2012年12月14日 星期五

雜集論-37-三法品-1.九門-9廣分別-已生等


云何已生?幾是已生?為何義故觀已生耶?謂過去、現在是已生義。一切一分是已生,為捨執著非常我故,觀察已生。又有二十四種已生:謂最初已生、相續已生、長養已生、依止已生、轉變已生、成熟已生、退墮已生、勝進已生、清淨已生、不清淨已生、運轉已生、有種已生、無種已生、影像自在示現已生、展轉已生、剎那壞已生、離會已生、異位已生、生死已生、成壞已生、先時已生、死時已生、中時已生、續時已生。
最初已生者,謂初續生時。
相續已生者,謂續生已後。
長養已生者,謂由眠、夢、飲食、梵行定為因,四種長養。
依止已生者,謂內諸根。
轉變已生者,謂能隨順生樂受等諸根變異。
成熟已生者,謂於衰老位。
退墮已生者,謂捨善趣生惡趣中。勝進已生者,謂與彼相違。
清淨已生者,謂遊戲、忘念、意相、憤怨。樂變化天、他化自在、色、無色界諸天,多放逸故。隨其所應,於所受用境及所住定自在而轉。不清淨已生者,謂彼所餘。
運轉已生者,謂往來位。
有種已生者,謂除阿羅漢最後蘊。無種已生者,謂最後蘊。
影像自在示現已生者,謂所知事同分色,解脫所生色,及如來等色,如其次第。
展轉已生者,謂前後生相續。
剎那壞已生者,謂一一剎那諸行相。
離會已生者,謂愛不愛於會離位,及心於有貪、離貪等位。
異位已生者,謂於羯邏藍等位。
生死已生者,謂有情世間。
成壞已生者,謂器世間。
先時已生者,謂先時有。
死時已生者,謂死有。
中時已生者,謂中有。
續時已生者,謂生有。
云何非已生?幾是非已生?為何義故觀非已生耶?謂未來及無為法,是非已生義。一切一分是非已生。為捨執著常住我故,觀察非已生。又已生相違是非已生義。
云何能取?幾是能取?為何義故觀能取耶?謂諸色根及心、心法,是能取義。三蘊全,色、行蘊一分。
根相及相應相,如其次第。
十二界、六處全及法界、法處一分相應自體,是能取。為捨執著能受用我故,觀察能取。
受用我者,計我能得愛不愛境。
又能取有四種:謂不至能取、至能取、自相現在各別境界能取,自相、共相一切時一切境界能取。不至能取者,謂眼、耳、意根。
至能取者,謂餘根。
自相現在各別境界能取者,謂五根所生。
自相共相一切時一切境界能取者,謂第六根所生。
又由和合識等生故,假立能取性。
所以者何?以依眾緣和合所生識等,假說能取,不由真實義,諸法無作用故。
云何所取?幾是所取?為何義故觀所取耶?謂諸能取亦是所取。
以眼根等,意識所取故。
或有所取非能取,謂唯是取所行義。
唯者決定義,此言為簡心所有法。
一切皆是所取。為捨執著境界我故,觀察所取。
云何外門?幾是外門?為何義故觀外門耶?謂欲界所繫法是外門義,除依佛教所生聞思慧及彼隨法行所攝心、心法等。
問:何故聞思所生慧及彼隨法行所攝心心法等非外門耶?
