2012年12月11日 星期二

雜集論-35-三法品-1.九門-9廣分別-色等


云何有色?幾是有色?為何義故觀有色耶?謂色自性故、依大種故、憙集故、有方所故、處遍滿故、方所可說故、方處所行故、二同所行故、相屬故、隨逐故、顯了故、變壞故、顯示故、積集建立故、外門故、內門故、長遠故、分限故、暫時故、示現故,是有色義。
色自性者,謂即用色法為自性故,名為有色。非與餘色合故,名為有色,是故最初說色自性。
依大種者,此顯與餘色合故,名有色。諸所造色與大種色合故,名有色。諸大種色展轉合故名有色。
憙集者,即有色法以憙為集,名為喜集。非如現在憙愛以先觸受等為集,名為憙集。
有方所者,有分量故。
處遍滿者,形量遍十方故。
方所可說者,可說在此在彼方故。
方處所行者,謂隨所住方所緣性故。
二同所行者,謂二有情共所緣性故,非如無色法,如自所受,他不能取故。
相屬者,謂眼識等亦名有色,繫屬有色根故。
隨逐者,謂生無色界異生,諸色種子所隨逐故。
顯了者,謂諸尋思,由能顯了所緣境故。
變壞者,謂五蘊,由手等所觸受等所切,隨其所應,即便變壞,以變壞是色義故。
顯示者,謂諸言說,顯示義故。
積集建立者,謂極微已上色有微細分可建立故。
外門者,謂欲界色,妙欲愛所生故。
內門者,謂色界色,定心愛所生故。由此道理說彼諸色,名意生身。
長遠者,謂異生色,不可建立,前後兩際有邊量故。
分限者,謂有學色,已作生死分限故。
暫時者,謂無學色,唯餘現在一有身故。
示現者,謂如來等所現諸色,唯是示現,非真實故。
一切皆是有色,或隨所應。
一切是有色者,謂變壞色等。隨所應者,謂餘色,外門等六色差別,當知與受等共。
為捨執著有色我故,觀察有色。
云何無色?幾是無色?為何義故觀無色耶?謂有色相違是無色義。一切皆是無色,或隨所應,為捨執著無色我故,觀察無色。
一切是無色者,謂與無色相繫屬故。
云何有見?幾是有見?為何義故觀有見耶?謂眼所行境是有見義,餘差別如有色說。
謂如前說色自性等,乃至示現,說名有色。如是有見自性等,乃至示現,說名有見。
一切皆是有見,或隨所應。
一切是有見者,謂相屬有見等,所以者何?諸無色法與有見色相屬故,亦名有見。
為捨執著眼境我故,觀察有見。
云何無見?幾是無見?為何義故觀無見耶?謂有見相違是無見義。一切皆是無見,或隨所應。為捨執著非眼境我故,觀察無見。
云何有對?幾是有對?為何義故觀有對耶?謂諸有見者皆是有對。又三因故說名有對,謂種類故,積集故,不修治故。種類者,謂諸色法互為能礙,互為所礙。
能礙往來,是有對義。此唯應言互為能礙,所以復言互為所礙者,為建立光明等色是有對故,以彼唯是所礙,非能礙性,性自爾故,種類是自性義。
積集者,謂極微已上。
以一極微無對礙故。
不修治者,謂非三摩地自在轉色。
定自在力所轉諸色,無對礙故,如平等心諸天。
又損害依處是有對義。
謂若依、若緣,能生瞋恚,名為有對,即以如是有對義故。
一切皆是有對,或隨所應。
謂所餘義。
為捨執著不遍行我故,觀察有對。
云何無對?幾是無對?為何義故觀無對耶?謂有對相違是無對義。一切皆是無對,或隨所應。為捨執著遍行我故,觀察無對。
---
云何有色?幾是有色?為何義故觀有色耶?謂色自性故、依大種故、憙集故、有方所故、處遍滿故、方所可說故、方處所行故、二同所行故、相屬故、隨逐故、顯了故、變壞故、顯示故、積集建立故、外門故、內門故、長遠故、分限故、暫時故、示現故,是有色義。kathaṃ rūpi kati rūpīṇi kim arthaṃ rūpiparīkṣā / rūpi tadātmato 'pi bhūtāśrayato 'pi nandīsamudayato 'pi pradeśato 'pi deśavyāptito 'pi deśopade(śa)to 'pi deśagocarato 'pi dvayasamaya gocarato 'pi sambandhato 'pya nuvandhato 'pi prarūpaṇato 'pi vyābādhanato 'pi saṃprāpaṇato 'pi saṃcayavyavasthānato 'pi vahirmukhato 'pi antarmukhato 'pi āyatato 'pi parichinnato 'pi tatkālato 'pi nidarśanato 'pi rūpi draṣṭavyam /
