者,謂由現行蘊等,令彼種子皆得增益(習氣由蘊界處現法所燻習、是彼現法之氣分、心受彼燻為現法果)。一切種子識者,謂能生蘊等諸法種子所積集故(種子為因,能生蘊界處現法,是生彼現法種,此識執持種子為現法因)。阿賴耶識者,謂能攝藏諸法種子故,又諸有情取為我故(阿賴耶此方義為藏,能藏諸法種子,是能藏義。現法所燻,為彼習氣所藏,是所藏義。七識執為自我,是執藏義,具三藏義名阿賴耶。此略不說所藏義)。異熟識者,先業所生故(此識為業報主,業之果。業必善惡,此唯無記,業在餘生,果在后生,異類異世而熟,故名異熟識)。阿陀那識者,謂能數數令生相續,持諸根等令不壞故(阿陀那此名執持,執持根等令不壞故。等者等取根所依處,亦等種子持令不失故。云能數數令生相續者,謂此識入胎住胎出胎等,由此執取諸根自體生故)。又言心者,謂能積集一切法習氣故。
別釋心中初出體義,次八相證成。此初也。心謂積集,何所積集?積集一切法習氣故。云何能積集?是蘊界處習氣所燻處故。謂此心一類相續,性唯無記,能容善等諸法習氣,與諸現法恆時俱轉,故能受燻容彼習氣,譬如大海,容納百川,此心亦爾。一切有情諸所造作善不善等技能巧慧、聞思正道、所有習氣,皆集彼中。后時遇緣,能令現起,是故名心。此心復有別用,故得餘名:一者一切種子阿賴耶識,能受現法習氣,故於后時能生一切現法,即彼諸習氣名一切現法種子。此識能攝藏彼種,故名一切種子識。又此恆時相續一類,為一切法根本所依,是故七識執藏為我。即以執藏義名阿賴耶識。此識又為諸業異熟果,故名異熟識。此識又能執持根等自體令不壞故,又名阿陀那識。即一心體,業用有多,得種種名,然阿賴耶名唯在凡夫,及諸有學。七地位前諸菩薩等,現有我愛執藏故。異熟識名唯通無學有餘依位,及諸菩薩金剛道前,彼時猶有業報識故。阿陀那識、一切種子及心,三名通於如來,竊未來際,無漏種現,恆時執持無斷絕故。

云何知有阿賴耶識?若無此識,執受初明了種子、業、身受、無心定、命終無,皆不應理。tad etad ālayavijñānam astīti kathaṃ vijñāyate / yasmāt tena vinā
upāttamādi spaṣṭatvaṃ bījaṃ karma na yujyate /
kāyiko 'nubhavo 'citte samāpattī cyutistathā //
釋此伽他,如攝決擇分說。由八種相,證阿賴耶識決定是有,謂若離阿賴耶識,依止執受不可得故;最初生起,不可得故;明了生起,不可得故;種子體性,不可得故;業用體性,不可得故。身受體性,不可得故;處無心定,不可得故。命終之識,不可得故。etasyāścoddānagāthāyā vibhāgas tadyathā viniścayasaṃgrahaṇyāma ṣṭābhir ākārair ālayavijñānasyāstitā pratyetavyā / tadyathāntareṇālayavijñānaṃ āśrayopādānāsaṃbhavataḥ ādipravṛtyasaṃbhavataḥ spaṣṭapravṛttyasaṃbhavato bījatvāsaṃbhavataḥ karmāsaṃbhavataḥ kāyikānubhavāsaṃbhavatācittakasamāpattyasaṃbhavato vijñānacyutyasaṃbhavataś ca //(Abhidh-s-bh 12)
王疏:△云何知有阿賴耶識?若無此識,執受、初、明了、種子、業、身受、無心定、命終,無皆不應理。釋此伽他,如攝決擇分說。由八種相證阿賴耶識決定是有。謂若離阿賴耶識,依止執受不可得故(),最初生起不可得故(),明了生起不可得故(),種子體性不可得故(),業用體性不可得故(),身受體性不可得故(),處無心定不可得故(),命終之識不可得故()
次八相證成中,初總標八相。此依瑜伽。攝決擇分說故。

云何依止執受不可得耶?由五因故,謂阿賴耶識先行因,感眼等轉識現緣因發,如說根、境、作意力故,諸轉識生,乃至廣說,是名初因。kena kāraṇenāśrayopādānaṃ na yujyate / āha pañcabhiḥ kāraṇaiḥ / tathāhi ālayavijñānaṃ pūrvasaṃskārahetukam / cakṣurādipravṛttivijñānaṃ punarvartamānapratyayahetukam / yathoktam indriyaviṣayamanaskāravaśādvijñānānāṃ pravṛttirbhavatīti vistareṇa / idaṃ prathamaṃ kāraṇam /
