2012年12月9日 星期日

集論23--三法品-1.九門-6何次第


己六、釋頌何次第問答前後門(分三科)庚一、蘊次第(分三科)辛一、問 
何故諸蘊如是次第?Kim upādāya skandhānāṃ tathānukramaḥ /

辛二、答(分三科)壬一、由識住 
由識住故謂四識住及識。vijñānādhiṣṭhānatāmupādāya // catvāri vijñānādhiṣṭhānāni vijñānāni ca

壬二、前為後依
又前為後依故,如其色相而領受故、如所領受而了知故、如所了知而思作故、如所思作隨彼彼處而了別故。pūrvāparāśritāni /yathā rūpaṃ tathā bhavaḥ / yathā vedayate tathā saṃjānīte / yathā saṃjānīte tathā cetayate / yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavati /

壬三、起染淨 
又由染污清淨故,謂若於是處而起染淨,若由領受、取相、造作故染污清淨,若所染污及所清淨。saṃkleśavyavadānataḥ / yatra saṃkliśyate vyavadāyate ca / vedanānimittagrahaṇābhisaṃskāreṇa saṃkleśavyavadānābhyāṃ ca saṃkliśyate vyavadāyate ca /

辛三、結 
由此理故說蘊次第。anena nayena skandhānāmukramo nirdiśyate /

庚二、界次第(分二科)辛一、問 
何故諸界如是次第?kathaṃ dhātūnāṃ tathānukramaḥ /

辛二、答(分三科)壬一、正明六外界(分三科)癸一、標
由隨世事差別轉故。laukika vastu vikalpapravṛttitā mupādāya //

癸二、徵 
云何世事差別而轉?katamā laukikī vastuvikalpapravṛttiḥ /

癸三、釋 
謂諸世間最初相見,既相見已更相問訊,既問訊已即受沐浴、塗香、華鬘,次受種種上妙飲食,次受種種臥具侍女,然後意界處處分別。loke prathamaṃ paśyati / dṛṣṭvā (Abhidh-s 15) vyatisārayati / vyatisārya snāpitaṃ gandhaṃ mālyaṃ ca paricarati / tato nānāvidhaṃ praṇītaṃ bhojanaṃ paricarati / tato 'nekaśayyāsanadāsīparikān paricarati / aparato manodhātor api teṣu teṣu vikalpaḥ //

壬二、標依六內界
以內界次第故建立外界。 evaṃ ca adhyātmadhātor anukrameṇa bahirdhādhātor vyavasthānam /

壬三、隨明六識界
隨此次第建立識界。 tadanukrameṇa vijñānadhātor vyavasthānam //

庚三、處次第 
如界次第,處亦如是。 yathā dhātūnāmanukrama āyatanānām api tadvat //