色自性者,謂即用色法為自性故,名為有色。非與餘色合故,名為有色,是故最初說色自性。tatra rūpīti rūpaṃ tasya dharmasyātmasvabhāvastasmād asau rūpī, na tu rūpāntareṇa yuktatvāt / yāvad uktaṃ syād rūpasvabhāva iti /
依大種者,此顯與餘色合故,名有色。諸所造色與大種色合故,名有色。諸大種色展轉合故名有色。bhūtāśrayato 'pīti rūpāntarayogād api rūpitvam iti darśayati, upādāyarūpasya bhūtarūpeṇa yogād bhatarūpāṇāṃ ca parasparam iti /
憙集者,即有色法以憙為集,名為喜集。非如現在憙愛以先觸受等為集,名為憙集。nāndīsamudaya iti nāndyeva yasya samudayas tadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nāndo samudayaḥ, pratyutpannaś ca sparśādir iti /
有方所者,有分量故。sapradeśataḥ sāvayavatvāt /
處遍滿者,形量遍十方故。deśavyāptito dikṣu pratyāsparaṇāt /
方所可說者,可說在此在彼方故。deśopadeśato 'muṣyāṃ diśīti vyavadeṣṭuṃ śakyatvāt
方處所行者,謂隨所住方所緣性故。deśagocarataḥ kasmiścit pradeśe sthitasyālaṃbanībhāvāt/
二同所行者,謂二有情共所緣性故,非如無色法,如自所受,他不能取故。dvayasamagocarataḥ sattvadvayasya kasmiścitpradeśe sthitasyālaṃ vanobhāvāt / dvayasamagocarataḥ sattvadvayasya samamālaṃ vanībhāvān na tv evam arūpiṇo yathātmānubhavaṃ paraiḥ parigrahītum aśakyatvād iti /
相屬者,謂眼識等亦名有色,繫屬有色根故。saṃbandhataś cakṣurvijñānādīnām api paryāyeṇa rūpitvam, rūpīndriyasaṃbandhāt /
隨逐者,謂生無色界異生,諸色種子所隨逐故。anubandhata
ārūpyāṇāṃ pṛthagjanānāṃ rūpabījānubandhāt /
顯了者,謂諸尋思,由能顯了所緣境故。prarūpaṇato vitarkavicārāṇām ālaṃbanaprarūpaṇāt /
變壞者,謂五蘊,由手等所觸受等所切,隨其所應,即便變壞,以變壞是色義故。vyābādhanataḥ pañcānāṃ skandhānāṃ pāṇyādisaṃsparśaiḥ śokādibhiś ca yathāyogaṃ rūpaṇāt bādhanād ity arthaḥ /
顯示者,謂諸言說,顯示義故。saṃprāpaṇato deśanāyā arthanirūpaṇāt /
積集建立者,謂極微已上色有微細分可建立故。saṃcayavyavasthānataḥ paramāṇor ūrdhvarūpasya sāvayavavyavasthānāt /
