2012年12月7日 星期五

雜集論-28-三法品-1.九門-5何建立-界


云何建立界?謂色蘊即十界,眼等五根界,色等五境界及法界一分。受、想、行蘊即法界一分。識蘊即七識界,謂眼等六識界及意界。
何故建立界處無別相耶?建立蘊中,已說眼等各別相故,是故從諸蘊中出界建立,從諸界中出處建立。
何等界法,蘊不攝耶?法界中無為法,蘊所不攝。此無為法復有八種:謂善法真如、不善法真如、無記法真如、虛空、非擇滅、擇滅、不動及想受滅。
如是建立八無為中,當知所依差別故,分析真如假立三種,不由自性故。
善法真如者,謂無我性、空性、無相、實際、勝義、法界。何故真如說名真如?由彼自性無變異故。
謂一切時,無我實性無改轉故,說無變異。
當知此則是無我性,離二我故。
何故復說此名空性?一切雜染所不行故。
所以者何?由緣此故,能令一切諸雜染事悉皆空寂。雖復有時說有雜染,當知但是客塵煩惱之所染污。何等名為客塵染污?謂由未拔所取能取種子故,令依他性心二行相轉,非法性心,以諸法法性,自性清淨故。
何故復說此名無相?諸相寂靜故。
諸相者,謂色受等乃至菩提,諸所戲論,真如性中,彼相寂滅,故名無相。
何故復說此名實際?無倒所緣故。
實者,謂無顛倒。此處究竟,故名為實際。過無我性,更無所求故。
何故復說此名勝義?最勝聖智所行處故。
何故復說此名法界?一切聲聞、獨覺、諸佛妙法所依相故。
如善法真如,當知不善法真如、無記法真如亦爾。
虛空者,謂無色性,容受一切所作業故。
無色性者,謂唯違於色,無性相法,意識境界,是名虛空。意識境界者,謂法界攝故。唯違色言,為別受等共有。真如、擇滅、非擇滅、無常性等,雖兔角等亦是無性,然彼不與諸法相違,以彼唯是畢竟無故。又兔角等非唯違色,由與受等諸法共故。是故唯說與色相違無性相言,為別受等無色之法。何以故?受等自體是有性相,非無性相故。
非擇滅者,謂是滅非離繫。
不永害隨眠故。
擇滅者,謂是滅是離繫。
永害隨眠故。
不動者謂,已離遍淨欲,未離上欲,苦樂滅無為。
想受滅者,謂已離無所有處欲,止息想作意為先故,諸不恒行心心法,及恒行一分心心法滅無為。
當知。此中有二種應斷法,謂諸煩惱及此所依受。受有二種,謂變異及不變異,如其次第苦、樂、非苦樂,當知煩惱斷故。建立擇滅,二受斷故,如其次第建立不動及受想滅。煩惱斷者,謂除此品麤重所得轉依。受斷者,謂除此能治定障所得轉依。是故得第二靜慮時,雖證苦滅而不建立無為,以變異受未盡斷故。
又若五種色若受想行蘊,及此所說八無為法,如是十六總名法界。
---
云何建立界?謂色蘊即十界,眼等五根界,色等五境界及法界一分。受、想、行蘊即法界一分。識蘊即七識界,謂眼等六識界及意界。dhātuvyavasthānaṃ katamat / rūpaskandhā eva daśa dhātavaḥ / cakṣurdhātuḥ rūpadhātuḥ śrotradhātuḥ śabdadhātuḥ ghrāṇadhātuḥ gandhadhātuḥ jivhādhātuḥ rasadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ mano dhātvekadeśaśca // vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaś ca dharmadhātv ekadeśaḥ / vijñānaskandha eca sapta vijñānaghātavaḥ / cakṣurādayaḥ ṣaḍ vijñānadhātavo manodhātuś ca //
何故建立界處無別相耶?建立蘊中,已說眼等各別相故,是故從諸蘊中出界建立,從諸界中出處建立。dhātvāyatanānāṃ nāsti pṛthaglakṣaṇavyavasthānam, skandhanirdeśa eva cakṣurādīnām uktalakṣaṇatvāt / tasmāt skandhebhya eva niṣkṛṣya dhātavo vyavasthāpyante, dhātubhya āyatanāni //
王疏:〇云何建立界?謂色蘊即十界,眼等五根界,色等五境界,及法界一分,受想行蘊即法界一分。識蘊即七識界,謂眼等六識界及意界。
何故建立界處無別相耶?建立蘊中已說眼等各別相故,是故從諸蘊中,出界建立,從諸界中,出處建立。
建立界中初即五蘊,次建蘊餘法。百法不異,三科門別。故初即蘊,不重建立。
基述記:第二建立界。論本中有二,初略建立,後問答辨蘊不攝法。
問:何故蘊合色識開心所,處開於色非心所,界開心色非心所耶?
