2012年12月12日 星期三

雜集論-36-三法品-1.九門-9廣分別-有漏等


云何有漏?幾是有漏?為何義故觀有漏耶?謂漏自性故、漏相屬故、漏所縛故、漏所隨故、漏隨順故、漏種類故,是有漏義。
漏自性者,謂諸漏自性,漏性合故,名為有漏。
漏相屬者,謂漏共有心心法及眼等,漏相應故,漏所依故,如其次第名有漏。
漏所縛者,謂有漏善法,由漏勢力招後有故。
漏所隨者,謂餘地法,亦為餘地諸漏麤重所隨逐故。
漏隨順者,為順決擇分雖為煩惱麤重所隨,然得建立為無漏性,以背一切有順彼對治故。
漏種類者,謂阿羅漢有漏諸蘊,前生煩惱所起故。
五取蘊、十五界、十處全,及三界、二處少分,是有漏。
謂除最後三界、二處少分,聖道眷屬及諸無為,非有漏故。
為捨執著漏合我故,觀察有漏。
云何無漏?幾是無漏?為何義故觀無漏耶?謂有漏相違,是無漏義。五無取蘊全及三界、二處少分,是無漏。為捨執著離漏我故,觀察無漏。
云何有諍?幾是有諍?為何義故觀有諍耶?謂以依如是貪瞋癡故,執持刀杖,發起一切鬥訟違諍。
執持刀杖等是諍因,貪等是諍自性如是。
彼自性故、彼相屬故、彼所縛故、彼所隨故、彼隨順故、彼種類故,是有諍義。乃至有漏有爾所量,有諍亦爾。
彼所隨義故。
為捨執著諍合我故,觀察有諍。
云何無諍?幾是無諍?為何義故觀無諍耶?謂有諍相違,是無諍義。乃至無漏有爾所量,無諍亦爾。為捨執著離諍我故,觀察無諍。
云何有染?幾是有染?為何義故觀有染耶?謂若依如是貪瞋癡故,染著後有自身,彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故,是有染義。
染著後有者,謂貪瞋癡是染著後有因故名染。云何瞋恚是染著後有因?謂由憎嫉諸清淨法,染著後有故。
如是乃至有諍有爾所量,有染亦爾。為捨執著染合我故,觀察有染。
云何無染?幾是無染?為何義故觀無染耶?謂有染相違,是無染義。乃至無諍有爾所量,無染亦爾。為捨執著離染我故,觀察無染。
云何依耽嗜?幾是依耽嗜?為何義故觀衣耽嗜耶?謂若依如是貪瞋癡故染著五欲,彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故,是依耽嗜義。
何等瞋恚能起染著?謂憎嫉出離。
如是乃至有染有爾所量,依耽嗜亦爾。為捨執著耽嗜合我故,觀察依耽嗜。
云何依出離?幾是依出?為何義故觀依出離耶?謂依耽嗜相違,是依出離義。乃至無染有爾所量,出離亦爾。為捨執著離耽嗜我故,觀察出離。
云何有為?幾是有為?為何義故觀有為耶?謂若法有生、滅、住、異可知,當知是有為義。一切皆是有為,唯除法界、法處一分。為捨執著無常我故,觀察有為。
云何無為?幾是無為?為何義故觀無為耶?謂有為相違,是無為義。法界、法處一分是無為。為捨執著常住我故,觀察無為。
問:無取五蘊當言有為?當言無為?答:彼不應言有為、無為。何以故?諸業、煩惱所不為故,不應言有為。隨欲限前不限前故,不應言無為。
所以者何?無取諸蘊隨所欲樂,若現前、若不現前,無為不爾,以常住故。
問:如薄伽梵說:一切法有二種,謂有為、無為。云何今說此法非有為?非無為耶?答:此亦不離二種故。所以者何?若由此義說名有為,不以此義說名無為。若由此義說名無為,不以此義說名有為。依此道理唯說二種。
何以故?隨欲現前、不現前義故,說名有為。諸業煩惱所不為義故,說名無為。是故此亦不離二種。
云何世間?幾是世間?為何義故觀世間耶?謂三界所攝及出世智後所得,似彼顯現,是世間義。似彼顯現者,謂似三界所攝相顯現,似真如等所現相貌,是出世間,未曾得故。
如是諸蘊一分、十五界、十處全,及三界、二處一分,是世間。
一分者,謂除正智所攝及後所得似出世間相顯現,并無為法。
為捨執著世依我故,觀察世間。
云何出世?幾是出世?為何義故觀出世耶?謂能對治三界,無顛倒、無戲論、無分別故,是無分別,出世間義。
能對治三界者,謂諸聖道。此復二種:一、聲聞、獨覺所得,對治常等顛倒。無顛倒分別,故名無分別。二、菩薩等所得,對治一切色等法戲論。無戲論分別,故名無分別。諸無為法非一切分別所依處故,名無分別。
又出世後所得亦名出世,依止出世故。如是諸蘊一分,及三界、二處一分是出世。為捨執著獨存我故,觀察出世。
---
