2012年12月19日 星期三

集論34--三法品-3.相等四門

丁三、以相等四門辨釋三科(分三科)戊一、總標四種差別
復有四種差別:謂相差別、分別差別、依止差別、相續差別。api khalu caturvidhaḥ prabhedaḥ / lakṣaṇaprabhedaḥ prakāraprabhevā ākṣayaprabhedaḥ santatiprabhedaśca //

戊二、別釋四種差別(分四科)己一、相差別
何等相差別?謂蘊界處一一自相差別。lakṣaṇaprabhedaḥ katamaḥ / pratyekaṃ skandhadhātvāyatanānāṃ svalakṣaṇa bhedaḥ //

己二、分別差別 
何等分別差別?謂即於蘊界處中實有假有、世俗有勝義有、有色無色、有見無見如是等無量差別分別如前說。prakāraprabhedaḥ / teṣāmevaskandhadhātvāyatanānāṃ dravyamantaḥ prajñaptimantaḥ saṃvṛtimantaḥ paramārthamantaḥ rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanā ityevamādi yathānirddiṣṭaḥ //

己三、依止差別
何等依止差別?謂乃至有情依止差別有爾所,當知蘊界處亦爾。āśrayaprabhedaḥ katamaḥ / yāvantaḥ sattvāśrayā stāvanti skandhadhātvāyatanāni //

己四、相續差別
何等相續差別?謂一一剎那蘊界處轉。santatiprabhedaḥ katamaḥ / pratikṣaṇaṃ skandhadhātvāyatānānāṃ pravṛttiḥ //

戊三、問答四種何所了知(分四科)己一、破我執(分二科)庚一、問 
於相差別善巧為何所了知?lakṣaṇaprabhede kuśalaḥ kiṃ parijānāti /

庚二、答
謂了知我執過患。ātmābhiniveśaṃ parijānāti //

己二、破聚想(分二科)庚一、問 
於分別差別善巧為何所了知?prakāraprabhede kuśalaḥ kiṃ parijānāti /

庚二、答
謂了知聚想過患。piṇḍasaṃjñāṃ parijānāti //

己三、破不作而得雖作而失想(分二科)庚一、問 
於依止差別善巧為何所了知?āśrayaprabhede kuśalaḥ kiṃ parijānāti /

庚二、答
謂了知不作而得,雖作而失想過患。akṛtābhyāgamakṛtavipraṇāśasaṃjñāṃ parijānāti //

己四、破安住想(分二科)庚一、問
於相續差別善巧為何所了知?santatiprabhede kuśalaḥ kiṃ parijāti /

庚二、答
謂了知安住想過患。sthirasaṃjñāṃ parijānāti //