2012年12月19日 星期三

雜集論-39-三法品-1.九門-9廣分別-諸緣等

云何緣生?幾是緣生?為何義故觀緣生耶?謂相故、分別支故、略攝支故、建立支緣故、建立支業故、支雜染攝故、義故、甚深故、差別故、順逆故,是緣生義。
相者,謂無作緣生故,無常緣生故,勢用緣生故,是緣生相。
由此相故,薄伽梵說:此有故彼有,此生故彼生,謂無明緣行乃至廣說。
此有故彼有者,顯無作緣生義,唯由有緣故果法得有,非緣有實作用能生果法。
此生故彼生者,顯無常緣生義,非無生法為因故,少所生法而得成立。
無明緣行等者,顯勢用緣生義,雖復諸法無作、無常,然不隨一法為緣故一切果生。所以者何?以諸法功能差別故,如從無明力故諸行得生,乃至生力故得有老死。
分別支者,謂分別緣生為十二分。
由十二支緣起差別故。
何等十二?謂無明、行、識、名色、六處、觸、受、愛、取、有、生及老死。
略攝支者,謂前所分別無明等十二支,今復略攝為四,謂能引支、所引支、能生支、所生支。
唯由如是四種支故,略攝一切因果生起法盡,謂於因時,有能引、所引。於果時,有能生所生。
能引支者,謂無明、行、識。
為起未來生故,於諸諦境,無智為先,造諸行業,熏習在心故。
所引支者,謂名色、六處、觸、受。
由心習氣力,能令當來名色等前後相依,次第生起,種子得增長故。
能生支者,謂愛、取、有。
由未永斷欲等愛力,於欲等中愛樂,妙行惡行差別為先,發起貪欲,以有有取識故。於命終位,將與異熟隨順貪欲,隨一業習氣現前有故。
所生支者,謂生、老、死。
由如是業差別習氣現前有故,隨於一趣、一生等差別眾同分中,如先所引名色等異熟生起故。生老死言,為顯依三有為相故。所以老死合立一支者,為顯離老得有死故,非於胎生身中,離名色等得有六處等法,是故於彼各別立支。
建立支緣者,謂習氣故、引發故、思惟故、俱有故,建立支緣,隨其所應。
依四緣相建立支緣。且如無明望行,前生習氣故,得為因緣,由彼熏習相續所生諸業能造後有故,當於爾時現行無明能引發故。
為等無間緣,由彼引發差別諸行流轉相續生故,思惟彼故。
為所緣緣,以計最勝等不如理思惟緣愚癡位為境界故,彼俱有故。
為增上緣。由彼增上力令相應思顛倒緣境而造作故,如是一切隨其所應盡當知。
建立支業者,謂無明支有二種業:一、令諸有情於有愚癡。二、與行作緣。
令諸有情於有愚癡者,謂由彼所覆於前中後際不如實知故,由此因緣起如是疑:我於過去世為有?為無?如是等。
與行作緣者,由彼勢力令後有業得增長故。
行有二種業:一、令諸有情於諸趣中種種差別。二、與識作緣。
令諸有情於趣差別者,由業勢力令諸有情趣種種異趣故。
與識作緣者,由習氣力能使當來名色等生起種子得增長故。
識有二種業:一、持諸有情所有業縛。二、與名色作緣。
持諸有情業縛者,與行所引習氣俱生滅故。
與名色作緣者,由識入母胎名色得增長故。
名色有二種業:一、攝諸有情自體。二、與六處作緣。
攝有情自體者,由彼生已得預有情眾同分差別數故。
與六處為緣者,由名色等前支為依止,六處等後支得生起故。
六處有二種業:一、攝諸有情自體圓滿。二、與觸作緣。
攝諸有情體圓滿者,由彼生已餘根無缺故。
觸有二種業:一、令諸有情於所受用境界流轉。二、與受作緣。
令有情於境轉者,依此為門,受用順樂受等三種境界故。
受有二種業:一、令諸有情於所受用生果流轉。二、與愛作緣。
令有情於受用生果流轉者,由此為依受用種種可愛等業異熟故。
與愛為緣者,悕求與此和合等為門,諸愛生故。
愛有二種業:一、引諸有情流轉生死。二、與取作緣。
引諸有情流轉生死者,由彼勢力生死流轉無斷絕故。
與取作緣者,愛味求欲為門,於欲等中貪欲轉故。
取有二種業:一、為取後有令諸有情發有取識。二、與有作緣。
為取後有發有取識者,為那落迦趣等差別後有相續不斷,令業習氣得決定故。
與有作緣者,由此勢力諸行習氣得轉變故。
有有二種業:一、令諸有情後有現前。二、與生作緣。
令後有現前者,能引無間餘趣故。
與生作緣者,由此勢力餘眾同分轉故。
生有二種業:一、令諸有情名色、六處、觸、受次第生起。二、與老死作緣。
令名色等次第起者,能引後後位差別故。
與老死作緣者,由有此生彼相續變壞,皆得有故。
老死有二種業:一、數令有情時分變異,壞少盛故。二、數令有情壽命變異,壞壽命故。
支雜染攝者,若無明、若愛、若取,是煩惱雜染所攝。若行、若識、若有,是業雜染所攝,餘是生雜染所攝。
問:何故識支業雜染攝耶?答:諸行習氣所顯故。
義者,謂無作者義、有因義、離有情義、依他起義、無作用義、無常義、有剎那義、因果相續不斷義、因果相似攝受義、因果差別義、因果決定義,是緣起義。
謂離自在天等作者故,是無作者義。
以無明等為因故,是有因義。
無自然我故,是離有情義。
託眾緣生故,是依他起義。
眾緣作用空故,是無作用義。
以非恒故,是無常義。
生時過已,無暫住故,是有剎那義。
因剎那滅果剎那生,時分等故,是因果相續不斷義。
不從一切一切生故,是因果相似攝受義。
從非一一類因一非一類果生故,是因果差別義。
於餘相續不受果故,是因果決定義。
甚深者,因甚深故、相甚深故、生甚深故、住甚深故、轉甚深故,是甚深義。
謂即由此無作者等義,顯緣起法五種甚深。
由二種義顯因甚深,對治不平等因、無因論故。
由一種義顯相甚深,是無我相故。
由二種義顯生甚深,雖從眾緣果法得生,然非彼所作故。
由二種義顯住甚深,實無安立顯現似住故。
由四種義顯轉甚深,因果流轉難了知故。
又諸緣起法雖剎那滅而住可得,雖無作用緣而有功能緣可得,雖離有情而有情可得,雖無作者而諸業果不壞可得,是故甚深。
業果不壞者,雖內無作者,而有作業受彼果報。
又諸法不從自生,不從他生,不從共生,非不自作他作因生,是故甚深。
不從自生者,謂一切法非自所作,彼未生時無自性故。
不從他生者,謂彼諸緣非作者故。
不從共生者,謂即由此二種因故。
非不自作他作因生者,緣望果生有功能故。
又有差別,謂待眾緣生,故非自作。雖有眾緣無種子不生,故非他作。彼俱無作用,故非共作。種子及眾緣皆有功能,故非無因生。是故如是說。自種有,故不從他。待眾緣,故非自作。無作用故,非共生。有功能故,非無因。若緣起理非自、非他,遣雙句者猶為甚深,況總忘四句。是故緣起最極甚深。
差別者,謂識生差別故、內死生差別故、外穀生差別故、成壞差別故、食持差別故、愛非愛趣分別差別故、清淨差別故、威德差別故,是差別義。
識生差別者,謂眼色為緣眼識得生如是等。
內死生差別者,依有情世間說,謂無明等為緣能生行等。
外穀生差別者,謂種緣芽、芽緣莖,如是展轉枝葉花果次第得生。
成壞差別者,謂一切有情共業增上力為緣大地等生故。
食持差別者,謂四食為緣,三界有情相續住故。
愛非愛趣分別差別者,謂妙行、惡行為緣,往善、惡趣故。
清淨差別者,謂順解脫分善為緣,生順決擇分善。如是見道等漸次乃至得阿羅漢果等,或外從他聞音,內如理作意為緣發生正見,次第乃至諸漏永盡。
威德差別者,謂內證為緣,發神通等最勝功德。由此差別應隨廣說諸行緣起。
順逆者,謂雜染順逆故、清淨順逆故,是說緣起順逆。
雜染順逆者,或依流轉次第說,謂無明緣行,如是等順次第說。或依安立諦說,謂老死苦、老死集、老死滅、老死趣滅行,如是等逆次第說。
清淨順逆者,謂無明滅故行滅,如是等順次第說。由誰無故老死無?由誰滅故老死滅?如是等逆次第說,應如是觀緣生起義。
一切皆是緣生,唯除法界、法處一分、諸無為法。為捨執著無因不平等因我故。觀察緣生。
云何緣?幾是緣?為何義故觀緣耶?謂因故、等無間故、所緣故、增上故,是緣義。一切是緣。
為捨執著我為因法故,觀察緣。
因緣者,謂阿賴耶識及善習氣。
與有漏無漏諸法,如其次第為因緣故。
阿賴耶識,復有二種:謂成熟及加行。
成熟者,是諸生得法因緣。
加行者,是諸方便法及當來世餘阿賴耶識因緣。
又加行阿賴耶識者,謂於此生中現行轉識等之所熏集。
善習氣者,謂順解脫分習氣,由此習氣用出世間證等流法為緣生故,能與出世法作因緣。
又自性故、差別故、助伴故、等行故、增益故、障礙故、攝受故,是因緣相。
當知此中以自性等六種因相顯因緣義,謂自性、差別兩句建立能作因,餘句如其次第建立俱有、相應、同類、遍行、異熟因。
自性者,謂能作因自性。
依因自性,建立能作因故。當知一切因皆能作因所攝,為顯差別義故,復別建立助伴等因。
差別者,謂能作因差別略有二十種:一、生能作,謂識和合望識。
由此和合所作,本無今有故。
二、住能作,謂食望已生及求生有情。
由此勢力生已相續不斷故。
三、持能作,謂大地望有情。
載令不墮故。
四、照能作,謂燈望諸色。
了闇障故。
五、變壞能作,謂火望薪。
令彼相續變異故。
六、分離能作,謂鎌望所斷。
令連屬物成二分故。
七、轉變能作,謂工巧智等望金銀等物。
轉彼方分成異相故。
八、信解能作,謂煙望火。
由此比知,不現見故。
九、顯了能作,謂宗因喻望所成義。
由此得正決定故。
十、等至能作,謂聖道望涅槃。
由此證彼故。
十一、隨說能作,謂名想見。
由如名字取相執著隨起說故。
十二、觀待能作,謂觀待此故,於彼求欲生,如待飢渴追求飲食。
由此是彼欲生因故。
十三、招引能作,謂懸遠緣,如無明望老死。
由此異位展轉招當有故。
十四、生起能作,謂鄰近緣,如無明望行。
由此無間生當有故。
十五、攝受能作,謂所餘緣,如田水糞等望穀生等。
雖自種所生,然增彼力故。
十六、引發能作,謂隨順緣,如臣事王令王悅豫。
由隨順引發故。
十七、定別能作,謂差別緣,如五趣緣望五趣果。
由差別自性招別別果故。
十八、同事能作,謂和合緣,如根不壞境界現前,作意正起望所生識。
以成自所作必待餘能作故。
十九、相違能作,謂障礙緣,如雹望穀。
能損彼故。
二十、不相違能作,謂無障礙,如穀無障與上相違。
於此能作因差別中,唯說識和合等者,且舉綱要為諸智者依此一方,類思餘故。
助伴者,謂諸法共有而生,必無缺減,如四大種及所造色,隨其所應。
非一切聚定有四大及色等所造,若於是處有爾所量,此必俱生互不相離。
等行者,謂諸法共有等行所緣,必無缺減,如心、心法。
前約助伴,決定建立俱有因中。唯說大種及所造色者,此但略摽綱目,以心心法互不相離性,決定故,亦助伴攝。若爾,不應別立相應因,諸心心法亦共有因所攝故。雖爾,然義有異,謂諸法共有等行所緣,互不相離,此等行故立相應因,非唯共有義,如心、心法。
增益者,謂前際修習善、不善、無記法故,能令後際善等諸法展轉增勝,後後生起。
前際修習者,謂先所數習現行義。
後際展轉增勝後後生起者,謂由彼長養諸種子故,於未來世即彼種類增勝而生。
如是諸法能為相似增長因,故立同類因。
障礙者,謂隨所數習諸煩惱故,隨所有惑皆得相續增長堅固,乃令相續遠避涅槃。
此遍行因,非唯令相似煩惱增長。所以者何?若有隨習貪等煩惱,皆令瞋等一切煩惱相續增長堅固。由此深重縛故,障解脫得,是故建立遍行因。
攝受者,謂不善及善有漏法能攝受自體故。
即是異熟因,由此能引攝當來一向不相似,無覆無記自體所攝異熟果故即攝受義,建立異熟因。
善有漏言為簡無漏,由違生死故,不能感異熟果。
等無間緣者,謂中無間隔,等無間故。同分、異分心心法生,等無間故,是等無間緣義。
中無間隔等無間者,不必剎那中無間隔。雖隔剎那,但於中間無異心隔,亦名中無間隔。若不爾,入無心定心望出定心,應非等無間緣。然是彼緣,是故於一相續中,前心望後心,中間無餘心隔故,是等無間緣,如心望心,當知心法亦爾。
同分異分心心法生等無間者,謂善心心法望同分善異分不善無記無間生心心法,為等無間緣。如是不善、無記心心法望同分異分無間生心心法亦爾。
又欲界心心法望欲色無色界及無漏無間生心心法為等無間緣。如是色界等心心法各各別望色界等及欲界等無間生心心法如其所應,盡當知。
問:為一切心無間一切心生耶?為有各別決定耶?答:有。今於此中若廣別說,如是心無間如是心生者,便生無量言論。是故,唯應略總建立心生起相,謂諸心生起由十種力:一、由串習力。二、由樂欲力。三、由方便力。四、由等至力。五、由引發力。六、由因力。七、由境界力。八、由憶念力。九、由作意力。十、由相續力。
1)串習力者,復有三種:謂下、中、上品。若於諸定入、住、出相,未了達故是下品。雖已了達,未善串習故是中品。既了達已,復善習故是上品。
