2012年12月24日 星期一

雜集論-45-成就品


大乘阿毘達磨雜集論,本事分中成就品第四
復次,成就相如前已說。
謂於善、不善、無記法,若增、若減,假立獲得、成就。
此差別有三種,謂種子成就、自在成就、現行成就。
種子成就者,謂若生欲界,欲、色、無色界繫煩惱、隨煩惱,由種子成就,故成就,及生得善。
生欲界,三界煩惱、隨煩惱。成就者,依未離欲異生說。若已離欲,或生上地隨所離欲地,即此地煩惱隨煩惱亦成就,亦不成就,未永害隨眠故,對治道所損故,如其次第。
及生得善者,隨所生地,即此地成就。
若生色界,欲界繫煩惱隨煩惱,由種子成就,故成就,亦名不成就。色無色界繫煩惱隨煩惱,由種子成就,故成就及生得善。
若生無色界,欲、色界繫煩惱隨煩惱由種子成就,故成就,亦名不成就。無色界繫煩惱隨煩惱,由種子成就,故成就,及生得善。
若已得三界對治道,隨如是如是品類對治已生,如此如此品類種子成就,得不成就。隨如是如是品類對治未生,如此如此品類由種子成就故成就。
已得三界對治道者,謂已得出世聖道。
隨如是如是品類對治已生者,謂修道所斷上品等煩惱對治已生。
如此如此種類種子成就得不成就者,謂已永害隨眠故。
自在成就者,謂諸方便善法,若世、出世靜慮、解脫、三摩地、三摩缽底等功德,及一分無記法,由自在成就故成就,
方便善法者,謂聞所生慧等。雖先有種子,若離今生數習增長,終不能起現前故。
一分無記法者,謂工巧處變化心等。
現行成就者,謂諸蘊界處法,隨所現前,若善、若不善、若無記,彼由現行成就故成就。
若已斷善根者,所有善法由種子成就故成就,亦名不成就。
若非涅槃法一闡底迦究竟成就雜染諸法,由闕解脫因,亦名阿顛底迦,以彼解脫得因畢竟不成就故。
問:何等名為解脫得因?答:若於真如,先以集起煩惱麤重。若遇隨順得對治緣,便能永害此堪任性,名解脫得因。若與此相違,名無解脫因。
問:於成就善巧得何勝利?答:能善了知諸法增減,知增減故,於世興衰離決定想,乃至能斷若愛若恚。
---
大乘阿毘達磨雜集論,本事分中成就品第四athābhidhamasamuccayaśāstre mūlavastuni samanvāgamaparicchedaścaturthaḥ
王疏本事分中成就品第四
成就有其體用也。必實有體用,始名諸法。故本事分,以成就終也。然法既善染各殊,互相障治,此法成則彼法不成,此法勝而彼法衰,故有三種成就,同時即有三種不成就也。此品亦二:初明成不成,后明勝利。

復次,成就相如前已說。samanvāgamaḥ katamaḥ / lakṣaṇataḥ pūrvavat //
謂於善、不善、無記法,若增、若減,假立獲得、成就。samanvāgamo lakṣaṇataḥ pūrvavat tadyathā kuśalādīnāṃ dharmāṇāmācayāpacaye prāptiḥ pratilambhaḥ samanvāgama iti prajñaptiḥ /
此差別有三種,謂種子成就、自在成就、現行成就。tatprabhedaḥ punaḥ trividhaḥ / bījasamanvāgamaḥ vaśitāsamanvāgamaḥ samudācārasamanvāgamaś ca //
王疏〇復次,成就相如前已說。
謂於善不善無記法,若增若減,假立獲得成就。
〇此差別有三種:謂種子成就、自在成就、現行成就。
如前建立行蘊不相應行中得,即此成就。何者成就?謂諸法成就。諸法如何成就?謂有三種,有以種子成就即名成就者,如三界煩惱隨煩惱及生得善。有必自在成就,始名成就者、如加行善等。有以現行成就名成就者,一切法皆爾。