二十唯識云:依彼所化生,世尊密意趣說有色等十,如化生有情。以愚有三,唯愚色為我及唯不解說十二處,愚色及心為我及不解說界,唯愚心所為我及不了為說蘊。俱舍云:愚根樂三故。

何等界法,蘊不攝耶?法界中無為法,蘊所不攝。此無為法復有八種:謂善法真如、不善法真如、無記法真如、虛空、非擇滅、擇滅、不動及想受滅。dharmadhātau skandhair asaṃgṛhītaṃ katamat / dharmadhātāv asaṃskṛtā dharmāḥ / te 'saṃskṛtādharmāḥ punar aṣṭadhā / kuśaladharmatathatā akuśaladharmatathatā avyākṛtadharmatathatā ākāśam apratisaṃkhyā nirodhaḥ pratisaṃkhyānirodhaḥ āniṃjyaṃ saṃjñāvedayitanirodhaś ca //
基述記:初中有二,初略明建立,後問答分別。第二問答中,問:界法蘊不攝,以前說蘊即十八界故,恐界蘊無差別,故為此問。於中有二,初問後答。答中又二,初略舉列名答。上唯論本,下通二師,後隨列別,釋答。答中有二,初釋論師料簡釋妨,後別別解釋。釋中為四:一解真如,二解虛空,三解非擇,四解餘三。餘三以下,有總問答,故為一段。

如是建立八無為中,當知所依差別故,分析真如假立三種,不由自性故。yattu skandhair asaṃgṛhītam asaṃskṛtaṃ tadaṣṭadhāvyavasthāpya iti / tathatāyās traividhyam āśrayaprakārabhedān na svabhāvabhedād iti veditavyam /
王疏:〇何等界法、蘊不攝耶?法界中無為法,蘊所不攝。此無為法復有八種:謂善法真如、不善法真如、無記法真如、虛空、非擇滅、擇滅、不動及想受滅。
如是建立八無為中,當知所依差別故,分析真如假立三種,不由自性故。
次建蘊餘法,即是法界中八種無為,初舉名數,次別建立。此八無為實唯六種,即一真如隨所依法三性差別,分為三故。
基述記:釋妨難中云:以如依位,分析為三,何故餘者不分為三?謂空、三性、變、非擇三性法滅等。此亦不然,法性真如,依位有三,即餘已說依如義別起。若心變如,非此所說,故同空等,亦無三性。若依相者,如為三性之理可隨以說三,餘不應爾,故不可解。真如中有二,初釋善真如,後別例不善、無記。初中有二,初略列異名,後隨別釋。實際中實,謂無倒。有二解,一即如際,二謂如智。若依後解,與勝義無差別,故前解好。

善法真如者,謂無我性、空性、無相、實際、勝義、法界。何故真如說名真如?由彼自性無變異故。kuśaladharmatathatā katamā / nairātmyam / sā punarucyate śūnyatā animittaṃ bhūtakoṭiḥ paramārtho dharmādhātuś ca // kim upādāya tathatā tathatocyate / ananyayābhāvatāmupādāya /
謂一切時,無我實性無改轉故,說無變異。ananyathīma vatā sadaiva bhāvanāṃ nirātmatayā draṣṭavyā /
當知此則是無我性,離二我故。kim upādāya tathatā nairātmyam ucyate / dvividhātmaviprayuktatām upādāya /
