2012年12月10日 星期一

雜集論-34-三法品-1.九門-9廣分別-所知等


云何所知?幾是所知?為何義故觀所知耶?謂所知有五種:色、心、心所有法、心不相應行、無為。若依是處雜染清淨,若所雜染及所清淨,若能雜染及能清淨,若於此分位,若此清淨性,由依此故,一切皆是所知。色謂色蘊,十色界、十色處及法界法處所攝諸色。心謂識蘊,七識界及意處。心所有法,謂受蘊、想蘊、相應行蘊及法界法處一分。心不相應行謂不相應行,蘊及法界法處一分。無為謂法界法處一分。
處者謂色法。所染淨者,謂心法。能染淨者,謂貪等、信等心所有法,如其次第。分位者,謂於色、心及心法分位,假立心不相應行法。清淨性者,謂清淨無為法,如其所應,非一切。所以者何?唯法界及擇滅,是清淨性故。
又所知法者,謂信解智所行故,道理智所行故,不散智所行故,內證智所行故,他性智所行故,下智所行故,上智所行故,厭患智所行故,不起智所行故,無生智所行故,智智所行故,究竟智所行故,大義智所行故,當知。
此中以十三種智所緣境界,顯示所知義。十三智者,謂聞所生智、思所生智、世間修所生智、勝義智、他心智、法智、種類智、苦智、集智、滅智、道智、盡無生智、大乘智,如是諸智隨其次第,是信解等智。他心智,名他性智者,謂緣他心為境故。法智名下智者,謂於諸諦最初生故。種類智名上智者,謂從法智後所生故。為厭患故,名厭患智。為不起故,名不起智。緣無生故,名無生智。緣智故,名智智。緣究竟故,名究竟智。緣大義故,名大義智。自利利他,名為大義。
為捨執著知者、見者我故,觀察所知。
云何所識?幾是所識?為何義故觀所識耶?謂無分別故,有分別故,因故,轉故,相故,相所生故,能治所治故,微細差別故,當知是所識義。
無分別者,謂五識身。有分別者,謂意識身。因者,謂阿賴耶識。轉者,謂所餘識。相者,謂根及義。相所生者,謂根義所生諸識。能治所治者,謂有貪、離貪,有瞋、離瞋,有癡、離癡如是等。微細差別者,謂七種難識了別差別故。
七種難識了別者,
一、不可知了別、器了別,謂一切時無分別行相故。
二、種種行相了別,謂一法一行有種種相,此難建立是故微細。
三、俱有了別,謂一時間諸識俱起,云何各別了自境界?此難建立是故微細。當知此微細言通一切處。
四、能治所治速疾迴轉了別,謂具縛者云何有貪等心須臾轉變起離貪等心?
五、習氣了別,謂諸業現行熏習於心。云何非離心外別有習氣亦非即心?又與果時次第而轉?
六、相續了別,謂無量種感自身業熏習在識。云何於餘明了將命終位暫起覺悟,餘業熏習轉於異趣令生相續?
七、解脫了別,謂阿羅漢心證得第一無戲論法性,超過生死曾所積習一切種有漏行。云何此心行相流轉?此難建立是故微細。
如是當知一切皆是所識,為捨執著能見者等我故觀察所識。
見者等言,當知為顯見者、聞者、嗅者、嘗者、觸者、識者。
云何所通達?幾是所通達?為何義故觀所通達耶?謂轉變故,隨聞故,入行故,來故,往故,出離故,是所通達義。
言所通達者,謂六神通所有境界,以如意通運轉差別所顯故。說此所通達境界名為轉變。以天耳通了達種種異趣音聲,故名隨聞。以他心通了有貪等種種心行,故名入行。以宿住通了過去生展轉來事,故名來。以天眼通了達未來所往生事,故名往。以漏盡通了知解脫三界方便,故名出離。
如是一切皆是所通達。
後以三通遍緣一切境界故。
為捨執著自威德我故,觀察所通達。
---
云何所知?幾是所知?為何義故觀所知耶?謂所知有五種:色、心、心所有法、心不相應行、無為。kathaṃ jñeyaṃ kati jñeyāni kim arthaṃ jñeyaparīkṣā / jñeyāni paṃca / rūpaṃ cittaṃ caitasikā dharmāś cittaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca /
若依是處雜染清淨,若所雜染及所清淨,若能雜染及能清淨,若於此分位,若此清淨性,由依此故,一切皆是所知。yatra saṃkleśo vyavadānaṃ vayat saṃkliśyate vyavadāyate vā yaśca saṃkleśayati vyavadāyayati vā yā ca tatrāvasthā yā ca vyavadānatā tadāśrayeṇa sarvaṃ jñeyam //