答:等流法為因故,由此勢力緣涅槃等。等流法者,謂諸佛真證種類教法。
鼻識舌識香味四界。香味兩處全及餘一分欲界所攝,是外門。為捨執著不離欲我故,觀察外門。
云何內門?幾是內門?為何義故觀內門耶?謂外門相違,是內門義。除四界、二處全及所餘一分,是內門。為捨執著離欲我故,觀察內門。
云何染污?幾是染污?為何義故觀染污耶?謂不善及有覆無記法,是染污義。有覆無記者,謂遍行意相應煩惱等,及色、無色界繫諸煩惱等。諸蘊、十界、四處一分是染污。
十界者,謂七識、色、聲、法界。四處者,謂色、聲、意、法處。
為捨執著煩惱合我故,觀察染污。
云何不染污?幾是不染污?為何義故觀不染污耶?謂善及無覆無記法,是不染污義。八界、八處全、諸蘊及餘界處一分,是不染污。為捨執著離煩惱我故,觀察不染污。
---
云何已生?幾是已生?為何義故觀已生耶?謂過去、現在是已生義。一切一分是已生,為捨執著非常我故,觀察已生。katham utpannaṃ katy utpannāni kim artham utpannaparīkṣā /atīta pratyutpannam utpakṣam / sarvepāmekadeśaḥ
aśāśvatātmābhiniveśatyājanārtham //
又有二十四種已生:謂最初已生、相續已生、長養已生、依止已生、轉變已生、成熟已生、退墮已生、勝進已生、清淨已生、不清淨已生、運轉已生、有種已生、無種已生、影像自在示現已生、展轉已生、剎那壞已生、離會已生、異位已生、生死已生、成壞已生、先時已生、死時已生、中時已生、續時已生。api khalu caturviśatividhamutpannam / ādyutpannaṃ prabandhotpannam upacayotpannam āśrayotpannaṃ vikārotpannaṃ paripākotpannaṃ hānyutpannaṃ viśeṣotpannaṃ prabhāsvarotpannam aprabhāsvarotpannaṃ saṃkrāntyutpannaṃ savījotpannam avījotpannaṃ pratibimbavibhutvanidarśanotpannaṃ paraṃparotpannaṃ kṣaṇabhaṅgotpannaṃ saṃyogaviyogotpannam avasthāntarotpannaṃ cyutopapādotpannaṃ saṃvarttavivarttotpannaṃ pūrvakālotpannaṃ maraṇakālo tpannam antarotpannaṃ pratisandhikālotpannaṃ ca //
最初已生者,謂初續生時。ādyutpannaṃ pratisaṃdhikāle /
相續已生者,謂續生已後。prabandhotpannaṃ tata ūrdhvam /
長養已生者,謂由眠、夢、飲食、梵行定為因,四種長養。 upacayotpannaṃ caturvidhenopacayena svapnāhārabrahmacaryasamāpattihetukena /
依止已生者,謂內諸根。āśrayatvotpannamadhyātmakamindriyam /
轉變已生者,謂能隨順生樂受等諸根變異。vikārotpannaṃ sukhā divedanotpattau tadanukūla indriyapariṇāmaḥ /
成熟已生者,謂於衰老位。paripākotpannaṃ jīrṇāvastham /
退墮已生者,謂捨善趣生惡趣中。勝進已生者,謂與彼相違。hānyutpannaṃ sugateś cyutvādurgatāvutpadyamānasya / viśeṣotpannaṃ viparyayāt /
清淨已生者,謂遊戲、忘念、意相、憤怨。樂變化天、他化自在、色、無色界諸天,多放逸故。隨其所應,於所受用境及所住定自在而轉。不清淨已生者,謂彼所餘。prabhāsvarotpannaṃ krīḍāpramoṣakāṇāṃ manaḥpradūṣakāṇāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ rūpārūpyāvacarāṇāṃ ca devānāṃ pramodabāhulyādbhogeṣu vihāre ca svavaśavarttanādyathāyogam / aprabhāsvarotpannaṃ tadanyat /
運轉已生者,謂往來位。saṃkrāntyutpannaṃ gamanāvasthāyām /
有種已生者,謂除阿羅漢最後蘊。無種已生者,謂最後蘊。sabījotpannamarhataścaramān skandhān varjayitvā / abījotpannaṃ caramāḥ skandhāḥ /
