2012年12月8日 星期六

雜集論-29-三法品-1.九門-5何建立-處


云何建立處?謂十色界即十色處,七識界即意處,法界即法處。由此道理,諸蘊、界、處三法所攝,謂色蘊、法界及與意處。
由色蘊攝十色界,法界即攝法界,意處攝七識界,是故三法攝一切法。如是建立蘊界處已,今乘此義應更分別。
1)問:眼耳與鼻各有二種,云何不立二十一界?
答:彼雖有二,然界不別。所以者何?其相相似,俱眼相故。所作相似俱於眼境,眼識一所作故,如是耳鼻隨理應知,為身端嚴,各生二種。何以故?如是分布,一界二所,身得端嚴,不由餘故。
2)問:為常依一一眼故,眼識得生?為亦依二耶?
答:亦得依二,明了取故。所以者何?若俱開二眼,取色明了,非如開一。譬如一室俱然二燈,同發一光,照極明了。如是一光依二燈轉,當知此中道理亦爾。
3)問:於一一根門,種種境界,俱現在前。於此多境,為有多識次第而起?為俱起耶?
答:唯有一識,種種行相俱時而起。若諸段食與舌根合,當知身舌二識恒俱時起。又聲間斷故,不從異處展轉生起,相續往趣餘方。然譬於燈置在自處,能於一時隨其勢力,遍發光明。聲頓遍發,理亦如是。
4)問:何故於近障聲,聞不明了?
答:聲有對故,於障細隙,微少而生,故不明了。
5)問:於六識中幾有分別?
答:唯一意識,由三分別,故有分別。
5.1)三分別者,謂自性分別、隨念分別、計度分別。
自性分別者,謂於現在所受諸行,自相行分別。
隨念分別者,謂於昔曾所受諸行,追念行分別。
計度分別者,謂於去來今不現見事,思搆行分別。
5.2)復有七種分別,謂於所緣任運分別、有相分別、無相分別、尋求分別、伺察分別、染污分別、不染污分別。
初分別者,謂五識身,如所緣相,無異分別,於自境界任運轉故。
有相分別者,謂自性、隨念二種分別,取過、現境,種種相故。
無相分別者,謂希求未來境行分別,所餘分別,皆用計度分別以為自性。所以者何?以思度故,或時尋求,或時伺察,或時染污,或不染污,種種分別。
5.3)問:若了別色等故名為識。何故但名眼等識?不名色等識耶?
答:以依眼等五種解釋道理成就,非於色等。
何以故?眼中之識,故名眼識,依眼處所識得生故。
又由有眼識得有故,所以者何?若有眼根,眼識定生。不盲瞑者,乃至闇中,亦能見故。不由有色,眼識定生,以盲瞑者不能見故。
又眼所發識,故名眼識,由眼變異,識亦變異,色雖無變,識有變故。如迦末羅病損壞眼根,於青等色皆見為黃。
又屬眼之識故名眼識,由識種子隨逐於眼而得生故。
又助眼之識故名眼識,作彼損益故。所以者何?由根合識有所領受,令根損益,非境界故。
又如眼之識故名眼識,俱有情數之所攝故,色則不爾,不決定故。眼識既然,餘識亦爾。
5.4)問:為眼見色?為識等耶?
答:非眼見色亦非識等,以一切法無作用故,由有和合,假立為見。
又由六相,眼於見色中,最勝非識等,是故說眼能見諸色。何等為六?一、由生因,眼能生彼故。二、由依處,見依眼故。三、由無動轉,眼常一類故。四、由自在轉,不待緣合念念生故。五、由端嚴轉,由此莊嚴所依身故。六、由聖教,如經中說:眼能見色故。如是所說六種相貌,於識等中皆不可得。識動轉者,當知多種差別生起。
5.5)何故無為立在界處不在蘊耶?無蘊義故,所以者何?色等諸法有去來等種種差別,總略積聚,說名為蘊。聚積義是蘊義,常住之法無有此義。是故,無為非蘊所攝。
5.6)何故即如是法以蘊、界、處門差別說耶?欲令所化有情於廣略門,生善巧故。所以者何?於蘊門中略說色識,於界、處門,隨其所應廣說十七。又於蘊門廣說受等,於界、處門,略說為一法界、法處。又蘊門中,唯說建立有為法相。界門廣說建立能取、所取及取體性。處門唯說建立能取、所取,由此唯顯取生門故。已辯傍乘義,今當釋本文。
問:如經中說眼及眼界,若眼亦眼界耶?設眼界亦眼耶答?
或有眼非眼界,謂阿羅漢最後眼。
或有眼界非眼,謂處卵㲉、羯邏藍時、頞部陀時、閉尸時、在母腹中,若不得眼,設得已失。若生無色異生所有眼因。
或有眼亦眼界,謂於餘位。
或有無眼無眼界,謂已入無餘涅槃界,及諸聖者生無色界。如眼與眼界,如是耳、鼻、舌、身與耳等界,隨其所應盡當知。
阿羅漢最後眼者,謂入涅槃時最後剎那,爾時眼非眼界,非餘眼因故。
無色界異生有眼因者,謂從彼退墮,當生有色界。以阿賴耶識持眼種子,定當生眼故。生彼眾聖不退還故。
無有眼界有身界無身者,謂唯生無色界異生,彼唯有身因故。非處卵[-+]等,彼必有身故,若身壞滅,壽命亦無。
問:若有意亦意界耶?設有意界亦意耶?答:或有意非意界,謂阿羅漢最後意。或有意界非意,謂處滅定者所有意因。或有意亦意界,謂於所餘位。或有無意無意界,謂已入無餘涅槃界。
唯有意界非意中,所以不取入無想定者,以彼有染污意故。
問:若生長彼地,即用彼地眼還見彼地色耶?答:或有即用彼地眼還見彼地色。或復餘地,謂生長欲界,用欲行眼還見欲行色。或用色行眼見色行色,或用上地眼見下地色。如以眼對色,如是以耳對聲。如生長欲界,如是生長色界。
生者,謂初受生時。長者,謂後增長。
若生長欲界即以欲行鼻、舌、身,還嗅、嘗、覺欲行香味觸。若生長色界即以色行身,還覺自地觸。彼界自性定無香味,離段食貪故。由此道理亦無鼻舌兩識。若生長欲界,即以欲行意了三界法及無漏法。如生長欲界,如是生長色界,若生長無色界。以無色行意了無色行自地法及無漏法。若以無漏意了三界法及無漏法。
無色行意了無色行自地法及無漏法者,謂依聖弟子說。若外異生,唯了自地法,若住此法者。或有由先聞熏習力,亦緣上地為起彼故。
---
云何建立處?謂十色界即十色處,七識界即意處,法界即法處。由此道理,諸蘊、界、處三法所攝,謂色蘊、法界及與意處。āyatanavyavasthānaṃ katamat / daśa rūpadhātava eva daśa rūpāyatanāni / sapta vijñānadhātava eva manaāyatunam / dharmadhātur dharmāyatanam // anene nayena skandhadhātvāyatanāni triṣu dharmeṣu saṃgṛhītāni bhavanti / rūpaskandho dharmadhātur manaāyatanaṃ ca //
基述記:由此道理()及與意處。
述曰:明建立門中,大文有二。初本論明建立,後論本問答辨。建立中有二,初建立三,後明法攝。上來別建立三已,下當第二明法攝。於中有二,初明攝此是也,後釋論師傍乘義辨。