若有下品串習力者,於諸靜慮、諸無色定,唯能次第入。
若有中品串習力者,亦能超越入,唯能方便超越一間。
若有上品串習力者,隨其所欲或超一切,若順若逆入諸等至。
2)樂欲力者,謂已得第二靜慮者,入初靜慮已,若欲以第二靜慮地心出,或欲以欲界善及無覆無記心出,即能現前而出於定。如是廣說,餘一切地如理當知。
3)方便力者,謂初修行者唯欲界善心無間色界心生,未至定善心無間初根本靜慮心生,初根本靜慮善心無間第二靜慮地心生。如是廣說,乃至有頂皆如理知。
4)等至力者,謂已入清淨三摩缽底,或時還生清淨等至,或時生染。
5)引發力者,謂從三摩地起乃至現行定地心,與不定剎那心間雜隨轉,乃至由彼相違煩惱現行故,即便退失。此相違煩惱相應心,復由因等四力方得現行。
6)因力者,謂先以積習能退障故,決定應退。
7)境界力者,謂淨相勢力增上境界現前故,能隨順生貪等煩惱。
8)憶念力者,謂憶念分別過去境界而生戲論。
9)作意力者,謂由觀察作意思惟種種淨妙相貌。
10)相續力者,有九種。命終心與自體愛相應,於三界中各令欲色無色界生相續,謂從欲界沒還生欲界者,即以欲界自體愛相應命終心結生相續。若生色無色界者,即以色、無色界自體愛相應命終心結生相續。如是從色、無色界沒,若即生彼若生餘處,有六種心,如其所應盡當知。又此自體愛唯是俱生,不了所緣境,有覆無記性攝,而能分別我自體,生差別境界。由此勢力,諸異生輩令無間中有相續,未離欲聖者亦爾。臨命終時,乃至未至不明了想位,其中能起此愛現行。然能了別,以對治力之所攝伏。已離欲聖者,對治力強故。雖未永斷,然此愛不復現行。彼由隨眠勢力令生相續中有,初相續剎那唯無覆無記,以是異熟攝故。從此已後,或善或不善或無記,隨其所應除彼沒心。以中有沒心常是染污,猶如死有生有相續心剎那,亦唯無覆無記。若諸菩薩願力受生者,命終等心當知一切一向是善。已說因論生論等無間緣義。
所緣緣者,謂有分齊境所緣故、無分齊境所緣故、無異行相境所緣故、有異行相境所緣故、有事境所緣故、無事境所緣故、事所緣故、分別所緣故、有顛倒所緣故、無顛倒所緣故、有礙所緣故、無礙所緣故,是所緣緣義。
有分齊境所緣者,謂五識身所緣境界,由五識身各別境界故。
無分齊境所緣者,謂意識所緣境界,以意識身緣一切法為境界故。
無異行相境所緣者,謂不能了別名想眾生意識所緣境界,由彼於境不能作名字故。
有異行相境所緣者,謂與此相違。
有事境所緣者,謂除見慢及此相應法,餘所緣境界。
無事境所緣者,謂前所除所緣境界,由彼於我處起故。
事所緣者,謂除無漏緣不同分界地,遍行於事不決了及未來所緣,餘所緣境界。
分別所緣者,謂前所除所緣境界,由彼唯緣自所分別為境界故。
有顛倒所緣者,謂常等行所緣境界。
無顛倒所緣者,謂無常等行所緣境界。
有礙所緣者,謂未斷所知障者所緣境界。
無礙所緣者,謂已斷所知障者所緣境界。
復次,若欲決擇所緣緣義,應以相故、差別故、安立故、遍知故、斷故,建立所緣。
1)相者,謂若義是似此顯現心心法生因,彼既生已,還能執著,顯了內證此義,是所緣相。
2)差別者,有二十九種:
一、非有所緣,謂顛倒心心法及緣過去未來夢影幻等所緣境界。
二、有所緣,謂餘所緣境界。
三、無所緣所緣,謂色、心不相應行、無為。
四、有所緣所緣,謂心、心法。
五、正性所緣,謂善法。
六、邪性所緣,謂染污法。
七、非正性非邪性所緣,謂無覆無記法。
八、如理所緣,謂善心、心法。
九、不如理所緣,謂染污心心法。
十、非如理非不如理所緣,謂異此心心法。
十一、同類所緣,謂善等緣善等,自地緣自地,有漏緣有漏,無漏緣無漏如是等。
十二、異類所緣,謂善等緣不善等,餘地緣餘地,有漏無漏緣無漏有漏如是等。
十三、異性所緣,謂有尋有伺心心法所緣。
十四、一性所緣,謂無尋無伺心心法所緣。
十五、威勢所緣,謂無想及彼方便心心法所緣境界,及空、識無邊處所緣境界。
此中前二句能除想故名威勢,所餘性大故名威勢。
十六、略細所緣,謂無所有處所緣境界。
十七、極細所緣,謂非想非非想所緣,過此更無極細性故。
十八、煩惱所緣,謂即此能有所緣故,如經中說斷滅所緣。
十九、法所緣,謂聖教名句文身。
二十、義所緣,謂依此法義。
二十一、狹小所緣,謂聲聞乘等。
二十二、廣大所緣,謂大乘。
二十三、相所緣,謂止、舉、捨相。
二十四、無相所緣,謂涅槃及第一有。
二十五、真實所緣,謂真如及十六行所緣諸諦。
二十六、安住所緣,謂滅盡定及定方便心心法所緣。
二十七、自在所緣,謂解脫等乃至一切種智諸功德所緣。
二十八、須臾所緣,謂無學所緣唯此生故。
二十九、隨轉所緣,謂佛菩薩所緣境界。
3)安立者,謂所緣境體非真實,唯安立故,由四種因知所緣境,體非真實,謂相違識相故。無所緣境,識可得故,不由功用,應無倒故,隨三智轉故。由此道理,能取體性亦非真實。三智者,謂自在智、觀察智、無分別智。為顯四因,乃說頌曰:
 鬼傍生人天  各隨其所應 等事心異故  許義非真實
 於過去事等  夢像二影中 雖所緣非實  而境相成就
 若義義性成  無無分別智 此若無佛果  證得不應理
 得自在菩薩  由願解力故 如欲地等成  得定者亦爾
 成就簡擇者  有智得定者 思惟一切法  如義皆顯現
 無分別智行  諸義皆不現 當知無有義  由此亦無識
4)遍知者,謂如實知相、差別、安立、所緣境界。
5)斷者,謂聲聞等及與大乘所得轉依。
聲聞乘等所得轉依,雖於蘊界處所緣得解脫,然於彼不得自在。
大乘所得轉依具得二種。已說所緣緣,隨文決擇義。
增上緣者,謂任持增上故、引發增上故、俱有增上故、境界增上故、產生增上故、住持增上故、受用果增上故、世間清淨離欲增上故、出世清淨離欲增上故,是增上緣義。
任持增上者,謂風輪等於水輪等,器世間於有情世間,大種於所造,諸根於諸識如是等。
引發增上者,謂一切有情共業於器世間故,有漏業於異熟果,如是等。
俱有增上者,謂心於心法,作意於心,觸於受如是等。此後增上,依二十二根建立。
境界增上者,謂眼、耳、鼻、舌、身、意根,由此增上力,色等生故。
產生增上者,謂男、女根,由此增上力,得入胎故。
住持增上者,謂命根,由此增上力,眾同分得住故。
受用果增上者,謂苦、樂、憂、喜、捨根,依此能受愛非愛異熟故。
世間清淨離欲增上者,謂信、勤、念、定、慧根,由此制伏諸煩惱故。
出世清淨離欲增上者,謂所建立未知欲知根、已知根、具知根,由此永害諸隨眠故。
云何同分彼同分?幾是同分彼同分?為何義故觀同分彼同分耶?謂不離識彼相似根於境相續生故,離識自相似相續生故,是同分彼同分義。
初是同分,諸根與識俱識相似,於諸境界相續生故。由根與識相似轉義,說名同分。
第二是彼同分,諸根離識自類相似,相續生故,由根不與識合,唯自體相似相續生,根相相似義,說名彼同分。
色蘊一分,眼等五有色界、處一分,是同分彼同分。為捨執著與識相應不相應我故,觀察同分彼同分。
云何執受?幾是執受?為何義故觀執受耶?謂受生所依色故,是執受義。若依此色受得生,是名執受。色蘊一分,五有色界、處全,及四一分,是執受。
色蘊一分者,謂根、根居處所攝。
五有色界、處全者,謂眼等。
四一分者,謂不離根色香味觸。
為捨執著身自在轉我故,觀察執受。
云何根?幾是根?為何義故觀根耶?謂取境增上故、種族不斷增上故、眾同分住增上故、受用淨不淨業果增上故、世間離欲增上故、出世離欲增上故,是根義。
取境增上者,謂眼等六,由此增上力,於色等境心心法轉故。
種族不斷增上者,謂男女根,由此增上力,子孫等胤流轉不絕故。餘如增上緣中說。
受識蘊全、色、行蘊一分,十二界、六處全,法界、法處一分是根。
色蘊一分者,謂眼、耳、鼻、舌、身、男、女根。
行蘊一分者,謂命、信、勤、念、定、慧根。
十二界全者,謂六根、六識界。
六處全者,謂內六處。
法界、法處一分者,謂命及樂等信等五根。
為捨執著增上我故,觀察根。
云何苦苦性?幾是苦苦性?為何義故觀苦苦性耶?謂苦受自相故、隨順苦受法自相故、是苦苦性義。
苦受自相者,謂苦受即用苦體為自相故,名苦苦性。
隨順苦受法自相者,謂能生此受根境及相應法隨順苦受故,名苦苦性。
一切一分是苦苦性。為捨執著有苦我故,觀察苦苦性。
云何壞苦性?幾是壞苦性?為何義故觀壞苦性耶?謂樂受變壞自相故,隨順樂受法變壞自相故,於彼愛心變壞故,是壞苦性義。
此中樂受及隨順樂受法,於變壞位能生憂惱故,此變壞是壞苦性。又由愛故,令心變壞,亦是壞苦。如經中說:入變壞心。
一切一分是壞苦性。為捨執著有樂我故,觀察壞苦性。
云何行苦性?幾是行苦性?為何義故觀行苦性耶?謂不苦不樂受自相故,隨順不苦不樂受法自相故,彼二麤重所攝受故,不離二無常所隨不安隱故,是行苦性義。
不苦不樂受者,謂阿賴耶識相應受。
隨順不苦不樂受法者,謂順此受諸行。
彼二麤重所攝受者,謂苦壞二苦麤重所隨故。
不離二無常所隨不安隱者,謂不解脫二苦故,或於一時墮在苦位,或於一時墮在樂位,非一切時唯不苦不樂位,是故無常所隨不安隱義。是行苦性。
除三界、二處、諸蘊一分,一切是行苦性。
三界者,謂意界、法界、意識界。
二處者,謂意處、法處。
一分者,謂除無漏相。
為捨執著有不苦不樂我故,觀察行苦性。
云何有異熟?幾是有異熟?為何義故觀有異熟耶?謂不善及善有漏,是有異熟。
由不善及有漏善法,能有當來阿賴耶識及相應異熟。由彼異熟故,此二種名有異熟。
十界、四處、諸蘊一分,是有異熟。
十界者,謂七識、色、聲、法界。
四處者,謂色、聲、意、法處。
一分者,謂除無記無漏。
為捨執著能捨能續諸蘊我故,觀察有異熟。
又異熟者,唯阿賴耶識及相應法,餘但異熟生非異熟。
餘者,謂眼耳等及苦樂等,是阿賴耶識。餘此唯得名異熟生,從異熟生故。
云何食?幾是食?為何義故觀食耶?謂變壞故,有變壞者。境界故,有境界者。悕望故,有悕望者。取故,有取者,是食義。
初是段食,由變壞時,長養根大故。
二、是觸食,由依可愛境觸,攝益所依故。
三、是意思食,由繫意悕望可愛事力,攝益所依故。
四、是識食,由阿賴耶識執持力,身得住故。所以者何?若離此識,所依止身便爛壞故。
三蘊、十一界、五處、一分是食。為捨執著由食住我故,觀察食。
又此四食差別建立略有四種:
一、不淨依止住食。
謂欲界異生,由具縛故。
二、淨不淨依止住食。
謂有學及色無色界異生,有餘縛故。
三、清淨依止住食。
謂阿羅漢等,解脫一切縛故。
四、示現住食。
謂諸佛及已證大威德菩薩,由唯示現食力住故。
云何有上?幾是有上?為何義故觀有上耶?謂一切有為故、無為一分故,是有上義。除法界、法處一分,一切是有上。
以一切法中,涅槃及清淨真如是最勝相故。
為捨執著下劣事我故,觀察有上。
云何無上?幾是無上?為何義故觀無上耶?謂無為一分故,是無上義。法界、法處一分。
如前所說是無上。
為捨執著最勝事我故,觀察無上。由此所說差別道理,餘無量門可類觀察。
---
云何緣生?幾是緣生?為何義故觀緣生耶?謂相故、分別支故、略攝支故、建立支緣故、建立支業故、支雜染攝故、義故、甚深故、差別故、順逆故,是緣生義。kathaṃ pratītyasamutpannaṃ kati pratītyasamutpannāni kim arthaṃ pratītyasamutpannaparīkṣā /lakṣaṇato 'py aṅgavibhāgato 'pi aṅgasamāsato 'py aṅgapratyayatvavyavasthānato 'pi aṅgakarmavyavasthānato 'pi aṅgasaṃkleśasaṃgrahato 'pi arthato 'pi gāmbhīryato 'pi prabhedato 'py anuloma(pratiloma) to 'pi pratītyasamutpannaṃ draṣṭavyam /
王疏〇云何緣生?幾是緣生?為何義故觀緣生耶?謂相故,分別支故,略攝支故,建立支緣故,建立支業故,支雜染攝故,義故,甚深故,差別故,順逆故是緣生義。
第四十九緣生門。答緣生義中,復以十義辯。初總舉十義,次別分別。此之緣生,即是十二緣起。一切有情,以是十二支分,互為緣故,更互引生三界五趣流轉不絕。為欲觀察有情所由生起,知其體相義趣等故,十義分別。

