2012年12月22日 星期六

集論35--三法品-4.外門等六義

丁四、以外門等六義辨釋三科(分二科)戊一、總標六義差別名 
又蘊界處有六種差別:謂外門差別、內門差別、長時差別、分限差別、暫時差別、顯示差別。api khalu ṣaḍvidhaḥ prabhedaḥ eṣāmeva skandhadhātvāyatananām / bahirmukhaprabhedaḥ antarmukhaprabhedaḥ āyata kālabhedaḥ paricchinnakālaprabhedaḥ tatkālaprabhedaḥ saṃdarśanaprabhedaśca /

戊二、別釋其義(分六科)己一、外門差別 
何等外門差別?謂多分欲界差別。 bahirmukhaprabhedaḥ katamaḥ /yadbhūyasā kāmāvacaraprabhedaḥ //

己二、內門差別
何等內門差別?謂一切定地。antarmukhaprabhedaḥkatamaḥ / sarvāḥ sāmādhibhūmayaḥ //

己三、長時差別
何等長時差別?謂諸異生。āyatakālaprabhedaḥ katamaḥ / pṛthagjanānām //

己四、分限差別
何等分限差別?謂諸有學及除最後剎那蘊界處所餘無學。paricchinnakālaprabhedaḥ katamaḥ / śaikṣāṇāṃ sthāpayitvā caramakṣaṇe skandhadhātvāyatanāni (Abhidh-s 32) tadanyāni aśaikṣāṇām //

己五、暫時差別 
何等暫時差別?謂諸無學最後剎那蘊界處。tatkālaprabhedaḥ katamaḥ / aśaikṣāṇāṃ caramakṣaṇe skandhadhātvāyatanāni //

己六、顯示差別
何等顯示差別?謂諸佛及已得究竟菩薩摩訶薩所示現諸蘊界處。saṃdarśanaprabhedaḥ katamaḥ / buddhānāṃ pāramiprāptānāṃ bodhisattvānāṃ mahāsattvānāṃ ca sanidarśanāni skandhadhātvāyatanāni //