由色蘊攝十色界,法界即攝法界,意處攝七識界,是故三法攝一切法。如是建立蘊界處已,今乘此義應更分別。rūpaskandhena daśarūpiṇo dhātavaḥ saṃgṛhītāḥ, dharmadhātunā sa eva, mana āyatanena sapta vijñānadhātava ity evaṃ sarvadharmās trayo bhavanti //evaṃ vyavasthāpiteṣu skandhadhātvāyataneṣvānuṣaṃgikam etad vayutpādyate //
王疏:〇云何建立處?謂十色界即十色處,七識界即意處,法界即法處。蘊界既立、別無餘法是其處者,故此類指即彼蘊界。由此道理諸蘊界處三法所攝,謂色蘊、法界、及與意處。
由色蘊攝十色界,法界即攝法界,意處攝七識界,是故三法攝一切法。
此第二總攝法。總以三法,盡攝五蘊、十八界、十二處,如文可知。自下第三問答界等諸義,決擇分別。中有十段:謂一界數增減,二所依多少,三識起多少,四幾有分別,五得名所由,六見何所屬,七無為非蘊,八三門別因,九眼及眼界等四句分別,十界地緣相。初之八段,釋師分別,后之二段,論主本意。
基述記:如是建立蘊界處已()應更分別。
述曰:下文有三,初結前生後發端,次問答,後總結。此初也。
問答明第二文中有八段:一、問界增減,生識即是,因前問故。二、問識之用,段食等義,因便顯故,成味及觸便一身,識用取故。此中但說香味一、所作一。云無此顯二者,謂聞大香臰境,亦有無用故。此中說三,說有見聲聞斷等,是間斷聲,因此為一問故。謂問言若有頓發,應能頓聞,何故聞近障聲不已明了。四、問具分別。五、八種識得名。六、問能見者。七、問蘊性狹。八、問立三科。

1)問:眼耳與鼻各有二種,云何不立二十一界?
答:彼雖有二,然界不別。所以者何?其相相似,俱眼相故。所作相似俱於眼境,眼識一所作故,如是耳鼻隨理應知,為身端嚴,各生二種。何以故?如是分布,一界二所,身得端嚴,不由餘故。cakṣuḥśrotraghrāṇānāṃ pratyekaṃ dvitve sati kathaṃ dhātūnāṃ naikaviṃśatitvam / yady api caiṣāṃ dvitvaṃ na tu dhātvantaratvam, lakṣaṇasādharmyeṇobhayoś cakṣurlakṣaṇatvāt, kṛtyasādharmyeṇobhayoś cakṣurvijñānakṛtyatvāt / evaṃ śrotraghrāṇayoryojyam / dvayor dvayos tu nirvṛttir āśrayaśobhārtham / evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā //
王疏:〇如是建立蘊界處已,今乘此義應更分別。
問:眼耳與鼻各有二種,云何不立二十一界?答:彼雖有二,然界不別。所以者何?其相相似,俱眼相故(一因),所作相似,俱於眼境(根能取境)眼識(根能發識)一所作故(二因),如是耳鼻隨理應知。為身端嚴,各生二種。何以故?如是分布一界二所,身得端嚴,不由餘故(上之二因,說但立一界所以,此之一段說,分為二種所由)
此初段界數增減,相同業同,唯立一界,令身端嚴,別為二種。
基述記:分段有三:一、答不立二十一;二、解有二所以,令識各明;三、依多少論。
俱於眼、境、眼識一所作故者,謂二眼於境一所作同轉故。又共能生一識,於境一所作緣故。此中但取端嚴故,立相名。耳鼻根各二,已取分明。若為分明,舌身應爾。可三處相稍異相資故,為端嚴各生二種。若二舌二身說非一體。以舌力資身,稍相近故。