相者,謂無作緣生故,無常緣生故,勢用緣生故,是緣生相。kathaṃ lakṣaṇataḥ / nirī(ha)pratyayotpattitām upādāya anityapratyayotpattitām upādāya samarthapratyayotpattitām upādāya //
由此相故,薄伽梵說:此有故彼有,此生故彼生,謂無明緣行乃至廣說。avidyāpratyayāḥ saṃskārā ity evamādi / tatra asmin satīdaṃ bhavati nirīhapratyayotpattitām upādāya /
此有故彼有者,顯無作緣生義,唯由有緣故果法得有,非緣有實作用能生果法。 sati kevalaṃ pratyaye phalaṃ bhavati, na tu phalotpādanaṃ pratipratyayasya kācidīhety arthaḥ /
此生故彼生者,顯無常緣生義,非無生法為因故,少所生法而得成立。asyotpādād idam utpadyate anityapratyayotpattitām upādāya, na hy anutpādikāraṇāt kiṃcid utpadyamānaṃ kārya siddham iti kṛtvā /
無明緣行等者,顯勢用緣生義,雖復諸法無作、無常,然不隨一法為緣故一切果生。所以者何?以諸法功能差別故,如從無明力故諸行得生,乃至生力故得有老死。avidyāpratyayāḥ saṃskārā ityevamādi samarthapratyayotpattitāmupādāya nirīhakatvānityatve 'pi sati na yataḥ kutaś cit pratyayāt sarvam eva phalam utpadyate, kiṃ tarhi samarthāt / tadyathāvidyātaḥ saṃskārā yāvajjātito jarāmaraṇam iti //
王疏〇相者,謂無作緣生故,無常緣生故,勢用緣生故,是緣生相。
由此相故,薄伽梵說:此有故彼有,此生故彼生,謂無明緣行,乃至廣說。此有故彼有者,顯無作緣生義,唯由有緣故,果法得有。非緣有實作用,能生果法,此生故彼生者,顯無常緣生義。非無生法為因故。少所生法而得成立。無明緣行等者,顯勢用緣生義。雖復諸法無作無常,然不隨一法為緣故,一切果生。所以者何?以諸法功能差別故。如從無明力故,諸行得生,乃至生力故得有老死。
為顯緣生真相遮餘邪執故,初示緣生相。即十二緣起,具有三相。一者無作,但緣有此,即便有彼。此彼平等,如種子雨水土等有故,禾稼得有。又如束蘆、互倚不倒故。非是此為作者,彼為所作。即遣大自在天等造有情等。二者無常:諸能為緣生餘法者,自法亦是有生之法。有生則必有滅,故是無常。所生無常故;能生亦無常。要無常有生之法,方能生起餘法故。即顯諸無為法,不能為緣生起餘法。彼無生故、體是常故,即無業用,不能生他,即遣一切真如緣起,法界緣起諸謬說。三者勢用:諸法各有勢用,隨其勢用別故,所生亦別,是故無明但緣起於行,行但緣起於識,乃至生但緣起老死。即顯非由一因生一切法,即破一元論者,世間萬法,從一因生。應彼一法具一切勢用,餘一切法,皆無勢用故。既無勢用,亦應無體,是則世間,應唯一法。一法無對,何所生者。或彼一法生一切故,餘一切法、皆同於彼,其因一故,勢用皆同。是則世間,應無差別相。既一切法各有勢用,各有差別,萬象森羅、故彼能生應各具勢用,各生所生,非生一切。即此三相,顯異一切外道異計。

分別支者,謂分別緣生為十二分。
由十二支緣起差別故。yāny avidyādīni dvādaśāṅgāni vibhaktāni
何等十二?謂無明、行、識、名色、六處、觸、受、愛、取、有、生及老死。katham aṅgavibhāgataḥ / dvādaśāṅgāni / dvādaśāṅgaḥ pratītyasamutpādaḥ avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopadānaṃ bhavo jātirjarāmaraṇaṃ ca //
王疏〇分別支者,謂分別緣生為十二分。
由十二支緣起差別故。
〇何等十二?謂無明、行、識、名色、六處、觸、受、愛、取、有、生、及老死。
次分別支。即出緣起之法,能生所生各別體性。總十二分者,即此顯示緣起因果究竟故。此十二支,當知總攝世間有為法竟。由名色總攝五蘊故。行有攝三業故。無明愛取攝一切煩惱故。生者一切果法生。老死者一切果法老死故。

略攝支者,謂前所分別無明等十二支,今復略攝為四,謂能引支、所引支、能生支、所生支。katham aṅgasamāsato 'pi / ākṣepakāṅgamākṣiptāṅgamabhinirvarttakāṅgamabhinirvṛttyaṅgaṃ ca //
唯由如是四種支故,略攝一切因果生起法盡,謂於因時,有能引、所引。於果時,有能生所生。tāny eva punaḥ samasya catvāryaṅgāni bhavanty ākṣepāṅgādīni /etāvac ca pravṛttinirdeśe nirdeṣṭavyam yaduta hetukāle yenākṣipyate yaccākṣipyate phalakāle yenābhinirvartyate yaccābhinirvatyate tad etat sarvam ebhir aṅgainirdiṣṭaṃ veditavyam /
能引支者,謂無明、行、識。ākṣepakāṅgaṃ katamat / avidyā saṃskārā vijñānaṃ ca //
為起未來生故,於諸諦境,無智為先,造諸行業,熏習在心故。tatra ākṣepakāṅgam avidyāsaṃskārā vijñānaṃ ca, anāgatajanmābhinirvṛttaye satyeṣv ajñānapūrvakeṇa karmaṇā cittavāsanārthena /
所引支者,謂名色、六處、觸、受。ākṣiptakāṅgaṃ katamat / nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca //
由心習氣力,能令當來名色等前後相依,次第生起,種子得增長故。ākṣiptāṅgaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca, tayā cittavāsanayā nāmarūpādīnā māyatyāṃ pūrvotarasaṃniśrayakrameṇābhinirvṛtaye bījapuṣṭitaḥ /
能生支者,謂愛、取、有。abhinrivarttakāṅgaṃ katamat / tṛṣṇā upādānaṃ bhavaśca /
由未永斷欲等愛力,於欲等中愛樂,妙行惡行差別為先,發起貪欲,以有有取識故。於命終位,將與異熟隨順貪欲,隨一業習氣現前有故。abhinirvartakāṅgaṃ tṛṣṇā upādānaṃ bhavaśca, aprahīṇakāmādi tṛṣṇādivasena kāmādiṣu sucaritaduścaritaprakāraratipūrvakeṇa chandarāgeṇa sopādāne vijñāne sati maraṇāvasthāyāṃ phaladānaṃ prati chandarāgānurūpyāntarakarmavāsanābhimukhībhāvāt /
所生支者,謂生、老、死。abhinirvṛttyaṅgaṃ katamat / jāti rjarāmaraṇaṃ ca //
由如是業差別習氣現前有故,隨於一趣、一生等差別眾同分中,如先所引名色等異熟生起故。abhinirvṛttyaṅgaṃ jātirjarāmaṇaṃ ca, tena prakāreṇa karmāntaravāsanābhimukhye satyanyatarasmin gatiyonyādibhedabhinne nikāyasabhāge yathākṣipte nāmarūpādinirvṛtteḥ /
生老死言,為顯依三有為相故。所以老死合立一支者,為顯離老得有死故,非於胎生身中,離名色等得有六處等法,是故於彼各別立支。Jātijarāmaraṇavacanaṃ saṃskṛtalakṣaṇatrayādhikāreṇodvejanārtham / (Abhidh-s-bh 32) jarāmaraṇasyaikāṅgakaraṇaṃ vināpi jarāṃ maraṇasaṃbhavāt / na tvevaṃ jarāyujāyāṃ yonau vinā nāmarūpādibhiḥ ṣaḍāyatanādīnāṃ saṃbhava ity eṣāṃ pṛthagaṅgīkaraṇaṃ veditavyam //
王疏〇略攝支者,
謂前所分別無明等十二支,今復略攝為四。
〇謂能引支、所引支、能生支、所生支,
唯由如是四種支故,略攝一切因果生起法盡。謂於因時有能引所引,於果時有能生所生。
〇能引支者,謂無明、行、識。
為起未來生故,於諸諦境,無智為先,造諸行業,燻習在心故。
〇所引支者,謂名色、六處、觸、受。
由心習氣力,能令當來名色等前后相依,次第生起,種子得增長故(此顯名色六處觸受種子,一時引得,非有次第,但依當來現法相,依次第生起說故)
〇能生支者,謂愛、取、有。
由未永斷欲等愛力(等取色無色三界愛力),於欲等中,愛樂妙行惡行差別為先,發起貪欲(愛支取支上界唯妙行為因,下界五趣兼以惡行為因,於彼差別起愛,發起貪欲,即是取也。云差別者,隨愛一行,不俱愛故)。以有有取識故,於命終位,將與異熟(前異熟既盡、將與餘生異熟)、隨順貪欲。隨一業習氣,現前有故(有支。有取識者與有取俱識即前識支,此為業種。隨順貪欲者,隨愛取燻潤故,能現前有餘生異熟故名有)
〇所生支者,謂生老死。
由如是業差別習氣現前有故,隨於一趣一生等差別眾同分中,如先所引名色等異熟生起故(生支,生已老,老已死)。生老死言,為顯依三有為相故(生住異滅名三有為相,住異合一相故),所以老死合立一支者,為顯離老得有死故(老非定有、不別立支),非於胎生身中,離名色等得有六處等法,是故於彼,各別立支(顯餘支定有,是故別立)
三略攝支者,雖支有十二,就能引所引能生所生義同故,合為四支。引謂引起當來異熟種子。生謂生起現前異熟現行。能引者,謂無明行識。此中無明,謂於諦於境無智。此中無智,非謂智無即是無明,由無明迷暗,乃令無正智生故。因是迷暗,造三有業,即是行支。此行燻習在心,名為識支。由業不能現前招果,要彼習氣后時愛取潤已,方招現果故。所引者,謂名色六處觸受。雖彼行識不招現果,然當來果名色等種子,已被業燻習力攝植引發,令得增長,后時定生。故此四支,名為所引。能生謂愛取有者,愛取如雨露,能滋潤先來業識名色等種,令勢增長,能有當有,令現生故。生等名所引支者,即名色六處觸受隨有勢力,於眾同分中,次第生故。生別前后而有老,老已必死故無常。勤勞辛苦,展轉引生而只得一死,而不知厭離,此所以為無明也。此中諸支出體,與成唯識等論不全同。彼之識支,即當來異熟識種子故。彼之有支,合行識等種子故。彼之能引唯二,此則有三。所引有五,此則唯四。各據一義、不相違也。

建立支緣者,謂習氣故、引發故、思惟故、俱有故,建立支緣,隨其所應。katham aṅgapratyayatvavyavasthānataḥ / vāsanāto 'pyāvedhato 'pi manasikārato 'pi sahabhāvato 'pyāṅgānāṃ pratyayatvavyavasthānaṃ veditavyaṃ tacca yathāyogam //
依四緣相建立支緣。且如無明望行,前生習氣故,得為因緣,由彼熏習相續所生諸業能造後有故,當於爾時現行無明能引發故。aṅgapratya[yatvavya]vasthānaṃ caturaḥ pratyayānadhikṛtya / tatra tāvadavidyā saṃskārāṇāṃ pūrvotpannāvāsanato hetupratyayaḥ, tatparibhāvitasaṃtānotpannānāṃ karmaṇāṃ punarbhavābhisaṃskaraṇasāmarthyāt tatkālasamudācāriṇī /
為等無間緣,由彼引發差別諸行流轉相續生故,思惟彼故。āvedhataḥ samanantarapratyayaḥ, tadākṣepakaviśeṣeṇa saṃskārasrotānupravṛtteḥ /
為所緣緣,以計最勝等不如理思惟緣愚癡位為境界故,彼俱有故。manaskārata ālaṃbanapratyayaḥ, mūḍhāvasthāyā agratādibhirayoniśomanaskārālaṃbanībhāvāt /
為增上緣。由彼增上力令相應思顛倒緣境而造作故,如是一切隨其所應盡當知。sahabhāvato 'dhipatipratyayaḥ, tadādhipatyena tatsaṃprayuktāyāś cetanāyā viparītālaṃbanābhisaṃskaraṇāt /
王疏〇建立支緣者,謂習氣故,引發故、思惟故、俱有故建立支緣,隨其所應。
依四緣相建立支緣。且如無明望行,前生習氣故得為因緣。由彼燻習相續所生諸業,能造后有故。當於爾時現行無明能引發故,為等無間緣。由彼引發差別,諸行流轉相續生故。思惟彼故,為所緣緣。以計最勝等不如理思惟,緣愚痴位為境界故。彼俱有故為增上緣。由彼增上力令相應思顛倒緣境而造作故。如是一切,隨其所應盡當知。
四建立支緣。此論說支前后相望,得有四緣,餘處不爾。成唯識論言:諸支相望,增上定有。餘之三緣有無不定。契經依定,唯說有一。愛望於取,有望於生,有因緣義。若說識支是業種者,行望於識,亦作因緣。餘支相望,無因緣義。而集論說,無明望行,有因緣者,依無明時業習氣說。無明俱故,假說無明,實是行種。瑜伽論說,諸支相望無因緣者,依現愛取唯業有說。無明望行,愛望於取、生望老死,有餘二緣。有望於生、受望於愛,無等無間,有所緣緣。餘支相望,二俱非有。此中且依鄰近順次,不相雜亂,實緣起說。異此相望,為緣不定,彼論義為長也。