色謂色蘊,十色界、十色處及法界法處所攝諸色。心謂識蘊,七識界及意處。心所有法,謂受蘊、想蘊、相應行蘊及法界法處一分。心不相應行謂不相應行,蘊及法界法處一分。無為謂法界法處一分。tatra rūpaṃ rūpaskandho daśarūpadhātavo daśa rūpāyatanāni dharmadhātvāyatanasaṃgṛhītāni ca rūpāṇi // cittaṃ vijñānaskandhaḥ saptavijñānadhātavo manaāyatanaṃ ca // caitasikā dharmā vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaś ca / cittaviprayuktāḥ saṃskārāḥ citta viprayuktaḥ saṃskāraskandho dharmadhātvāyatanaikadeśaś ca // asaṃskṛtaṃ dharmadhātvāyatanaikadeśaḥ //
處者謂色法。所染淨者,謂心法。能染淨者,謂貪等、信等心所有法,如其次第。yena saṃkliśyate vyavadāyate ceti rāgādibhiścetasikaiḥ śraddhādibhiś ceti veditavyam /
分位者,謂於色、心及心法分位,假立心不相應行法。yā ca tatrāvastheti rūpacittacetasikāvasthāsu prajñaptāś cittaviprayuktāḥ saṃskārāḥ /
清淨性者,謂清淨無為法,如其所應,非一切。所以者何?唯法界及擇滅,是清淨性故。yacca vyavadānam ity asaṃskṛtaṃ vyavadānaṃ veditavyam / tacca yathāyogam /
王疏:〇云何所知?幾是所知?為何義故觀所知耶?謂所知有五種:色、心、心所有法、心不相應行、無為。色謂色蘊、十色界、十色處及法界法處所攝諸色。心謂識蘊、七識界,及意處。心所有法謂受蘊、想蘊、相應行蘊及法界法處一分。心不相應行,謂不相應行蘊及法界法處一分。無為謂法界法處一分。若依是處雜染清淨,若所雜染及所清淨。若能雜染及能清淨,若於此分位,若此清淨性,由依此故,一切皆是所知。
處者,謂色法。所染淨者,謂心法。能染淨者,謂貪等信等心所有法,如其次第(貪等能染,信等能淨)。分位者,謂於色心及心所分位,假立心不相應行法。清淨性者,謂清淨無為法,如其所應,非一切。所以者何?唯法界及擇滅,是清淨性故。(餘虛空、非擇,勝義無記故,不動、想受滅暫時,不畢竟故。)
五、所知門。凡有皆所知,若非所知即不能定其有無,故次有門說所知等門。此先所知,又別二段:初就法體說五位百法;二就能知,說十三智所緣境界。此五位法中,色法為心心所法所依所緣,故依是處雜染清淨,離根及境,心心所不生,即無染淨故。然此亦就有色界地立,諸無色界,不依色故。心能積集染淨種子,又隨染淨心所而后染淨,故是所染淨。貪等性自染,故能染他;信等性自淨,故能淨餘。不相應行三法分位,亦即染淨分位。無為為清淨性者,真如離染,本性淨故。擇滅斷染所得,永寂靜故。所知之法,不過此五,所有之法,亦不過此五,此與三法并攝所知所有法故。蘊界處等,一切皆是所知。勝義世俗,依染淨所行境立,故繼說依處染淨、所染淨、能染淨等,又三科五位,法門異者,破我非有,立三科;正出法體立五法。

又所知法者,謂信解智所行故,道理智所行故,不散智所行故,內證智所行故,他性智所行故,下智所行故,上智所行故,厭患智所行故,不起智所行故,無生智所行故,智智所行故,究竟智所行故,大義智所行故,當知。api khalu jñeyā dharmāḥ adhimuktijñānagocarato 'pi yuktijñānagocarato 'pi avisārajñānagocarato 'pi pratyātmajñānagocarato 'pi parātmajñānagocarato 'pi adharajñānagocarato 'pi ūrdhvajñānagocarato 'pi vidūṣaṇajñānagocarato 'pi (a)samutthānajñānagocarato 'pi anutpādajñānagocarato 'pi jñānajñānagocarato 'pi niṣṭhājñānagocarato 'pi mahārthajñānagocarato 'pi /
此中以十三種智所緣境界,顯示所知義。punas trayodaśavidhasya vijñānasya yo viṣayaḥ tajjñeyamanena pradarśitam /