2)問:為常依一一眼故,眼識得生?為亦依二耶?
答:亦得依二,明了取故。所以者何?若俱開二眼,取色明了,非如開一。譬如一室俱然二燈,同發一光,照極明了。如是一光依二燈轉,當知此中道理亦爾。kim ekaikam eva cakṣurniśritya cakṣurvijñānam utpadyate nityam āhosvid dva api / dve apīty ucyate, spaṣṭagrahaṇāt / yathā dvayoś cakṣuṣor unmiṣitayoḥ rūpagrahaṇaṃ spaṣṭaṃ bhavati na tathaikasminn eveti / tadyathā ekasminn apavarake dvayoḥ pradīpayor ekaṃ prabhāpratānaṃ spaṣṭataraṃ dvau pradīpau niśritya varttate / tadvadatrāpi nayo draṣṭavyaḥ //
王疏:△問:為常依一,一眼故眼識得生,為亦依二耶?答:亦得依二,明了取故。所以者何?若俱開二眼,取色明了,非如開一。譬如一室俱然二燈,同發一光照極明了,如是一光依二燈轉,當知此中道理亦爾。
二依根多少。既眼耳與鼻根各二種,其所發識,為依一一根發,為俱依二?答:中亦得依二者,義顯亦依一一根發故。如眇一目者,聾一耳者,唯依一根發,餘者多依二根發。根雖有二,識唯一者,了別之性,義唯一故。然在一識,相分可多,見唯是一。如壓一目,有二相生。雖有依一,而依二者見極明了,以燈光喻。餘處亦說諸光互網,如一光現。此喻相似,非為盡理。
基述記:二燈同發,一光二大造一造色。然見多影,行處異故。

3)問:於一一根門,種種境界,俱現在前。於此多境,為有多識次第而起?為俱起耶?
答:唯有一識,種種行相俱時而起。若諸段食與舌根合,當知身舌二識恒俱時起。又聲間斷故,不從異處展轉生起,相續往趣餘方。然譬於燈置在自處,能於一時隨其勢力,遍發光明。聲頓遍發,理亦如是。ekaikenendriyadvāreṇa vicitraviṣayapratyupasthāne tatprakāreṣu kiṃ krameṇa vijñānāny utpadyante āhosyid yugapad ekam / yugapad ekam eva vicitrākāraṃ vijñānaṃ veditavyam / jihvāsaṃprāpte kavaḍe jihvākāyavijñānayor nityaṃ yugapadutpattir veditavyā //(Abhidh-s-bh 16) śabdasyoccheditvān na deśāntareṣv aparāparotpattisaṃtānena deśāntaragamanam asti kiṃtarhi sakṛt / yathā svaprade śamavaṣṭabhya pradīpapratānavat śabdapratānasyotpādo draṣṭavyaḥ /
基述記:第三、文境有差別因前起。

4)問:何故於近障聲,聞不明了?
答:聲有對故,於障細隙,微少而生,故不明了。yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam //
王疏:△問:於一一根門,種種境界,俱現在前,於此多境,為有多識次第而起,為俱起耶?答:惟有一識種種行相俱時而起()。若諸段食與舌根合, 當知身舌二識恆俱時起()。又聲間斷故,不從異處展轉生起相續往趣餘方,然譬於燈置在自處,能於一時隨其勢力,遍發光明。聲頓遍發,理亦如是。問:何故於近障聲聞不明了?答:聲有對故,於障細隙,微少而生,故不明了()
三識起多少。於中又三:初段雖有多境,一時現前,然唯一識頓時覺了,非是多識次第而生。所以者問?相分可變多境,見分可多行相故,然體是一。如一境上有多像生,識取境界,亦復如是。一眼識能了黃赤等色,一耳識能了風雨等聲故。此說一識境界。二段異識境界一時現前,則有二識一時俱生。如段食與舌根合,身舌二識恆時俱起,身識了冷暖等,舌識了酸甘等。辛澀等實是觸法,極相近故,多以為味。當知身根遍五根處,故舌識起,身識恆俱。餘眼等根處亦有痛等覺,皆是身根所發身識,然不恆俱,故此不說,此唯就五識說恆俱者。當知意識與五恆俱,七八亦爾。餘或俱或不俱,容八種識一時生故,如前已說。一識自類前后為等無間緣,故不容俱起。餘識不互作無間緣,故得并生。三段聲頓遍發,喻如光明。依法相義,一切法皆剎那滅故,皆不住故,無有動故,無有一法從於此處往趣餘方者。其去餘方,皆由相續展轉生起。今說聲頓遍發者,以常間斷不相續故。然依近時音波之說,亦屬相續展轉生起。如播音機發處收處聲互不同,故光亦爾。然足證頓生滅義於近障聲聞不明了者,過近逼耳足損耳根,故聞不明了,障能礙聲,令勢微弱,故不明了,此皆乘便說。
基述記:問:於近障聲聞不明了者,一問近,二問障。答中以有對故,礙不明了。由被他礙,不能相擊頓發故,以有對故。細隟微小,生不明了。若處大空曠多相入耳,可得明了。近耳相通,除隟微現小聲,復微小而入耳中,故不明了。