建立支業者,謂無明支有二種業:一、令諸有情於有愚癡。二、與行作緣。katham aṅgakarmavyavasthānataḥ / avidyā kiṃ karmikā / bhave ca sattvān saṃmohayati pratyayaś ca (Abhidh-s 27) bhavati saṃskārāṇām //
令諸有情於有愚癡者,謂由彼所覆於前中後際不如實知故,由此因緣起如是疑:我於過去世為有?為無?如是等。avidyā bhave sattvān saṃmohayati, tadāvṛtteḥ pūrvāntāparāntamadhyāntānāṃ yathābhūtāparijñānāt /yata evaṃ vicikitsati - kiṃ nv aham abhūvamati[te] 'dhvanyāhosvinnābhūvam ity evamādi /
與行作緣者,由彼勢力令後有業得增長故。pratyayaś ca bhavati saṃskārāṇām tadvaśena punarbhavikakarmopacayāt /
行有二種業:一、令諸有情於諸趣中種種差別。二、與識作緣。saṃskārāḥ kiṃkarmakāḥ / gatiṣu ca sattvān vibhajanti pratyayāśca bhavanti vijñānavāsanāyāḥ //
令諸有情於趣差別者,由業勢力令諸有情趣種種異趣故。saṃskārā gatiṣu sattvāna vibhajanti, karmavaśena sattvānāṃ gatyantaragamanavaicitryāt /
與識作緣者,由習氣力能使當來名色等生起種子得增長故。pratyayāśca bhavanti vijñānasya vāsanāyāḥ, āyatyā nāmarūpābhinirvṛttaye bījapoṣaṇāt /
識有二種業:一、持諸有情所有業縛。二、與名色作緣。vijñānaṃ kiṃ karmakam / sattvānāṃ karmabandhaṃ ca dhārayati pratyayaśca bhavati nāmarūpasya //
持諸有情業縛者,與行所引習氣俱生滅故。vijñānaṃ karmabandhaṃ dhārayati, saskārā hitavāsanāsahotpatteḥ /
與名色作緣者,由識入母胎名色得增長故。pratyayaśca bhavati nāmarūpasya, mātuḥ kukṣau vijñānāvakrāntyā nāmarūpavivṛddhigamanāt /
名色有二種業:一、攝諸有情自體。二、與六處作緣。nāmarūpaṃ ca kiṃkarmakam / ātmabhāvaṃ ca sattvān grāhayati pratyayaśca bhavati ṣaḍāyatanasya //
攝有情自體者,由彼生已得預有情眾同分差別數故。 nāmarūpam ātmabhāvaṃ sattvān grāhayati tannivṛttyā sattvānāṃ nikāyasabhāgāntarabha janāt /
與六處為緣者,由名色等前支為依止,六處等後支得生起故。nāmarūpādīnāṃ ṣaḍāyatanādipratyayabhāvaḥ pūrvāṅgasaṃniśrayeṇottarāṅganirvṛttito draṣṭavyaḥ /
六處有二種業:一、攝諸有情自體圓滿。二、與觸作緣。ṣaḍāyatanaṃ kiṃkarmakam // ātmabhāvaparipūriṃ ca sattvān grāhayati pratya yaśca bhavati sparśasya //
攝諸有情體圓滿者,由彼生已餘根無缺故。 ṣaḍāyatanamātmabhāvaparipūriṃ (Abhidh-s-bh 33) ca sattvān grāhayati, tannivṛttāvindriyāntarāvaikalyāt /
觸有二種業:一、令諸有情於所受用境界流轉。二、與受作緣。 sparśaḥ kiṃkarmakaḥ / viṣayopabhoge ca sattvān pravarttayati pratyayaśca bhavati vedanāyāḥ /
令有情於境轉者,依此為門,受用順樂受等三種境界故。pratyayaśca bhavati sparśasya / sparśo viṣayopabhoge sattvān pravartayati, tanmukhena sukhavedanīyāditrividhaviṣayopabhogāt /
受有二種業:一、令諸有情於所受用生果流轉。二、與愛作緣。vedanā kiṃkarmikā / janmopabhoge ca sattvān pravarttayati pratyayaśca bhavati tṛṣṇāyāḥ //
令有情於受用生果流轉者,由此為依受用種種可愛等業異熟故。pratyayaśca bhavati vedanāyāḥ / vedanā janmopabhoge ca sattvān pravartayati, tadadhiṣṭhāneneṣṭādikarmavipākopabhogāt /
與愛為緣者,悕求與此和合等為門,諸愛生故。pratyayaśca bhavati tṛṣṇāyāḥ, tatsaṃprayogādyabhilāṣamukhena tṛṣṇotpatteḥ /
愛有二種業:一、引諸有情流轉生死。二、與取作緣。tṛṣṇā kiṃkarmikā / janmani ca sattvānākarṣayati pratyayaśca bhavati upādānasya //
引諸有情流轉生死者,由彼勢力生死流轉無斷絕故。tṛṣṇā janmani sattvānākarṣati, tadvaśena janmāntarasroto 'nupacchedāt /
與取作緣者,愛味求欲為門,於欲等中貪欲轉故。pratyayaśca bhavatyupādānasya, āsvādaprārthanāmukhena kāmādiṣu chandarāgapravṛtteḥ /
取有二種業:一、為取後有令諸有情發有取識。二、與有作緣。upādānaṃ kiṃkarmakam / punarbhavādānārthaṃ sopādānaṃ ca sattvānāṃ vijñānaṃ karoti pratyayaśca bhavati bhavasya //
為取後有發有取識者,為那落迦趣等差別後有相續不斷,令業習氣得決定故。upādānaṃ punarbhavādānāya sopādānaṃ ca sattvānāṃ vijñānaṃ karoti, narakādigativiśiṣṭapunarbhavapratisaṃdhaye karmavāsanāniyamāt /
與有作緣者,由此勢力諸行習氣得轉變故。pratyayaśca bhavati bhavasya, tadvaśena saṃskāravāsanayovṛttilābhāt /
有有二種業:一、令諸有情後有現前。二、與生作緣。bhavaḥ kiṃkarmakaḥ / punarbhave ca sattvānabhimukhīkaroti pratyayaśca bhavati jāteḥ //
令後有現前者,能引無間餘趣故。bhavaḥ punarbhave sattvānabhimukhīkaroti, anantaragatyantarāvāhanāt
與生作緣者,由此勢力餘眾同分轉故。pratyayaśca bhavati jāteḥ, tato nikāyasabhāgāntaranirvṛtteḥ /
生有二種業:一、令諸有情名色、六處、觸、受次第生起。二、與老死作緣。 jātiḥ kiṃkarmikā / nāmarūpaṣaḍāyatanasparśavedanānupūrvyā ca sattvānabhinirvarttayati pratyayaśca bhavati jarāmaraṇasya //
令名色等次第起者,能引後後位差別故。 jātirnāmarūpādyānupūrvyā sattvānabhinirvartayati, uttarottarāvasthāntarāvāhanāt /
與老死作緣者,由有此生彼相續變壞,皆得有故。 pratyayaśca bhavati jarāmaraṇasya, jātau satyāṃ tatprabandhasyānyathātvavināśasaṃbhavāt /
老死有二種業:一、數令有情時分變異,壞少盛故。二、數令有情壽命變異,壞壽命故。 jarāmaraṇaṃ kiṃkarmakam / punaḥ punarvayaḥpariṇāmena jīvitapariṇāmena ca sattvānyojayati //
jarāmaraṇaṃ punaḥpunarvayaḥ pariṇāmena jīvitapariṇāmena ca sattvān yojayati, yauvanāyuṣovināśena yojanāt //
王疏〇建立支業者,謂無明支有二種業,一令諸有情於有愚痴,二與行作緣。
令諸有情於有愚痴者,謂由彼所覆,於前中后際,不如實知故。由此因緣起如是疑,我於過去世為有為無如是等。與行作緣者,由彼勢力、令后有業得增長故。
〇行有二種業,一令諸有情,於諸趣中種種差別。二與識作緣。
令諸有情,於趣差別者由業勢力,令諸有情趣種種異趣故。與識作緣者,由習氣力,能使當來名色等生起種子,得增長故。
〇識有二種業,一持諸有情所有業縛,二與名色作緣。
持諸有情業縛者,與行所引習氣俱生滅故。與名色作緣者,由識入母胎,名色得增長故。
〇名色有二種業,一攝諸有情自體。二與六處作緣。
攝有情自體者,由彼生已得預有情眾同分差別數故(有情自體即眾同分所攝根身等。有情既假立, 自體亦假立。彼眾同分,不相應行分位假法故。假依實立即名色也。名者受想行識四蘊,非可見聞、但以名顯,故名名。色即色蘊,五蘊聚集,假說有情,故彼自體,名色所攝)。與六處為緣者, 由名色等前支為依止,六處等后支得生起故。(名色為總,六處等別,先總后別,說為彼依)
〇六處有二種業,一攝諸有情自體圓滿。二與觸作緣。
攝諸有情自體圓滿者,由彼生已,餘根無缺故。
〇觸有二種業,一令諸有情,於所受用境界流轉(觸能令根境識三和合俱轉,故業如是)。二與受作緣。
令有情於境流轉者,依此為門,受用順樂受等三種境界故。
〇受有二種業,一令諸有情,於所受用生果流轉,二與愛作緣。
令諸有情,於受用生果流轉者,由此為依受用種種可愛等業異熟故(觸但觸境,末起受用,受則領受業果苦樂也)。與愛作緣者,希求與此和合等為門,諸愛生故(若愛、若后有愛、若喜貪俱行愛、若彼彼喜樂愛,愛非一種,故云諸愛)
〇愛有二種業,一引諸有情流轉生死,二與取作緣。
引諸有情流轉生死者,由彼勢力,生死流轉無斷絕故。與取作緣者,愛味求欲為門,於欲等中貪欲轉故(愛味即貪,球欲即欲,貪欲合名取。何所取?謂欲取、見取、戒禁取、我語取)
〇取有二種業,一為取后有,令諸有情發有取識,二與有作緣。
為取后有,發有取識者,為那落迦趣等差別,后有相續不斷,令業習氣得決定故。與有作緣者,由此勢力,.諸行習氣得轉變故(識即前業習氣識支,與取俱故名有取識,取既取彼得決定已。次復令彼諸行習氣轉變,愛取潤已,轉變成熟,能有后有故名有)
〇有有二種業,一令諸有情,后有現前。二與生作緣。
令后有現前者,能引無間餘趣故。與生作緣者,由此勢力,餘眾同分轉故(此二分別者、無間餘趣,通指身器,重在依報。眾同分者、唯就根身說故)
〇生有二種業,一令諸有情名色、六處、觸、受,次第生起,二與老死作緣。
令名色等次第生起者,能引后后位差別故(初位名色生,次位六處滿,次位根境識合而觸生,次乃領受彼趣生中,種種果報)。與老死作緣者,由有此生,彼相續變壞皆得有故。
〇老死有二種業,一數令有情時分變異,
壞少盛故。
〇二數令有情壽命變異,
壞壽命故。
五建立支業。法必有用,用即業也。此十二支,各有二業,初業乃其自法實用,次業則其影響於他者也。由有初業,次業遂生。非離初業,別有次業也。如無明支,令諸有情於有愚痴,彼實用也。與行作緣,則因愚痴故,遂造諸業,實連帶而起者也。可說初業為能作,次業則所作也。唯生、老死二支業是假說,以生、老死皆假法故。名色等生故生,非別有生,能令彼生也。彼老死故老死,非別有老死,能令彼老死也。生緣老死者,非生為因故,老死得生,生既無力生老死,老死亦非可生法也。惟有為法,生及老死,法爾有序,恆不捨離。有生則必老死,故說生緣老死耳。老死二業,別屬二事,皆其自業也。無所緣起者,有情一期生命相續,至是究竟。此但報故,更無所生。欲求所生者,則更由無明行等緣起,后后趣生也。

支雜染攝者,若無明、若愛、若取,是煩惱雜染所攝。若行、若識、若有,是業雜染所攝,餘是生雜染所攝。katham aṅgasaṃkle śasaṃgrahataḥ / yā cāvidyā yā ca tṛṣṇā yac copādānamityayaṃ saṃkleśasaṃgrahaḥ / ye ca saṃskārā yacca vijñānaṃ yaśca bhava ity ayaṃ karmasaṃkleśasaṃgrahaḥ / śeṣāṇi janmasaṃkleśasaṃgrahaḥ //
問:何故識支業雜染攝耶?答:諸行習氣所顯故。vijñānasya karma[saṃ]kleśasaṃgrahaṇaṃ saṃskāravāsanāprabhāvitatvād vijñānāṅgasyaḥ
王疏〇支雜染攝者,若無明若愛若取,是煩惱雜染所攝。若行若識若有,是業雜染所攝。餘是生雜染所攝。
問:何故識支業雜染攝耶?答:諸行習氣所顯故。
六支雜染攝。三界五趣,其性雜染。此雜染性,略攝為三:一者煩惱,二者業,三者生。煩惱自性垢穢,故名雜染。有漏之業,不善者損害自他,善者取相執著,有漏有過而非究竟,故均名雜染。生則三苦隨逐,謂惡趣苦苦,善趣壞苦,四禪以上行苦性故,名為雜染。由煩惱起業,由業招苦,三界流轉,一雜染之相續耳。略則三雜染,詳則十二支。故此二種,更互相攝。由說識有法義異故,與雜染攝,諸論不同。如成唯識說:無明愛取是惑所攝。行有一分是業所攝,七有一分是苦所攝。有處說業全攝有者,應知彼依業有說故。有處說識業所攝者,彼說業種為識支故。