又六識身,善、惡可得,是第二因。
api ca kuśalākuśalāḥ ṣaḍvijñānakāyā upalabhyante / idaṃ dvitīyaṃ kāraṇam /
又六識身,一類異熟無記性攝,必不可得,是第三因。api ca ṣaṇṇāṃ vijñānakāyānāṃ sā jātirnopalabhyate yāvyākṛtavipākasaṃgṛhītā syāt / idaṃ tṛtīyaṃ kāraṇam /
又六識身各別依轉,隨所依止彼識生時,即應彼識執所依止,餘無執受不應道理。設許執受,亦不應理,以離識故。是第四因。 api ca pratiniyatāśrayāḥ ṣaḍvijñānakāyāḥ pravartante, tatra yena yenāśrayeṇa yadvijñānaṃ pravartate tadeva tenopāttaṃ syādavaśiṣṭasyānupāttateti na yujyate, upāttatāpi na yujyate vijñānavirahitatayā / idaṃ caturtha kāraṇam /
又所依止應成數數執受過失,所以者何?由彼眼識於一時轉,一時不轉,餘識亦爾,是第五因。api ca punaḥ punar āśrayasyopādāna doṣaḥ prasajyate / tathāhi cakṣurvijñānam ekadā pravartate ekadā na pravarttate evamavaśiṣṭāni / idaṃ pañcamaṃ kāraṇam / iti pūrvakarmapravarttamānapratyahetuto 'pi kuśalākuśalato 'pi tajjātyanupalaṃbhato 'pi pratiniyatāśrayato 'pi punaḥ punarupādānadoṣato 'pi na yujyate //
王疏:△云何依止執受不可得耶?由五因故,謂阿賴耶識先行因感(前生造業,名為先行,此即異熟識,故為先行因感),眼等轉識現緣因發,如說根境作意力故,諸轉識生,乃至廣說,是名初因。又六識身善惡可得,是第二因。又六識身一類異熟無記性攝必不可得,是第三因(六識身亦有異熟無記性攝,所謂異熟生是也,然非一向異熟無記)。又六識身各別依轉,隨所依止,彼識生時,即應彼識執所依止,餘無執受,不應道理,設許執受、亦大應理,以離識故,是第四因。又所依止應成數數執受過失。所以者何?由彼眼識,於一時轉,一時不轉,餘識亦爾,是第五因。初相,若離阿賴耶識,依止執受即不可得,五因證其不成。
云依止執受者,根及根依處,為有情識之所依止,故名依止。此之根身,要有心識執受,始能生長,及不壞爛,若離執受便同死尸。執受依止之識要具五相:一者是先業所感為異熟識,此於六識無有其相,以六識現緣因發,非先業感故。二者要是無記,方能執受依止。善惡之識,造業為事,不以執受先業所感根身故。而彼六識有善惡性,能造諸業,故非依止執受。三者為依止執受者,於無記中要是異熟無記所攝,非威儀、工巧、變化三無記攝,又必一向異熟無記,非有間雜,而六識身非是一向異熟無記性攝。四者依止執受必須遍執諸根,而六識身各依自根不能遍執。五者執受依止必須長時執受,不可數起數滅,時執時否。而六識身突起突滅,性不恆住,應成數數執受過失,即此依止有時有執受有時則無,是故六識無能執受依止,唯阿賴耶識先業感故,無善惡故,一類異熟無記性故,遍依止故,恆相續故,五相具足故,是真實依止執受。若離彼識,依止執受便不可得。依止執受必有,故此識必有。
基述記:五因破執受中分二,初一因總破六體非,後說四別破三性六識非,後四因中分四,初一破善惡性,後三破異熟無記。取唯識第三末十證第四證大好。