5)問:於六識中幾有分別?
答:唯一意識,由三分別,故有分別。ṣaṇṇāṃ vijñānānāṃ kati vijñānāni savikalpakāni katy avikalpakāni / tribhis tāvad vikalpaiḥ manovijñānam ekaṃ savikalpakam /
5.1)三分別者,謂自性分別、隨念分別、計度分別。trayo vikalpāḥ svabhāvavikalpo 'nusmaraṇavikalpo 'bhinirūpaṇāvikalpaś ca /
自性分別者,謂於現在所受諸行,自相行分別。tatra svabhāvavikalpaḥ pratyutpanneṣu saṃskāreṣv anubhūyamāneṣu yaḥ svalakṣaṇākāro vikalpaḥ /
隨念分別者,謂於昔曾所受諸行,追念行分別。anusmaraṇavikalpo yo 'nubhūtapūrvasaṃskārākāraḥ /
計度分別者,謂於去來今不現見事,思搆行分別。abhinirūpaṇāvikalpo yo 'tītānāga tapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ //
5.2)復有七種分別,謂於所緣任運分別、有相分別、無相分別、尋求分別、伺察分別、染污分別、不染污分別。api khalu sapta vikalpāḥ ālaṃbane svarasavāho vikalpaḥ sanimitto 'nimittaḥ paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭaś ca vikalpaḥ /
初分別者,謂五識身,如所緣相,無異分別,於自境界任運轉故。tatra ādyo vikalpaḥ pañca vijñānakāyāḥ, acitrayitvālaṃbanaṃ yathāsvaṃ viṣayeṣu svarasenaiva vahanāt /
基述記:隨應諸文配取七分別,中何故五識不名有相,名任運也。以五定隨境生,餘識不爾。

有相分別者,謂自性、隨念二種分別,取過、現境,種種相故。sanimittaḥ svabhāvānusmaraṇavikalpo vartamānātītaviṣayacitrīkaraṇāt /
基述記:有相通有二行相。

無相分別者,謂希求未來境行分別,所餘分別,皆用計度分別以為自性。所以者何?以思度故,或時尋求,或時伺察,或時染污,或不染污,種種分別。animitto 'nāgataviṣayo manorathākāro vikalpaḥ śeṣā abhinirūpaṇāvikalpasvabhāvā veditavyāḥ / tathāhy ekadābhyūhamānaḥ paryeṣate, ekadā pratyavekṣate, ekadā kliṣṭo bhavati, ekadākliṣṭa iti //
王疏:△問:於六識中幾有分別?答:唯一意識,由三分別,故有分別。三分別者,謂自性分別、隨念分別、計度分別。自性分別者,謂於現在所受諸行自相行分別。隨念分別者,謂於昔曾所受諸行,追念行分別。計度分別者,謂於去來今不現見事,思搆行分別()。復有七種分別,謂於所緣任運分別、有相分別、無相分別、尋求分別、伺察分別、染污分別、不染污分別。初分別者謂五識身,於所緣相,無異分別,於自境界,任運轉故。有相分別者,謂自性隨念二種分別,取過現境種種相故。無相分別者,謂希求未來境行分別。所餘分別,皆用計度分別以為自性。所以者何?以思度故,或時尋求,或時伺察,或時染污,或不染污,種種分別()
四六識中,幾有分別。答中有二:初唯一意識,就三分別論故。二六識皆有分別,就七分別論故。謂於三分別中,唯第六意識有分別。彼之自相分別,謂於現境不可言說相中,起自相分別,謂此是色,此是聲等。此自相分別,五識亦無。非如餘處說自相分別,謂隨取諸法離言自相了別色等,彼五亦有,今此即攝在七分別中任運分別。云任運分別者,就彼現境,起彼分別,離言相故,不別解故,名為任運。有相無相義亦異常,於曾現境,有所取相行分別,故名有相。於未來境,無所取相行分別,故名無相。此之相言但就曾現緣事說,不說自相分。若自相分,離未來境亦變相故,亦是有相。非謂取相名有相,不取相名無相,凡分別皆有相,若無相亦無分別故。尋求伺察,如尋伺說,於不現前境,粗細計度故。與貪等俱而分別者,名染污分別。離貪等而分別者,名不染污分別。七分別中除初,六皆唯意識,隨應攝初三分別故。七八兩識有分別耶?曰有,八唯任運,但緣現境,不與慧等俱故。七唯計度,隨緣執我,恆思搆故。然非無相,不取未來故。亦非隨念,不緣過去故。非尋求非伺察,尋伺不俱故。唯染污非不染污,四煩惱常俱,性惟有覆故。若聖道起,唯不染污。