何故復說此名空性?一切雜染所不行故。kim upādāya tathatā śūnyatocyate / sarvasaṃkleśāpracāratām upādāya / (Abhidh-s 13)
所以者何?由緣此故,能令一切諸雜染事悉皆空寂。雖復有時說有雜染,當知但是客塵煩惱之所染污。何等名為客塵染污?謂由未拔所取能取種子故,令依他性心二行相轉,非法性心,以諸法法性,自性清淨故。 saṃkleśāpracāratām upādāyeti tenālabanena saṃkleśavastunaḥ saṃkleśaśūnyīkaraṇāt / yadāpi saṃkliṣṭety ucyate tadāpy āgantukas tatropakleśo veditavyaḥ / katamaḥ punar āgantukas tatropakleśaḥ / anapoddhṛtagrāhyagrāhakabījasya paratantracittasya dvayākārā pravṛttiḥ / na dharmatā cittasya / prakṛtiprabhāsvarā hi sarvadharmāṇāṃ dharmateti /
何故復說此名無相?諸相寂靜故。kim upādāya tathatā animittam ucyate / sarvanimittopaśamatām upādāya /
諸相者,謂色受等乃至菩提,諸所戲論,真如性中,彼相寂滅,故名無相。nimittāni rūpaṃ vedanā yāvad bodhir iti prapañcitāni, teṣāṃ tatropaśamād animittam /
何故復說此名實際?無倒所緣故。kim upādāya tathatā bhūtakāṭir ucyate / aviparyāsālambanatām upādāya /
實者,謂無顛倒。此處究竟,故名為實際。過無我性,更無所求故。bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ, nairātmyāt pareṇa tattvāparyepaṇāt /
何故復說此名勝義?最勝聖智所行處故。kim upādāya tathatā paramārtha ucyate / paramārthajñānagocarasthānatām upādāya /
何故復說此名法界?一切聲聞、獨覺、諸佛妙法所依相故。kim upādāya tathatā dharmadhātur ucyate / sarveṣāṃ śrāvakāṇāṃ pratyekabuddhānāṃ ca buddha dharmanimittāśrayatām upādāya //
如善法真如,當知不善法真如、無記法真如亦爾。yathā kuśaladharmatathatā tathā akuśaladharmatathatā avyākṛta dharmatathatā ca jñeyā //
王疏:〇善法真如者,謂無我性、空性、無相、實際、勝義、法界。何故真如說名真如?由彼自性無變異故。
謂一切時無我實性無改轉故,說無變異。
〇當知此則是無我性,離二我故(人我、法我)。何故復說此名空性?一切雜染所不行故。
所以者何?由緣此故,能令一切雜染事,悉皆空寂。雖復有時說有雜染,當知但是客塵煩惱之所染污。何等名為客塵染污。謂由未拔所取能取種子故,令依他性心二行相轉(所取能取二行相轉),非法性心。以諸法法性, 自性清淨故。
〇何故復說此名無相?諸相寂靜故。
諸相者,謂色受等乃至菩提諸所戲論。真如性中彼相寂滅,故名無相。
〇何故復說此名實際?無倒所緣故。