云何最初生起不可得耶?謂設有難言:若有阿賴耶識,應一有情二識俱起。應告彼曰:汝於非過妄生過想,容有二識俱時轉故。所以者何?猶如有一俱時欲見乃至欲識,隨有一識。最初生起不應道理,何以故?爾時作意無有差別。根及境界不壞現前,何因緣故識不俱轉。kena kāraṇenādipravṛttisaṃbhavo na yujyate / sa cet kaścid vadedyadyālaya vijñānam asti tena dvayoḥ vijñānayoḥ yugapatpravṛttir bhaviṣyati / sa idaṃ syād vacanīyaḥ - adoṣa eva bhavāndoṣasaṃjñī / tathāhi bhavaty eva dvayor vijñānayor yugapatpravṛttiḥ / tatkasya hetoḥ / tathā hy ekatyasya yugapadradṣṭukāmasya yāvadvijñātukāmasyādita itaretaravijñānapravṛttirna yujyate / tathāhi tatra manaskāro 'pi nirviśiṣṭa indriyam api viṣayo 'pi //
王疏:△云何最初生起不可得耶?謂設有難言,若有阿賴耶識,應一有情二識俱起。應告彼日:汝於非過,妄生過想,容有二識,俱時轉故。所以者何?猶如有一俱時欲見,乃至欲識(見謂見色,屬於眼識。識謂識法,屬於意識。)隨有一識最初生起不應道理。何以故?爾時作意無有差別,根及境界不壞現前,何因緣故,識不俱轉(第二相)
第二第三兩相,均為釋難,故一處釋。謂有難言:設若許有一類恆常相續之阿賴耶識,眼等識起時,即應一有情二識俱起。此何過耶?謂彼部執(記:除大眾部,彼許六識得俱起),每一有情不能一時二識俱生。設俱生者,應於一時成二有情。有情依識立,識多情多故。故六識互為等無間緣,次第而生,以迅速故,若於一時有多識起,實無并起。此故反難彼計,若不許有二識俱起,一者最初生起不可得,二者明了意識不可得。所以者何?如一有情俱時欲見乃至欲識,根俱不壞,境俱現前,
爾時何識當初生?何識當后起耶?緣皆具故,唯應并生。若不并生,應時緣具而果不起。若謂緣具而果不起,應一切法皆不生起,緣皆具故,如不起法。彼既不爾,唯應并生。故不可說諸識不俱而次第起,此以理難。
基述記:此中容有等,唯識、瑜伽各有等等威儀工巧變化。此中文略。八證中第一證總破諸部,第二及第三除大眾等部,彼許六識俱故。第四破經部及大眾部,設許經部,從彼熏習許大眾等六,俱六識,不得受熏。

云何明了生起不可得耶?謂若有定執識不俱生,與眼等識俱行一境,明了意識應不可得。所以者何?若時隨憶曾所受境,爾時意識不明了生,非於現境所生意識,得有如是不明了相。是故應信諸識俱轉,或應許彼第六意識無明了性。kena kāraṇenāsatyāṃ yugapadvijñānapravṛttau manovijñānasya cakṣurādivijñānasahānucarasya spaṣṭatvaṃ na saṃbhavati / tathāhi yasmin samaye 'tītamanubhūtaṃ viṣayaṃ samanusmarati tasmin samaye 'vispaṣṭo manovijñānapracāro bhavati na tu tathā vartamānaviṣayo manaḥpracāro 'vispaṣṭo bhavati / ato 'pi yugapatpravṛttirvā yujyate 'vispaṣṭatvaṃ vā manovijñānasya //
王疏:△云何明了生起不可得耶?謂若有定執識不俱生,與眼等識俱行一境,明了意識應不可得。所以者何?若時隨憶曾所受境,爾時意識不明了生,非於現境所生意識,得有如是不明了相。是故應信諸識俱轉,或應許彼第六意識不明了性(第三相)
又有意識或時不明了起。於時隨憶曾所受境,唯一意識獨生起故。有時明了而起,謂於現境,與眼識等俱時生故。如於暗室一燈未明,更增一燈,室倍明了。識亦如是,并生則明。若謂識不并生,應無明了意識,如獨起意識,恆不明了故。此既不爾,故應定許二識并生,此以事難。有斯二難,故汝所計識不俱起,不應道理。識俱起故,阿賴耶識恆有何妨?唯識正義,一切有情二識俱生,謂七八兩識。意識起時三識并生,謂六七八。眼等起時,四五六七八識俱可并生。根既不同容并生故。唯於自聚無二識起,亦唯自聚作等無間緣。