云何有漏?幾是有漏?為何義故觀有漏耶?謂漏自性故、漏相屬故、漏所縛故、漏所隨故、漏隨順故、漏種類故,是有漏義。kathaṃ sāsravaṃ kati sāsravāṇi kimarthaṃ sāsravaparīkṣā /
āsravatadātmato 'pi āsravasaṃbandhato 'pi āsravānuvandhato 'pi āsravānukūlyato 'pi āsravānvayato 'pi sāsravaṃ draṣṭavyam /
漏自性者,謂諸漏自性,漏性合故,名為有漏。āsravatadātmata āsravāṇāṃ sāsravatvamāsravasvabhāvena yuktatvāt /
漏相屬者,謂漏共有心心法及眼等,漏相應故,漏所依故,如其次第名有漏。āsravasaṃbandhatastatsahabhuvāṃ citacaittānāṃ cakṣurādīnāṃ cāsravasaṃprayuktatvādāsrava [śraya]tvācca yathākramam /
漏所縛者,謂有漏善法,由漏勢力招後有故。āsravabandhataḥ kuśalasāsravāṇāṃ tadvaśena punarbhavanirvartanāt /
漏所隨者,謂餘地法,亦為餘地諸漏麤重所隨逐故。 āsravānubandhato 'nyabhūmikānām apy anyabhūmikāsravadauṣṭhulyāśrayatvāt /
漏隨順者,為順決擇分雖為煩惱麤重所隨,然得建立為無漏性,以背一切有順彼對治故。āsravānukūlyata iti kleśadauṣṭhulyānugatatve 'pi nirvedyabhāgīyānāmanāsravatvavyavasthāpanārtham, sarvabhavavaimukhyena (Abhidh-s-bh 24) tatpratipakṣatvāt /
漏種類者,謂阿羅漢有漏諸蘊,前生煩惱所起故。āsravānvayato 'rhatāṃ skandhānāṃ paurvajānmikakleśasaṃbhūtatvāt //
五取蘊、十五界、十處全,及三界、二處少分,是有漏。pañcopādānaskandhāḥ sāsravāḥ pañcadaśa dhātavo daśāyatanāni trayāṇāṃ dhātūnāṃ dvayośc āyatanayoḥ pradeśaḥ /
謂除最後三界、二處少分,聖道眷屬及諸無為,非有漏故。pañcaskandhāḥ sāsravāḥ / pañcadaśa ghātavo 'ntyāṃstrīn hitvā / daśāyatanānyantye dve hitvāḥ / trayāṇāṃ dhātūnāṃ dvayoś cāyatanayoḥ pradeśaḥ saparivāram āryamārgam asaṃskṛtaṃ ca hitvā //
為捨執著漏合我故,觀察有漏。Āsravayuktātmābhiniveśatyājanārtham //
王疏:〇云何有漏?幾是有漏?為何義故觀有漏耶?謂漏自性故、漏相屬故、漏所縛故、漏所隨故、漏隨順故、漏種類故是有漏義。
漏自性者,謂諸漏自性,漏性合故,名為有漏。漏相屬者,謂漏共有心心所及眼等,漏相應故、漏所依故,如其次等名有漏。漏所縛者,謂有漏善法,由漏勢力招后有故。漏所隨者,謂餘地法,亦為餘地諸漏粗重所隨逐故。漏隨順者,謂順決擇分,雖為煩惱粗重所隨,然得建立為無漏性, 以背一切有順彼對治故。漏種類者,謂阿羅漢有漏諸蘊,前生煩惱所起故。
〇五取蘊、十五界、十處全及三界二處少分是有漏。
謂除最后三界二處少分,聖道眷屬及諸無為非有漏故。
〇為捨執著漏合我故觀察有漏。