外門者,謂欲界色,妙欲愛所生故。bahirmukhataḥ kāmāvacarasya rūpasya kāmaguṇatṛṣṇāsaṃbhūtatvāt /
內門者,謂色界色,定心愛所生故。由此道理說彼諸色,名意生身。antarmukhato rūpāvacarasya rūpasya samāpatticittatṛṣṇāsaṃbhūtatvādata evāsya manomayatvaṃ veditavyam /
長遠者,謂異生色,不可建立,前後兩際有邊量故。 āyatataḥ pṛthagjanasya pūrvāntāparāntayoḥ paryantavyavasthānābhāvāt /
分限者,謂有學色,已作生死分限故。paricchinnataḥ śaikṣasya rūpasya paryantīkṛtasaṃsāratvāt /
暫時者,謂無學色,唯餘現在一有身故。tatkālato 'śaikṣarūpasya pratyutatpannabhavamātrāvaśeṣāt / (Abhidh-s-bh 23)
示現者,謂如來等所現諸色,唯是示現,非真實故。nidarśanato buddhādirūpasya saṃdarśanamātratvād aniṣpannatām upādāya //
一切皆是有色,或隨所應。sarvāṇi rūpīṇi yathāyogaṃ vā /
一切是有色者,謂變壞色等。隨所應者,謂餘色,外門等六色差別,當知與受等共。tatra sarvāṇi rūpīṇi vyāvādhanarūpitvena / yathāyogaṃ śeṣair veditavyam / bahirmukhatādayastu ṣaḍ rūpibhedā vedanādisādhāraṇā veditavyāḥ /
為捨執著有色我故,觀察有色。rūpyā(tmā)bhiniveśatyājanārtham //
王疏〇云何有色?幾是有色?為何義故觀有色耶?謂色自性故、依大種故、喜集故、有方所故、處遍滿故、方所可說故、方處所行故,二同所行故、相屬故、隨逐故、顯了故、變壞故、顯示故、積集建立故、外門故、內門故、長遠故、分限故、暫時故、示現故是有色義。
色自性者,謂即用色法為自性故,名為有色。非與餘色合故,名為有色。是故最初,說色自性()。依大種者,此顯與餘色合故,名有色,諸所造色與大種色合,故名有色,諸大種色展轉合故名有色()。喜集者,即有色法, 以喜為集,名為喜集。非如現在喜愛, 以先觸受等為集,名為喜集()(記云:喜集色者,即是前自性等諸門喜愛等心積集諸色。此色從愛等心所集,故名喜集。不同十二支中現在此身,喜愛支從前觸受支等為緣集起,此,愛支等名為喜集。此亦稍難)。有方所者,有分量故()。處遍滿者,形量遍十方故()。方所可說者,可說在此在彼方故()。方處所行者,謂隨所住方所緣性故()。二同所行者,謂二有情共所緣性故,非如無色法,如自所受,他不能取故()。相屬者,謂眼識等亦名有色,繫屬有色根故()。隨逐者,謂生無色界異生,諸色種子所隨逐故()。顯了者,謂諸尋思, 由能顯了所緣境故(十一)。變壞者,謂五蘊,由手等所觸(色蘊),受等所切(餘四蘊),隨其所應,即便變壞, 以變壞是色義故(十二)。顯示者,謂諸言說顯示義故(十三)。積集建立者,謂極微以上色,有微細分可建立故(十四)。外門者,謂欲界色,妙欲愛所生故(十五)。內門者,謂色界色,定心愛所生故。由此道理,說彼諸色名意生身(十六)。長遠者,謂異生色,不可建立前后兩際有邊量故(十七)。分限者,謂有學色, 已作生死分限故(十八)。暫時者,謂無學色,唯餘現在一有身故(十九)。示現者,謂如來等所現諸色,唯是示現,非真實故(二十)
〇一切皆是有色,或隨所應。
一切是有色者,謂變壞色等。隨所應者,謂餘色,外門等六色差別,當知與受等共。