云何種子體性不可得耶?謂六轉識身各各異故。所以者何?此六轉識從善無間不善性生,不善無間善性復生,從二無間無記性生;下界無間中界生,中界無間妙界生,妙界無間乃至下界生;有漏無間無漏生,無漏無間有漏生;世間無間出世生,出世無間世間生。非如是相識為種子體應正道理。kena kāraṇena bījatvaṃ na saṃbhavati ṣaṇṇāṃ vijñānakāyānāmanyonyam / tathāhi kuśalānantaramakuśalamutpadyate, akuśalānantaraṃ kuśalam, tadubhayānantaramavyākṛtam, hīnadhātukānantaraṃ madhyadhātukam, madhyadhātukānantaraṃ praṇītadhātukam, evaṃ praṇītadhātukānantaraṃ yāvaddhīnadhātukam, sāsravānantaramanāsravam, anāsravānantaraṃ (Abhidh-s-bh 13) sāsravam, laukikānantaraṃ lokottaram, lokottarānantaraṃ laukikam / na ca teṣāṃ tathā bījatvaṃ yujyate /
又心相續長時間斷,經久流轉不息。是故轉識能持種子不應道理。 dīrghakālasamucchinnāpi ca saṃtatiścireṇa kālena pravartate, tasmādapi na yujyate //
王疏:△云何種子體性不可得耶?謂六轉識身各各異故。所以者何?此六轉識,從善無間不善性生,不善無間善性復生,從二(善及不善)無間無記性生。下界無間中界生,中界無間妙界生,妙界無間乃至下界生。有漏無間無漏生,無漏無間有漏生。世間無間出世生,出世無間世間生。非如是相識為種子體,應正道理。又心相續長時間斷,經久流轉不息(此文疑有誤,當從瑜伽。彼論云又彼諸識長時間斷,不應相續長時流轉)。是故轉識能持種子、不應道理。
第四相,種子體性不可得。能為攝持種子體性者,要彼一類前后無異,又必相續恆無間斷,如此方能攝持種子。然六識身、性既時時變異生起,謂三性變異、三界變異、漏無漏變異、世出世變異,即不應為種子體性。所以者何?要性無記,一類恆時,方子善不善等燻習皆能容受。設自性善不容惡等,自性不善不容善等, 自性無漏不容漏等,即應爾時餘種皆滅。然而不爾,故知別有一類無記阿賴耶識為種子體。又六識身、常間斷故。種若依彼,於彼斷時,應失所依,何能相續長時流轉?故知別有無斷恆續阿賴耶識為種子體。種既非無,此識故有。
基述記:種子證中,瑜伽云:又彼諸識,長時間斷,不應相續,長時流轉。故知此中心相續長時間斷,相續經久,流轉不息。相續者,色身雜故。又引四業用證此,以比量唯識道理成。一一念必須有此四用。

云何業用不可得耶?謂若無諸識同時生,起業用俱轉不應道理。所以者何?略說識業有四種:謂了別外器,了別依止,能了別我,了別境界。如是四種識了別業,一一剎那俱現可得。非於一識一剎那中,有如是等差別業用。是故必有諸識俱起。kena kāraṇenāsatyāṃ yugapadvijñānapravṛttau karma na saṃbhavati / tathāhi samāsataś caturvidhaṃ karma – bhājanavijñaptirāśrayavijñaptir aham iti vijñaptir viṣayavijñaptiś ceti / etā vijñaptayaḥ kṣaṇe kṣaṇe yugapatpravartamānā upalabhyante / na caikasya vijñānasyaikasmin kṣaṇe idam evaṃ rūpaṃ vyatibhinnaṃ karma yujyate //
王疏:△云何業用不可得耶?謂若無諸識同時生起,業用俱轉不應道理。所以者何?略說識業有四種:謂了別外器, 了別依止(此二俱八識業),能了別我(七識業用),了別境界(前六識業用)。如是四種識了別業,一一剎那俱現可得。非於一識一剎那中有如是等差別業用,是故必有諸識俱起。
此第五相。業用俱轉不可得者,亦反難小乘識不俱起義。要諸識俱起,方有此四種業用俱時起故。謂了別境界等時亦了別我。雖造善等,我執可得故。善等無痴不與痴俱。何有我執?故知別有七識我執現行,與六識并生。又依止恆時有執受故,於了境時別有餘識了別依止。又三界唯心故,器界識變,故了境時定有了別器界者。如是四種了別,一時俱生,故知諸識俱生,即有阿賴耶識於常常時,與餘識并生。