義者,謂無作者義、有因義、離有情義、依他起義、無作用義、無常義、有剎那義、因果相續不斷義、因果相似攝受義、因果差別義、因果決定義,是緣起義。katham arthataḥ / niḥkartṛkārthaḥ pratītyasamutpādārthaḥ / sahetukārthaḥ niḥsattvārthaḥ parataṃtrārthaḥ nirohakārthaḥ anityārthaḥ kṣaṇikārthaḥ hetuphalaprabandhānupacchedārthaḥ anurūpahetuphalārthaḥ vicitrahetuphalārthaḥ pratiniyatahetuphalārthaśca pratītyasamutpādārthaḥ //
謂離自在天等作者故,是無作者義。niṣkartṛkārtha īśvarādikartṛrahitatvāt /
以無明等為因故,是有因義。sahetukārtho 'vidyādihetukatvāt /
無自然我故,是離有情義。niḥsatvārthaḥ svayamanātmatvāt /
託眾緣生故,是依他起義。paratantrārthaḥ pratyayādhīnatvāt /
眾緣作用空故,是無作用義。nirīhakārthaḥ pratyayānāṃ nirvyāpāratvāt /
以非恒故,是無常義。anityārtho 'śāśvatatvāt /
生時過已,無暫住故,是有剎那義。kṣaṇikārtha utpattikālāt pareṇānavasthānāt /
因剎那滅果剎那生,時分等故,是因果相續不斷義。hetuphalaprabandhānupacchedārthaḥ kāraṇakṣaṇa nirodhasamakālaṃ kāryakṣaṇotpādāt / (Abhidh-s-bh 34)
不從一切一切生故,是因果相似攝受義。anurūpahetuphalaparigrahārthaḥ sarvataḥ sarvasyāsaṃbhavāt /
從非一一類因一非一類果生故,是因果差別義。 vicitrahetuphalārtho 'nekaikajātīyātkāraṇādekānekajātīyakāryotpatteḥ /
於餘相續不受果故,是因果決定義。pratiniyatahetuphalārthaḥ saṃtānāntarāphalanāt //
王疏〇義者,謂無作者義、有因義、離有情義、依他起義、無作用義、無常義、有剎那義、因果相續不斷義、因果相似攝受義、因果差別義、因果決定義是緣起義。
謂離自在天等作者故,是無作者義。以無明等為因故是有因義。無自然我故是離有情義。托眾緣生故是依他起義。眾緣作用空故是無作用義。以非恆故是無常義。生時過已無暫住故是有剎那義。因剎那滅果剎那生時分等故,是因果相續不斷義。不從一切一切生故,是因果相似攝受義。從非一一類因,非一一類果生故,是因果差別義。於餘相續不受果故,是因果決定義。
七義。共十一義。初之七義,別顯因緣果法,體用真相,破除增減二執。作者、作用、有情、常是增益執。無因、無緣及無剎那是損減執。離是二邊,而因緣果相非無非有,實體不有,幻相宛然。因果相續不斷等四義,方說因果相生決定之義。因果相續不斷者,顯因必有果,相續無斷。相似攝受者,等流異熟,各以自因,攝受自果,善惡染淨,以類相感故。因果差別者,各別之因,感各別之果故。因果決定義者,自作自受,餘決不受,自他相續,各有定故。餘相續言,是他有情義。世間既無恆住之實體,但有因果之相續,設有因無果,則宇宙頓息。因果相生,不相似相攝者,則善惡業果,便成紊亂,或時造因,唐勞無果。設因果無有差別者,應一因能生一切果,或一果等由一切因所生,業用體相,差別盡無。設因果無決定者,應自作他受,或他作自受,或作而不受,或不作而受,凡聖尊卑,都不可立。以是之故,因果相生有斯四義。前七顯體后四顯用。體則如幻,作者作用、我常俱空,唯因唯緣,唯剎那住。用則因滅果生,相續不窮。善惡業果,秩然不紊。功能由是而顯,界趣由斯而成。緣生之義備於此矣。述記別有兩段文,顯破外計、可參之。

甚深者,因甚深故、相甚深故、生甚深故、住甚深故、轉甚深故,是甚深義。kathaṃ gāmbhīryataḥ / hetu gāmbhīryato 'pi lakṣaṇagāmbhīryato 'pi utpattibhāgāmbhīryato 'pi sthitigāmbhīryato 'pi vṛttigāmbhīryato 'pi gāmbhīryaṃ draṣṭavyam //
謂即由此無作者等義,顯緣起法五種甚深。punarebhirevārthaḥ pratītyasamutpādasya pañcavidhaṃ gāmbhīrya veditavyam /
由二種義顯因甚深,對治不平等因、無因論故。hetugāmbhīrya viṣamahetvahetuvādapratipakṣena dvābhyāmarthābhyām /
由一種義顯相甚深,是無我相故。lakṣaṇagāmbhīrya nirātmakatayaikārthena /
由二種義顯生甚深,雖從眾緣果法得生,然非彼所作故。utpattigāmbhīrya pratyayebhyaḥ phalotpattāvapyatatkṛtatayā dvābhyāmarthābhyām /
由二種義顯住甚深,實無安立顯現似住故。sthitigāmbhīryamavyavasthitānāṃ sthityābhāsanāddvābhyāmarthābhyām /
由四種義顯轉甚深,因果流轉難了知故。pravṛttigāmbhīryaṃ hetuphalapravṛttidurvijñānatvāc caturbhir arthair iti //
又諸緣起法雖剎那滅而住可得,雖無作用緣而有功能緣可得,雖離有情而有情可得,雖無作者而諸業果不壞可得,是故甚深。api khalu kṣaṇikaḥ pratītyasamutpādaḥ sthititaścopalabhyate / nirīhakapratyayaḥ pratītyasamutpādaḥ samarthapratyayaścopalabhyate / niḥsattvaḥ pratītyasamutpādaḥ attvataś copalabhyate /
業果不壞者,雖內無作者,而有作業受彼果報。antareṇa eva kartāraṃ karma kriyā cāsti tatphalopabhogaś cety ayam atra karmaphalāvipraṇāśo veditavyaḥ //
又諸法不從自生,不從他生,不從共生,非不自作他作因生,是故甚深。 na svato na parato na dvābhyāṃ na svayaṃkārāpa(ra)kārāhetusamutpannaḥ / ato 'pi gambhīraḥ //
不從自生者,謂一切法非自所作,彼未生時無自性故。na svayaṃkṛto dharmo 'nutpannasyābhāvādyenāsau kriyeta /
不從他生者,謂彼諸緣非作者故。na parakṛtaḥ pratyayānāmakartṛkatvāt /
不從共生者,謂即由此二種因故。nobhayakṛta etenaiva kāraṇadvayena /
非不自作他作因生者,緣望果生有功能故。nāsvayaṃkārāpa[ra]kārahetusamutpannaḥ hetupratyayānāṃ phalotpattau sāmarthyāt //
又有差別,謂待眾緣生,故非自作。aparaḥ paryāyaḥ / na svayaṃkṛtaḥ pratyayāpekṣaṇāt /
雖有眾緣無種子不生,故非他作。na parakṛtaḥ satsvapi pratyayeṣu nirvījasyānutpādāt /
彼俱無作用,故非共作。nobhayakṛtastadubhayonirīhakatvāt /
種子及眾緣皆有功能,故非無因生。nāhetusamutpanno bījapratyayānāṃ śaktisadbhā[vā]diti /
是故如是說。自種有,故不從他。待眾緣,故非自作。無作用故,非共生。有功能故,非無因。若緣起理非自、非他,遣雙句者猶為甚深,況總忘四句。是故緣起最極甚深。bhavati hy api svabījatvānna parataḥ na svayaṃ tadapekṣaṇāt /
niśceṣṭatvānna ca dvābhyāṃ tacchakternāpyahetutaḥ // iti /
na svayaṃ na parato dvividhakoṭipratikṣepe 'pi gambhīraḥ pratītyasamutpādaḥ syāt prāgeva yatra catasro 'pi koṭayaḥ pratikṣipyante, tasmādetasya paramagāmbhīrya veditavyam //(Abhidh-s-bh 35)
王疏〇甚深者,因甚深故、相甚深故、生甚深故、住甚深故,轉甚深故是甚深義。
謂即由此無作者等義,顯緣起法五種甚深。由二種義,顯因甚深。對治不平等因(無作者義)、無因論故(有因義)。由一種義,顯相甚深,是無我相故(離有情義)。由二種義,顯生甚深,雖從眾緣,果法得生(依他起義),然非彼所作故(無作用義)。由二種義,顯住甚深,實無安立(無常義),顯現似住故(有剎那義)。由四種義顯轉甚深,因果流轉難了知故(餘四義)
〇又諸緣起法,雖剎那滅而住可得。雖無作用緣,而有功能緣可得。雖離有情而有情可得。雖無作者而諸業果不壞可得,是故甚深。
業果不壞者,雖內無作者而有作業受果異熟。
〇又諸緣起法不從自生,不從他生,不從共生,非不自作他作因生,是故甚深。
不從自生者,謂一切法非自所作,彼末生時,無自性故。不從他生者,謂彼諸緣,非作者故。不從共生者,謂即由此‘種因故。非不自作他作因生者,緣望果生有功能故。又有差別,謂待眾緣生,故非自作。雖有眾緣,無種子不生,故非他作。彼俱無作用故,非共作。種子及眾緣、皆有功能故,非無因生。是故如是說: 自種有故不從他,待眾緣故非自作,無作用故非共生,有功能故非無因。若緣起理,非自非他遣雙句者,猶為甚深,況總亡四句,是故緣起最極甚深。
八甚深,於中有三復次。初由上十一義顯五種甚深中,因謂正因,相謂自相,生謂助緣,雖有因未能生,要待眾緣而后生,故說為緣生。住謂法起剎那而住,住自性位故。轉謂因果相續流轉。一法自住名住,多法轉異名轉故。於中甚深者,皆離增益損減執,得實相故。第二由四種相,顯緣起甚深。中雖剎那滅而住可得者,即依剎那住說,或依相續住說,因滅果生,相續似住故。無作用緣有功能緣者,宰制之作用緣非有,引助之功能緣非無故。離有情而有情可得者,實我不有,聚集相續之假我不無故。雖無作者而業果不壞可得者,實我不有故無作者。自他相續,業果各自成流,自作自受不失壞故。第三離四種相故甚深兩段,文義易知。中觀亦有如是四句,而釋義稍別。彼說:諸法不自生,亦不從他生,不共不無因,是故說無生。彼顯生無自性,此顯緣生實相。

差別者,謂識生差別故、內死生差別故、外穀生差別故、成壞差別故、食持差別故、愛非愛趣分別差別故、清淨差別故、威德差別故,是差別義。kathaṃ (Abhidh-s 28) prabhedataḥ / vijñānotpattiprabhedataḥ cyutyupapattiprabhedataḥ vāhyaśasyotpattiprabhedataḥ saṃvarttavivarttaprabhe dattaḥ āhāropastambhaprabhedataḥ iṣṭāniṣṭagativibhāgaprabhedataḥ viśuddhiprabhedataḥ prabhāvaprabhedataśca prabhedo draṣṭavyaḥ //
識生差別者,謂眼色為緣眼識得生如是等。vijñānotpattiprabhedataścakṣuḥpratītyarūpāṇi cotpadyate cakṣurvijñānamityevamādi /
內死生差別者,依有情世間說,謂無明等為緣能生行等。satvalokamadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādi /
外穀生差別者,謂種緣芽、芽緣莖,如是展轉枝葉花果次第得生。vyutpattiprabhedataḥ bāhyavasyotpattiprabhedato bījaṃ pratītyāṅkuraḥ, aṅkuraṃ pratītya kāṇḍaḥ /
成壞差別者,謂一切有情共業增上力為緣大地等生故。tathā nāpatrapuṣpaphalāni yojyāni / saṃvartavivartaprabhedataḥ sarvasattvasādhāraṇakarmādhipatyaṃ pratītya mahāpṛthivyādīnāmutpādāt /
食持差別者,謂四食為緣,三界有情相續住故。āhāropastambhaprabhedataścatura āhārān pratītya traidhātuke satvānāmavasthānāt /
愛非愛趣分別差別者,謂妙行、惡行為緣,往善、惡趣故。iṣṭāniṣṭagativibhāgaprabhedataḥ sucaritaduścarite pratītya sugatidurgatigamanāt /
清淨差別者,謂順解脫分善為緣,生順決擇分善。如是見道等漸次乃至得阿羅漢果等,或外從他聞音,內如理作意為緣發生正見,次第乃至諸漏永盡。viśuddhiprabhedato mokṣabhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ, parato vā ghoṣaṃ pratītyādhyātmaṃ ca yoniśo manaskāraṃ samyagdṛṣṭistato yāvatsarvāsravakṣaya iti /
威德差別者,謂內證為緣,發神通等最勝功德。由此差別應隨廣說諸行緣起。prabhāvaprabhedato 'dhigamaṃ pratītyābhijñādayo vaiśeṣikā guṇā iti / ebhiḥ prabhedaivistareṇa saṃskārāṇāṃ pratītyasamutpādo 'nusartavyaḥ //
王疏〇差別者,謂識生差別故、內死生差別故、外谷生差別故、成壞差別故、食持差別故、愛非愛趣分別差別故、清淨差別故、威德差別故是差別義。
識生差別者,謂眼色為緣,眼識得生如是等。內死生差別者,依有情世間說,謂無明等為緣,能生行等。外谷生差別者,謂種緣芽、芽緣莖,如是展轉,枝葉花果,次第得生。成壞差別者,謂一切有情共業增上力為緣,大地等生故。食持差別者,謂四食為緣,三界有情相續住故。愛非愛趣分別差別者,謂妙行惡行為緣,行善惡趣故。清淨差別者,謂順解脫分善為緣,生順決擇分善,如是見道等,漸次乃至得阿羅漢果等。或外從他聞音,內如理作意為緣,發生正見,次第乃至諸漏永盡。威德差別者,謂內證為緣,發神通等最勝功德。由此差別,隨應廣說諸行緣起。
九差別。共有八種差別。即八種緣生也。八種中識生差別,為自性緣起,由自識種子得眼色等為緣,眼識等生故。愛非愛差別為愛非愛緣起,由善不善業,得愛非愛趣故。其內死生亦即此緣起。所以別立者,就諸趣緣生、因果、次第、具足義說為十二支。就五趣別果,各隨不同業因以得,名愛非愛趣。又此愛非愛趣,合身器說,內死生唯說根身故;其成壞者,唯說器界。食持者持根身。谷生者器界所生,段食之所資也。此五皆是染分緣起,有漏業感故。清淨威德,并是淨分緣起。總則清淨,后用一分是為威德。識生一種通染及淨,因果凡聖,俱有識生故。攝大乘論說三緣起:謂一自性緣起,又名窮生死蘊緣起,無起盡故。二愛非愛趣緣起,即一期生死緣起,有起盡故。三受用緣起,隨所生趣,轉識生起,領受苦樂境界故。瑜伽說三:謂雜染緣起,清淨緣起,外谷等緣起。廣如力種性品說。

