2012年12月24日 星期一

集論37--相應品


大乘阿毘達磨集論本事分中相應品第三(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṃprayogaparicchedastṛtīyaḥ /)
丙三、相應品(分二科) 丁一、釋相應(分二科)戊一、標列六種相應
云何相應?略說相應有六種:不相離相應、和合相應、聚集相應、俱有相應、作事相應、同行相應。
saṃprayogaḥ katamaḥ / samāsataḥ saṃprayogaḥ ṣaḍvidhaḥ / avinirbhāga saṃprayogaḥ miśrībhāva saṃprayogaḥ samavadhānasaṃprayogaḥ sahabhāvasaṃprayogaḥ kṛtyānuṣṭhānasaṃprayogaḥ saṃpratipattisaṃprayogaśca //

戊二、隨釋(分三科)己一、辨色聚相應(分三科)庚一、不相離相應  
何等不相離相應?謂一切有方分色與極微處互不相離。avinirbhāgasaṃprayogaḥ katamaḥ / sarveṣāṃ deśināṃ paramāṇuparyāpannānāṃ rūpāṃśikānāmanyonyamavinirbhāgaḥ //

庚二、和合相應
何等和合相應?謂極微已上一切有方分色更互和合。miśrībhāvasaṃprayogaḥ katamaḥ / (Abhidh-s 34) paramāṇorūrdhvaṃ sarveṣāṃ deśināṃ rūpāṃśikānāṃ parasparaṃ miśrībhāvaḥ //

庚三、聚集相應
何等聚集相應?謂方分聚色展轉集會。samavadhānasaṃprayogaḥ katamaḥ / deśināmeva samudāyināṃ rūpaparaṃparāyāṃ samavadhānam //

己二、辨五蘊相應(分二科) 庚一、俱有相應 
何等俱有相應?謂一身中諸蘊界處俱時流轉同生住滅。sahabhāvasaṃprayogaḥ katamaḥ / ekasmin kāye skandhadhātvāyatanānāṃ sahakālapravṛttiḥ samamutpatti sthitinirodhāḥ /

庚二、作事相應
何等作事相應?謂於一所作事展轉相應,如二苾芻隨一所作更互相應。kṛtyānuṣṭhānasaṃprayogaḥ katamaḥ / ekasmin kṛtyāṃnuṣṭhāne parasparaṃ saṃprayogaḥ / yathā dvayorbhikṣvoranyatarabhikṣoḥ kriyānuṣṭhāne anyo 'yaṃ saṃprayogaḥ //

己三、辨心心所聚相應(即同行相應)(分二科)庚一、同行相應體 
何等同行相應?謂心心所於一所緣展轉同行;saṃpratipatti saṃprayogaḥ katamaḥ / cittacaitasikānāmekasminnālambane 'nyonyaṃ saṃpratipattiḥ /

庚二、別釋同行相應有十四種義(分二科)辛一、釋通相同行相應(分四科)壬一、他性相應 
此同行相應復有多義,謂他性相應非己性,sa saṃpratipattisaṃprayogaḥ punaranekārthakaḥ / yathā parabhāvena saṃprayogaḥ na svabhāvena /

壬二、不相違相應  
不相違相應非相違,aviruddhyoḥ saṃprayogo na viruddhayoḥ /

壬三、同時相應
同時相應非異時,sadṛśakālayoḥ saṃprayogo avisadṛśakālayoḥ

壬四、同分界地相應 
同分界地相應非異分界地。sabhāgadhātubhūmikayoravisabhāga(dhātu)bhūmikayoḥ //

辛二、釋隨增義說同行相應(分五科)壬一、定不定相應(分三科)癸一、一切徧行同行相應  
復有一切遍行同行相應,謂受、想、思、觸、作意、識。 sarvatragasaṃprayogastadyathā vedanā saṃjñācetanāsparśamanaskāra vijñānānām //

癸二、染污徧行同行相應 
復有染污遍行同行相應,謂於染污意四種煩惱。api khalu kliṣṭasarvatragaḥ saṃprayogo manasi caturṇṇāṃ kleśānām //

癸三、非一切時同行相應 
復有非一切時同行相應,謂依止心或時起信等善法、或時起貪等煩惱、隨煩惱法。kādācitkaḥ saṃprayogastadyathā citte śraddhādīnāṃ kuśalānāṃ rāgādīnāṃ ca kleśopakleśānām //

壬二、三受相應 
復有分位同行相應,謂與樂受諸相應法與苦受、不苦不樂受諸相應法。 āvasthikaḥ saṃprayogaḥ sukhāyā vedanāyāḥ sasaṃprayogāyāḥ / evaṃ duḥkhāyā aduḥkhāsukhāyāḥ //

壬三、依位相應(分二科)癸一、無間同行相應 
復有無間同行相應,謂在有心位。avicchinnaḥ saṃprayogaḥ sacittikāyāmavasthāyām /

癸二、有間同行相應
復有有間同行相應,謂無心定所間。vicchinnaḥ saṃprayogo 'cittakasamāpattyantaritasya //

壬四、依界相應(分二科)癸一、外門同行相應 
復有外門同行相應,謂多分欲界繫心心所。bahirmukhaḥ saṃprayogo yadbhūyasā kāma pratisaṃyuktānāṃ cittacaitasikānām //

癸二、內門同行相應 
復有內門同行相應,謂諸定地所有心心所。antarmukhaḥ saṃprayogaḥ yadbhūyasā samāhitabhūmikānāṃ cittacaitasikānām //

壬五、依曾未曾習相應(分二科)癸一、曾習同行相應 
復有曾習同行相應,謂諸異生所有心心所及有學、無學者一分心心所。ucitaḥ saṃprayogaḥ pārthagjanikānāṃ cittacaitasikānāṃ tadekatyānāṃ ca śaikṣāśaikṣāṇām //

癸二、未曾習同行相應 
復有未曾習同行相應,謂出世間諸心心所,及初後時出世後所得諸心心所。anucitaḥ saṃprayogaḥ lokottarāṇāṃ cittacaitasikānāmādyataduttarāṇāṃ lokottarapṛṣṭhalabdhānāṃ ca //

丁二、解勝利(分二科)戊一、問 
於相應善巧得何勝利?saṃprayogakuśalaḥ kamanuśaṃsaṃ pratilabhate /

戊二、答
能善了悟唯依止心有受、想等染淨諸法相應、不相應義,由此了悟即能捨離計我能受、能想、能思、能念染淨執著,又能善巧速入無我。cittamātre vedanādīnāṃ sāṃkleśikānāṃvyāvadānikānāñca dharmāṇāṃ saṃprayogaṃ jānāti / tacca jānanātmā vedayate saṃjānāti cetayate smarati saṃkliśyate vyavadāyate cetayatya bhiniveśaṃ prajahāti nairātmyamavatarati //