十四有漏門。有漏自性謂即煩惱心所有法。漏謂過失,起不善法,及令善法功德漏失,是名有漏。即以此義,心心所法,根境色法,相應依緣,亦成有漏。共助成彼有漏事故,名為相屬。有漏善法雖不助成彼漏事業,由漏勢力縛著善法,令不清淨,令取相等,功德漏失,故名所縛。上地心法,下地漏種之所隨逐,暫時離下地欲,后還復生。上地漏種隨於下地,理亦應爾,名漏所隨。決擇分善,雖為有漏,順無漏故,名漏隨順。阿羅漢身已離一切有漏過失,不更造作一切能感后生異熟諸有漏業,而彼根身前漏業起,仍為有漏,故名漏種類。即此一切有漏心心所色,皆名有漏,故五取蘊全,十五界、十處全,及三界二處少分是有漏。意界、法界、意識界、意處、法處有為聖道、無為功德是無漏故。漏合我者,執有與漏法相合之我,或漏法即我。觀唯有漏法,別無漏法我,能除彼執。

云何無漏?幾是無漏?為何義故觀無漏耶?謂有漏相違,是無漏義。五無取蘊全及三界、二處少分,是無漏。為捨執著離漏我故,觀察無漏。katham anāsravaṃ katy anāsravāṇi kim artham anāsravaparīkṣā / Sāsravaviparyayeṇānāsravam /pañcānupādanaskandhāḥ trayāṇāṃ dhātūnāṃ dvayoś cāyatatanayoḥ pradeśaḥ /āsravaviyuktātmātmābhiniveśatyājanārtham /
王疏:〇云何無漏?幾是無漏。為何義故觀無漏耶?謂有漏相違是無漏義。五無取蘊全及三界二處少分是無漏。為捨執著離漏我故,觀察無漏。
十五無漏門。清淨無過超世間故,名為無漏。即是出世聖道善無為法體是無漏。此但三界二處少分是無漏者,佛地、唯識說依二乘義。如來亦具十八界法,即無漏通十八界一分。無漏如是,無諍等准知。

云何有諍?幾是有諍?為何義故觀有諍耶?謂以依如是貪瞋癡故,執持刀杖,發起一切鬥訟違諍。kathaṃ saraṇaṃ kati saraṇāni kim arthaṃ saraṇaparīkṣā / yadrūpān rāgadveṣamohān āgamya śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādāḥ saṃbhavanti
執持刀杖等是諍因,貪等是諍自性如是。śastrādānādiraṇahetavo rāgādayo raṇāḥ /
彼自性故、彼相屬故、彼所縛故、彼所隨故、彼隨順故、彼種類故,是有諍義。乃至有漏有爾所量,有諍亦爾。tadātmato 'pi tatsambandhato 'pi tadbandhato 'pi tadanubandhato 'pi tadānukūlyato 'pi tadanvayato 'pi saraṇaṃ draṣṭavyam / yāvanti sāsravāṇi tāvanti saraṇāni /
彼所隨義故。yāvanti sāsravāṇi tāvanti saraṇāṇīty evamādi tadānubaṃdhyārthena veditavyam //
為捨執著諍合我故,觀察有諍。raṇayuktātmābhiniveśatyājanārtham //
王疏:〇云何有諍?幾是有諍?為何義故觀有諍耶?謂依如是貪嗔痴故,執持刀杖發起一切斗訟違諍。△執持刀杖等是諍因,貪等是諍自性。
〇如是彼自性故(貪等),彼相屬故(心心所及根境),彼所縛故(有漏善法),彼所隨故(餘地諍法),彼隨順故(順決擇善),彼種類故(阿羅漢有漏法),是有諍義(答初問)。乃至有漏有爾所量,有諍亦爾(答二問)。△彼所隨義故(由漏義故,諍義即隨)
〇為捨執著諍合我故,觀察有諍。
十六有諍門。諍為漏別義,由漏故有諍,無漏即無諍。故諍無諍與漏無漏,其義平等。然二別者,漏謂自失功德,諍謂與他興諍。

云何無諍?幾是無諍?為何義故觀無諍耶?謂有諍相違,是無諍義。乃至無漏有爾所量,無諍亦爾。為捨執著離諍我故,觀察無諍。katham araṇaṃ katy araṇāni kim artham araṇaparīkṣā /
saraṇaviparyayeṇāraṇam / yāvanty anāsravāṇi tāvanty araṇāni / raṇaviprayuktātmābhiniveśatyājanārtham //
王疏:〇云何無諍?幾是無諍?為何義故觀無諍耶?謂有諍相違、是無諍義,乃至無漏有爾所量,無諍亦爾。為捨執著離諍我故觀察無諍。