十三智者,謂聞所生智、思所生智、世間修所生智、勝義智、他心智、法智、種類智、苦智、集智、滅智、道智、盡無生智、大乘智,如是諸智隨其次第,是信解等智。tatpunaḥ śrutamayaṃ jñānaṃ cintāmayaṃ jñānaṃ laukikabhāvanāmayaṃ jñānaṃ paramārthajñānaṃ paracittajñānaṃ dharmajñānam anvayajñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayānutpādajñānaṃ mahāyānajñānaṃ ca / ete 'nye ca yathākramam adhimuktijñānādīni veditavyāni /
他心智,名他性智者,謂緣他心為境故。 tatra paracittajñānaṃ parātma jñānam, parātmacittaviṣayāt /
法智名下智者,謂於諸諦最初生故。dharmajñānamadharajñānam, satyeṣv ādita (Abhidh-s-bh 21) utpādāt /
種類智名上智者,謂從法智後所生故。Anvayajñānam ūrdhvajñānam, dharmajñānād ūrdhvam utpādāt /
為厭患故,名厭患智。為不起故,名不起智。緣無生故,名無生智。緣智故,名智智。緣究竟故,名究竟智。vidūṣaṇāyāsamutthāpanāyānutpāde jñāne niṣṭhāyāṃ
緣大義故,名大義智。自利利他,名為大義。mahārtheṣu jñānaṃ tadvidūṣaṇajñānaṃ yāvan mahārthajñānam iti yojayitavyam / mahārthatvaṃ punaḥ svaparārthatvāt //
為捨執著知者、見者我故,觀察所知。jānakapaśyakātmābhiniveśatmājanārtham // (Abhidh-s 17)
王疏:〇又所知法者,謂信解智所行故,道理智所行故,不散智所行故,內證智所行故,他性智所行故,下智所行故,上智所行故,厭患智所行故,不起智所行故,無生智所行故,智智所行故,究竟智所行故,大義智所行故。
當知此中以十三種智所緣境界,顯示所知義。十三智者,謂聞所生智(信解智)、思所生智(道理智)、世間修所生智(不散智)、勝義智(內證智)、他心智(他性智)、法智(下智)、種類智(上智)、苦智(厭患智)、集智(不起智)、滅智(無生智)、道智(智智)、盡無生智(究竟智)、大乘智(大義智),如是諸智,隨其次第是信解等智。他心智名他性智者,謂緣他心為境故。法智名下智者,謂於諸諦最初生故。種類智名上智者,謂從法智后所生故。為厭患故名厭患智,為不起故名不起智,緣無生故名無生智,緣智故名智智,緣究竟故名究竟智,緣大義故名大義智, 自利利他名為大義。
〇為捨執著知者見者我故,觀察所知。
次就能知說十三智境。十三智中,二智所攝,一世俗、二勝義。世俗智者,以假施設法、有相法、別別心行等法、以為所緣,即攝聞、思、世間修、三智,及他心智。勝義智者,以真如、聖道、無相、實相為所緣,即攝勝義智、法智、類智、苦智、集智、滅智、道智、盡無生智。勝義智是總,餘者為別。或最初真見道及修道中,諸根本智,為勝義智,次相見道及修道中,諸后得智,緣真如正智者,為法類四諦智。總則法類,別則四諦。各以真如、正智、四諦,為所緣境。此六種智,亦可名為世俗勝義智,以此又名世出世間智故。體無漏故,不離相故,無漏他心智亦爾。即此根本后得諸智,在究竟位名究竟智。現惑既盡,當果不生,盡無生者之智,或緣盡無生之智、故名盡無生智。其大乘智,若就利他十力等智,應同他心智,相同世間,體則無漏,亦通勝義世俗智,后得智攝故。若就二空無分別智,即勝義智。智既多種,所緣境界,亦名不同。
六十九說:有五種所知差別,及此五品所知作業:一假立故名所知,二勝義故名所知,三所作究竟所知,四他心淨不淨行所知,五一切種別所知。世俗智能知假立,如實了知世俗道理,善不善、有罪無罪、乃至緣生法等,一分應遠離,一分應修習,又了言說游行世間,隨因隨緣而起眾行。法類四諦智,能知勝義所知,能證見修所斷法。盡智無生智,能知所作究竟,心得決定,無有疑惑。於自斷中,離增上慢。他心智能知他心淨不淨行所知,如實了知所有意樂界及隨眠。十力智能知一切種別所知,能正於他起教授教誡,能斷一切有情疑惑,能善安置一切有情,於善趣果及解脫中有大勢力,能作一切有情利益及安樂事。前所知法惟有五法,此十三智所行,義復多種。如此二者,有何同異。赳體而論,諸智所行,仍唯色、心、心所、不相應行及無為。就義而說,則彼了所知,唯是法體。此智所行,通體及相,乃至因果種種差別。如四諦智知苦集等,苦集即依諸法共相、總相、因果等相立故。餘智所知亦爾。前者所知,可云所知諸法,此智所行,可云所知諸義。知義而不知法,所知無本;知法而不知義,所知不備;知法知義而知全,法義二者皆所知也。第三義為捨執著知者見者我故,觀察所知者,常人之意,所知必有能知,所見必有能見,即此能知能見,是為知者見者,即是我也。今觀察所知,云何能捨知者見者我耶?謂諸能知,亦是所知,心心所法是能知故,十三智亦所知故。既唯心等是能知,而心等非我。除心等能知外,更無我為能知者。·是則觀察所知,能捨知者見者我也。

