2012年12月10日 星期一

雜集論-32-三法品-1.九門-8何喻

復次,如佛所說:色如聚沫,受如浮泡,想如陽焰,行如芭蕉,識如幻化。
問:以何義故色如聚沫,乃至識如幻化?答:以無我故,離淨故,少味故,不堅、實故。
謂非有、遠離、虛妄、不堅、實義,是經所說諸句義。
又為對治我、淨、樂、常四顛倒故,如其次第說無我等諸句差別。
---
復次,如佛所說:色如聚沫,受如浮泡,想如陽焰,行如芭蕉,識如幻化。yathā buddhena bhāṣitam rūpaṃ budbudopamaṃ vedanā phenopamā saṃjñā marīcikopamā saṃskārāḥ parṇo pamā vijñānaṃ māyopamam iti /
問:以何義故色如聚沫,乃至識如幻化?答:以無我故,離淨故,少味故,不堅、實故。kim arthaṃ rūpaṃ budbudopamaṃ yāvad vijñānaṃ māyopamam iti / anātmato 'śucito hīnarasato 'dṛḍhato 'sārataś ca /
謂非有、遠離、虛妄、不堅、實義,是經所說諸句義。又為對治我、淨、樂、常四顛倒故,如其次第說無我等諸句差別。rūpādānāṃ phenapiṇḍo pamatvam asato riktataḥ tucchato 'sārataś ca (Abhidh-s-bh 20) khyānād veditavyam / eteṣāṃ punaḥ sūtrapadānām artha ātma-śuci-sukha-nitya-viparyāsa-pratipakṣeṇa yathākramam anātmatām upādāyety evamādibhiḥ padarveditavyaḥ //
王疏〇復次,如佛所說,色如聚沫,受如浮泡,想如陽焰,行如芭蕉,識如幻化。問:以何義故,色如聚沫,乃至識如幻化?答:以無我故、離淨故、少味故、不堅實故。
謂非有、遠離、虛妄、不堅實義,是經所說諸句義。又為對治我淨樂常四顛倒故,如其次第,說無我等諸句差別。
記云:解五蘊喻中,一解依前牒配,二解四總通五蘊,以想見心倒,通五蘊故。今正義解,隨義釋之,非要次配。心為無我,色為離淨,受為少味,想表不堅,行為不實。集論本開為二,云不堅不實故。八十三云,識如幻事,定無作受我可得故。亦可想為不實,陽焰非實水故。行為不堅,芭蕉無心無干故。 上來八門已竟。自下第九廣分別門,共有六十門分別。初頌總舉,次長行廣分別。