十七無諍門。無諍為無漏別義,自性清淨,無貪嗔痴、云何於他生諍論等,故無諍無漏二義平等。

云何有染?幾是有染?為何義故觀有染耶?謂若依如是貪瞋癡故,染著後有自身,彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故,是有染義。kathaṃ sāmiṣaṃ kati sāmiṣāṇi kim arthaṃ sāmiṣaparīkṣā / yadrūpān rāgadveṣamohān āgamya paunarbhavikamātmabhāvam adhyavasyati tadātmato 'pi tatsambandhato 'pi tadbandhato 'pi tadanubandhato 'pi tadānukūlyato 'pi tadanvayato 'pi sāmiṣaṃ draṣṭavyam /
染著後有者,謂貪瞋癡是染著後有因故名染。云何瞋恚是染著後有因?謂由憎嫉諸清淨法,染著後有故。punarbhavādhyavasānahetavo rāgādaya āmiṣam / kathaṃ dveṣasya - punarbhavādhyavasānahetutvam / vyāvadānikadharmadveṣeṇa punarbhavādhyavasānāt //
如是乃至有諍有爾所量,有染亦爾。為捨執著染合我故,觀察有染。yāvanti saraṇāni tāvanti sāmiṣāṇi / āmiṣayuktātmābhiniveśatyājanārtham //
王疏:〇云何有染。幾是有染?為何義故觀有染耶?謂若依如是貪嗔痴故,染著后有自身。彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故是有染義。
染著后有者,謂貪嗔痴是染著后有因故名染。云何嗔恚是染著后有因?謂由憎嫉諸清淨法,染著后有故。
〇如是乃至有諍有爾所量,有染亦爾。為捨執著染合我故,觀察有染。
十八有染門,染謂染著,於三世皆染。此但染后有自身者,就勝而說,潤生后有過尤重故。一切煩惱皆染著相,此唯貪嗔痴者,亦就勝說,此名三不善根,漏諍根本故。

云何無染?幾是無染?為何義故觀無染耶?謂有染相違,是無染義。乃至無諍有爾所量,無染亦爾。為捨執著離染我故,觀察無染。kathaṃ nirāmiṣaṃ kati nirāmiṣāṇi kim arthaṃ nirāmiṣaparīkṣā / sāmiṣaviparyayeṇa nirāmiṣam / yāvanty araṇāni tāvanti nirāmiṣāṇi / āmiṣaviyuktātmābhiniveśatyājanārtham //
王疏:〇云何無染?幾是無染?為何義故觀無染耶?謂有染相違是無染義,乃至無諍有爾所量,無染亦爾。為捨執著離染我故觀察無染。
十九無染。諸無漏法、於他無諍,自亦無染,二義平等。相違有染其義易知。

云何依耽嗜?幾是依耽嗜?為何義故觀衣耽嗜耶?謂若依如是貪瞋癡故染著五欲,彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故,是依耽嗜義。kathaṃ gredhāśritaṃ kati gredhā śritāni kim arthaṃ gredhāśritaparīkṣā / yadrūpān rāgadveṣamohān āgamya pañcakāmaguṇān adhyavasyati tadātmato 'pi tatsambandhato 'pi (Abhidh-s 19) tabdandhato 'pi tadanubandhato 'pi tadānukulyato 'pi tadanvayato 'pi gredhāśritaṃ draṣṭavyam /
何等瞋恚能起染著?謂憎嫉出離。kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ / kīdṛśena dveṣeṇa tadadhyavasānam / naiṣkramyadveṣeṇa //