云何所識?幾是所識?為何義故觀所識耶?謂無分別故,有分別故,因故,轉故,相故,相所生故,能治所治故,微細差別故,當知是所識義。kathaṃ vijñeyaṃ kati vijñeyāni kim arthaṃ vijñeyaparīkṣā / avikalpanato 'pi vikalpanato 'pi hetuto 'pi pravṛttito 'pi nimittato 'pi naimittakato 'pi vipakṣapratipakṣato 'pi sūkṣmaprabhedato 'pi vijñeyaṃ draṣṭavyam /
無分別者,謂五識身。有分別者,謂意識身。因者,謂阿賴耶識。轉者,謂所餘識。相者,謂根及義。相所生者,謂根義所生諸識。能治所治者,謂有貪、離貪,有瞋、離瞋,有癡、離癡如是等。微細差別者,謂七種難識了別差別故。tatra avikalpanataḥ pañcabhir vijñānakāyaiḥ / vikalpanataḥ manovijñānena / hetuta ālayavijñānam / pravṛttitas tadanyad vijñānam nimittata indriyārthāḥ / naimittikato vijñānāni / vipakṣapratipakṣataḥ sarāgaṃ vigatarāgaṃ sadveṣaṃ vigatadveṣam ity evamādi / sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt /
七種難識了別者, saptavidhādurvijñānā vijñāptistadyathā
一、不可知了別、器了別,謂一切時無分別行相故。asaṃviditavijñaptiḥ bhājanavijñaptiḥ, sarvakālam aparicchinnākāratvāt
二、種種行相了別,謂一法一行有種種相,此難建立是故微細。citrākāravijñaptir ekasyāneka ākāro vicitraśceti durvyavasthāpanādasyāḥ sūkṣmatvam /
三、俱有了別,謂一時間諸識俱起,云何各別了自境界?此難建立是故微細。當知此微細言通一切處。sahabhāvavijñaptir ekakālotpannāti vijñānāni kathaṃ pṛthagyathāsvaṃ viṣayaṃ paricchindantīti durvyavasthāpanāt sūkṣmatvam / sūkṣmatvam iti sarvatrādhikṛtaṃ veditavyam /
四、能治所治速疾迴轉了別,謂具縛者云何有貪等心須臾轉變起離貪等心?vipakṣapratipakṣalaghuparivṛttivijñaptiḥ kathaṃ rāgādisamastabandhanaṃ cittaṃ tanmuhur eva sakṛdvītarāgādikaṃ bhavatīti /
五、習氣了別,謂諸業現行熏習於心。云何非離心外別有習氣亦非即心?又與果時次第而轉?vāsanāvijñaptiḥ kathaṃ karmabhiḥ samudācaradbhiḥ cittaṃ vāsyate, na ca tasmād anyā sā vāsanā, nāpi tanmātram eva, phaladānaṃ ca prati krameṇa vṛttilābha iti /
六、相續了別,謂無量種感自身業熏習在識。云何於餘明了將命終位暫起覺悟,餘業熏習轉於異趣令生相續?pratisaṃdhivijñaptiḥ katham anekaprakārātmabhāvanirvartakakarmaparibhāvitaṃ sadvijñānaṃ tathāpy aparisphuṭāyāṃ maraṇāvasthāyāṃ sahasā prabuddhayānyatarakarmavāsanām anyatarasyāṃ gatau pratisaṃdhi vadhnānīti /