影像自在示現已生者,謂所知事同分色,解脫所生色,及如來等色,如其次第。pratibimbavibhutvanidarśanotpannaṃ jñeyaṃ vastu sabhāgaṃ vaimokṣikaṃ tāthāgataṃ ca rūpaṃ yathākramam /
展轉已生者,謂前後生相續。paraṃparotpannaṃ janmaprabandhe /
剎那壞已生者,謂一一剎那諸行相。 kṣaṇabhaṅgotpannaṃ pratikṣaṇaṃ saṃskārāṇāṃ lakṣaṇam /
離會已生者,謂愛不愛於會離位,及心於有貪、離貪等位。saṃyogaviyogotpannaṃ priyāpriyasaṃyogaviyogāvasthāyāṃ cittasya ca sarāgavigatarāgādyavasthāyām /
異位已生者,謂於羯邏藍等位。avasthāntarotpannaṃ kalalādyavasthāsu vyādhyādyavasthāsu ca /
生死已生者,謂有情世間。cyutopapādotpannaṃ sattvalokaḥ /
成壞已生者,謂器世間。saṃvartavivartotpannaṃ bhājanalokaḥ /
先時已生者,謂先時有。pūrvakālotpannaṃ pūrvakālabhavaḥ /
死時已生者,謂死有。maraṇakālotpannaṃ maraṇakālabhavaḥ /
中時已生者,謂中有。antarotpanamantarābhavaḥ /
續時已生者,謂生有。Pratisaṃdhikālotpannamupapattibhavaḥ //
王疏〇云何已生?幾是已生?為何義故觀已生耶?謂過去、現在是已生義。一切一分是已生。為捨執著非常我故,觀察已生(無常通三世、非常唯過現。有已無名過去,無而有名現在,故皆非常。未來之法非滅非生,不名非常。非常我者,記云是法執,或我所也。今謂於非常法執為我者,今觀已生,知非常故、捨彼我執)。又有二十四種已生,謂最初已生、相續已生、長養已生、依止已生、轉變已生、成熟已生、退墮已生、勝進已生、清淨已生、不清淨已生、運轉已生、有種已生、無種已生、影像自在示現已生、展轉已生、剎那壞已生、離會已生、異位已生、生死已生、成壞已生、先時已生、死時已生、中時已生、續時已生。
最初已生者,謂初續生時。相續已生者,謂續生已后。長養已生者,謂由眠夢、飲食、梵行、定為因, 四種長養(下界前二為長養因,上地后一為長養因。梵行通上下。唯在下界,淫欲毀損故)。依止已生者,謂內諸根。轉變已生者,謂能隨順生樂受等諸根變異。成熟已生者,謂於衰老位。退墮已生者,謂捨善趣生惡趣中。勝進已生者,謂與彼相違。清淨已生者,謂游戲忘念(戲忘天),意相憤怨(意憤天),樂變化天,他化自在天。色無色界諸天,多放逸故,隨其所應,於受用境及所住定自在而轉(六欲天中除地居二天,餘四天於受用境自在轉。上二界天於所住定自在轉)。不清淨已生者,謂彼所餘(欲界四趣及地居二天)。運轉已生者,謂往來位(預流以去,后有未盡,往返人天,名為運轉)。有種已生者謂除阿羅漢最后蘊(正入無餘依涅槃以前通名有種能生后起諸蘊,故此名亦眼亦眼界等)。無種已生者,謂最后蘊(過此即入無餘依涅槃不更生餘蘊,名眼非眼界等)。影像自在示現已生者,謂所知事同分色(初修解脫靜慮者,勝解所緣同分影像)。解脫所生色(已得八解脫等,現見諸色,於色自在),及如來等色(等取菩薩,於境示現),如其次第。展轉已生者,謂前后生相續(自出胎乃至死位),剎那壞已生者,謂一一剎那諸行相。離會已生者,謂愛不愛於會離位(兩愛相會,離時名離已生,即愛別離。不愛先離今忽會,名會已生。即怨憎會,合名離會已生),及心十有貪離貪等位(先有貪今離彼貪名離已生。先無貪今會彼貪名會已生。合名離會已生。等者等取有嗔離嗔等)。異位已生者,謂於羯邏藍等位(七日一變乃至出胎,故名異位)。生死已生者,謂有情世間。成壞已生者,謂器世間。先時已生者,謂本有。死時已生者,謂死有。中時已生者,謂中有。續時已生者,謂生有。
二十六已生門。二十四種已生中,初六為對,由初位而相續,於相續位有長養,即此最初相續位中,初生依止,由依止故領受苦樂等諸根變異,最后衰老名為成熟,有情一期生死究竟。次二為對,一生究竟已,次人二生,或有退墮,或有勝進故。次二為對,既人二生,其勝進者乃至無色名為清淨。其退墮者乃至地獄名不清淨。退墮勝進望前生說,清淨不清淨望自生說故。次三為對,見道以往,或有往來,或有生起,或無往來,或永不生故。前之十種通是凡夫流轉已生,此之三種即是聖人還滅已生故。次之一種自獨無對,單就色法始修成熟及至果位而建立故。次三復為對。初二通五蘊法立,前后酬引名展轉,一法暫起名剎那故。離會一種通人法,人謂二二離會,法謂心王心所。次三為對,異位謂住胎,生死就正報,成壞就依報立故。后四為對,通就有情趣生相續,本有、死有、中有、生有立故。