如是乃至有染有爾所量,依耽嗜亦爾。為捨執著耽嗜合我故,觀察依耽嗜。yāvanti sāmiṣāṇi tāvanti gredhāśritāni / Gredhayuktātmābhiniveśatyājanārtham /
王疏:〇云何依耽嗜?幾是依耽嗜?為何義故觀依耽嗜耶?謂若依如是貪嗔痴故染著五欲(色聲香味觸能生有情貪欲,及能酬償欲求,名為五欲)。彼自性故,彼相屬故,彼所縛故,彼隨逐故,彼隨順故,彼種類故是依耽嗜義。
何等嗔恚能起染著?謂憎嫉出離。
〇如是乃至有染有爾所量,依耽嗜亦爾。為捨執著耽嗜合我故,觀察依耽嗜。
二十依耽嗜門。有染謂染著后有自身,依耽嗜謂染著現境五欲,染著之情深細,耽嗜之情粗猛也。然體是一,故量相等。

云何依出離?幾是依出?為何義故觀依出離耶?謂依耽嗜相違,是依出離義。乃至無染有爾所量,出離亦爾。為捨執著離耽嗜我故,觀察出離。kathaṃ naiṣkramyāśritaṃ kati naiṣkramyāśritāni kim arthaṃ naiṣkramyāśritaparīkṣā / gredhāśritaviparyayeṇa naiṣkramyāśritam /
yāvanti nirāmiṣāṇi tāvanti naiṣkramyāśritāni / gredhaviyuktātmābhiniveśatyājanārtham //
王疏:〇云何依出離?幾是依出離?為何義故觀依出離耶?謂依耽嗜相違是依出離義?乃至無染有爾所量,出離亦爾。為捨執著離耽嗜我故,觀察出離。
二十一依出離門。於現五欲無所染著名依出離。餘義可知。

云何有為?幾是有為?為何義故觀有為耶?謂若法有生、滅、住、異可知,當知是有為義。一切皆是有為,唯除法界、法處一分。為捨執著無常我故,觀察有為。kathaṃ saṃskṛtaṃ kati saṃskṛtāni kim arthaṃ saṃskṛtaparīkṣā yasyotpā do 'pi prajñāyate vyayo 'pi sthityanyathātvam api tatsarvaṃ saṃskṛtaṃ draṣṭavyam /sarvāṇi saṃskṛtāni sthāpayitvā dharmadhātvāyatanaikadeśam / anityātmābhiniveśatyājanārtham //
云何無為?幾是無為?為何義故觀無為耶?謂有為相違,是無為義。法界、法處一分是無為。為捨執著常住我故,觀察無為。katham asaṃskṛtaṃ katy asaṃskṛtāni kim artham asaṃskṛtaparīkṣā / saṃskṛtaviparyayeṇāsaṃskṛtam / dharmadhātvāyatanaikadeśaḥ / nityātmābhiniveśatyājanārtham /
問:無取五蘊當言有為?當言無為?答:彼不應言有為、無為。何以故?諸業、煩惱所不為故,不應言有為。隨欲限前不限前故,不應言無為。anupādāna skandhāḥ saṃskṛtaṃ vaktavyam asaṃskṛtaṃ vaktavyam (?) / na saṃskṛtaṃ nāsaṃskṛtaṃ vaktavyam / tatkasya hetoḥ / karmakleśān abhisaṃskṛtatām upādāya na saṃskṛtam / kāmakārasaṃmukhī vimukhībhāvatām upādāya nāsaṃskṛtam //
所以者何?無取諸蘊隨所欲樂,若現前、若不現前,無為不爾,以常住故。kāmakāreṇa saṃmukhībhāvo vimukhībhāvaś ca nāsaṃskṛtasya saṃbhavati nityatvāt /
問:如薄伽梵說:一切法有二種,謂有為、無為。云何今說此法非有為?非無為耶?答:此亦不離二種故。所以者何?若由此義說名有為,不以此義說名無為。若由此義說名無為,不以此義說名有為。依此道理唯說二種。yaduktaṃ bhagavatā dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti [?] // tatkathaṃ yenārthena saṃskṛtaṃ na tenārthenāsaṃskṛtam / yenāsaṃskṛtaṃ na tenārthena saṃskṛtam ity atra nayo draṣṭavyaḥ //