七、解脫了別,謂阿羅漢心證得第一無戲論法性,超過生死曾所積習一切種有漏行。云何此心行相流轉?此難建立是故微細。muktavijñaptiḥ katham arhataś cittaṃ paramaṃ niṣprapañcaṃ dharmatāprāptaṃ saṃsārocitasarvaprakārasāśravacaryā samatikrāntam anenākāreṇa vartata iti durvyavasthāpanādasyāḥ sūkṣmatvaṃ veditavyam /
王疏:〇云何所識?幾是所識?為何義故觀所識耶?謂識無分別故、有分別故、因故、轉故、相故、相所生故、能治所治故、微細差別故,當知是所識義。
無分別者,謂五識身(現量不分別名等)。有分別者,謂意識身(通三量三世有名等分別)。因者,謂阿賴耶識(持一切法種子,生一切現行)。轉者,謂所餘識(轉即轉識、前七識是)。相者,謂根及義(根為識所依,義為識所緣。又根亦所緣,色法攝故。二正是所識之相,名所識相)。相所生者,謂根義所生諸識(此通八識)。能治所治者,謂有貪離貪,有嗔離嗔,有痴離痴如是等(離貪離嗔離痴等心名能治識。有貪等心名所治識。心所依心,故識為體)。微細差別者,謂七種難識了別差別故。七種難識了別者,一不可知了別、器了別,謂一切時無分別行相故(阿賴耶識所緣行相,微細難知,名不可知。既不可知,故難了別。器世間相大故,超前五識境,故難了別。此二如應,即八識見相二分。所云一切時無分別行相者,七轉識中,無彼分別行相,非謂八識亦無)。二種種行相了別,謂一法一行有種種相,此難建立,是故微細(一法一行有種種相者,所謂自相、共相、染淨因果種種諸相,一時具足)。三俱有了別,謂一時間,諸識俱起,云何各別了自境界,此難建立,是故微細。當知此微細言,通一切處(諸根不壞,所緣諸境,一時現前,則於一時諸識俱起,各緣自境,互不相違,如前建立識蘊中說)。四能治所治速疾回轉了別,謂具縛者,云何有貪等心,須臾轉變,起離貪等心(煩惱善根俱猛盛者,善惡交戰,須臾變轉)。五習氣了別,謂諸業現行燻習於心,云何非離心外,別有習氣,亦非即心。又與果時,次第而轉(習氣與心、非一非異。攝果從因,性唯善惡。善惡諸業所燻成故,攝用從體性唯無記。是第八識相分攝故。故不離心,亦非即心。次第與果者,強弱先后,種種異故,異熟識體,界趣互違,不俱起故)。六相續了別,謂無量種,感自身業燻習在識。云何於餘明了,將命終位,暫起覺悟,餘業燻習。轉於異趣,令生相續(此有二義:一者云何多種類業燻習在識,於后時中、唯一趣業感異趣生。二者云何將命終位,現趣心識正明了起,暫起餘趣覺悟,餘趣業燻習轉令異趣生。此中因者,現受、生受、后受諸業,感果時限,各有定故。現趣業力,勢已盡故,如諦品中說)。七解脫了別,謂阿羅漢心,證得第一無戲論法性,超過生死曾所積習一切種有漏行,云何此心行相流轉,此難建立,是故微細(此說阿羅漢已證真如, 已超生死心行。然有有漏心行流轉,此難建立。此中因者,有餘依涅槃位,雖已無有有漏業行,然有餘依異熟心行諸無記法隨現緣起。不如如來具十八種不共佛法,永斷習氣,無有一切有漏心故。明行未足,二障耒盡,故有有漏)。如是當知。

如是當知一切皆是所識,為捨執著能見者等我故觀察所識。sarvāṇi vijñeyāni /draṣṭā dyātmābhiniveśatyājanārtham //
見者等言,當知為顯見者、聞者、嗅者、嘗者、觸者、識者。draṣṭādigrahaṇena draṣṭā śrotā ghrātā svādayitā spraṣṭā vijñātā cetyeṣāṃ grahaṇaṃ veditavyam //
王疏:〇一切皆是所識。為捨執著能見者等我故,觀察所識。
見者等言,當知為顯見者、聞者、臭者、嘗者、觸者、識者。
六、所識門。所知依智立,決斷義故;所識依識立,了別義故。此中識言,亦攝心所,定相應故,亦攝諸色,所依所緣故。此八種所識中,初、五識,二、意識,三、阿賴耶識,四、通前七識,五、十二處六根六境,六、諸心通心所,七、心所攝於心,八、七種難識了別,,通論心心所等,現行習氣流轉還滅諸微細相。此所識門,唯就有漏世間位立。解脫了別中,亦唯就有漏心說者,識為主故,唯說所識,識所了別是所識。識即能識體,亦是所識義。故通論之,三界生死所緣心境,皆所識也。所識所知,二義別者,一唯世間,唯了別相,知通出世,正取彼性,是二差別。一切皆所識者,蘊界處等有漏攝者皆所識故。雖真如等非識所知,意識亦能分別彼相故。為捨見者等我觀所識者,此中見者,異所知中知者見者,故次釋言,為顯見者聞者等。此以眼見,非以智見故。云何觀所識能捨見者等我耶?由識了別能見色等,識非一種,亦非常故,見者聞者,云何是我耶?

