2012年12月22日 星期六

集論36--攝品


大乘阿毘達磨集論本事分中攝品第二(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṃgrahaparicchedo dvitīyaḥ)
丙二、攝品(分二科) 丁一、明攝(分二科)戊一、總舉攝數 
云何攝?略說攝有十一種:謂相攝、界攝、種類攝、分位攝、伴攝、方攝、時攝、一分攝、具分攝、更互攝、勝義攝。saṃgrahaḥ katamaḥ / saṃgraha ekādaśavidho draṣṭavyaḥ / lakṣaṇasaṃgrahaḥ dhātusaṃgrahaḥ jātisaṃgrahaḥ avasthāsaṃgrahaḥ sahāyasaṃgrahaḥ deśasaṃgrahaḥ kālasaṃgrahaḥ ekadeśasaṃgrahaḥ sakalasaṃgrahaḥ itaretarasaṃgrahaḥ paramārthasaṃgrahaśca //

戊二、隨別解(分五科)己一、體用相似攝(分三科)庚一、相攝 
何等相攝?謂蘊界處一一自相即體自攝。lakṣaṇasaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ pratyekaṃ svalakṣaṇenaiva tattatsaṃgrahaḥ //

庚二、界攝
何等界攝?謂蘊界處所有種子阿賴耶識能攝彼界。dhātusaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ vījabhūtenālayavijñānena tattaddhātusaṃgrahaḥ //

庚三、種類攝
何等種類攝?謂蘊界處其相雖異,蘊義、界義、處義等故展轉相攝。jatisaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ vilakṣaṇānāmapi skandhadhātvāyatanairanyo 'nyasaṃgrahaḥ //

己二、相從隨順攝(分二科)庚一、分位攝
何等分位攝?謂樂位蘊界處,即自相攝,苦位、不苦不樂位亦爾,分位等故。avasthāsaṃgrahaḥ katamaḥ / sukhāvasthānāṃ skandhadhātvāyatānānāṃ svalakṣaṇena saṃgrahaḥ / duḥkhāvasthānāmaduḥkhāsukhāvasthānāmapi / avasthāmupādāya //

庚二、伴攝
何等伴攝?謂色蘊與餘蘊互為伴故,即攝助伴,餘蘊界處亦爾。sahāya saṃgrahaḥ katamaḥ / rūpaskandhaḥ tadanyaiḥskandhairanyo 'yaṃ sahāyataḥ sahāyaiḥ saṃgṛhītaḥ / evaṃ tadanye skandhā dhātava āyatanāni ca /

己三、依假辨體攝(分二科)庚一、方攝
何等方攝?謂依東方諸蘊界處還自相攝,餘方蘊界處亦爾。deśasaṃgrahaḥ katamaḥ / pūrvadigāśritānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ / evaṃ tadanyadiśāmapi skandhadhātvāyatanānāṃ veditavyam //

庚二、時攝 
何等時攝?謂過去世諸蘊界處還自相攝,未來、現在諸蘊界處亦爾。kālasaṃgrahaḥ katamaḥ / atītānāṃ skandhadhātvāyatanānāṃ svalakṣaṇena saṃgrahaḥ / anāgatānāṃ pratyutpannānāmapi skandhadhātvāyatanānām /

己四、全半體用攝(分二科)庚一、一分攝
何等一分攝?謂所有法蘊界處所攝,但攝一分非餘,應知一分攝。ekadeśasaṃgrahaḥ katamaḥ / yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmanyatamasaṃgraha ekadeśa saṃgraho veditavyaḥ //

庚二、具分攝
何等具分攝?謂所有法蘊界處所攝,能攝全分,應知具分攝。sakalasaṃgrahaḥ katamaḥ / yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ //

己五、世俗勝義攝(分二科)庚一、更互攝(分二科)辛一、釋蘊界處相攝(分三科)壬一、蘊
何等更互攝?謂色蘊攝幾界幾處?十全、一少分。受蘊攝幾界幾處?一少分。如受蘊,想、行蘊亦爾。識蘊攝幾界幾處?七界、一處。itaretarasaṃgrahaḥ katamaḥ rūpaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / daśānāmekadeśaḥ / vedanāskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / ekadeśaḥ / yathā vedanāskandhastathāsaṃjñāsaṃskāra skandhau // vijñānaskandhasaṃgrahe kati dhātavaḥ katyāyatanāni / sapta dhātava ekamāyatanam //

壬二、界 
眼界攝幾蘊幾處?色蘊少分,一處全。如眼界,耳、鼻、舌、身、色、聲、香、味、觸界亦爾。意界攝幾蘊幾處?一蘊一處。法界攝幾蘊幾處?三蘊全,色蘊少分,一處全。眼識界攝幾蘊幾處?識蘊,意處少分。如眼識,耳、鼻、舌、身、意識界亦爾。cakṣurdhātusaṃgrahe kati skandhaḥ katyāyatanāni / rūpaskandhaikadeśa (Abhidh-s 33) ekamāyatam // cakṣurdhātuvat śrotradhrāṇajivhākāya rūpaśabdagandharasaspraṣṭavyabhrātavaḥ // manodhātusaṃgrahe kati skandhāḥ katyāyatanāni / ekaḥ skandha ekamāyatanam // dharmadhātusaṃgrahe kati skandhāḥ katyāyatanāni / trayaḥ skandhā rūpaskandhaikadeśa ekamāyatanam // cakṣurvijñānadhātusaṃgrahe kati skandhāḥ katyāyatanāni vijñānaskandhāmanaāyatanayorekadeśaḥ / cakṣurvijñānavat śrotraghrāṃṇajivhākāyamanovijñānadhātavaḥ //

壬三、處 
眼處攝幾蘊幾界?色蘊少分,一界全。如眼處,耳、鼻、舌、身、色、聲、香、味、觸處亦爾。意處攝幾蘊幾界?一蘊、七界。法處攝幾蘊幾界?三蘊全,一少分,一界全。 cakṣurāyatanasaṃgrahe kati skandhāḥkati dhātavaḥ / rūpaskandhaikadeśa eko dhātuśca / yathā cakṣurāyatanaṃ tayā śrotraghrāṇajihvākāyarūpaśabdagandharasaspraṣṭavyāyatanāni // manaāyatanasaṃgrahe kati skandhāḥ kati dhātavaḥ / ekaḥ skandhaḥ sapta dhātavaḥ / dharmāyatanasaṃgrahe katiskandhāḥ kati dhātavaḥ / trayāṇāṃ skandhānā mekadeśa eko dhātuśca // tadvat tadanye dharmāḥ skandhadhātvāyatanairnirdṛśyante anye ca na skandhadhātvāyatanairnirddiśyante /

辛二、釋諸餘法與三法相攝 
如是諸餘法以蘊界處名說及餘非蘊界處名說,如實有、假有、世俗有、勝義有、所知、所識、所達、有色、無色、有見、無見如是等,如前所顯隨其所應與蘊界處更互相攝盡當知。yathā dravyamantaḥ prajñāptimantaḥ saṃvṛtimantaḥ paramārthamanto jñeyā vijñeyā abhijñeyā rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanā ityevamādayaḥ pūrvaṃ nirdṛṣṭāḥ / (teṣāṃ) yathāyogaṃ skandhadhātvāyatanairitaretarasaṃgraheveditavyaḥ //

庚二、勝義攝
何等勝義攝?謂蘊界處真如所攝。paramārthasaṃgrahaḥ katamaḥ / skandhadhātvāyatanānāṃ tathatāsaṃgrahakuśalaḥ kamanuśaṃsa labhate /

丁二、明攝利(分二科)戊一、問
於攝善巧得何勝利?ālambane 'bhisaṃkṣepānuśaṃsaṃ pratilabhate /

戊二、答
得於所緣略集勝利,隨彼彼境略聚其心,如是如是善根增勝。yathā yathā ālambaneṣu cittābhisaṃkṣepaḥ tathā tathā kuśalamūlābhivṛddhiḥ //