2012年12月2日 星期日

集論18--三法品-1.九門-5何建立-行蘊-不定心所

卯六、不定位(分三科)辰一、睡眠 
何等睡眠?謂依睡眠因緣、是愚癡分、心略為體,或善或不善或無記、或時或非時、或應爾或不應爾越失所作所依為業。middhaṃ katamat / middhanimittamāgamya mohāṃśikaścetaso 'bhisaṃkṣepaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ kāle vā akāle vā yukto vā ayukto vā / kṛtyāvipattisanniśrayadānakarmakam //

辰二、惡作 
何等惡作?謂依樂作不樂作、應作不應作是愚癡分心追悔為體,或善或不善或無記、或時或非時、或應爾或不應爾能障心住為業。kaukṛtyaṃ katamat / yadabhipretānabhipretaṃ kāraṇākāraṇāmāgamya mohāṃśikaścetaso vipratisāraḥ / kuśalamakuśalamavyākṛtaṃ kāle akāle yuktamayuktañca // cittasthitiparipanthakarmakaḥ //

辰三、尋伺(分二科)巳一、別辨體(分二科) 午一、尋 
何等為尋?謂或依思、或依慧尋求意言令心粗轉為體;vitarkaḥ katamaḥ / cetanāṃ vā niśritya prajñāṃ vā paryeṣako manojalpaḥ / sā ca cittasyaudārikatā //

午二、伺 
何等為伺?謂或依思、或依慧伺察意言令心細轉為體;vicāraḥ katamaḥ / cetanāṃ vā niśritya prajñāṃ vā pratyavekṣako manojalpaḥ / sa ca cittasya sūkṣmatā /

巳二、總辨業
如是二種安不安住所依為業。sparśāsparśavihārasaṃniśrayadānakarmakau /

寅三、通釋善染法治障作業 
復次,諸善心所斷自所治為業,煩惱隨煩惱障自能治為業。api khalu kuśalānāṃ dharmāṇāṃ svavipakṣaprahāṇaṃ karma / kleśopakleśānāṃ svapratipakṣaparipanthanaṃ karma //