云何所通達?幾是所通達?為何義故觀所通達耶?謂轉變故,隨聞故,入行故,來故,往故,出離故,是所通達義。katham abhijñeyaṃ katy abhijñeyāni kim artham abhijñeyaparīkṣā / saṃkrāntito 'pi anuśravato 'pi caritapraveśato 'pi āgatito 'pi gatito 'pi niḥsaraṇato 'pi /

言所通達者,謂六神通所有境界,以如意通運轉差別所顯故。說此所通達境界名為轉變。以天耳通了達種種異趣音聲,故名隨聞。abhijñeyaṃ ṣaṇṇām abhijñānāṃ viṣaya / gamanaviśeṣaprabhāvitatvād ṛddhayabhijñāyās tadviṣayasya saṃkrāntito 'bhijñeyatvam / (Abhidh-s-bh 22)
以他心通了有貪等種種心行,故名入行。Sarāgādinimittajñānāc caritapraveśāt /
以宿住通了過去生展轉來事,故名來。atītajanmaparaṃparāgamanajñānādāgatitaḥ /
以天眼通了達未來所往生事,故名往。anāgatotpattigamanajñānāt gatitaḥ /
以漏盡通了知解脫三界方便,故名出離。traidhātukanirmokṣopāyajñānān nisaraṇataḥ /
王疏:〇云何所通達?幾是所通達?為何義故觀所通達耶?謂轉變故、隨聞故、入行故、來故、往故、出離故是所通達義。
言所通達者,謂六神通所有境界。以如意通,運轉差別所顯故,說此所通達境界,名為轉變(初神境通,隨意自在,能變化故運身運境轉變現化皆無礙故名如意通運轉差別。彼之境界名所通達者,隨勝解力諸事成故)。以天耳通,了達種種異趣音聲,故名隨聞(二天耳通,能通者天耳,所通者音聲,故名隨聞)。以他心通,了達有情貪等種種心行,故名入行(三他心通,能隨悟入,有情心行故)。以宿住通、了達過去生展轉來事故名來(四宿住通,過去名來者, 由前宿因,招來今果故)。以天眼通,了達未來所往生事,故名往(五天眼通,未來名往者,由現因力,往招后果故)。以漏盡通, 了知解脫三界方便,故名出離。(六漏盡通,緣解脫相故)

如是一切皆是所通達。sarvāṇyabhijñeyāni /
後以三通遍緣一切境界故。sarvāṇy abhijñeyānyantyānāṃ tisṛṇāṃ savaṃviṣayatvāt /
為捨執著自威德我故,觀察所通達。Sānubhāvātmābhiniveśatyājanartham //
王疏:〇如是一切,皆是所通達。
后以三通,遍緣一切境界故(宿住通達過去,天眼通達未來,漏盡通達現在,故名三明,三世盡知,名為遍緣一切境界)
〇為捨執者有威德我故,觀察所通達。
七所通達門。識局根境,不能遍緣,但名所識。神通境界,能通能達識所不緣,名所通達。此與所知異者,彼是智境,此定通境。彼於諸法體性轉,此唯緣諸法事相故。但以威力超所識境,為勝所識。一切皆所通達者,識之所緣,此皆通故,遍緣諸境。為捨執著有威德我,觀察所通達者,具神通者,名有威德。或神通即是威德。觀察六通、惟有諸威德,別無有一我是能通達者,故觀六通,能捨執著威德我。記釋六通五門分別,此不具述,又后得品,亦辨六通。