種子成就者,謂若生欲界,欲、色、無色界繫煩惱、隨煩惱,由種子成就,故成就,及生得善。vījasamanvāgamaḥ katamaḥ / kāmadhātau jāto bhūtaḥ kāmapratisaṃyuktaiḥ kleśopakleśaiḥ rūpārūpyapratisaṃyuktaiśca kleśopakleśairvījasamancāgamena samancāgataḥ upapattiprātilābhikaiśca //kuśalaiḥ //
生欲界,三界煩惱、隨煩惱。成就者,依未離欲異生說。bījasamanvāgama iti kāmadhātau jātau bhūtas traidhātukaiḥ kleśopakleśaiḥ samanvāgata ity avītarāgaṃ pṛthagjanamadhikṛtyaitadvaiditavyam /
若已離欲,或生上地隨所離欲地,即此地煩惱隨煩惱亦成就,亦不成就,未永害隨眠故,對治道所損故,如其次第。 vītarāgastu tatrordhvaṃ vā jāto yato bhūmervītarāgastadbhūmikairasamanvāgataḥ samanvāgataśca, pratipakṣeṇopahatatvādasamuddhātitatvāccānuśayato yathākramam /
及生得善者,隨所生地,即此地成就。 upapattiprātilambhikaṃś ca kuśalar iti yatra jātas tadbhūmikair eva /
若生色界,欲界繫煩惱隨煩惱,由種子成就,故成就,亦名不成就。色無色界繫煩惱隨煩惱,由種子成就,故成就及生得善。rūpadhātau jāto bhūtaḥ kāmapratisaṃyuktaiḥ klaiśopakleśaiḥ vījasamanvāgamena samanvāgato 'samanvāgataśca vaktavyaḥ /
若生無色界,欲、色界繫煩惱隨煩惱由種子成就,故成就,亦名不成就。無色界繫煩惱隨煩惱,由種子成就,故成就,及生得善。rūpapratisaṃyuktairārūpyapratisaṃyuktaiśca klaiśopakleśaiḥ bījasamanvāgamena samanvāgato 'samanvāgataśca vaktavyaḥ /ārūpyapratisaṃ(yu)ktaiḥ kleśopakleśaiḥ bījasamanvāgamena samanvāgataḥ upapatti(prāti)lābhikaiśca kuśalaiḥ //
若已得三界對治道,隨如是如是品類對治已生,如此如此品類種子成就,得不成就。隨如是如是品類對治未生,如此如此品類由種子成就故成就。traidhātu kapratipakṣa lābhī yasya yasya prakārasya pratipakṣa utpannastasya bījasamanvāgamenāsamanvāgataḥ / yasya pratipakṣo notpannastasya bījasamanvāgamena samanvāgataḥ //
已得三界對治道者,謂已得出世聖道。traidhātukapratipakṣalābhīti lokottaramārgalābhī /
隨如是如是品類對治已生者,謂修道所斷上品等煩惱對治已生。yasya yasya prakārasya pratipakṣa utpanna iti bhāvanāprahātavyasyādhimātrādeḥ kleśasya /
如此如此種類種子成就得不成就者,謂已永害隨眠故。tasya tasya bījasamanvāgamenāsamanvāgato 'nuśayataḥ samuddhātitatvāt /
王疏〇種子成就者,謂若生欲界,欲色無色界繫煩惱隨煩惱,由種子成就故成就,及生得善。
生欲界,三界煩惱隨煩惱成就者,依未離欲異生說。若已離欲,或生上地(得上地根本靜慮名已離欲,得彼地異熟名生上地),隨所離欲地,即此地煩惱隨煩惱,亦成就亦不成就,未永害隨眠故,封治道所損故,如其次第,及生得善者,隨所生地即此地成就(煩惱隨煩惱種子成就通三界,生得善法種子成就唯在自地)
〇若生色界,欲界繫煩惱隨煩惱由種子成就故成就(末永害隨眠故),亦名不成就(對治道所損故)。色無色界繫煩惱隨煩惱由種子成就故成就,及生得善(彼界生得善法亦爾, 由種子成就故成就)。若生無色界,欲色界繫煩惱隨煩惱由種子成就故成就,亦名不成就。無色界繫煩惱隨煩惱由種子成就故成就,及生得善。若已得三界對治道,隨如是如是品類對治已生,如此如此品類由(此字依集論增)種子成就,得不成就。隨如是如是品類,對治未生,如此如此品類由種子成就故成就。
已得三界對治道者,謂已得出世聖道,隨如是如是品類對治已生者,謂修道所斷上品等煩惱對治已生。如此如此種類種子成就,得不成就者,謂已永害隨眠故。
一種子成就。有易起法,但有彼種子,即名成就,隨緣即得現在前故。種子成就不成就中:
一生欲界,三界煩惱隨煩惱,由種子成就故成就。已離欲者,隨所離欲地,彼由種子成就,亦成就亦不成就。
二生色界,欲界惑亦成就亦不成就。色五色界惑,由種子成就故成就。
三生五色界,欲色界惑亦成就亦不成就。無色界惑,由種子成就故成就。
四其生得善,由種子成就故成就,不待加行而現行故。皆限所生地,無異地生得善故。
五已得出世道者,隨能對治品類生起,其所對治品類煩惱種子不成就。