順逆者,謂雜染順逆故、清淨順逆故,是說緣起順逆。katham anulomapratilomataḥ / saṃkleśā nulomapratilomato 'pi vyavadānānulomapratilomato 'pi pratītyasamutpādasyānulomapratilomanirddeśo draṣṭavyaḥ //
雜染順逆者,或依流轉次第說,謂無明緣行,如是等順次第說。或依安立諦說,謂老死苦、老死集、老死滅、老死趣滅行,如是等逆次第說。[saṃ]kleśānulomapratiloma iti pravṛtyānupūrvīmadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādyanulomanirdeśaḥ / jarāmaraṇaṃjarāmara[ṇa]samudayo [jarāmaraṇanirodho] jarāmaraṇanirodhagāminī pratipaditi satyavyavasthānamadhikṛtya pratilomanirdeśo veditavyaḥ /
清淨順逆者,謂無明滅故行滅,如是等順次第說。由誰無故老死無?由誰滅故老死滅?如是等逆次第說,應如是觀緣生起義。[vyavadānānulomapratilomata iti] tadyathāvidyānirodhāt saṃskāranirodha ityevamādi vyavadānānulomanirdeśaḥ / kasminn asati na jarāmaraṇaṃ bhavati kasya nirodhājjarāmaraṇanirodha iti pratilomanirdeśataḥ //
王疏〇順逆者,謂雜染順逆故、清淨順逆故是說緣起順逆。
雜染順逆者、或依流轉次第說,謂無明緣行,如是等順次第說;或依安立諦說,謂老死苦、老死集、老死滅、老死趣滅行。如是等逆次第說。清淨順逆者、謂無明滅故行滅,,如果等順次第說。由誰無故老死無,由誰滅故老死滅。如是等逆次第說。應如是觀緣生起義。
十順逆。此說觀法。謂或順觀緣起,或逆觀緣起。順觀者,觀因所生果;逆觀者,觀果起之因。又最初推求故,多據果以求因。果是現受,易覺易知,不待推求。因非現前,或已謝滅,故須觀察。如世尊初修靜慮,觀老死苦,推求彼因,則知由生故有老死。設本無生,何有老死。故知生為老死因。次求生因,緣有而起。如是逆推,乃至知愛由受起,受由觸起,觸緣六處起,六處緣名色起等,此逆觀也。已證十二緣起,不待推求,順為他說者,則說無明緣行乃至生緣老死,此順觀也。雜染緣起如是,清淨緣起亦然。初厭老死,欲令彼滅,故當推求先滅彼因,知生滅故,老死可滅。復求滅彼生因,則知有滅故生滅,如是乃至無明滅故行滅,此逆求滅因也。已得具證清淨還滅者,為他順說,無明滅故行滅,行滅故識滅,識滅故名色滅,乃至生滅故老死憂悲苦惱一切皆滅。一為初觀,一為布教。於中依安立諦,逆次第說,云老死苦、老死集、老死滅、老死趣滅行者,謂先觀老死是苦,次觀老死苦因,次觀彼因果出離,次觀彼出離道。此即四諦名安立者,異法相真如,唯識真如,二空所顯非安立諦故。述記於此,有兩段文,參之。

一切皆是緣生,唯除法界、法處一分、諸無為法。為捨執著無因不平等因我故,觀察緣生。sarvāṇi dharmadhātvāyatanaikadeśaṃ sthāpayitvā / ahetuviṣamahetukātmābhiniveśatyājanārtham //
〇一切皆是緣生,唯除法界法處一分諸無為法。為捨執著無因不平等因我故,觀察緣生。 此答次二問。無因我者,執我實常,不從因生。此我即法我也。不平等因我者,上帝主宰等能造作萬物。故不平等因即我也。觀緣生故,二我俱除。 上來緣生門中,以十二支緣起為主。頗亦兼顯餘緣起義。此十二支中,無明何故無因,老死何故無果耶?識受用境,於境不了苦空無我愚痴,即是無明,由此痴迷,即造諸業,此即緣起最初因,故更無因。若定求因者,彼無明種,即其正因。所緣增上等,即是彼緣,此外不更求因緣也。一期生死,受果究竟,即便變壞,故彼無果。又十二支無定前后,一念中有十二支種故。行識招果,因位頓攝,五次第故。依當來生起,故說如是次第。又無明之起,實即起於根境相觸,觸起受時,即於受時,有無明起。起無明時,有愛取生。所以者何?煩惱心所,互相應故。然造業位,說無明為因者,彼愛取等,即攝於行中故。於潤生位,說愛取為因者,彼無明即在愛取中故。造業位者,在前生或前前多生少壯等位,觸受起時。潤生位者,在將命終觸受起時。由無明行,引異熟種,由愛及取,潤種令生。既得生已,於觸受等,由無明故,復造諸業。后於死位,復起愛取。如斯展轉生死無窮。故無明非無所依,突然生起。老死非后無事,突然斷滅。唯識頌曰: 由諸業習氣,二取習氣俱。前異熟既盡,復生餘異熟,此多生緣起之相也。玆但就現生生死而求其因由,則隨位殊勝,別說十二支耳。

云何緣?幾是緣?為何義故觀緣耶?謂因故、等無間故、所緣故、增上故,是緣義。一切是緣。
為捨執著我為因法故,觀察緣。kathaṃ pratyayaḥ kati pratyayāḥ kimarthaṃ pratyayaparīkṣā / hetuto 'pi samanantarato 'pi ālambanato 'pyadhipatito 'pi pratyayo draṣṭavyaḥ / sarvāṇi pratyayaḥ /ātmahetukadharmābhiniveśatyājanārtham //
王疏〇云何緣?幾是緣?為何義故觀緣耶?謂因故、等無間故、所緣故、增上故是緣義一切是緣。為捨執著我為因法故觀察緣。
第五十緣門。緣即四緣,具四緣故生心心所。因緣增上,生內外色。諸法於他有緣藉勢用,令餘法生,即說所緣藉法,名之為緣。緣所生法,名緣生法,一切法皆從緣生,既生復能為緣,生起餘法。隨所緣藉,勢用不同,或正或助,或慮或引,說有四緣。正因名因緣,生白果故。助因名增上緣,助他果生故。心等所慮,名所緣緣。前心心所引后心心所聚,名等無間緣。一切是緣者,有為法皆能為緣,生餘法故。諸無為法,復作何緣,何所生耶?作所緣緣,生出世智故,謂證真如,得見道等。不相應行,作何緣耶?多分所緣緣。又隨所依法,即同彼作緣。心心所法具作四緣。色法一種,因緣、增上。我為因法者,執我能作,能生一切法故,名我為因法。今觀諸緣,唯緣能生,非我為因,即捨我為因法執。上總答三義,下別釋四緣。

因緣者,謂阿賴耶識及善習氣。hetupratyayaḥ katamaḥ / ālayavijñānaṃ kuśalavāsanā ca //
與有漏無漏諸法,如其次第為因緣故。hetupratyaya ālayavijñānaṃ kuśalavāsanā ca sāsravānāsravāṇāṃ ca saṃskārāṇāṃ yathākramam /
阿賴耶識,復有二種:謂成熟及加行。ālayavijñānaṃ punardvividham - vaipākikamābhisaṃskārikaṃ ca /
成熟者,是諸生得法因緣。 tatra vaipākikamupapattiprātilambhikānāṃ hetupratyayaḥ /
加行者,是諸方便法及當來世餘阿賴耶識因緣。ābhisaṃskārikaṃ prāyogikānāmāyatyāṃ cālayavijñānāntarasya hetupratyayo draṣṭavyaḥ /
又加行阿賴耶識者,謂於此生中現行轉識等之所熏集。ābhisaṃskārikaṃ punarālayavijñānaṃ tajjānmikapravṛttivijñānasamudācāravāsitaṃ veditavyam /
善習氣者,謂順解脫分習氣,由此習氣用出世間證等流法為緣生故,能與出世法作因緣。kuśalavāsanā mokṣabhāgīyānāṃ vāsanā (Abhidh-s-bh 36) draṣṭavyā / teṣāṃ lokottarābhyupagamaniṣyandadharmanaimittikatastadvāsanāyā lokottaradharmahetutvaṃ veditavyam //
王疏〇因緣者謂阿賴耶識及善習氣。
與有漏無漏諸法,如其次第為因緣故。阿賴耶識;復有二種,謂成熟及加行。成熟者是諸生得法因緣。加行者是諸方便法及當來世餘阿賴耶識因緣。又加行阿賴耶識者,謂於此生中,現行轉識等之所燻集。善習氣者,謂順解脫分習氣,由此習氣,用出世間證等流法為緣生故,能與出世法作因緣。
初別釋因緣中復二:初正義,二旁義。正義謂阿賴耶識等者,一切有漏法種,積集於阿賴耶識,后時得緣隨其所應生種種法。既一切有漏法皆以阿賴耶識所藏有漏種子為因,故說阿賴耶識為因緣。實則阿賴耶識,但能受燻持種,體非即種,從種名阿賴耶識,說作因緣,鄰親釋也。及善習氣者,無漏善法習氣,名善習氣。有漏善法習氣云何非善習氣耶?從阿賴耶識自性,三性法習氣,皆名無記。無漏善法習氣,雖亦寄存於阿賴耶識,能對治彼,非彼類故不名無記,但名為善。阿賴耶識復有二種:謂成熟、加行。成熟者即前生方便力之所成熟,謂即異熟無記諸法習氣及生得善等習氣并名成熟,不待加行,自能生起諸現法故。其加行者,由現生六轉識燻習所成種子。此有二:一善惡無記諸性,從習學思惟而得者,能生起現前善法等。二有漏善不善業攝植習氣,能引生當來異熟阿賴耶識。其善習氣,謂即發心以往,親近善友,聽聞正法之多聞習氣。理實亦有本無漏種。廣如唯識論說。

又自性故、差別故、助伴故、等行故、增益故、障礙故、攝受故,是因緣相。api khalu svabhāvato 'pi prabhedato 'pi sahāyato 'pi saṃpratipattito 'pi paripanthato 'pi parigrahato 'pi hetupratyayo draṣṭavyaḥ //
當知此中以自性等六種因相顯因緣義,謂自性、差別兩句建立能作因,餘句如其次第建立俱有、相應、同類、遍行、異熟因。api khalu svabhāvato 'pītyevamādinā ṣaḍḍhetavo hetupratyaya iti darśayati / tatra svabhāvataḥ prabhedataśca kāraṇahetorvyavasthānam / śeṣaiḥ padaiḥ yathākramaṃ sahabhūsaṃprayuktasabhāgasarvatragavipākahetūnāṃ vyavasthānaṃ veditavyam /
王疏〇又自性故,差別故、助伴故、等行故、增益故、障礙故、攝受故是因緣相。
當知此中,以自性等六種因相,顯因緣義。謂自性差別兩句建立能作因,餘句如其次第,建立俱有、相應、同類、遍行、異熟因。
二因緣旁義,別立能作、俱有、相應、同類、遍行、異熟六因。此之六因,除能作因中,一少分是因緣,餘之多分及餘因,皆增上緣耳。隨順小乘自性等七義,故說六因。