云何身受體性不可得耶?謂如有一,或如理思,或不如理思,或不思惟,或復推尋。若心在定,若不在定。身受生起非一眾多。若無阿賴耶識,如是身受應不可得。既現可得,是故定有阿賴耶識。kena kāraṇenāsatyālayavijñāne kāyiko 'nubhavo na yujyate / tathāhyekatyasya yoniśo vāyoniśo vā cintayato vānuvitarkayato vā samāhitacetaso vāsamāhitacetaso vā ye kāye kāyānubhavā utpadyante 'nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca / tasmādapyastyālayavijñānam //
王疏:△云何身受體性不可得耶?謂如有一,或如理思,或不如理思,或不思惟,或復推尋,若心在定,若不在定,身受生起非一眾多,若無阿賴耶識,如是身受應不可得。既現可得,是故定有阿賴耶識。
此第六相。成唯識論云: 又在定中或不在定,有別思慮無思慮時,理有眾多身受生起。此若無者,不應后時身有怡適或復勞損。若不恆有真異熟心,彼位如何有此身受?此意說言,凡人專注緣一境時,意識即不緣慮色身,亦即於彼無有執受。爾時若無真異熱心執持根身,彼身無識應同木石,於外一切風雨寒熱或餘諸觸應無感受。無感受故,不應后時身有怡適或復勞損。唯以色身常有識俱,常與執持故,於意識專一趣時諸識不起,而此常執持識能令此身起於身受。身受之體即阿賴耶識。

云何處無心定不可得耶?如世尊說:入無想定及滅盡定。當知爾時識不離身。若無阿賴耶識,爾時識應離身。識若離身,便應捨命。非謂處定。kena kāraṇe nāsatyālayavijñāne 'cittā samāpattirna saṃbhavati / tathāhya saṃjñisamāpannasya vā nirodhasamāpannasya vā vijñānameva kāyādapakrāntaṃ syāt / nānapakrāntaṃ tataḥ kālakriyaiva bhavet / yathoktam bhagavatā - "vijñānaṃ cāsya kāyādanapakrāntaṃ bhavatī"ti //
王疏:△云何處無心定不可得耶?如世尊說:入無想定,及滅盡定, 當知爾時識不離身。若無阿賴耶識,爾時識應離身。識若離身,便應捨命,非謂處定。
此第七相。無想、滅盡二定,已如前釋。此定隨應無有前六種識,及無一分恆行心心所。然佛復言,當知爾時識不離身。即應於前六識外,別有阿賴耶識為不離身識。若時全無識者,便應捨命。爾時名死,不名在定。設謂此識后時還起名在定者,持身之識捨便命終,復生餘趣,不數執持故。成唯識論有辯難,此不具述。

云何命終之識不可得耶?謂臨命終時,識漸捨離所依身分,發起冷觸或上或下。非彼意識有時不轉,故知唯有阿賴耶識,能執持身,隨於身分。若捨此識,冷觸可得,身無覺受。意識不然,是故若無阿賴耶識,命終之識必不可得。kena kāraṇenāsatyālayavijñāne cyutirapi na yujyate / tathāhi cyavamānasya vijñāna mūrdhvadehaṃ vā śotikurvan vijahāti, adhodehaṃ vā / na ca manovijñānaṃ kadācinna pravartate / ato 'pyālayavijñānasyaiva dehopādāna kasya vigamāddehaśītatā upa[la]bhyate dehāpratisaṃvedanā ca / na tu manovijñānasya / ato 'pi na yujyate //
王疏:△云何命終之識不可得耶?謂臨命終時,識漸捨離所依身分,發起冷觸,或上或下,非彼意識,有時不轉。故知唯有阿賴耶識,能執持身隨於身分。若捨此識,冷觸可得,身無覺受,意識不然。是故若無阿賴耶識,命終之識必不可得。