何以故?隨欲現前、不現前義故,說名有為。諸業煩惱所不為義故,說名無為。是故此亦不離二種。naivasaṃskṛtanāsaṃskṛtasya dvayāvyatirekādyaduktam - dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti / tatkathaṃ dvayamevameva bhavatīti / kāmakārasaṃmukhībhāvārthena saṃskṛtam eveti vaktavyam / karmakleśānabhisaṃskṛtatārthenāsaṃskṛtameveti / na dvayādvayatiricyate //
王疏:〇云何有為?幾是有為?為何義故,觀有為耶?謂若法有生滅住異可知,當知是有為義。一切皆是有為,唯除法界法處一分。為捨執著無常我故,觀察有為。
〇云何無為?幾是無為?為何義故,觀無為耶?謂有為相違,是無為義。法界法處一分是無為。為捨執著常住我故,觀察無為。
〇問:無取五蘊當言有為,當言無為?答:彼不應言有為無為。何以故?諸業煩惱所不為故,不應言有為,隨欲現前不現前故,不應言無為。
所以者何?無取諸蘊,隨所欲樂,若現前若不現前,無為不爾,以常住故。
〇問:如薄伽梵說,一切法有二種,謂有為無為。云何今說此法非有為非無為耶?
答:此亦不離二種故。所以者何?
〇若由此義,說名有為,不以此義,說名無為。若由此義,說名無為。不以此義說名有為。依此道理,唯說二種。
何以故?隨欲現前不現前義故說名有為。諸業煩惱所不為義故,說名無為。是故此亦不離二種。 二二、二三有為無為門。待緣而生,生已即滅,前后相續有其住相,住別前后,有其異相,具是四相,名為有為。即是五蘊,除法界處一分,餘界處法。具四相故,其性無常。於無常蘊等法執為我者、觀有為故知悉無常,知無常故我執隨遣,即此名為捨無常我。無為違有為相故,無生滅住異,無四相故,其性常住;既性常住無為,故無作受主宰;無作無受無主宰故,我義不立,由是有於無為執我者,觀彼無為故,我執隨遣。即是虛空乃至真如六無為法。 無取五蘊,謂無漏有為法,道諦所攝,諸佛聖智等。答非有無為中,若依但以十二緣起法名有為者,即非有為。若依因緣所生皆名有為者,即亦有為也。云隨欲現前不現前者,諸佛如來於法自在變化示現作諸功德。欲起即起,欲息即息故。諸無為法,法住法位,若佛出世,若不出世,法性安住、法界安立。故不隨欲現前不現前也。

云何世間?幾是世間?為何義故觀世間耶?謂三界所攝及出世智後所得,似彼顯現,是世間義。kathaṃ laukikaṃ kati laukikāni kim arthaṃ laukikaparīkṣā / traidhātukaparyāpannaṃ laukikaṃ lokottara pṛṣṭhalabdhaṃ ca tatpratibhāsam /
似彼顯現者,謂似三界所攝相顯現,似真如等所現相貌,是出世間,未曾得故。 tatpratibhāsamiti traidhātukaparyāpannākāram, tathatādipratibhāsasyaikāntenānucitatvena lokottaratvāt /
如是諸蘊一分、十五界、十處全,及三界、二處一分,是世間。skandhānām ekadeśaḥ pañcadaśa dhātavaḥ daśāyatanāni trayāṇāṃ dhātūnāṃ dvayoś cāyatanayoḥ pradeśaḥ /
一分者,謂除正智所攝及後所得似出世間相顯現,并無為法。skandhānām ekadeśaṃ samyagjñānasaṃgṛhītaṃ lokottarapratibhāsāṃś ca pṛṣṭhalabdhān sthāpayitvā / taccāsaṃskṛtaṃ ca sthāpayitvā trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśo draṣṭavyaḥ //(Abhidh-s-bh 25)