5.3)問:若了別色等故名為識。何故但名眼等識?不名色等識耶?
答:以依眼等五種解釋道理成就,非於色等。yadā rūpādiprativijñaptikaṃ vijñānaṃ tatkena kāraṇena cakṣurādivijñānamityucyate na rūpādibhijñānamiti / pañcavidhavigrahopapatteḥ rūpādivacanānupapattiḥ /
何以故?眼中之識,故名眼識,依眼處所識得生故。katham iti / cakṣuṣi vijñānaṃ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ, sati ca tasmis tadbhāvāt /
又由有眼識得有故,所以者何?若有眼根,眼識定生。不盲瞑者,乃至闇中,亦能見故。不由有色,眼識定生,以盲瞑者不能見故。tathāhi sati cakṣuṣi cakṣurvijñānam avaśyam utpadyate anandhānāmanandhato 'ndhakārasyāpi darśanāt / na rūpe satyavaśyam, andhānām adarśanād iti /
又眼所發識,故名眼識,由眼變異,識亦變異,色雖無變,識有變故。如迦末羅病損壞眼根,於青等色皆見為黃。cakṣuṣā vijñānaṃ cakṣuvijñānam, tadvaśenāvikṛte 'pi rūpe vijñānasya vikriyāgamanatvāt / tadyathā kāmalavyādhyupahatena (Abhidh-s-bh 17) cakṣuṣā nīlādirūpeṣv api pītadarśanam eva bhavatīti /
又屬眼之識故名眼識,由識種子隨逐於眼而得生故。cakṣuṣo vijñānaṃ cakṣurvijñānam, vijñānabījānubandhāc cakṣuṣastannirvṛtteḥ /
基述記:識從強得,名屬眼之識。識種隨根,不隨於色。明離於色種,外別有相分種,見相非同種生家,以此為好證。同種生家云:此釋色等據依現力親色,隨識生何,得言隨相應起。又論本質色,非五取色,故不相違。

又助眼之識故名眼識,作彼損益故。所以者何?由根合識有所領受,令根損益,非境界故。 cakṣuṣe vijñānam, tasmai hitāhi[ta]tvāt / tathāhi vijñānasaṃprayuktenānubhavenendriyasyānugraha upaghāto vā bhavati, na viṣayasyeti /
又如眼之識故名眼識,俱有情數之所攝故,色則不爾,不決定故。眼識既然,餘識亦爾。cakṣurvijñānaṃ cakṣurvijñānam, ubhayoḥ sattvasaṃkhyātatvāt na tv avaśyaṃ rūpasyeti //
王疏:△問:若了別色等故名為識,何故但名眼等識,不名色等識耶?答:以依眼等五種解釋道理成就,非於色等。何以故?眼中之識、故名眼識,依眼處所、識得生故。又由有眼,識得有故。所以者何?若有眼根,眼識定生,不盲冥者,乃至暗中亦能見故,不由有色,眼識定生, 以盲冥者、不能見故()。又眼所發識、故名眼識,由眼變異,識亦變異,色雖無變,識有變故,如迦未羅病,損壞眼根,於青等色,皆見為黃()。又屬眼之識,故名眼識,由識種子隨逐於眼而得生故()。又助眼之識,故名眼識,作彼損益故。所以者何?由根合識有所領受,令根損益,非境界故()。又如眼之識,故名眼識,俱有情數之所攝故。色則不爾,不決定故()(內色根依處有情攝,外色非情攝,故不決定)。眼識既然,餘識亦爾。
五得名從根,不從於境。共有五因、如文可解。雖識之生,依根及境,根為主故,強故從根。又俱情攝,根能取境,非境取根故。

5.4)問:為眼見色?為識等耶?
答:非眼見色亦非識等,以一切法無作用故,由有和合,假立為見。kiṃ tāvaccakṣū rūpāṇi paśyatīti veditavyam atha vijñānam / naikaṃ nāparaṃ paśyatīti veditavyam, nirvyāpāratvāt dharmāṇām / sāmagrayāṃ tu satyāṃ darśanaprajñaptiḥ /
又由六相,眼於見色中,最勝非識等,是故說眼能見諸色。何等為六?一、由生因,眼能生彼故。二、由依處,見依眼故。三、由無動轉,眼常一類故。四、由自在轉,不待緣合念念生故。五、由端嚴轉,由此莊嚴所依身故。六、由聖教,如經中說:眼能見色故。如是所說六種相貌,於識等中皆不可得。識動轉者,當知多種差別生起。api khalu ṣaḍbhir ākāraiḥ cakṣuṣo rūpadarśane prādhānyaṃ veditavyaṃ na vijñānasya / katamaiḥ ṣaḍbhiḥ / utpattikāraṇa (ta)ḥ, cakṣuṣas tadutpatteḥ / tatpadasthānataḥ, darśanasya cakṣurāśrayaṇāt / acalavṛttitaḥ, cakṣuṣo nityam ekajātīyatvāt / svatantravṛttitaḥ, pratikṣaṇam utpattipratyayasāmagryanapekṣatvāt / śobhāvṛttitaḥ, tenāśrayaśobhanāt / āgamataḥ, "cakṣuṣā rūpāṇi dṛṣṭve" ti vacanāt / etacca yathoktaṃ sarva vijñānasya na saṃbhavatīti / calavṛttitvaṃ tvasya bahuprakārotpattito veditavyam //
王疏:△問:為眼見色,為識等耶?答:非眼見色,亦非識等,以一切法無作用故,由有和合,假立為見()。又由六相,眼於見色中最勝,非識等(等取心所)。是故說眼能見諸色。何等為六?一由生因,眼能生彼故。二由依處,見依眼故。三由無動轉,眼常一類故。四由自在轉,不待緣合,念念生故(眼根待緣少,眼識待緣多。少故常具,不更待緣)。五由端嚴轉,由此莊嚴所依身故。六由聖教,如經中說眼能見色故。如是所說,六種相貌,於識等中皆不可得。識動轉者,當知多種差別生起()
六見何所屬。文有二段,初依勝義,非根非識等。二依世俗,屬眼非識。理實從本而論,由根攝境。眼識等生,遂有見等,說見屬眼。從現而論,由識了境,別別解生,見應屬識。此但問眼,如五十六,通問六識身。常徒之情,根常相續,識有間斷。相續似常,常則似我,我能見聞,從俗屬根。大論三因:說非眼非識,無作用故,眾緣生故,剎那滅故。此唯一因。

