2012年12月4日 星期二

集論19--三法品-1.九門-5何建立-行蘊-心不相應行


丑二、後辨心不相應行(分二科)寅一、問
何等名為心不相應行?citta viprayuktāḥ saṃskārāḥ katame /

寅二、答(分二科)卯一、標列二十三種不相應名 
謂得、無想定、滅盡定、無想異熟、命根、眾同分、生、老、住、無常、名身、句身、文身、異生性、流轉、定異、相應、勢速、次第、時、方、數、和合等。prāptirasaṃjñisamāpattinirodhasamāpattirāsaṃjñikaṃ jīvitendriyaṃ nikāyasabhāgatā jātirjarā sthitiranityatā nāmakāyāḥ padakāyāḥ vyañjanakāyāḥ pṛthagjanatvaṃ pravṛttiḥ pratiniyamo yogaḥ javo 'nukramaḥ kālo deśaḥ saṃkhyā sāmagrī ca //

卯二、別解釋(分二十三科)辰一、得 
何等為得?謂於善、不善、無記法若增若減假立獲得成就。prāptiḥ katamā / kuśalakuśalāṃnāṃ dharmāṇāmācayāpacaye prāptiḥ pratilagbhaḥ samanvāgama iti prajñaptiḥ //

辰二、無想定
何等無想定?謂已離遍淨欲、未離上欲出離想作意為先故,於不恒行心心所滅,假立無想定。asaṃjñisamāpattiḥ katamā / śubhakṛtsnavītarāgasyoparyavītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe asaṃjñisamāpattiriti prajñaptiḥ //

辰三、滅盡定 
何等滅盡定?謂已離無所有處欲,超過有頂暫息想作意為先故,於不恒行諸心心所及恒行一分心心所滅,假立滅盡定。nirodhasamāpattiḥ katamā / ākiṃcanyāyatanavītarāgasya
bhavāgrāduccalitasya śāntavihārasaṃjñāpūrvakeṇa (Abhidh-s 11) manasikāreṇāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe nirodhasamāpattiriti prajñaptiḥ //

辰四、無想異熟 
何等無想異熟?謂已生無想有情天中於不恒行心心所滅,假立無想異熟。āsaṃjñikaṃ katamat / asaṃjñisattveṣudeveṣūpapannasyāsthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ nirodhe āsaṃjñikapriti prajñaptiḥ //

辰五、命根 
何等命根?謂於眾同分先業所引住時決定假立命根。jīvitendriyaṃ katamat / nikāyasabhāge pūrvakarmāviddhe sthitikālaniyame āyuriti prajñaptiḥ //

辰六、眾同分
何等眾同分?謂如是如是有情於種種類自體相似假立眾同分。nikāyasabhāgaḥ katamaḥ / teṣāṃ teṣāṃ sattvānāṃ tasmiṃ stasmin sattvanikāye ātmabhāvasadṛśatāyāṃ nikāyasabhāga iti prajñaptiḥ //

辰七、生
何等為生?謂於眾同分諸行本無今有假立為生。jātiḥ katamā / nikāyasabhāge saṃskārāṇāmabhūtvābhāve jātiriti prajñaptiḥ //

辰八、老
何等為老?謂於眾同分諸行相續變異假立為老。 jarā katamā / nikāyasabhāme saṃskārāṇāṃ prabandhānyathātve jareti prajñaptiḥ //

辰九、住
何等為住?謂於眾同分諸行相續不變壞假立為住。 sthitiḥ katamā / nikāyasabhāge prabandhāvipraṇāśe sthitiriti prajñaptiḥ //

辰十、無常 
何等無常?謂於眾同分諸行相續變壞假立無常。anityatā katamā / nikāyasabhāge saṃskārāṇāṃ prabandhavināśe anityateti prajñaptiḥ //

辰十一、名身 
何等名身?謂於諸法自性增言假立名身。nāmakāyāḥ katame / dharmāṇāṃ svabhāvādhivacane nāmakāyā iti prajñaptiḥ //

辰十二、句身 
何等句身?謂於諸法差別增言假立句身。padakāyāḥ katame / dharmāṇāṃ viśeṣādhivacane padakāyā iti prajñaptiḥ //

辰十三、文身 
何等文身?謂於彼二所依諸字假立文身;此言文者能彰彼二故,此又名顯能顯彼義故,此復名字無異轉故。vyañjanakāyāḥ katameḥ tadubhayāśrayeṣvakṣareṣu vyañjanakāyā iti prajñaptiḥ / tadubhayābhivyañjanatāmupādāya / varṇo 'pi saḥ / arthasaṃvarṇanatāmupādāya / akṣare punaḥ paryāyākṣaraṇatāmupādāya //

辰十四、異生性
何等異生性?謂於聖法不得假立異生性。pṛthagjanatvaṃ katamat / āryadharmāṇāmapratilābhe pṛthagjanatvamiti prajñaptiḥ //

辰十五、流轉 
何等流轉?謂於因果相續不斷假立流轉。pravṛttiḥ katamā / hetuphala prabandhānupacchede pravṛttiriti prajñaptiḥ /

辰十六、定異 
何等定異?謂於因果種種差別假立定異。 pratiniyamaḥ katamaḥ / hetuphalanānātve pratiniyama iti prajñaptiḥ //

辰十七、相應
何等相應?謂於因果相稱假立相應。 yogaḥ katamaḥ / hetuphalānurūpye yoga iti prajñaptiḥ //

辰十八、勢速
何等勢速?謂於因果迅疾流轉假立勢速。javaḥ katamaḥ / hetuphalāśupravṛttau java iti prajñaptiḥ //

辰十九、次第
何等次第?謂於因果一一流轉假立次第。anukramaḥ katamaḥ / hetuphalaikatye pravṛttau anukrama iti prajñaptiḥ //

辰二十、時 
何等為時?謂於因果相續流轉假立為時。kālaḥ katamaḥ / hetuphalaprabandhapravṛttau kāla iti prajñaptiḥ //

辰二十一、方 
何等為方?謂於東西南北四維上下因果差別假立為方。deśaḥ katamaḥ / pūrvadakṣiṇapaścimottarā dharordhvāsu sarvato daśasu dikṣu hetuphala eva deśa iti prajñaptiḥ //

辰二十二、數
何等為數?謂於諸行一一差別假立為數。saṃkhyā katamā / saṃskārāṇāṃ pratyekaśo bhede saṃkhyeti prajñaptiḥ //

辰二十三、和合
何等和合?謂於因果眾緣集會假立和合。sāmagrī katamā / hetuphalapratyayasamavadhāne sāmagrīti prajñaptiḥ //