為捨執著世依我故,觀察世間。ātmani lokābhiniveśatyājanārtham //
云何出世?幾是出世?為何義故觀出世耶?謂能對治三界,無顛倒、無戲論、無分別故,是無分別,出世間義。kathaṃ lokottaraṃ kati lokottarāṇi kimarthaṃ lokottaraparīkṣā /
traidhātukapratipakṣo( ') viparyāsaniṣprapañcanirvikalpatayā ca nirvikalpaṃ lokottaram /
能對治三界者,謂諸聖道。此復二種:一、聲聞、獨覺所得,對治常等顛倒。無顛倒分別,故名無分別。traidhātukapratipakṣa āryamārgaḥ / sa punaḥ śrāvakapratyekabuddhānāṃ nityādicaturvidhaviparyāsapratipakṣatvādaviparyāsanirvikalpatayā nirvikalpaḥ /
二、菩薩等所得,對治一切色等法戲論。無戲論分別,故名無分別。諸無為法非一切分別所依處故,名無分別。 bodhisattvānāṃ rūpādisarvadharmaprapañcapratipakṣatvān niṣprapañcanirvikalpatayā nirvikalpaḥ / asaṃskṛtaṃ tu sarvavikalpāpasthānān nirvikalpaḥ /
又出世後所得亦名出世,依止出世故。如是諸蘊一分,及三界、二處一分是出世。為捨執著獨存我故,觀察出世。api khalu paryāyeṇa lokottarapṛṣṭalabdhaṃ lokottaram / (a)laukikā śritatām upādāya / skandhānām ekadeśaḥ trayāṇāṃ dhātūnāṃ dvayoś cāyatanayoḥ / kevalātmābhiniveśatyājanārtham //(Abhidh-s 20)
王疏:〇云何世間?幾是世間?為何義故觀世間耶?謂三界所攝,及出世智后所得,似彼顯現,是世間義。
似彼顯現者,謂似三界所攝相顯現,似真如等所現相貌是出世間,未曾得故(真如等言等取正智、法智觀真如、類智觀正智,皆似相而起觀故)
〇如是諸蘊一分、十五界十處全,及三界二處一分是世間。
一分者,謂除正智所攝及后所得似出世間相顯現并無為法。
〇為捨執著世依我故,觀察世間。
〇云何出世?幾是出世?為何義故觀出世耶?謂能對治三界(記:應言對治三界顛倒分別)。無顛倒無戲論無分別故,是無分別出世間義。
能對治三界者,謂諸聖道。此復二種:一聲聞、獨覺所得,對治常等顛倒,無顛倒分別故,名無分別。二菩薩等所得,對治一切色等法戲論,無戲論分別故,名無分別。諸無為法非一切分別所依處故,名無分別(無為、真如離分別者,始能證知。證無為者永息分別,故非一切分別所依。諸有妄分別無為者,唯分別自心耳)
〇又出世后所得亦名出世,依止出世故(有分別相同世間。依止出世,體無漏故,亦名出世)。如是諸蘊一分(五無取蘊)、及三界(意界、法界意識界)二處(意處、法處)一分(道諦所攝及無為法)是出世。為捨執著獨存我故觀察出世。
二四、二五、世間出世間門。
記: 世出世間中有三對:一有起盡名世,無為是出世。二有相顯名世,即此文是,后得似世間相故。三有漏有對治名世,翻此名出世。彼后得智依相名世,有世間相故。依體名出世,體無漏故。流轉名世,還滅非世,無漏聖道對治世間,趨還滅故為出世,十五界十處非出世者,就二乘說,佛亦具足十八界故。世依我者,執有實我為三界生死所依。或執界趣即是我體。獨存我者,執出世間斷除蘊等,我獨存故。如數論神我與自性合,故成世間。厭世間故,離彼自性,神我獨存。今觀世間,惟有界趣,別無我合,界趣非我。觀出世間,惟有無為,及無漏有為法,別無有我是獨存者,二我俱除。