5.5)何故無為立在界處不在蘊耶?無蘊義故,所以者何?色等諸法有去來等種種差別,總略積聚,說名為蘊。聚積義是蘊義,常住之法無有此義。是故,無為非蘊所攝。yathā dhātuṣv āyataneṣu cāsaṃskṛtaṃ vyavasthāpitam evaṃ kasmān na skandheṣv api vyavasthāpitam / skandhārthāsaṃbhavāt / rūpādīnām atītādiprakārābhisaṃkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ / sa ca nityasya na saṃbhavatīti na skandheṣv asaṃskṛtavyavasthānam //
王疏:△何故無為立在界處,不在蘊耶?無蘊義故。所以者何?色等諸法有去來等種種差別,總略積聚,說名為蘊。聚積義是蘊義,常住之法,無有此義,是故無為非蘊所攝。
七無為非蘊,文義易知。去來等者,等取現在、內外;粗細、劣勝、遠近,如后義門中說。

5.6)何故即如是法以蘊、界、處門差別說耶?欲令所化有情於廣略門,生善巧故。所以者何?於蘊門中略說色識,於界、處門,隨其所應廣說十七。又於蘊門廣說受等,於界、處門,略說為一法界、法處。又蘊門中,唯說建立有為法相。界門廣說建立能取、所取及取體性。處門唯說建立能取、所取,由此唯顯取生門故。已辯傍乘義,今當釋本文。kena kāraṇena ta eva dharmā skandhadhātvāyatanamukhaiḥ pṛthagdeśitāḥ / vineyānāṃ samāsavyāsanirdeśakauśalyotpādanārtham / tathāhi skandhanirdeśe ye rūpavijñāne samāsena nirdiṣṭe te dhātvāyataneṣvekādaśadhā / saptadhā ca bhittvā vyāsena (Abhidh-s-bh 18) nirdiṣṭe yathāyogam / ye tu tatra vedanādayo vyastāḥ te dhātvāyataneṣu dharmadhātvāyatanatvena samastā iti / api khalu lakṣaṇamātravyavasthānataḥ skandhanirdeśaḥ, grāhyagrāhakagrahaṇavyavasthānato dhātunirdeśaḥ, grahaṇāya dvārabhūtasya grāhyagrāhakamātrasya vyavasthānata āyatananirdeśo veditavyaḥ / samāptamānuṣaṃgikam //ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ /
王疏:△何故即如是法,以蘊界處門差別說耶?欲令所化有情,於廣略門生善巧故。所以者何?於蘊門中略說色識。於界處門隨其所應廣說十七(色界有十,色處亦爾,識界有七,名隨所應)。又於蘊門廣說受等,於界處門略說為一法界法處。又蘊門中唯說建立有為法相。界門廣說建立能取所取及琅體性。處門唯說建立能取所取,由此唯顯取生門故。
八三門別因。法無定相,隨義開合。開則廣說,合則略談。廣可略攝,略可廣陳,故隨三門使互差別,令於法相善巧智生,如文可解。今謂蘊界處三皆顯無我:由五蘊門,遣實體我,聚積故假,無實我故。十八界門遣一相我,界為種子,是法親因。十八界別,因生自果,體相互殊,業用亦異,故十八界除一相我。由十二處門除自在我,處生長門,依根依境識乃得生,似有受用或造作等。設無根境,識尚不生,何有自在作者受者,故十二處除自在我。又隨根別,或有依五蘊而悟人法相者,或有依十八界十二處悟人法相者,佛順彼機、三門說法。
已辯旁乘義,今當釋本文。
結上釋論八門,自下本師九十兩門。
基述記:立蘊界處中,此唯有略廣門。又愚根樂三故耳。

問:如經中說眼及眼界,若眼亦眼界耶?設眼界亦眼耶答?yaduktaṃ cakṣuś ca cakṣurdhātuś ceti / kiṃ syāc cakṣuś ca cakṣurdhātuś ca / āhosvit syāc cakṣurdhātuś ca cakṣuś ca /
或有眼非眼界,謂阿羅漢最後眼。Syāc cakṣurna cakṣurdhātuḥ / yathā arhataś caramaṃ cakṣuḥ /
或有眼界非眼,謂處卵㲉、羯邏藍時、頞部陀時、閉尸時、在母腹中,若不得眼,設得已失。若生無色異生所有眼因。 syāc cakṣardhātur na cakṣuḥ / yathā aṇḍe vā kalale vā arvude vā peśyāṃ vā mātuḥkukṣau vālabdhaṃ cakṣurlabdhaṃ vā naṣṭam / ārūpyeṣūpapannasya pṛthagjanasya vā yaś cakṣurhetuḥ /
基述記:或有眼界非眼,謂處卵[-+]、羯邏藍時、頞部曇、閇尸。初雜穢,次云疱,後凝結,彼呼熟血,亦云凝結。徤南云堅厚,漸凝厚故。至五七日,鉢羅奢佉此云具根,何故今論至三七日不名具根?雖受生時,已有身根,身根用增,要至堅厚,不可與身根合說故,但說三七日。次下文或云成身界非身,唯在無色,非餘位故,故知第四七日漸已根生,五七日方滿得名為界。據實餘四根要五七日具,前四七日猶名為界。義略舉初,義攝第四。