自性者,謂能作因自性。kathaṃ svabhāvataḥ /kāraṇaṃ hetusvabhāvataḥ //
依因自性,建立能作因故。hetusvabhāvamadhikṛtya kāraṇahetuvyavasthānāt
當知一切因皆能作因所攝,為顯差別義故,復別建立助伴等因。sarvahetavaḥ kāraṇahetāvantarbhūtā veditavyāḥ / sahāyādiviśeṣaprabhāvanārtha tu pṛthagvyavasthānam /
差別者,謂能作因差別略有二十種:一、生能作,謂識和合望識。kathaṃ prabhedataḥ / utpattikāraṇaṃ tadyathā cakṣuḥ sāmagrī vijñānasya //
由此和合所作,本無今有故。kāraṇahetuprabhede vijñānasāmagrayādikaṃ yannirdiṣṭamudāharaṇamātraṃ taddraṣṭavyam, tayā diśānyasyāpi tajjātīyasyābhyūhanārtham / tatra utpattikāraṇaṃ tataḥ kāryasyābhūtvā prādurbhāvāt /
二、住能作,謂食望已生及求生有情。sthitikāraṇaṃ tadyathā āhāro bhūtānāṃ sattvānāṃ saṃbhavaiṣiṇāṃ ca //
由此勢力生已相續不斷故。 sthitikāraṇamutpannasya prabandhānupacchedāt /
三、持能作,謂大地望有情。dhṛtikāraṇaṃ tadyathā pṛthivī sattvānām //
載令不墮故。dhṛtikāraṇaṃ pātapratibandhāt /
四、照能作,謂燈望諸色。prakāśakāraṇaṃ tadyathā pradīpo rūpāṇām //
了闇障故。prakāśanakāraṇamāvṛtasyābhivyañjanāt /
五、變壞能作,謂火望薪。vikārakāraṇaṃ tadyathā agnir indhanasya //
令彼相續變異故。vikārakāraṇaṃ tatsaṃtānasyānyathātvāpādanāt /
六、分離能作,謂鎌望所斷。viyogakāraṇaṃ tadyathā dātraṃ chedyasya //
令連屬物成二分故。 viyogakāraṇaṃ saṃbandhasya dvaidhīkaraṇāt /
七、轉變能作,謂工巧智等望金銀等物。pariṇatikāraṇaṃ tadyathā śilpasthānā dikaṃ hiraṇyādīnām //
轉彼方分成異相故。pariṇatikāraṇaṃ tadavayavānāṃ deśāntarasaṃcaraṇāt /
八、信解能作,謂煙望火。 saṃpratyayakāraṇaṃ tadyathā dhūmo 'gneḥ /
由此比知,不現見故。saṃpratyayakāraṇaṃ tena viparokṣānumānāt /
九、顯了能作,謂宗因喻望所成義。saṃpratyāyanakāraṇaṃ tadyathā pratijñāhetudṛṣṭāntāḥ sādhyasya //
由此得正決定故。 saṃpratyāyanakāraṇaṃ tena samyaṅniścayāt /
十、等至能作,謂聖道望涅槃。prāpaṇakāraṇaṃ tadyathā mārgo nirvāṇasya //
由此證彼故。prāpaṇakāraṇaṃ tenādhigamāt /
十一、隨說能作,謂名想見。vyavahārakāraṇaṃ tadyathā nāma saṃjñā dṛṣṭiśca //
由如名字取相執著隨起說故。vyavahārakāraṇaṃ yathānāmadheyaṃ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt /
十二、觀待能作,謂觀待此故,於彼求欲生,如待飢渴追求飲食。apekṣākāraṇaṃ yadapekṣya yatrārthitvamutpadyate / tadyathā jighatsāmapekṣya bhojane //
由此是彼欲生因故。apekṣākāraṇamanyatrecchotpattinimittatvāt /
十三、招引能作,謂懸遠緣,如無明望老死。 ākṣepakāraṇaṃ vidūraḥ pratyayaḥ / tadyathā avidyā jarāmaraṇasya //
由此異位展轉招當有故。ākṣepakāraṇaṃ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt /
十四、生起能作,謂鄰近緣,如無明望行。abhinirvṛttikāraṇamāsannaḥ pratyayaḥ / tadyathā avidyā saṃskārāṇām //
由此無間生當有故。ābhinirvṛttikāraṇamanantarabhāvino janakatvāt /
十五、攝受能作,謂所餘緣,如田水糞等望穀生等。parigrahakāraṇaṃ tadanyaḥ pratyayaḥ / tadyathā kṣetrodakapāsyā (? vāpyā)dikaṃ sasyodayasya //
雖自種所生,然增彼力故。 parigrahakāraṇaṃ svabījotpādina upodvalatvāt /
十六、引發能作,謂隨順緣,如臣事王令王悅豫。āvāhakakāraṇamanukūlataḥ pratyayaḥ / tadyathā samyagrājāsevā rājārādhanāyāḥ //
由隨順引發故。āvāhanakāraṇaṃ tadānukūlyenākarṣaṇāt /
十七、定別能作,謂差別緣,如五趣緣望五趣果。pratiniyamakāraṇaṃ pratyayavaicitryam / tadyathā pañcagatipratyayāḥ pañcānāṃ gatīnām //
由差別自性招別別果故。pratiniyamakāraṇaṃ bhinnasvabhāvatayānyonyaphalatvāt /
十八、同事能作,謂和合緣,如根不壞境界現前,作意正起望所生識。sahakārikāraṇaṃ pratyayasāmagrī / tadyathā vijñānasya indriyam aparibhinnaṃ viṣaya ābhāsagataḥ tajjaśca manaskāraḥ pratyupasthitaḥ // (Abhidh-s 29)
以成自所作必待餘能作故。sahakārikāraṇaṃ svakāryanirvartane (Abhidh-s-bh 37) kāraṇāntarāpekṣaṇāt /
十九、相違能作,謂障礙緣,如雹望穀。virodhi kāraṇamantarāyaḥ / tadyathā sasyasyāśaniḥ //
能損彼故。virodhikāraṇaṃ vidhnakaraṇāt /
二十、不相違能作,謂無障礙,如穀無障與上相違。avirodhakāraṇama(na)ntarāyaḥ / tadyathā tasyaivāntarāyasyābhāvaḥ //
avirodhikāraṇaṃ tadviparyayeṇa veditavyam //
於此能作因差別中,唯說識和合等者,且舉綱要為諸智者依此一方,類思餘故。
王疏〇自性者,謂能作因自性。 (藏要本校云:藏本此句云、是能作因為因自性。)
依因自性,建立能作因故。當知一切因皆能作因所攝。為顯差別義故,復別建立助伴等因(此段義顯凡為餘法因者,皆對餘法有能作用。雖因皆能作,為顯能作差別之義,立助伴等因。實則助伴等因,皆亦能作因也)
〇差別者,謂能作因差別,略有二十種:一生能作,謂識和合望識。
由此和合所作,本無今有故(根不壞,境現前,作意正起,有識等生,根境作意合,名識因和合)
〇二住能作,謂食望已生及未生有情。
由此勢力,生已相續不斷故(四食唯令已生有情住。云未生者,義難解。或依剎那說、一期生中有三世故,由食故。后續前生。或依思食及識食說,希求后有及持種故)
〇三持能作,謂大地望有情。
載令不墮故。
〇四照能作,謂燈望諸色,
了暗障故。
〇五變壞能作,謂火望薪。
令彼相續變異故。
〇六分離能作,謂鐮望所斷,
令連屬物成二分故。
〇七轉變能作,謂工巧智等望金銀等物,
轉彼方分,成異相故。
〇八信解能作,謂煙望火。
由此比知不現見故。
〇九顯了能作,謂宗因喻望所成義,
由此得正決定故。
〇十等至能作,謂聖道望涅槃,
由此證彼故。
〇十一隨說能作,謂名想見,
由如名字()取相()執著()隨起說故。
〇十二觀待能作,謂觀待此故,於彼求欲生,如待飢渴追求飲食,
由此是彼欲生因故。
〇十三招弓門巨作,謂懸遠緣,如無明望老死,
由此異位展轉,招當有故。
〇十四生起能作,謂鄰近緣,如無明望行,
由此無間,生當有故。
〇十五攝受能作,謂所餘緣,如田水糞等望谷生等。
雖自種所生,然增彼力故。
〇十六引發能作,謂隨順緣,如臣事王,令王悅豫。
由隨順引發故。
〇十七定別能作,謂差別緣,如五趣緣望五趣果。
由差別自性,招別別果故。
〇十八同事能作,謂和合緣,如根不壞,境界現前,作意正起望所生識。
以成自所作,必待餘能作故(此與生能作何別?因望所生識名生能作,諸因互望於所生識名同事能作,要因和合始能生故)
〇十九相違能作,謂障礙緣,如雹望谷,
能損彼故。
〇二十不相違能作,謂無障礙,如谷無障,
與上相違(上來別釋二十能作差別)。於此能作因差別中,唯說識和合等者,且舉綱要,為諸智者,依此一方、類思餘故。
初能作因,依自性差別二義立。因皆能作名自性也。能作種類則差別也。於中共有二十種能作因。此二十種能作中,初十后十,復為二類。初十中,生住持為一類,生令識生,住令有情生已不壞不斷,持令有情有依處故。照等四種,謂世事一分,相互損益。照令顯了,壞令銷滅,離令分解,變令轉異。后之三種,別為一類,信解即攝聞慧,顯了正是思慧,等至即修慧也。由信煙處有火,今見煙處,亦信解彼處有火,故名信解。由宗因譬喻,所不顯了之義,皆悉顯了,故名顯了。由等至力,引生實智,由此聖道能證涅槃,推實智依,名等至能作。初三生住因,次四變異因,后三智證因也。又此十因,辨中邊論論障品,有文大精。后十能作,即是瑜伽論等所說十因。彼力種性品中,廣舉雜染、外谷、清淨三類緣起,皆具如是十因。成唯識論依十五處,辨十因義,諸門分別,其義尤詳。拙作佛學概論緣生論中,亦廣分別。其間立義與此多別,可互參證,不能繁引。此中隨說能作,言說因也,隨名想見能起言說故,名為言說依,是能詮故。想能取相,取彼彼相,合此此名故。見能執持,決定堅執彼彼事相,是即此等名言義故。由是為他,隨說諸義,觀待能作者,謂善惡無記三業起因,要待飢渴等,追求飲食等,不觀彼彼事,此欲等不生故。招引生起,即牽引、生起二因,餘論說為遠習近種生白果者,即是因緣。此處并說為增上緣,攝受能作,與餘論同。引發能作、餘論謂無記、染、善、現、種、諸行,能隨順同類勝品諸法。涓涓之水,終成江河。小過不除,終成大惡。積德累善,成大功故。前前諸行,引發后后勝法故。此說如臣事王,令王悅豫者,賢者則進思盡忠,退思補過,將順其美,匡救其惡,助君成德,小人則逢君之惡,助君之非。皆有引發能作用故。餘如論釋易知。結云且舉綱要,類思餘義,明非盡理。

助伴者,謂諸法共有而生,必無缺減,如四大種及所造色,隨其所應。kathaṃ sahāyataḥ / ye dharmāḥ sahabhāvenotpadyante nānyatamavaikalyena / tadyathā bhūtāni bhautikañca //
非一切聚定有四大及色等所造,若於是處有爾所量,此必俱生互不相離。 tadyathā bhūtāni bhautikaṃ ceti yathāsaṃbhavaṃ na tvavaśyaṃ sarvatra saṃghāte catvāri mahābhūtāni bhavanti rūpādikaṃ vā bhautikam / ityato yadyatrāsti tattena sahotpadyate nānyonyaṃ vineti //
王疏〇助伴者,謂諸法共有而生,必無缺減,如四大種及所造色,隨其所應。
非一切聚定有四大及色等所造,若於是處,有爾所量,此必俱生互不相離。
二依助伴立俱有因。兩法俱有,互為助伴,如狼狽相依,如束蘆不倒名俱有因。此說大種造色,定不相離故。又因緣中種子現行,增上緣中俱有依,七八二識亦俱有因。

等行者,謂諸法共有等行所緣,必無缺減,如心、心法。kathaṃ saṃpratipattitaḥ / ye dharmāḥ sa(ha)bhāvenālambanaṃ saṃpratipadyante nānyatamavaikalyena / tadyathā cittaṃ caitasikāśca //
前約助伴,決定建立俱有因中。唯說大種及所造色者,此但略摽綱目,以心心法互不相離性,決定故,亦助伴攝。sahāyanaiyamyena sahabhūheturvyavasthāpitaḥ / bhūtāni bhautikaṃ cetyudāharaṇamātrametadveditavyam, cittacaitasikānāmanyonyamavinābhāvaniyamāt /
若爾,不應別立相應因,諸心心法亦共有因所攝故。yadyevaṃ saṃprayuktahetoḥ pṛthagvyavasthānaṃ na prāpnoti, cittacaitasikānāṃ sahabhūhetāvantarbhāvāt /
雖爾,然義有異,謂諸法共有等行所緣,互不相離,此等行故立相應因,非唯共有義,如心、心法。yady apy etad evaṃ tathāpyanyenārthena / ye dharmāḥ sahabhāvenālaṃbanaṃ pratipadyante nānyatama vaikalyena te saṃpratipattitaḥ saṃprayuktakaheturvyavasthāpyate, na sahabhāvamātreṇa, tadyathā cittai caitasikāśca //
王疏〇等行者,謂諸法共有等行所緣,必無缺減,如心心所。
前約助伴決定建立俱有因中唯說大種及所造色者,此但略標綱目,以心心所互不相離,性決定故,亦助伴攝。若爾,不應別立相應因,諸心心所,亦共有因所攝故。雖爾,然義有異,謂諸法共有等行所緣,互不相離此等行故,立相應因。非唯共有義,如心心所。
三依等行立相應因。心心所法皆能緣相,有所行境;心心所法互相應者,必同所緣。等行者,同所緣義。故依等行,立相應因。此相應因,亦是俱有因。而不同者,彼但俱有助伴相生,此助生已,復同於所緣境界,起領受、思惟、造作等行故。

增益者,謂前際修習善、不善、無記法故,能令後際善等諸法展轉增勝,後後生起。kathaṃ puṣṭitaḥ / pūrvabhāvitānāṃ kuśalākuśalāvyākṛtānāṃ dharmāṇāṃ yā aparānte uttarottarā puṣṭatarā puṣṭatamā pravṛttiḥ //
前際修習者,謂先所數習現行義。pūrvabhāvitānāmiti pūrvābhyastānāṃ pūrvaṃ samudācaritānāmityarthaḥ /
後際展轉增勝後後生起者,謂由彼長養諸種子故,於未來世即彼種類增勝而生。yā aparānte uttarottarā puṣṭataratamā pravṛttiriti taiḥ paripoṣitabījānāṃ tadanvayānāmanāgate kāle viśiṣṭotpattito draṣṭavyā /
如是諸法能為相似增長因,故立同類因。evamayaṃ sabhāgahetuḥ sadṛśānāṃ puṣṭinimittatvena vyavasthāpitaḥ //
王疏〇增益者:謂前際修習善不善無記法故,能令后際善等諸法展轉增勝,后后生起。
前際修習者,謂先所數習現行義。后際展轉增勝,后后生起者,謂由彼長養諸種子故,於未來世,即彼種類增勝而生。如是諸法,能為相似增長因故,立同類因。
四依增益義,立同類因。此即餘論十因中引發因也。