實者謂無顛倒。此處究竟,故名為際,過無我性更無所求故。
〇何故復說此名勝義?最勝聖智所行處故。
何故復說此名法界?一切聲聞、獨覺、諸佛妙法所依相故。如善法真如,當知不善法真如、無記法真如亦爾。
別建立中,初建立真如。真謂不妄,如謂無倒。即法實性,恆無變異,體自真如故。此真如性即無我性、空性、無相、實際、勝義、法界。當體彰名,名無我性。諸法緣生,如幻夢等,故無實我。我性非有,故名無我。無我性真,即名真如。一切諸法行相雖殊,此無我性其體是一。諸法緣生,生滅不常,此無我性其體則常。故說真如,常遍真實。理實諸法,皆體真如。所謂真如即諸法性。然凡愚唯見幻生諸行,及於彼計常一實我,而不了知諸行實性、無我、真如,故於諸行別立真如。此無我真如,隨義差別復立餘名,謂空性等。雜染不行,故名空性。譬如虛空,雖復有時煙塵云霧之所雜染,而彼空性無所損壞。真如亦爾,雖有能所取執之所染污,而彼法性恆無彼執。即此恆常空無所執,故名空性。言說不到,故名無相,相即一切言說戲論。彼名言相,唯是假想、施設、計執,非諸色等即色等名,離相而觀,乃見真故。真如性中,彼相寂故。無倒所緣故名實際。倒即一切我執戲論,離彼倒執斯證真實,於此究竟得法真際,故名實際。勝智所行,故名勝義 i 非諸凡愚所行境故。三乘妙法之所依止,故名法界。界者因義,因證真如,而后生起無漏聖道諸妙功德。亦緣證得真如無分別理,而后巧立三乘差別蘊界處諦等無邊法教。妙法之因,故名法界。真如者何?無我性是。此無我性,性恆清淨,雜染不行,言說不到,真實邊際勝智所行,妙法所依,故即真如有種種名。又隨所依善法等別,復立三種。體遍三法,三法共理,假說三故。了知善法真如,餘二同此。

虛空者,謂無色性,容受一切所作業故。ākāśaṃ katamat / rūpābhāvaḥ sarvakṛtyāvakāśatām upādāya //
無色性者,謂唯違於色,無性相法,意識境界,是名虛空。意識境界者,謂法界攝故。唯違色言,為別受等共有。真如、擇滅、非擇滅、無常性等,雖兔角等亦是無性,然彼不與諸法相違,以彼唯是畢竟無故。又兔角等非唯違色,由與受等諸法共故。是故唯說與色相違無性相言,為別受等無色之法。何以故?受等自體是有性相,非無性相故。 ākāśaṃ rūpābhāva iti rūpasyava viparyayeṇābhāvalakṣaṇo yo dharmo manovijñānaviṣayas tadākāśam / manovijñānaviṣayatva punaḥ dharmadhātvadhikāratvena veditavyam / rūpasyaivetyavadhāraṇādvedanādisādhāraṇāstathatāpratisaṃkhyāpratisaṃkhyāni[ro]dhānityatāḥ paryudāsyante / śaśavipāṇādīnāmatyantamabhāvo na teṣāṃ viparyayeṇa vijñāyate / yasmātta evātyantaṃ na saṃbhavantīti / te 'pi śaśaviṣāṇādayo nāsyaiva vidyamānasya rūpasya viparyayeṇa, (Abhidh-s-bh 15) vedanādisādhāraṇatvāt / tasmād rūpasyaiva viparyayeṇety ucyate / abhāvalakṣaṇavacanena vedanādonāmarūpiṇāṃ paryudāsaḥ / na hi te 'bhāvalakṣaṇā iti /