云何非已生?幾是非已生?為何義故觀非已生耶?謂未來及無為法,是非已生義。一切一分是非已生。為捨執著常住我故,觀察非已生。又已生相違是非已生義。 katham anutpannaṃ katy anutpannāni kim artham anutpannaparīkṣā / anāgatam asaṃskṛtaṃ cānutpannam / sarvepāmekadeśaḥ / śāśvatātmābhiniveśatyājanārtham // api khalūtpannaviparyayeṇān utpannam //
王疏:〇云何非已生?幾是非已生?為何義故觀非已生耶?謂未來及無為法是非已生義。一切一分是非已生。為捨執著常住我故,觀察非已生。又已生相違,是非已生義。
二十七非已生門。未來之法猶未生故,名非已生。無為之性自無生故,名非已生。未來未生未滅不可謂為非常。假說為常;無為自性常。於我執為常住者,觀非已生。惟有未來及無為法是常住法,非我常住,捨彼我執。

云何能取?幾是能取?為何義故觀能取耶?謂諸色根及心、心法,是能取義。三蘊全,色、行蘊一分。kathaṃ grāhakaṃ kati grāhakāṇi kim arthaṃ grāhakaparīkṣā / rūpīndriyaṃ cittacaitasikāś ca dharmā grāhakaṃ draṣṭavyam / trayaḥ skandhā rūpasaṃskāraskandhaikadeśaḥ
根相及相應相,如其次第。rūpasaṃskāraskandhaikadeśa itīndriyalakṣaṇaḥ saṃprayuktalakṣaṇaśca yathākramam /
十二界、六處全及法界、法處一分相應自體,是能取。為捨執著能受用我故,觀察能取。dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaś ca /bhoktātmā bhiniveśalājanārtham //
受用我者,計我能得愛不愛境。dharmadhātvāyatanaikadeśaḥ saṃprayuktasvabhāvaḥ / bhoktātmā iṣṭāniṣṭānāṃ viṣayāṇāmupalaṃbhārthena veditavyaḥ /
又能取有四種:謂不至能取、至能取、自相現在各別境界能取,自相、共相一切時一切境界能取。api khalu aprāptagrāhakaṃ prāptagrāhakaṃ svalakṣaṇavarttamānapratyeka grāhakaṃ svasāmānyalakṣaṇasarvakālaṃ sarvaviṣayagrāhakaṃ ca grāhakaṃ draṣṭavyam /
不至能取者,謂眼、耳、意根。aprāptagrāhakaṃ cakṣuḥ śrotraṃ manaśca /
至能取者,謂餘根。prāptagrāhakaṃ tadanyadindriyam /
自相現在各別境界能取者,謂五根所生。svalakṣaṇasya vartamānasya pratyekaṃ pratiniyatasya viṣayasya grāhakaṃ pañcendriyajam /
自相共相一切時一切境界能取者,謂第六根所生。svasāmānyalakṣaṇasya (Abhidh-s-bh 26) sarvakālasya sarvasya viṣayasya grāhakaṃ ṣaṣṭhendriyajam //
prajñaptikaśca grāhakavādo draṣṭavyaḥ //
所以者何?以依眾緣和合所生識等,假說能取,不由真實義,諸法無作用故。pratyayasāmagrayā vijñānasyotpattimadhikṛtya prajñaptyāṃ grāhakopacāro veditavyaḥ, na tu bhūtārthena vyāpāratvād dharmāṇāmiti /
又由和合識等生故,假立能取性。sāmagrīvijñāna samutpattitām upādāya /
王疏:〇云何能取?幾是能取?為何義故觀能取耶?謂諸色根及心心所是能取義。三蘊全,色行蘊一分。△根相及相應相,如其次第。
〇十二界六處全,及法界法處一分,△相應自體(心所有法)
〇是能取。為捨執著能受用我故,觀察能取。△受用我者,計我能得愛不愛境。
〇又能取有四種:謂不至能取,至能取,自相現在各別境界能取, 自相共相一切時一切境界能取。△不至能取者,謂眼耳意根。至能取者,謂餘根(鼻舌身根)。自相現在各別境界能取者,謂五根所生(意取五識)。自相共相一切時一切境界能取者,謂第六根所生。 (意識)