自在成就者,謂諸方便善法,若世、出世靜慮、解脫、三摩地、三摩缽底等功德,及一分無記法,由自在成就故成就,vaśitāsamanvāgamaḥ katamaḥ / prayogikānāṃ dharmāṇāṃ vaśitāsamanvāgamena samanvāgataḥ laukikānāṃ lokottarāṇāṃ vā dhyānavimokṣasamādhisamāpattyādīnāṃ tadekatyājāṃ(cā) vyākṛtānām //

方便善法者,謂聞所生慧等。雖先有種子,若離今生數習增長,終不能起現前故。vaśitāsamanvāgamaḥ prāyogikānāṃ kuśalānām iti śrutamayādīnāṃ saty api bīje tadabhyāsakṛtāṃ tajjanmikīṃ bījapuṣṭimantareṇa saṃmukhīkartumaśakyatvāt /
一分無記法者,謂工巧處變化心等。 tadekatyānāṃ cāvyākṛtānāṃ śaṃlpasthānikanairmāṇikacittaprabhṛtīnām //
王疏〇自在成就者,謂諸方便善法,若世出世靜慮、解脫、三摩地、三摩缽底等功德,及一分無記法,由自在成就故成就。
方便善法者,謂聞所生慧等,雖先有種子,若離今生數習增長,終不能起現前故。一分無記法者,謂工巧處變化心等。
二自在成就。有難起法,不以種子成就故即名成就,要於彼法修習成熟得自在已,方名成就。即方便善法,若世出世靜慮功德等,設失自在,還名不成就。