王疏:〇虛空者,謂無色性,容受一切所作業故。
無色性者,謂唯違於色(此顯所依),無性相法(此顯唯假),意識境界,是名虛空。意識境界者,謂法界攝故(此遮凡愚眼見虛空, 眼唯見色,色無故眼識無,於彼無色處及容受色處意識計空)。唯違色言,為別受等共有真如、擇滅、非擇滅、無常性等(如言空性,即是一切五蘊共性。此言虛空,即與空性有別,唯違於色,立虛空故。餘擇滅等,亦通五蘊)。雖兔角等亦是無性,然彼不與諸法相違,以彼唯是畢竟無故(與色相違,別有空現,故可建立虛空。兔角不爾,唯畢竟無,不可建立)。又兔角等非唯違色,由與受等諸法共故(於畢竟無,喻如兔角等。等者等取空華等,不唯色無處,可名兔角空華。受等無處,亦可喻如兔角空華。唯色無處,建立虛空)。是故唯說與色相違。無性相言,為別受等無色之法。何以故?受等自體,是有性相,非無性相故。
次建立虛空。常徒計執,有太虛空容受諸色,容受有情種種作業。此之虛空名無為者,以離生滅增減等故。謂器界根身依空而住,根器成時,虛空不減不滅;根器壞時,虛空不增不生。是故色是無常,空體常住,即此說彼為無為法。今此大乘雖亦同彼建為無為,然義稍別。不說虛空實有,是無性相法一也;不說先有虛空,后有諸色,但說於五色性,說為虛空二也;不說虛空是可見等,但說意識境界計度而有三也。色之必占空間,心之必曆時間,為西洋學者共認之理,故說空時為諸法根本。此說虛空無性相法,當知時亦爾,亦是無性相法故。既無性相,故是假立。
基述記:虛空者()所作業故。
述曰:空中有二,此初論本,後釋論也。容所作業,准此應說。然佛地論中第三,亦容三業,不障意轉故。佛地自會。此違,釋中有二,初略後廣。無色性者至是名虛空,略也,餘廣也。廣中有三,一、廣前意境;二、廣前唯違色;三、廣前無性相言。隨義即廣,不依次第。釋唯違色中為別受等共有真如等者,受等四蘊,亦名共違,真如等故,色等理違,意顯色蘊,非但違空,亦違真如。真如等通違五蘊,受等唯違真如等故。與空別無常性等者,等取空、無我等。雖兔角等下本疏中解,雖已下文釋外伏難。何故不說兔角,亦違五蘊,但言真如等?今答不違,以體無故。又兔角等下釋伏難,何故不說此違色俱言違色?今答共違五蘊,有無異故。今解不然,此釋伏難,不說兔角等同虛空無為,所以不違五蘊,畢竟無故。今此初解不可說為無為,不違五蘊,本性無故。後重解云何故不說兔角為虛空無為?答言:非唯違色,亦違五蘊,非唯違色,故無性相言,顯非受等受等唯違色,非無性相故。性者體也,相者用也。此三義中,意境、無性二是實義,唯違色者,依麤相說,非實理門。

非擇滅者,謂是滅非離繫。apratisaṃkhyānirodhaḥ katamaḥ / yo nirodho na visaṃyogaḥ //
不永害隨眠故。 yo nirodho na ca visaṃyoga ity anuśayāsamuddhātāt /
王疏:〇非擇減者,謂是滅非離繫。△不永害隨眠故。
三建立非擇滅。擇謂決擇,即是智慧。不由智慧火彼隨眠,但由緣缺彼種不生,故名非擇滅。由未永害隨眠故,后時遇緣還復生起,非即於彼而得解脫,故名是滅非離繫。此唯依有漏因果,若煩惱,若業苦,不生位立。如生上界者欲界所繫一切因果皆不現行,即於欲界名得非擇滅。然非離繫,上報盡時,彼種還生故。地地相望,無不如是。雖緣缺不生,通漏無漏一切有為法,然此中意,唯依有漏法立。無漏聖道,非智所滅故。既不依之立擇滅,亦不依之立非擇滅。此與虛空體非無漏亦非是善,有論說彼為勝義無記,雖非永滅,而不生故,亦名無為。
基述記:擇滅者下釋。

擇滅者,謂是滅是離繫。pratisaṃkhyānirodhaḥ katamaḥ / yo nirodho visaṃyogaḥ //