〇又由和合識等生故,假立能取性。△所以者何?以依眾緣和合所生識等假說能取,不由真實義,諸法無作用故。
二十八能取門。色根攝取境界,心心所法於境取相了別,是為能取。受用我者,執有我者計我能得愛不愛境,於彼領受苦樂及於彼造作等故。今觀能取唯是色根及心心所,是故於彼我執除遣。四種能取中,就能取法行相業用不同分別。眼耳意根不與境合,不至能取。鼻舌身根與境合故,至能取。然鼻嗅遠香者,香氣至鼻根故。若爾光波聲浪亦至二根,應并合取。義雖實爾,今隨顯相,體不至故,但說不至能取。又彼意根瑜伽五十六說:若合不合二俱能取。五俱意識所依意根,二種并取故。今謂意根二并不取,末那但緣第八見分,不緣餘故。前滅之意不取現境故。然隨五色根及五識取境同故,說意及意識亦爾。又赳實而論,意及六識彼所取境,相分自變皆不離識,既非二物,不應言合離。所取本質疏所緣緣,雖與識異,識無形量不占空間,隨所緣境,識即至故,亦不應言合離也。自相現在各別境界能取,謂五根所生者,此言五根所生五識,唯緣色等自相,不緣彼無常等共相,唯緣現在,不緣過未。眼識唯緣色,不緣聲等,耳識唯緣聲,不緣色等。各局自境,名取各別境界,不互取故。自相共相一切時一切境界能取,謂第六根所生者,謂意根所生意識能通取自相共相,能取過去現在未來三世,并能取一切境界,五識所緣,意并緣故。又由和合識等生故,假立能取性,乃至諸法無作用故者,此作用言意顯主宰作用。法待緣生,隨緣生起,有取境功能。非謂彼法恆常安住,自有主宰取色受等。諸緣不合,自體不生,體之不生,用於何有?故能取性,依緣假立。

云何所取?幾是所取?為何義故觀所取耶?謂諸能取亦是所取。kathaṃ grāhyaṃ kati grāhyāni kim arthaṃ grāhyaparīkṣā / yattāvad grāhakaṃ grāhyam api tat /
以眼根等,意識所取故。yattāvadgrāhakaṃ grāhyamapi tat cakṣurādīnām api manovijñānena grāhyatvāt /
或有所取非能取,謂唯是取所行義。syād grāhyaṃ na (grāhakaṃ) grāhakagocara evārthaḥ /
唯者決定義,此言為簡心所有法。grāhakagocara evetyavadhāraṇaṃ caitasikavyudāsārtham //
一切皆是所取。為捨執著境界我故,觀察所取。sarvāṇi (grāhyāṇi) viṣayātmābhiniveśatyājanārtham //
王疏:〇云何所取?幾是所取?為何義故觀所取耶?謂諸能取亦是所取。△以眼根等意識所取故。
〇或有所取非能取,謂唯是取所行義。△唯者決定義。此言為簡心所有法(心所有法亦所取亦能取。唯色聲香味觸及法處攝色、不相應行及諸無為,唯是所取非能取)
〇一切皆是所取。為捨執著境界我故,觀察所取。
二十九所取門。所取能取并所取故,一切法皆所取,諸非所取即非有故。今此所取與前所知所識及所通達異者,彼唯心識智取,此通根所取故。諸有執我是所取者,今觀所取唯是境界,更無別我,彼境界我即得除遣。

云何外門?幾是外門?為何義故觀外門耶?謂欲界所繫法是外門義,除依佛教所生聞思慧及彼隨法行所攝心、心法等。kathaṃ vahirmukhaṃ kati bahirmukhāni kim arthaṃ bahirmukha parīkṣā / kāmapratisaṃyuktaṃ bahirmukhaṃ sthāpayitvā buddhaśāsane śrutamayacintāmayatadanudharmaparigṛhītāṃś cittacaitasikān dharmān /
問:何故聞思所生慧及彼隨法行所攝心心法等非外門耶?śrutacintāmayatadanudharmapratipattisaṃgṛhītasyābahirmukhatvam,
答:等流法為因故,由此勢力緣涅槃等。等流法者,謂諸佛真證種類教法。niṣyandadharmahetukatvāt, tadvaśena nirvāṇādyālaṃbanato draṣṭavyam / niṣyandadharmaḥ punar buddhādīnām adhigamānvayā deśanā veditavyā /
鼻識舌識香味四界。香味兩處全及餘一分欲界所攝,是外門。為捨執著不離欲我故,觀察外門。ca tvāro dhātavaḥ dve cāyatane tadanyeṣāṃ caikadeśaḥ / avītarāgātmābhiniveśatyājanartham /