或有眼亦眼界,謂於餘位。 syāc cakṣuś cakṣurdhātuś ca / śiṣṭāsv avasthāṣu /
或有無眼無眼界,謂已入無餘涅槃界,及諸聖者生無色界。如眼與眼界,如是耳、鼻、舌、身與耳等界,隨其所應盡當知。na syāc cakṣurna cakṣurdhātuś ca / nirupādhiśeṣanirvāṇadhātusamāpannasya ārūpyeṣūpapannasyāryasya vā // yathā cakṣuśya cakṣurdhātuś ca tathā śrotraghrāṇajivhākāya dhātavo yathāyogyaṃ veditavyāḥ //
王疏:〇問:如經中說眼及眼界,若眼亦眼界耶?設眼界亦眼耶?答:或有眼非眼界,謂阿羅漢最后眼。或有眼界非眼,謂處卵觳羯邏藍時(雜穢)、頰部陀時()、閉尸時(凝結)、在母腹中;若不得眼(生盲),設得已失();若生無色異生、所有眼因。或有眼亦眼界,謂於餘位。或有無眼無眼界,謂已入無餘涅槃界,及諸聖者生無色界。如眼與眼界,如是耳鼻舌身與耳等界,隨其所應盡當知。
基述記:問答分別中有二,初以內六根與界四句分別,後以上下相緣分別。初中有二,初明五識,後明意根。五識中初論本,後釋論。本論中初名眼,後例餘釋中有二,初解眼四句難處,後解例中身難處。

阿羅漢最後眼者,謂入涅槃時最後剎那,爾時眼非眼界,非餘眼因故。arhataś caramaṃ cakṣuḥ parinirvāṇakāle paścimam / tatra dhātuḥ, cakṣurantarasyāhetutvāt /
無色界異生有眼因者,謂從彼退墮,當生有色界。以阿賴耶識持眼種子,定當生眼故。生彼眾聖不退還故。ārūpyopapannasya pṛthagjanasya cakṣurhetur iti tataḥ pracyutya rūpiṇi dhātāv upapadyamānasya yasmād ālayavijñānasaṃniviṣṭāc cakṣurbījāc cakṣur nirvartiṣyate, na tv āryasya punara nāgamanād iti //
無有眼界有身界無身者,謂唯生無色界異生,彼唯有身因故。非處卵[-+]等,彼必有身故,若身壞滅,壽命亦無。kāyadhātur na kāya ārūpyopapannasya pṛthagjanasya yaḥ kāyadhātur ity etad atra vaktavyam, aṇḍagatādīnāṃ kāyasaṃbhavāt pranaṣṭakāyasya cājīvi[ta]svāditi //
王疏:△阿羅漢最后眼者,謂入涅槃時最后剎那,爾時眼非眼界,非餘眼因故。無色界異生有眼因者,謂從彼退墮當生有色界,以阿賴耶識持眼種子,定當生眼故。彼眾聖不退還故,無有眼界。有身界無身者,謂唯生無色界異生,彼惟有身因故。非處卵觳等,彼必有身故。若身壞滅,壽命亦無(此顯身界,非身中,不同眼等,故此料簡。卵等有身乃至無有,得已復失故)

問:若有意亦意界耶?設有意界亦意耶?答:或有意非意界,謂阿羅漢最後意。或有意界非意,謂處滅定者所有意因。或有意亦意界,謂於所餘位。或有無意無意界,謂已入無餘涅槃界。kiṃ syān mano 'pi manodhātur api ahosvit syānmanodhātur api mano 'pi / syān mano (Abhidh-s 14) na manodhātuḥ / yathā arhataś caramaṃ manaḥ / syān manodhātur na manaḥ / yathā nirodhasamāpannasya yo manohetuḥ / syān mano 'pi manodhātur api / śiṣṭāsv avasthāsu / na syān mano 'pi manodhātur api / yathā nirūpādhiśeṣanirvāṇadhātusamāpannasya /
唯有意界非意中,所以不取入無想定者,以彼有染污意故。 syān manodhātur na mana ity atrāsaṃjñisamāpannasyāgrahaṇam, kliṣṭamanaḥsadbhāvāt //
王疏:〇問:若有意亦意界耶?設有意界亦意耶?答:或有意非意界,謂阿羅漢最后意。或有意界非意,謂處滅定者所有意因。或有意亦意界,謂於所餘位。或有無意無意界,謂已入無餘涅槃界。
惟有意界非意中,所以不取入無想定者,以彼有染污意故。
九眼及眼界等四句分別,此中眼等即屬現行,眼界者即屬種子,種子為因,能生名界。故有成就現行不成就種子者,有成就種子不成就現行者,有俱成者,有俱不成者,如其所應四句差別,如文可知。然此何以不分別六境六識耶?思之。
基述記:此意四句難第七、八,意非無間滅意末後時,在現在故,識有末後入過去為意此無體有義故。或末心在現在時,能為意用,入過去時,其相方顯,非入過去,方經意義故,取無間滅為勝。第二句,入滅定故,不取第七意。安慧、護法二師,釋此論二句,相違護法。滅定有淨第七,無想有染第七,俱非無故,安慧滅定有第八意,何故不說,依染為論故。