永害隨眠故。viparyayād visaṃyogaḥ //
王疏:〇擇滅者,謂是滅,是離繫。△永害隨眠故。
四建立擇滅。由慧簡擇所得離繫,名為擇滅。永害隨眠,畢竟不生故。即是見道、修道、究竟道中所得解脫涅槃。正於四諦中滅諦所攝。非擇滅,通凡外得,此唯聖道得。彼非善惡,此唯無漏。是聖果故。

不動者謂,已離遍淨欲,未離上欲,苦樂滅無為。ānijyaṃ katamat / śubhakṛtsnavītarāgasyoparyavītarāgasya sukhanirodhaḥ //
想受滅者,謂已離無所有處欲,止息想作意為先故,諸不恒行心心法,及恒行一分心心法滅無為。 saṃjñāvedayitanirodhaḥ katamaḥ / ākiṃcanyāyatanavītarāgasya bhāvāgrāduccalitasya śāntavihārasaṃjñāmanasikārapūrvakeṇa asthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ tadekatyānāṃ ca sthāvarāṇāṃ nirodhaḥ //
王疏:〇不動者,謂已離遍淨欲,未離上欲,苦樂滅無為。
〇想受滅者,謂已離無所有處欲,止息想作意為先故,諸不恆行心心所,及恆行一分心心所滅無為。
五六建立不動及想受滅。得第四靜慮者不為苦樂所動,故名不動。得滅盡定者,想受不行,名想受滅。此之二法與不相應行中無想定、滅盡定何以差別?彼就粗細受想滅故,令身安和,義當於定,又定所引而非實定,故名不相應行,有為所攝。此就彼受滅故,離彼受故,不為受所為故,名為無為。當體為名,則體是滅,如彼虛空非擇滅等,無為攝也。就彼滅因滅果,定引身安,定分位故,則有為也。

當知此中有二種應斷法,謂諸煩惱及此所依受。受有二種,謂變異及不變異,如其次第苦、樂、非苦樂,當知煩惱斷故。建立擇滅,二受斷故,如其次第建立不動及受想滅。dvayam idaṃ prahātavyam – kleśāś ca tadāśrayabhūtaṃ ca vastu veditam / tatpunar veditaṃ dvividham - vaikārikamavaikārikaṃ ca, sukhaduḥkham aduḥkhāsukhaṃ ca yathākramam / tatra kleśaprahāṇāt pratisaṃkhyānirodhavyavasthānam / dvividhaveditaprahāṇād yathākramam āniñjyasya saṃjñāvedayitanirodhasya ca vyavasthānam /
煩惱斷者,謂除此品麤重所得轉依。tatra kleśaprahāṇaṃ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ,
受斷者,謂除此能治定障所得轉依。是故得第二靜慮時,雖證苦滅而不建立無為,以變異受未盡斷故。veditaprahāṇaṃ tatpratipakṣabhūtāyāḥ samāpatter āvaraṇāpagamād āśrayaparivṛttiḥ / ata eva dvitīye dhyāne duḥkhanirodhasyāsaṃskṛtā[vya]vasthānam, vaikārikasya veditasyāśeṣamaprahāṇāt //
王疏:△當知此中有二種應斷法,謂諸煩惱及此所依受。受有二種,謂變異及不變異,如其次第,苦樂非苦樂。當知煩惱斷故,建立擇滅。二受斷故,如其次第,建立不動及想受滅。煩惱斷者,謂除此品粗重所得轉依。受斷者,謂除此能治定障所得轉依。是故得第二靜慮時,雖證苦滅而不建立無為,以變異受未盡斷故。
