2012年12月5日 星期三

集論20--三法品-1.九門-5何建立-識蘊


癸五、建立識蘊(分二科)子一、問
云何建立識蘊?vijñānaskandhavyavasthānaṃ katamat /

子二、答(分二科) 丑一、略答
謂心、意、識差別。yaccittaṃ manovijñānamapi /

丑二、廣答(分三科)寅一、解心 
何等為心?謂蘊界處習氣所熏一切種子阿賴耶識,亦名異熟識、亦名阿陀那識,以能積集諸習氣故。
tatra (Abhidh-s 12) cittaṃ katamat / skandhadhātvāyatanavāsanāparibhāvitaṃ sarvavījakamālayavijñānaṃ vipākavijñānamādānavijñānamapi tat / tadvāsanācitatāmupādāya //

寅二、解意(分二科)卯一、解第七意(分三科)辰一、出體
何等為意?謂一切時緣阿賴耶識,思度為性,manaḥ katamat / yannityakālammanyanātmākamālayavijñānaṃ

辰二、釋相應
與四煩惱恒共相應,謂我見、我愛、我慢、無明。caturbhiḥ kleśaiḥ saṃprayuktamātmadṛṣṭyātmasnehenāsmimānenāvidyayā ca /

辰三、明有無(分二科)巳一、明有   
此意遍行一切善不善無記位,tacca sarvatragaṃ kuśale 'pyakuśale 'pyavyākṛte 'pi

巳二、明無 
唯除聖道現前,若處滅盡定及在無學地。sthāpayitvā mārgasabhmukhībhāvaṃ nirodhasamāpattimaśaikṣa bhūmiṃ ca

卯二、解六識無間意
又六識以無間滅識為意。yacca ṣaṇṇāṃ vijñānānāṃ samanantaraniruddhaṃ vijñānam //

寅三、解識(分二科)卯一、總標六識 
何等為識?謂六識身:眼識、耳識、鼻識、舌識、身識、意識。vijñānaṃ katamat / ṣaḍ vijñānakāyāḥ / cakṣurvijñānaṃ śrotraghrāṇajivhākāyamanovijñānam /

卯二、別解六識  
何等眼識?謂依眼緣色了別為性。何等耳識?謂依耳緣聲了別為性。何等鼻識?謂依鼻緣香了別為性。何等舌識?謂依舌緣味了別為性。何等身識?謂依身緣觸了別為性。何等意識?謂依意緣法了別為性。cakṣurvijñānaṃ katamat / cakṣurāśrayā rūpālambanā prati vijñaptiḥ // śrotravijñānaṃ katamat / śrotrāśrayā śabdālambanā prativijñaptiḥ // ghrāṇavijñānaṃ katamat / ghrāṇāśrayā gandhālambanā pratibijñaptiḥ / jilhāvijñānaṃ katamat / jivhāśrayā rasālambanā prativijñaptiḥ // kāyavijñānaṃ katamat / kāyāśrayā spraṣṭavyālambanā prativijñaptiḥ // manovijñānaṃ katamat / manaāśrayā dharmālambanā prativijñaptiḥ //