問:若生長彼地,即用彼地眼還見彼地色耶?答:或有即用彼地眼還見彼地色。或復餘地,謂生長欲界,用欲行眼還見欲行色。或用色行眼見色行色,或用上地眼見下地色。如以眼對色,如是以耳對聲。如生長欲界,如是生長色界。tadbhūmāv utpannaḥ kiṃ tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati / tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati, anyabhūmikenāpi /kāmadhātāvapapannaḥ māvacareṇa cakṣuṣā kāmāvacarāṇi rūpāṇi paśyati / rūpāvacareṇordhvabhūmikeana cakṣuṣā adharabhūmikānyapi rūpāṇi paśyati / yathā cakṣuṣā rūpāṇi pratigṛṇhāti tatha śrotreṇa śabdaṃ pratigṛṇhāti / yathā kāmadhātāv utpannas tathā rūpadhātāv utpannaḥ
生者,謂初受生時。長者,謂後增長。jāto bhūtaḥ nirvṛtti vṛddhi cādhikṛtya yathākramam //
王疏:〇問:若生長彼地,即用彼地眼,還見彼地色耶?答:或有即用彼地眼,還見彼地色,或復餘地,謂生長欲界,用欲行(集論作纏、餘諸行亦爾。)眼還見欲行色。或用色行眼,見色行色,或用上地眼,見下地色(此中三句,初句欲界報眼,見欲行色,次句得彼地天眼,見色行色,三句用上地天眼,還見自地欲界色。下地眼不見上地故)。如以眼對色,如是以耳對聲(生長欲界,用欲行耳聞欲行聲,或用天耳聞上地及下地聲)。如生長欲界,如是生長色界(上界眼耳見聞上界色聲,亦見聞下地色聲,如欲界天眼天耳)
生者,謂初受生時;長者,謂后增長。
基述記:二上下相緣中有三,一明眼、耳;二明鼻、舌、身;後明意義。初中有二,初論本,後生者,下釋也。

若生長欲界即以欲行鼻、舌、身,還嗅、嘗、覺欲行香味觸。若生長色界即以色行身,還覺自地觸。彼界自性定無香味,離段食貪故。由此道理亦無鼻舌兩識。若生長欲界,即以欲行意了三界法及無漏法。如生長欲界,如是生長色界,若生長無色界。以無色行意了無色行自地法及無漏法。若以無漏意了三界法及無漏法。kāmāvacareṇa ghrāṇena jivhayā kāyena cā kāmāvacarān gandhān jighrati rasānāsvādane sparśān budhyati ca //rūpadhātāvutpanno rūpāvacareṇa kāyena svabhūmikān sparśān budhyati / tasmin dhātau svabhāvato na gandharasau / vijñaptyāhārarāgavirahāt / anena nayena na ghrāṇajivhayo rvijñānam / kāmadhātāvutpannaḥ kāmāvacareṇa manasā traidhātukānanāsravāṃśca dharmāna vijānāti // yadhā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ // ārūpyadhātāvutpanna ārūpyāvacareṇa manasā ārūpyāvacarān svabhūmikānanāsravāṃśca dharmān vijānāti / anāsraveṇa manasā traidhātukānanāsravāṃśca dharmān vijānāti //
無色行意了無色行自地法及無漏法者,謂依聖弟子說。若外異生,唯了自地法,若住此法者。或有由先聞熏習力,亦緣上地為起彼故。ārūpyāvacareṇa manasārūpyāvacarān svabhūmikān anāsravāṃś ca dharmān vijānātīty āryaśrāvakam adhikṛtya / bāhyakaḥ pṛthagjanaḥ svabhūmikān eva vijānātīti / iha dhārmikas tu kaścit pūrvaśrutaparibhāvanāvaśād ūrdhvabhūmikān apy ālaṃbate tadutpādanārtham //
王疏:〇若生長欲界,即以欲行鼻舌身,還臭嘗覺欲行香味觸,若生長色界,即以色行身,還覺自地觸。彼界自性定無香味,離段食貪故。由此道理,亦無鼻舌兩識(鼻舌身三,唯局自地,不同眼耳有定通根)。若生長欲界,即以欲行意了三界法,及無漏法(意遍緣故,生長欲界能了一切)。如生長欲界,如是生長色界(生長色界意,亦遍緣一切)。若生長無色界,以無色行意,了無色行自地法,及無漏法(不更緣丁)。若以無漏意, 了三界法,及無漏法。
無色行意,了無色行自地法,及無漏法者,謂依聖弟子說。若外異生,唯了自地法。 (記:隨所生處、計為涅槃故。不緣上,不計有故,下已厭,所依劣故,不得緣下。不緣無漏,其心微劣不欣求故,不能非撥,故不緣之)。若住此法者,或有由先聞思燻習力,亦緣上地,為起彼故(此說內法異生,不說緣下者已厭故,或亦緣下,就勝說故)
第十上下相緣。上得緣下,下不得緣上。生在下地,得上地定,起彼天眼等,亦得緣下。意緣遍故,遍緣三界及無漏。然諸異生,生五色者,唯緣自地。此有多義,具如述記,此不廣陳。上來總是建立門竟,次下第六次第門。文有二段:初蘊次第,二界處次第。