〇為捨執著有色我故,觀察有色。
八有色門。言有色者,如前色蘊中、已具顯說,十有色處,及法處所攝色是有色法。今此辨有色共二十義,俱名有色。於中色自性、依大種、喜集、有方所、處遍滿、方所可說、方處所行、二同所行、積集建立九義,正是有色義。色自性者,即色自性,名有色故。依大種者,顯色必依大種起,大種亦互依起故。喜集者,色隨心起,心愛樂彼,彼色起故。或由先業愛取滋潤起今生色,或由現業渴慕思愛現起諸色,故名喜集,於彼厭離色不生故。此二具顯色起所因,外則依大種,內則隨喜集也。有方所等五義、顯色行相,色必占據空間,故有方所。處遍滿者,或遍滿東方西方等,或遍滿十方,如修十遍處者。大種造色,遍十方故。方所可說,說示他人,方處所行,自心緣彼,唯色如此。心心所法,無方處故,不據空間故。色既據方,故可為多情同緣,山河動植色聲等法,可為人所同見聞等故。二同所行,意顯二有情以上一切同行,非唯二也。積集建立者,色有形質,故可積集,非如受等,無形亦無積故。然五蘊通名蘊者,意解所緣,蘊合緣故,非彼苦樂,自互蘊集。此中除極微者,說無方分故。此亦唯是色性。如是九義,正是色義。餘之十一,別義名有色。於中又二:一依法假立、二依有情立。依法又二:一全非色。相屬者,依色根識,名為有色。隨逐者,色種隨逐無色異生,名為有色。顯了者,尋思顯境,假名有色。此全非色,假說色也。二一分色。變壞者五蘊變異,令色變壞,故五蘊能變壞,色為所變壞,能有變壞,說名有色。或五蘊自身亦變壞故,可變壞義是色義,即五蘊俱名色’。顯示者言說顯義,如圖記標幟,假名為色。名句文身,不相應行,名句所依,色聲為性。此二一分是色,一分非色,依有情立。即內門、外門、長遠、分限、暫時、示現六義,依三界凡聖所有色立。釋中外門等六,與受等共者,受等亦有內門外門,乃至示現六義故。此六中皆就有漏者說,是所應斷捨故。示現者、示現欲界等身,化身攝故。不然如來亦有無取五蘊,報身自受用,非無色等也。一切皆有色者,依二十義中,變壞等義,一切蘊界處皆有色。無為之法,色實性故,相屬中收。或隨所應者,唯色蘊十色界處及法界處一分名有色,唯以自性等義始名色故。為捨執著有色我故觀有色者,執我有色,或執色即我。今觀色既非我,亦無有我能有諸色,故即棄捨有色我執。

云何無色?幾是無色?為何義故觀無色耶?謂有色相違是無色義。一切皆是無色,或隨所應,為捨執著無色我故,觀察無色。katham arūpi katy arūpīṇi kim artham arūpiparīkṣā /
rūpiviparyayeṇāpyaṃ rūpi /sarvāṇy arūpīṇi yathāyogaṃ vā / arūpyātmābhiniveśatyājanārtham //
一切是無色者,謂與無色相繫屬故。
王疏〇云何無色?幾是無色?為何義故觀無色耶?謂有色相違是無色義。一切皆是無色,或隨所應。為捨執著無色我故,觀察無色。
一切是無色者,謂與無色相繫屬故。
九無色門。與有色二十義相違是無色。一切是五色者,有色之法。繫屬無色法故,亦名無色。即色亦名識,識變現故。或隨所應者,唯非色自性,非依大種等義。受等四蘊、意處、七識界及法界法處一分,名為五色。餘義易知。前有色中外門等六,既與受等共,故有色無色,二互不違。

云何有見?幾是有見?為何義故觀有見耶?謂眼所行境是有見義,餘差別如有色說。kathaṃ sanidarśanaṃ kati sanidarśanāni kim arthaṃ sanidarśanaparīkṣā /
cakṣurgocaraḥ sanidarśanam / śiṣṭasya rūpivat prabhedaḥ /
謂如前說色自性等,乃至示現,說名有色。如是有見自性等,乃至示現,說名有見。śiṣṭasya rūpivat prabheda iti / iti katham / yathā rūvitadātmato 'pīti vistareṇa rūpīty uktaṃ tathā sanidarśanatadātmato 'pi sanidarśanaṃ vistareṇa yojayitavyam /