現行成就者,謂諸蘊界處法,隨所現前,若善、若不善、若無記,彼由現行成就故成就。samudācārasamanvāgamaḥ katamaḥ / skandhadhātvāyatanānāṃ yo ya eva dharmaḥ saṃmukhībhūtaḥ kuśalo vā akuśalo vā avyākṛto vā tasya samudācārasamanvāgamena samanvāgataḥ //
若已斷善根者,所有善法由種子成就故成就,亦名不成就。samucchinnakuśalamūlaḥ kuśalānāṃ dharmāṇāṃ bījasamanvāgamena samanvāgato 'samanvāgataś ca vaktavyaḥ //
若非涅槃法一闡底迦究竟成就雜染諸法,由闕解脫因,亦名阿顛底迦,以彼解脫得因畢竟不成就故。ātyantikaḥ punaḥ saṃkleśasamanvāgamaḥ aparinirvāṇadharmakāṇāmicchantikānāṃ draṣṭavyaḥ / mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgamaḥ //
問:何等名為解脫得因?答:若於真如,先以集起煩惱麤重。若遇隨順得對治緣,便能永害此堪任性,名解脫得因。若與此相違,名無解脫因。mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgama iti / mokṣaprāptihetvasamanvāgama ity arthaḥ / kaḥ punar mokṣaprāptihetuḥ / yasyaivaṃ tathatāyāṃ kleśadauṣṭhulyaṃ saṃniviṣṭaṃ bhavati tatsati pratipakṣānukūlapratyayalābhe śakyate samuddhātayitum, sa bhavyatārthena hetur ity ucyate / viparyayād dhetuvaikalyaṃ veditavyam //(Abhidh-s-bh 49)
王疏〇現行成就者,謂諸蘊界處法,隨所現前,若善、若不善、若無記,彼由現行成就故成就。 三現行成就。諸生起法,體用現前,名現行成就 i 或由種子成就故起現行,或由自在成就故起現行。於現行時,通名現行成就。此現行成就,通一切法。
〇若已斷善根者所有善法, 由種子成就故成就(不斷種故),亦名不成就(不能現行故)。若非涅槃法一闡底迦,究竟成就雜染諸法。由闕解脫因,亦名阿顛底迦,以彼解脫得因,畢竟不成就故。
問:何等名為解脫得因?答:若於真如,先以集起煩惱粗重,若遇隨順得對治緣,便能永害。此堪任性名解脫得因。若與此相違,名無解脫因。
為顯不成就故,說斷善根,及一闡底迦。斷善根者謂欲界人中,性是利根,起大邪見,能斷善根,令彼有漏善法,不能現行故。種不起現,名種子不成就,種體猶在,故亦名成就。此斷善根者,后時還可續,謂遇善友,聽聞正法,生愧悔故,善根復生,如阿閣世王等。此斷善根者,善根續已,還能成就無漏聖道,有般涅槃因故。其一闡底迦,義謂欲樂,樂著生死故。阿闡底迦,義謂不樂,不樂涅槃故。即是非涅槃法,五種性人是也。此雖不斷善根,而終不得涅槃,故名究竟成就雜染諸法,亦名畢竟不成就涅槃因。斷善續善義,記有詳解,可參。
總釋三種成就者,諸易起法,以種子成就故,即名成就。如未離欲者,成就三界煩惱隨煩惱,及生得善。諸難起法,要待修習成熟,得自在已,方名成就。即以自在成就故名成就。如已於禪定得自在者,名成就禪定。已於聖道得自在者,名成就聖道。加行善及工巧智等亦爾。非但以種子成就故名成就。具上地種,具無漏種者,不得名為成就禪定聖道故。三一切法隨其現起即名成就。此以現行成就故成就。異熟無記以何成就名成就耶?曰:以種子成就故名成就。何以論不說耶?易知故不說。亦可異熟無記,隨所生處,即起現行,但以現行成就故成就。前業所感,不待現緣方起故。威儀無記,亦但現行成就故成就,隨色聲等現行立故。其已離欲者,隨離彼地欲,彼地煩惱隨煩惱現行不成就,其種子亦成就,未永斷故。亦名不成就,無生現用故。斷善根者亦爾,亦成亦不成。得三界對治聖道者,彼於煩惱隨煩惱以種子成就、故名不成就。成就聖道者,不成就彼所對治。成就彼所治法,不成就彼能治。有漏無漏,彼此互違。一闡底迦畢竟成就雜染法,亦畢竟不成就聖道故。

問:於成就善巧得何勝利?答:能善了知諸法增減,知增減故,於世興衰離決定想,乃至能斷若愛若恚。samanvāgamakuśalaḥ kamanuśaṃsaṃ pratilabhate / ācayāpacayajño bhavati dharmāṇām / tathā ācayāpacayajño na kasyāṃ cillaukikyāṃ saṃpattau vipattau vā ekāntikasaṃjñī bhavati yāvadevānunayapratighaprahāṇāya //abhidharmasamuccaye lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ //(Abhidh-s 36)
王疏〇問:於成就善巧得何勝利?答:能善了知諸法增滅。知增減故,於世興衰離決定想乃至能斷若愛若恚。
后顯勝利。善法成就故,善法增。不善成就故,不善法增。善增故不善減,不善增故,善法減。善法增故,世事興。不善增故世事衰。法既增減不當,世即興衰不定。既無決定,隨法改轉,有何足愛,亦何可恚也?