catvāro dhātavo ghrāṇavijñānadhātur gandhadhāturjihvāvijñānadhātuḥ rasadhātuś ca / dve āyatane gandharasāyatane tadanyeṣāmekadeśaḥ kāmadhātusaṃgṛhītaḥ //
云何內門?幾是內門?為何義故觀內門耶?謂外門相違,是內門義。除四界、二處全及所餘一分,是內門。為捨執著離欲我故,觀察內門。katham antarmukhaṃ katy antarmukhāni kim artham antamukhaparīkṣā / bahirmukhaviparyayeṇāntarmukham / catuto dhātūn sthāpayitvā dve cāyatane tadanyeṣāmekadeśaḥ / vītarāgātmābhiniveśatyājanārtham // (Abhidh-s 21)
王疏:〇云何外門?幾是外門?為何義故觀外門耶?謂欲界所繫法是外門義。除依佛教所生聞思慧及彼隨法行所攝心心所等。
問何故聞思所生慧及彼隨法行所攝心心所等非外門耶?答:等流法為因故,由此勢力緣涅槃等。等流法者,謂諸佛真證法界種類教法,鼻識、舌識、香、味
〇四界,△香味
〇二處全及餘一分欲界所攝是外門。為捨執著不離欲我故,觀察外門。
〇云何內門?幾是內門?為何義故觀內門耶?謂外門相違是內門義。除四界二處全及所餘一分是內門。為捨執著離欲我故,觀察內門。
三十、三十一、外門內門。緣外五欲以攝養滋生,故欲界所繫法名外門。除依佛教所生聞思慧及彼隨法行所攝心心所等者,法界等流法為因所起,非欲界繫業所起。此復為因能證涅槃。不生欲繫果。欲因砍果兩不攝故,雖居欲界聞思修起,不名為外。心唯內緣,以定味為食攝養滋生,故上二界名內門,執有我者,或不離欲,或復離欲。今觀外門內門,惟有諸法,別無實我,故捨彼執。

云何染污?幾是染污?為何義故觀染污耶?謂不善及有覆無記法,是染污義。有覆無記者,謂遍行意相應煩惱等,及色、無色界繫諸煩惱等。諸蘊、十界、四處一分是染污。kathaṃ kliṣṭaṃ kati kliṣṭāni kimarthaṃ kliṣṭaparīkṣā / akuśalaṃ nivṛtāvyākṛtaṃ ca kliṣṭam / nivṛtāvyākṛtaṃ punaḥ sarvatragamanaḥ saṃprayuktaḥ kleśo rūpārūpya pratisaṃyu(kta)śca / skandhānāṃ daśānāṃ dhātunāṃ caturṇṇām āyatanānām ekadeśaḥ /
十界者,謂七識、色、聲、法界。四處者,謂色、聲、意、法處。daśānāṃ dhātūnām iti saptānāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca / caturṇām āyatanānām iti rūpaśabdamanodharmāyatanānām //
為捨執著煩惱合我故,觀察染污。kleśayuktātmābhiniveśatyājanārtham //
云何不染污?幾是不染污?為何義故觀不染污耶?謂善及無覆無記法,是不染污義。八界、八處全、諸蘊及餘界處一分,是不染污。為捨執著離煩惱我故,觀察不染污。katham akliṣṭaṃ katy akliṣṭāni kim artham akliṣṭa(pa)rīkṣā / kuśalamanivṛtāvyākṛtaṃ vākliṣṭam / aṣṭau dhātavaḥ aṣṭāyatanāni skandhānāṃ śeṣāṇāṃ ca dhātvāyatanānāmekadeśaḥ / kleśaviyuktātmābhiniveśatyājanārtham //
王疏〇云何染污?幾是染污?為何義故觀染污耶?謂不善及有覆無記法是染污義。有覆無記者,謂遍行意相應煩惱等(末那識與四惑俱,一向緣八識,故不造業,彼諸煩惱唯是無記。不見真故復名有覆。等者等取彼俱心心所法。又記云: 等取欲界身邊二見及俱有法等,即第六識亦有有覆無記),及色無色界繫諸煩惱等(色無色界一向在定,奢摩他所攝故,彼愛慢見等俱心心所法一向有覆無記)。諸蘊十界四處一分是染污。
十界者,謂七識,色聲法界。四處者,謂色聲意法處。
〇為捨執著煩惱合我故觀察染污。
〇云何不染污?幾是不染污?為何義故觀不染污耶?謂善及無覆無記法是不染污義。八界八處全,諸蘊及餘界處一分是不染污。為捨執著離煩惱我故,觀察不染污。
三十二、三十三,染污不染污門。有染合能所染說,染污不染污唯就自性說,故前體寬,有漏善法亦名有染。此體局,善及無覆無記皆不染污也。色聲通染污者,身語二業表色所攝通三性故。然他方佛土亦以香味等作佛事,不唯無記。餘方眾生亦有以之作三業者耶。