一切是有見者,謂相屬有見等,所以者何?諸無色法與有見色相屬故,亦名有見。tatra sarvāṇi sanidarśanāni sarvanidarśanasaṃbandhādinārūpiṇām api sanidarśanatvāt //
一切皆是有見,或隨所應。sarvāṇi sanidarśanāni yathāyogaṃ vā /
為捨執著眼境我故,觀察有見。Cākṣuṣātmābhiniveśatyājanārtham //
王疏〇云何有見?幾是有見?為何義故觀有見耶?謂眼所行境是有見義,餘差別如有色說。
謂如前說色自性等,乃至示現說名有色。如是有見自性等,乃至示現說名有見。
〇一切皆是有見,或隨所應。
一切是有見者,謂相屬有見等。所以者何?諸無色法,與有見色相屬故,亦名有見。
〇為捨執著眼境我故觀察有見。
十有見門。正義唯取色處、色界為性。色蘊少分眼所行境,是有見義故。旁義即取五蘊、十二處、十八界、皆名有見。為捨執著眼境我故,觀察有見者,此有二計:一者眼所見色為我,即人我也。二眼所見色有實自性故,名眼境我,即法我也。誰於色處執為我耶?為除實我是可眼見。顯眼所見,唯是諸色,別無實我是眼所見,故觀有見。緣凡夫之情,最以眼見為真。汝所執我亦可眼見耶?既眼所不見,則我非有也,義除我執,非定執有眼境我也。餘義多類此。

云何無見?幾是無見?為何義故觀無見耶?謂有見相違是無見義。一切皆是無見,或隨所應。為捨執著非眼境我故,觀察無見。katham anirdarśanaṃ katy anidarśanāni kim artham anidarśanaparīkṣā / sanidarśanaviparyayeṇānidarśanaṃ draṣṭavyam / sarvāṇy anidarśanāni yathāyogaṃ vā / (a)cākṣuṣātmābhiniveśatyājanārtham /
王疏〇云何無見?幾是無見?為何義故觀無見耶?謂有見相違是無見義。一切皆是無見,或隨所應。為捨執著非眼境我故,觀察無見。
十一無見門。色界處外一切皆是無見,非眼境故。旁義亦取色界色處,通名無見。眼境我固無,非眼境我亦不有,但色聲等以為性故。

云何有對?幾是有對?為何義故觀有對耶?謂諸有見者皆是有對。又三因故說名有對,謂種類故,積集故,不修治故。種類者,謂諸色法互為能礙,互為所礙。 kathaṃ sapratighaṃ kati sapratighāni kim arthaṃ sapratigha parīkṣā / yat sanidarśanaṃ sapratigham api tat / api khalu tribhiḥ kāraṇaiḥ sapratighaṃ draṣṭavyam / jātito 'pi upacayato 'pi aparikarmakṛtato 'pi tatra jātitaḥ yadya(da)nyo 'nyam āvṛṇoty avriyate ca /
能礙往來,是有對義。此唯應言互為能礙,所以復言互為所礙者,為建立光明等色是有對故,以彼唯是所礙,非能礙性,性自爾故,種類是自性義。āvṛṇoty āvriyata iti gamanapratibandhārthena / āvṛṇotīty etāvati vaktavye āvriyate ceti vacanaṃ prabhādirūpasya sapratighatvavyavasthāpanārtham / taddhyāvriyata eva nāvṛṇotīty eṣā tasya jātir eṣa svabhāva ity arthaḥ /
積集者,謂極微已上。 tatropacaya(ta)ḥ paramaṇor ūrddham /