此第八相。色身由識執持,故不壞爛,相續生長,有暖有受。若識離身、覺受不起,生機即停,發起冷觸,即同死尸。識之捨身,隨業善惡升沉異故,冷觸起位,上下不同。謂造善者,當來定當超升人天,彼執持識先捨下分,冷觸便起,至心而沒。其造惡者,當來定當墮落三途,彼執持識先捨上分,冷觸便起,至心而沒,匕執持識應非餘識。成唯識論云:轉識不能執受身故。眼等五識各別依故,或不行故。第六意識不住身故,境不定故,遍寄身中恆相續故,不應冷觸由彼漸生。唯異熟心由先業力,恆遍相續,執受身分,捨執受處冷觸便生,壽暖識三,不相離故。冷觸起處即是非情,雖變亦緣,而不執受,故知定有此第八識。上來八相證成此識決定是有。成唯識論更以五教十理嚴密證成。此不具述,讀者自詳。
基述記:命終識證中,唯識第三:破六轉非此事。而瑜伽及此論唯言非彼意識。有時不轉者,據定有識為論。五識前將死時,已無故。諸命終位,三性心乍可無潤生心決定須有,凡夫以現種潤故。

意者?謂一切時緣阿賴耶識,思度為性。與四煩惱恒相應,謂我見、我愛、我慢、無明。yan nityakālammanyanātmākamālayavijñānaṃ caturbhiḥ kleśaiḥ saṃprayuktam ātmadṛṣṭyātmasnehenāsmimānenāvidyayā ca /
又此意遍行一切善、不善、無記位,唯除聖道現前,若處滅盡定及在無學地。manaḥ katamat /
tacca sarvatragaṃ kuśale 'pyakuśale 'py avyākṛte 'pi
sthāpayitvā mārgasabhmukhībhāvaṃ nirodhasamāpattimaśaikṣa bhūmiṃ ca
又復六識以無間滅識為意。yacca ṣaṇṇāṃ vijñānānāṃ samanantaraniruddhaṃ vijñānam //
基述記:意者()滅識為意。
述曰:第二段解意有二,此論本文,下釋師解。本中有二,初解第七意,後解六識,亦以無間意為依。初中准下,文有四段,以即四門分別,唯識第四,十門分別。此中文有四,舉名唯有五無行相
所依及餘俱性攝、繫界五門。四門者,一所緣。唯識第四,有四師解,如彼勘敘。此中據因位未轉依說。思度為性者,彼云思量,量即度故。此即行相,識以思量為行相故,不說餘俱如出唯識。釋論中有二,初解第七,後解滅意。初中又二,初以四義釋前所明,後辨釋前。生起之時,於中有二,以何故後必不起,定無有故,略而不說。聖道中隨何乘聖智者一分、全分?諸師異說,在因非果。然八識中,有三類,一染淨俱麤,謂前六。二染淨俱細,謂第八。三染麤淨細,謂第七。所以滅定聖道隨其所應,有滅不滅,違定別故。無間滅意者,如古抄釋,解六識中,依不共依,未解依位,具分別耳。

當知此中由所緣故,釋義故,相應故,生起時故,顯了於意。何故聖道現前無染污意耶?由勝義智與我見現行,極相違故。出聖道後,從阿賴耶識復更現起,以有學位未永斷故。又滅盡定望無想定,極寂靜故,此染污意不得現行。無間滅意者,由隨覺故,無間覺義是意義。當知此中隨顯相說。
mano nirvacanata ālaṃbanataḥ saṃprayogataḥ pravṛttikālataś ca nirdiṣṭaṃ veditavyam / mārgasaṃmukhībhāve tadabhāvaḥ, paramārthajñānasyātmadṛṣṭisamudācāreṇātyantavirodhāt / tadūrdhvamālayavijñānātpravṛttiḥ, śaikṣasyāprahīṇatvāt / asaṃjñisamāpattito (Abhidh-s-bh 14) nirodhasamāpatteḥ śāntataratvaṃ tad asamudācārād eva veditavyam / samanantaraniruddhaṃ mano 'numatam iti kṛtvānantaraṃ matam ity arthaḥ //
王疏:〇意者,謂一切時緣阿賴耶識(所緣),思度為性(釋義)。與四煩惱恆相應,謂我見、我愛、我慢、無明(相應)。又此意遍行一切善不善無記位,唯除聖道現前,若處滅盡定,及在無學地(生起時)。又復六識以無間滅識為意(意之別義)
當知此中由所緣故、釋義故、相應故、生起時故,顯了於意。何故聖道現前無染污意耶?由勝義智與我見現行極相違故。出聖道后,從阿賴耶識復更現起,以有學位未永斷故。又滅盡定望無想定極寂靜故,此染污意不得現行。無間滅意者,由隨覺故,無間覺義是意義。當知此中隨顯相說。
