2012年12月8日 星期六

集論22--三法品-1.九門-5何建立-處

壬三、建立處(分二科)癸一、問 
云何建立處?āyatanavyavasthānaṃ katamat /

癸二、答 
謂十色界即十色處,七識界即意處,法界即法處。daśa rūpadhātava eva daśa rūpāyatanāni / sapta vijñānadhātava eva manaāyatunam / dharmadhāturdharmāyatanam //

辛二、總解攝法
由此道理諸蘊界處三法所攝,謂色蘊、法界、意處。 anene nayena skandhadhātvāyatanāni triṣu dharmeṣu saṃgṛhītāni bhavanti / rūpaskandho dharmadhāturmanaāyatanaṃ ca //

庚二、對問答界(分二科)辛一、以內六根與界四句分別(分二科)壬一、明五根(分二科)癸一、明眼(分二科)
子一、問
如說眼及眼界,若有眼亦眼界耶,設有眼界亦眼耶?yaduktaṃ cakṣuśca cakṣurdhātuśceti / kiṃ syāccakṣuśca cakṣurdhātuśca /

子二、答 
或有眼非眼界,謂阿羅漢最後眼;或有眼界非眼,謂處卵㲉、羯邏藍時、頞部曇時、閉尸時、在母腹中,若不得眼設得已失,若生無色異生所有眼因;或有眼亦眼界,謂所餘位;或有無眼無眼界,謂已入無餘依涅槃界及諸聖者生無色界。 āhosvit syāccakṣurdhātuśca cakṣuśca / syāccakṣurna cakṣurdhātuḥ / yathā arhataścaramaṃ cakṣuḥ / syāccakṣardhātu rna cakṣuḥ / yathā aṇḍe vā kalale vā arvude vā peśyāṃ vā mātuḥkukṣau vālabdhaṃ cakṣurlabdhaṃ vā naṣṭam / ārūpyeṣūpapannasya pṛthagjanasya vā yaścakṣurhetuḥ / syāccakṣuścakṣurdhātuśca / śiṣṭāsvavasthāṣu / na syāccakṣurna cakṣurdhātuśca / nirupādhiśeṣanirvāṇadhātusamāpannasya ārūpyeṣūpapannasyāryasya vā //

癸二、例餘 
如眼與眼界,如是耳、鼻、舌、身與耳等界隨其所應盡當知。 yathā cakṣuśya cakṣurdhātuśca tathā śrotraghrāṇajivhākāya dhātavo yathāyogyaṃ veditavyāḥ //

壬二、明意根(分二科)癸一、問
若有意亦意界耶,設有意界亦意耶?kiṃ syānmano 'pi manodhāturapi ahosvit syānmanodhāturapi mano 'pi /

癸二、答 
或有意非意界謂阿羅漢最後意,或有意界非意謂處滅定者所有意因,或有意亦意界謂所餘位,或有無意無意界謂已入無餘依涅槃界。syānmano (Abhidh-s 14) na manodhātuḥ / yathā arhataścaramaṃ manaḥ / syānmanodhāturna manaḥ / yathā nirodhasamāpannasya yo manohetuḥ / syānmano 'pi manodhāturapi / śiṣṭāsvavasthāsu / na syānmano 'pi manodhāturapi / yathā nirūpādhiśeṣanirvāṇadhātusamāpannasya /

辛二、以上下相緣分別(分三科)壬一、明眼耳境(分二科)癸一、生長欲界(分二科)子一、明眼境(分二科)丑一、問
若生長彼地即用彼地眼還見彼地色耶?tadbhūmāvutpannaḥ kiṃ tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati /

丑二、答(分二科)寅一、總辨同地 
或有即用彼地眼還見彼地色, tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati,

寅二、別釋不同地(分二科)卯一、標 
或復餘地,anyabhūmikenāpi /

卯二、釋(分二科)辰一、界繫別 
謂生長欲界用色纏眼見欲纏色, kāmadhātāvapapannaḥ māvacareṇa cakṣuṣā kāmāvacarāṇi rūpāṇi paśyati /

辰二、地繫別 
或用色纏上地眼見下地色,rūpāvacareṇordhvabhūmikeana cakṣuṣā adharabhūmikānyapi rūpāṇi paśyati /

子二、例耳境 
如以眼對色,如是以耳對聲。yathā cakṣuṣā rūpāṇi pratigṛṇhāti tatha śrotreṇa śabdaṃ pratigṛṇhāti /

癸二、例生長色界
如生長欲界,如是生長色界。yathā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ

壬二、明鼻舌身境(分二科)癸一、明欲界有三  
若生長欲界即以欲纏鼻舌身還嗅嘗覺欲纏香味觸,kāmāvacareṇa ghrāṇena jivhayā kāyena cā kāmāvacarān gandhān jighrati rasānāsvādane sparśān budhyati ca //

癸二、明色界唯觸(分二科)子一、標觸有
若生長色界即以色纏身還覺自地觸,rūpadhātāvutpanno rūpāvacareṇa kāyena svabhūmikān sparśān budhyati /

子二、釋香味無
彼界自性定無香味,離段食貪故,由此道理亦無鼻舌兩識。tasmin dhātau svabhāvato na gandharasau / vijñaptyāhārarāgavirahāt / anena nayena na ghrāṇajivhayo rvijñānam /

壬三、明意境(分四科)癸一、欲界意
若生長欲界即以欲纏意知三界法及無漏法,kāmadhātāvutpannaḥ kāmāvacareṇa manasā traidhātukānanāsravāṃśca dharmāna vijānāti //

癸二、色界意
如生長欲界如是生長色界,yadhā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ //

癸三、無色界意
若生長無色界以無色纏意知無色纏自地法及無漏法,ārūpyadhātāvutpanna ārūpyāvacareṇa manasā ārūpyāvacarān svabhūmikānanāsravāṃśca dharmān vijānāti /

癸四、無漏意 
若以無漏意知三界法及無漏法。anāsraveṇa manasā traidhātukānanāsravāṃśca dharmān vijānāti //