以一極微無對礙故。paramāṇor ūrdhvam ity ekasya paramāṇor apratighatvāt /
不修治者,謂非三摩地自在轉色。tatrāparikarmakṛtataḥ yanna samādhivaśavarttirūpam /
定自在力所轉諸色,無對礙故,如平等心諸天。yanna samādhivaśavarti rūpam iti samādhivaśena vartamānasyāpratighatvāt samacittakadevatāvata /
又損害依處是有對義。api khalu prakopapadasthānataḥ - sapratigham /
謂若依、若緣,能生瞋恚,名為有對,即以如是有對義故。prakopapadasthānaṃ yatrāśraya ālaṃbane vā dveṣa utpadyate / anena ca sapratighārthena
一切皆是有對,或隨所應。sarvāṇi sapratighāni yathāyogaṃ vā / (Abhidh-s 18)
謂所餘義。sarvāṇisapratighāni /yathāyogaṃ veti śeṣaiḥ //
為捨執著不遍行我故,觀察有對。Asarvagatātmābhiniveśatyājanārtham //
王疏〇云何有對?幾是有對?為何義故觀有對耶?謂諸有見者,皆是有對。又三因故,說名有對,謂種類故、積集故、不修治故。種類者,謂諸色法互為能礙,互為所礙。
能礙往來是有對義。此唯應言互為能礙。所以復言互為所礙者,為建立光明等色是有對故,以彼唯是所礙非能礙性,性自爾故。種類是自性義。
〇積集者,謂極微已上。
以一極微、無對礙故。
〇不修治者,謂非三摩地自在轉色。
定自在力所轉諸色,無對礙故,如平等心諸天(記云:淨居諸天,佛在世時,佛邊聽法,住一毛端,量無數億不相障礙)
〇又損害依處是有對義。
謂若依若緣,能生嗔恚名為有對。即以如是有對義故,
〇一切皆是有對,或隨所應。
謂所餘義。
〇為捨執著不遍行我故觀察有對。
十二有對門。記云:有對中,一有見有對,即諸有見者皆是有對。二無見有對,謂種類故,三因所明是。三無見無對,即損害之依處是。此中有對,初以色界色處為體。次種類三因名為有對,即以色蘊全。十色界處及法界法處少分為性。云種類者,聲等根等是色種類,色既有對,故亦有對。然此有對,復有限制,謂除極微及除定自在色,故次說積集及不修治。雖色種類皆是有對,而彼極微無方分故,不可積集,不相障礙,故非有對。雖色皆有對礙,而被定心修治者令極輕妙,能互容故不成有對。三損害依處是有對者,即一切心心所等法皆名有對,能起嗔恚發生損害故。無為之法云何為損害依處?諸凡外等亦緣滅道起憎嫉故。此即一切法名有對。法既不同,對義亦異,初眼所行境對向名對。要正對彼方所,乃能取故。不同聲等耳等所緣。二對礙名對,謂色對色,聲對聲等,或餘礙觸。色聲異類有不互礙者故。三損害名對,此如怨對不相饒益,不互容受互排拒故。觀不遍行有對性故,我執自除,如觀有色。

云何無對?幾是無對?為何義故觀無對耶?謂有對相違是無對義。一切皆是無對,或隨所應。為捨執著遍行我故,觀察無對。katham apratighaṃ katy apratighāni kim artham apratighaparīkṣā / sapratighaviparyeṇāpratigham / sarvāṇy apratighāni yathāyogaṃ vā / Sarvagatātmābhiniveśatyājanārtham //
王疏〇云何無對?幾是無對?為何義故觀無對耶?謂有對相違是無對義。一切皆是無對,或隨所應。為捨執著遍行我故觀察無對。
十三無對門。亦如有對三義相違。一違有見,聲等諸根乃至心等皆無對故。二違有礙,心心所等不相礙者,皆無對故。三非為怨對,有見之色不生嗔恚者亦名無對故,餘義應思。即此一切皆無對,或隨所應。觀唯法遍行故,別無遍行我。