次建立意,此即第七末那識。與阿賴耶識恆互為依,即復緣彼執為自我。思度為性,謂彼緣八識,不取現境,於八識見分別計為我。了別現境,即名了別。別取餘義,即名思度故。然思度之性雖即識體,而執我之體則是我見。見以慧為體故,故此必與我見相應。由執我故,於我起愛,即是我愛。恃我高舉,即是我慢。見愛及慢緣無明起,故有我痴。由是此識與四煩惱恆共相應。唯緣一境恆執我故,彼相應煩惱亦恆俱起,於因位中更無善法與相應故,即此名為染污意識,彼性惟是有覆無記。唯緣內境無所損益,故唯無記。不達空理恆執我相,故唯有覆。此既恆染污,應於善等位中不生起耶?不爾,前六識中雖行善等,此識亦俱起。所以者何?異聚心法不相礙故,所緣境界各不同故,此識恆行無間斷故。然由此識俱時起故,前六轉識雖行善業亦成有漏,由此我執漏失功德故。即以此故,聖道現前,滅盡定中,及無學位此識不轉,漏無漏法不俱起故。此在有學聖道現前,暫伏后起,未斷種故。此在無學便永不生,種永斷故。其滅盡定,聖道后起,無漏厭心,能伏此識,餘一切位此識并生。建立此識廣如成唯識論,應參證之。后復說言,又復六識以無間滅識為意者,此顯別意也。謂諸小乘不了心意識三各別有體,但執三世心等差別,謂說未來名心,過去名意,現在名識。即唯執無問滅識以為意,當知彼即等無間緣,為心心法開導所依。末那復為前六轉識染淨所依。俱為依故,同得意名。諸佛對彼小機不說末那、阿賴耶識,彼遂唯知無間滅意。今建立意,乘便故說無間滅意。釋云:由隨覺故,無間覺義是意義者,是即過去名意義。由無間滅意能為開導依,隨引現覺故。當知此中隨顯相說者,過去名意,小大共了,故名顯相。

識者,謂六識身,眼識乃至意識。vijñānaṃ katamat / ṣaḍ vijñānakāyāḥ / cakṣurvijñānaṃ śrotraghrāṇajivhākāyamanovijñānam /
眼識者,謂依眼緣色了別為性。cakṣurvijñānaṃ katamat / cakṣurāśrayā rūpālambanā prati vijñaptiḥ //
耳識者,謂依耳緣聲了別為性。śrotravijñānaṃ katamat / śrotrāśrayā śabdālambanā prativijñaptiḥ //
鼻識者,謂依鼻緣香了別為性。ghrāṇavijñānaṃ katamat / ghrāṇāśrayā gandhālambanā pratibijñaptiḥ /
舌識者,謂依舌緣味了別為性。jilhāvijñānaṃ katamat / jivhāśrayā rasālambanā prativijñaptiḥ //
身識者,謂依身緣觸了別為性。kāyavijñānaṃ katamat / kāyāśrayā spraṣṭavyālambanā prativijñaptiḥ //
意識者,謂依意緣法了別為性。manovijñānaṃ katamat / manaāśrayā dharmālambanā prativijñaptiḥ //
當知此中由所依故,所緣故,自性故,建立於識。vijñānasyāśrayata ālaṃbanataḥ svabhāvataś ca vyavasthānaṃ veditavyam //
王疏〇識者,謂六識身,眼識乃至意識。眼識者,謂依眼緣色, 了別為性。耳識者,謂依耳緣聲, 了別為性。鼻識者,謂依鼻緣香, 了別為性。舌識者,謂依舌緣味, 了別為性。身識者,謂依身緣觸, 了別為性。意識者,謂依意緣法, 了別為性。
當知此中由所依故,所緣故, 自性故,建立於識。
三建立識,即前六識。就不共依,說云別依眼等。據實亦有餘依,謂五識同依意識,名明了依。六識同依意,名染淨依。又同依八識,名根本依。此就顯相,但說六根。於所緣中,五識緣色等。其第六意識,亦緣色等,與五識俱起即緣五境故。五現境外,更緣諸法假、實、自、共、自性、差別等一切法。又法名通故,亦攝五境。此六種識,了別現境,故以了別為性。然第六識亦起思度計我法等,審而不恆,故從五識但云了別。此六種識相應三性等,具如唯識八識規矩頌等釋,此不具述,七八二識,唯大非小。此前六識,大小共信。然諸愚夫猶難分別識之與根、多分即以根即識體。辨此同異,具如拙作八識規矩頌釋論。上來第一建立蘊已,次下第二建立界。