2012年12月10日 星期一

集論25--三法品-1.九門-8何喻


己八、釋頌何喻問答譬況門(分三科)庚一、舉經 
如佛所說:色如聚沫、受如浮泡、想如陽焰、行如芭蕉、識如幻化。yathā buddhena bhāṣitam rūpaṃ budbudopamaṃ vedanā phenopamā saṃjñā marīcikopamā saṃskārāḥ parṇo pamā vijñānaṃ māyopamamiti /

庚二、問義 
以何義故色如聚沫乃至識如幻化?kimarthaṃ rūpaṃ budbudopamaṃ yāvad vijñānaṃ māyopamamiti /

庚三、答釋 
以無我故、離淨故、少味故、不堅不實故。anātmato 'śucito hīnarasato 'dṛḍhato 'sārataś ca /