此總料簡建立后三無為所以。真實滅者,唯是擇滅,永滅諸煩惱故。煩惱依受起,受緣愛故。又苦能生嗔,樂能生貪,不苦不樂能生於痴。故必斷變異苦樂受,而后能得阿羅漢道。必斷不變異受,而后能人無餘依涅槃。故於四禪建立不動無為,於滅盡定建立想受滅無為。二定寂靜,擇滅無生故。
基述記:後三無為為二,初別解後釋師料簡。料簡中有二,一辨應斷法,二顯依立無為。當知煩惱斷故以下,是言此所依受者,謂為根、為境相應法受,總名煩惱、所依之受。或除相應縛、所緣縛,或斷硬澁性,總名斷受,非要體無,通三性法,種子現行隨所應皆得。又解所依受者說唯俱時受,以是離繫斷相應縛得故,非孤斷受等。彼非時離繫,得無為故。此文據一分故。故離繫,顯揚據孤斷一分故,言暫時離繫。若依前解,此文為盡理,攝二皆盡故。此中言麤重,瑜伽第二,煩惱名麤重亦名隨眠;異熟法名麤重,不名隨眠。善品便不得名以所依體能,非不堪能故。今論云所依受不名麤重者,若唯取俱時所依受,餘為別煩惱,略不言麤重,據實是麤重。若通取根境俱受,總名所依受,受寬故不言麤重,麤重有非異熟品故,此定障體,通二障故。若二障俱定得離繫果。若非俱者,但增上果,不害隨眠故。

又若五種色若受想行蘊,及此所說八無為法,如是十六總名法界。paṃcarūpāṇi vedanāsaṃjñāsaṃskāraskandhāḥ te 'ṣṭau asaṃskṛtā dharmāś caivaṃ te ṣoḍaśa dharmadhātava ucyante /
王疏〇又若五種色(法處所攝五種色),若受想行蘊,及此所說八無為法,如是十六總名法界。
總出法界十六法。上來建立界已,於中八種無為,蘊所不攝,故別建立。然諸無為諸部所立,法有多少。記云:大眾部立九、一擇滅、二非擇滅、三虛空、四空處、五識處、六無所有處、七非想非非想處、八緣起支、九聖道支。化地部立九、一擇滅、二非擇滅、三空、四無我、五善如、六惡如、七無記如、八道如、九緣生如。正量部及譬喻論師說三無為無體。薩婆多(疑有缺誤)立無為,毗婆闍婆於說三滅中立無常滅亦是無為。又俱捨立三無為,謂擇滅、非擇滅、及虛空。由是可知無為之法增減不定。然就大小諸論總觀無為之法,略有二類,一者本性滅,二者聖道滅。本性滅者,自性清淨,滅離妄執,即是真如。諸法實性,無生無滅,本來寂靜,自性涅槃故。聖道滅者,離垢清淨,滅離惑苦,即是擇滅。修習聖道,斷除雜染,永斷生死,隨大小乘得無住、有餘、無餘三涅槃故。總依此二,建餘無為。本性滅者,諸法真理,則無常、無我、四諦、十二緣起等,亦皆無為也。故大乘真如復立七種,謂法相真如(二無我所顯實性)、唯識真如(染淨法唯識實性)、流轉真如(有為法流轉實性)、安立真如(苦實性)、邪行真如(集實性)、清淨真如(滅實性)、正行真如(道實性)。又依一切法建立三自性,謂遍計所執性、依他起性、圓成實性。又有四真實,謂世間極成、道理極成、煩惱障淨智所行、所知障淨智所行。如是等詮顯諸法實性實理,皆不可變異,無生無滅,則亦皆真如,皆無為也。聖道滅者,離諸惱害,則非擇滅。不動、想受滅、乃至空無邊處、識無邊處、無所有處、諸世間道(雖非擇滅亦離惱害)、及出世無漏、九次第定、三三摩地、三解脫門、虛空藏、首楞嚴、乃至四向、四果、十地等,皆無為也。虛空一種,二無為中何所攝耶?本性不生,本性空寂,喻如虛空,本無所有,即本性滅攝。斷染所證,喻如虛空、違色所顯,即聖道滅攝。或非二攝勝義無記,別為類故。佛法者何?斷染證真,得無為故。由得無為,便即永出三界生死流轉。故此諸法,以無為法無最為上,最后建立。