障礙者,謂隨所數習諸煩惱故,隨所有惑皆得相續增長堅固,乃令相續遠避涅槃。kathaṃ paripanthataḥ / yā kleśānāmanyatamabhāvanayānyatamaprabandhapuṣṭidṛḍhīkāraḥ / nirvāṇasantānadūrīkaraṇāya //
此遍行因,非唯令相似煩惱增長。所以者何?若有隨習貪等煩惱,皆令瞋等一切煩惱相續增長堅固。由此深重縛故,障解脫得,是故建立遍行因。sarvatragaheturna kevalaṃ sadṛśasyaiva puṣṭaye kiṃ tarhi yasya kasyacidrāgādeḥ kleśasyābhyāsena sarveṣāṃ dveṣādīnāṃ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍhīkaraṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṃ veditavyam //
王疏〇障礙者,謂隨所數習諸煩惱故,隨所有惑,皆得相續,增長堅固,乃令相續遠避涅槃。
此遍行因,非唯令相似煩惱增長。所以者何?若有隨習貪等煩惱,皆令嗔等一切煩惱,相續增長堅固。由此深重縛故,障解脫得,是故建立遍行因。
五依障礙義立遍行因。障礙者,障礙涅槃。能障者,數習煩惱。此之煩惱於彼數習,非唯於其白類,令之增長堅固,亦令異類煩惱增長堅固,貪嗔雖殊而貪心愈熾,占有愈深,則於失敗或於異己嗔怒彌甚。故諸煩惱互為遍行因也。

攝受者,謂不善及善有漏法能攝受自體故。kathaṃ parigrahataḥ / akuśalāḥ kuśalasāsravāś ca dharmāḥ / ātmabhāvaparigrahāya //
即是異熟因,由此能引攝當來一向不相似,無覆無記自體所攝異熟果故即攝受義,建立異熟因。vipākahetuḥ punarāyatyāmekāntavisadṛśasyaivānivṛttāvyākṛtasyātmabhāvasaṃgra hītavyavipākasyākṣepakatvāt parigrahārthena vyavasthāpitaḥ /
善有漏言為簡無漏,由違生死故,不能感異熟果。kuśalasāsravagrahaṇamanāsravāṇāṃ janmavirodhitvenānākṣepakatvāt //
王疏〇攝受者,謂不善及善有漏法,能攝受自體故(當來趣生自體)
即是異熟因,由此能引攝當來一向不相似,無覆無記自體所攝異熟果故,即攝受義,建立異熟因。善有漏言,為簡無漏。由違生死故,不能感異熟果。
六依攝受義,立異熟因。業能攝果,故名攝受。此果為異熟果,故業名異熟因。云異熟者,一因果時異,業在現在,果在當來故。二因果性異,業是善惡。果是無覆無記,一向不相似故。 上來因緣竟。初之正義,大乘所宗。次之旁義,隨順小乘說。以種子義,小乘未有,凡說因緣義皆能作,此法於餘起作用者,皆名為因,亦俱名緣。但依類別,分為六種,非能了知真因義故。

等無間緣者,謂中無間隔,等無間故。同分、異分心心法生,等無間故,是等無間緣義。kathaṃ samanantarataḥ nairantaryasamanantarato 'pi sabhāgavisabhāgacittacaittotpattisamanantarato 'pi samanantarapratyayo draṣṭavyaḥ //
中無間隔等無間者,不必剎那中無間隔。雖隔剎那,但於中間無異心隔,亦名中無間隔。若不爾,入無心定心望出定心,應非等無間緣。然是彼緣,是故於一相續中,前心望後心,中間無餘心隔故,是等無間緣,如心望心,當知心法亦爾。nairantaryasamanantarato 'pīti nāvaśyaṃ kṣaṇanairantarya kiṃtarhi cittāntaranairantaryamapyatra nairantarya draṣṭavyam / itarathā hyacittikasamāpattau vyutthānacittasya samāpatticittaṃ na samanantarapratyayaḥ syāt / bhavati ca / tasmādekasmin saṃtāne paścimasya cittasya pūrvakaṃ cittaṃ cittāntareṇānantaritaṃ (Abhidh-s-bh 38) samanantarapratyayaḥ / yathā cittamevaṃ caitasikā api veditavyāḥ /
同分異分心心法生等無間者,謂善心心法望同分善異分不善無記無間生心心法,為等無間緣。如是不善、無記心心法望同分異分無間生心心法亦爾。sabhāgavisabhāgacittacaittotpattisama[na]ntarato 'pīti kuśalāḥ cittacettāḥ kuśalānāṃ sabhāgānāmakuśalāvyākṛtānāṃ ca visabhāgānāmanantarotpannānāṃ samanantarapratyayaḥ / evaṃ kuśalāvyākṛtāḥ svānyaprakārāṇāṃ yojayitavyāḥ /
又欲界心心法望欲色無色界及無漏無間生心心法為等無間緣。如是色界等心心法各各別望色界等及欲界等無間生心心法如其所應,盡當知。tadyathā kāmāvacarā kāmāvacarāṇāṃ rūpārūpyāvacarānāsravāṇāṃ cānantarotpannānāṃ samanantarapratyayaḥ / evaṃ rūpāvacarādayo 'pi pṛthagpṛthagrūpāvacarādonāṃ kāmāvacarādīnāṃ cā[na]ntarotpannānāmiti yojayitavyam //
王疏〇等無間緣者,謂中無間隔,等無間故。同分異分心心所生,等無間故,是等無間緣義。
中無間隔,等無間者,不必剎那中無間隔,雖隔剎那,但於中間無異心隔,亦名中無間隔。若不爾,入無心定心,望出定心,應非等無間緣,然是彼緣。是故於一相續中,前心望后心,中間無餘心隔故是等無間緣。如心望心, 當知心所亦爾。同分異分心心所生,等無間者,謂善心心所望同分善、異分不善無記無間生心心所為等無間緣。如是不善無記心心所望同分異分無間生心心所亦爾。又欲界心心所望欲色無色界,及無漏無間生心心所為等無間緣,如是色界等心心所,各各別望色界等及欲界等無間生心心所,如其所應盡當知。
二等無間緣,義復有二:初辨等無間緣,后問答一切心無間各別決定心生相。釋緣中,一詳中無間隔義,不必剎那中無間隔,但於中間無異心隔故,出滅定心即以人定心為等無間緣。無異心隔者,無第二念心隔,唯初念心望二念心為緣,二念心望三念心為緣,三念心望四念心為緣,初念心於三念四念皆名有間,皆非緣故,是名無間。二詳同分異分心心所生等無間。初以三性心相望,二以三界無漏心相望,如文可知。記有詳解,此不具引。別有二義:一此之等言,何所等耶?謂心心所等同為緣,心既緣起心,亦緣起心所。心所於心,心所亦然。平等作緣故。又二心不并有,二所亦復然,體數等故名等,非必別境、善、染其數必等,所緣起心心所各各自體不能有二故。二此之緣,以何等相為緣耶?以開導義作緣。開謂前念心心所滅,開避處所,令后念心心所生。導則以前念心心所勢力,引導后念心心所生,開避而引導故。心心所法不常住而相續,故故既滅,新新復生,因果成流,宛然一繫,有情流轉,聖道轉依,皆得成矣。既心心所於無間同分異分心心所生皆作等無間緣,於同分勢類同故,可云開導,於異分勢類既異、云何導引耶?相反相成,相激相蕩有引導義。又有餘緣故,如后說。成唯識論為此緣定義云:等無間緣謂八現識及彼心所,前聚於后,自類無間,等而開導,令彼定生。佛學概論緣生論章,有其詳釋,可互參之。

問:為一切心無間一切心生耶?為有各別決定耶?答:有。今於此中若廣別說,如是心無間如是心生者,便生無量言論。kiṃ khalu sarvasya cintasyānantaraṃ sarva cittamutpadyate, ahosvidasti pratiniyamaḥ / astītyucyate / avaitasya cittasyānantaramidaṃ cedaṃ ca cittamutpadyata ityucyamāne bahuvaktavyaṃ jāyate /

是故,唯應略總建立心生起相,謂諸心生起由十種力:一、由串習力。二、由樂欲力。三、由方便力。四、由等至力。五、由引發力。六、由因力。七、由境界力。八、由憶念力。九、由作意力。十、由相續力。tasmāt sāmānyena cittotpattau lakṣaṇamātraṃ vyavasthāpyate / tadyathā daśabhir balaiś cittasyotpādo veditavyaḥ - paricayabalena chandabalena prayogabalena samāpattibalena ''vedhabalena hetubalena viṣayabalena smṛtibalena manaskārabalena pratisaṃdhibalena ca /
1)串習力者,復有三種:謂下、中、上品。若於諸定入、住、出相,未了達故是下品。雖已了達,未善串習故是中品。既了達已,復善習故是上品。paricayabalaṃ punas trividham - mṛdu madhyam adhimātraṃ ca /samāpattisthitivyutthānanimittānām anupalakṣitatvān mṛdu / upalakṣitānāṃ svaparicitta tvān madhyam / suparicitatopalakṣitatvād adhimātram /
若有下品串習力者,於諸靜慮、諸無色定,唯能次第入。tatra mṛdunā paricayabalena dhyānārūpyāṇāma[nu]pūrvyasamāpattirveditavyā /
若有中品串習力者,亦能超越入,唯能方便超越一間。madhyena vyutkrāntakasamāpattirekāntarikayogena /
若有上品串習力者,隨其所欲或超一切,若順若逆入諸等至。 adhimātreṇa yatheṣṭaṃ sarvāṇi vā vyutkrāmyānulomaṃ pratilomaṃ ca samāpattirveditavyā /
2)樂欲力者,謂已得第二靜慮者,入初靜慮已,若欲以第二靜慮地心出,或欲以欲界善及無覆無記心出,即能現前而出於定。如是廣說,餘一切地如理當知。chandabalena dvitīyadhyānalābhī prathamaṃ dhyānaṃ samāpanno yadyākāṃkṣati dvitīyadhyānabhūmikaṃ vyutthānacittamāmukhīkarotyatha nā kāṃkṣati kāmāvacaraṃ kuśalamanivṛtāvyākṛtaṃ vā / evamanyatrāpi vistareṇa yojyam /
3)方便力者,謂初修行者唯欲界善心無間色界心生,未至定善心無間初根本靜慮心生,初根本靜慮善心無間第二靜慮地心生。如是廣說,乃至有頂皆如理知。prayogabalena kāmāvacarasya kuśalasyavānantaraṃ tatprathamato rūpāvacaraṃ cittamutpadyate / anāgamyasya kuśalasyānantaraṃ maulam / maulasya kuśalasyānantaraṃ dvitīyadhyānasamāpannakamityevamādi vistareṇa yāvadbhavāgrāt veditavyam /
4)等至力者,謂已入清淨三摩缽底,或時還生清淨等至,或時生染。samāpattibalena śuddhakaṃ samāpannasya kadācicchuddhakamevotpadyate (Abhidh-s-bh 39) kadācitkliṣṭam /
5)引發力者,謂從三摩地起乃至現行定地心,與不定剎那心間雜隨轉,乃至由彼相違煩惱現行故,即便退失。此相違煩惱相應心,復由因等四力方得現行。āvedhavalena samādher vyutthāya caratastāvatsamāhitabhūmikaṃ cittam[a]samāhitakṣaṇānantaravyatibhinnam anuvartate yāvat tadvirodhikleśasamudācārāt parihīṇa iti / tadvirodhi kleśasaṃprayuktasya punaś cittasya hetvādibhiś caturbhir balaiḥ samudācāro veditavyaḥ
6)因力者,謂先以積習能退障故,決定應退。tatra tāvaddhetubalena yadyavaśyaṃ bhūmiparihāṇisaṃvartanīyamāvaraṇaṃ pūrvamupacitaṃ bhavati,
7)境界力者,謂淨相勢力增上境界現前故,能隨順生貪等煩惱。viṣayabalena yadi rāgādyutpatyanukūlaḥ śubhādinimittaḥ prabhāvotkaṭaviṣaya ābhāsasamāgato bhavati,
8)憶念力者,謂憶念分別過去境界而生戲論。smṛtivalena yadi smaraṇasaṃkalpairatītānviṣayān prapañcayati,
9)作意力者,謂由觀察作意思惟種種淨妙相貌。manaskārabalena yadi mīmāṃsāmanaskāreṇānyatarānyataracchubhanimittaṃ manasikarotīti /
10)相續力者,有九種。命終心與自體愛相應,於三界中各令欲色無色界生相續,謂從欲界沒還生欲界者,即以欲界自體愛相應命終心結生相續。pratisaṃdhibalena nava maraṇacittāny ātmabhāvatṛṣṇāsaṃprayuktāni triṣu dhātuṣu pratyekaṃ kāmarūpārūpyāvacarāṇi / tatra kāmadhātoścyutvā kāmadhātāveva pratisaṃdhi vadhnataḥ kāmāvacaramātmabhāvatṛṣṇāsaṃprayuktaṃ maraṇacittaṃ veditavyam /
若生色無色界者,即以色、無色界自體愛相應命終心結生相續。如是從色、無色界沒,若即生彼若生餘處,有六種心,如其所應盡當知。rūpārūpyadhātvoḥ pratisaṃdhi badhnato rūpārūpyāvacaram / tathā rūpārūpyadhātubhyāṃ cyutvā tatra vānyatra votpadyamānasya ṣaṭcittāni yojayitavyāni /
又此自體愛唯是俱生,不了所緣境,有覆無記性攝,而能分別我自體,生差別境界。sā punarātmabhāvatṛṣṇā sahajānirūpitālaṃbanānivṛtāvyākṛtā ca / ātmabhāvajātiścāsyāḥ prakārāparicchedenālaṃbanaṃ veditavyam /
由此勢力,諸異生輩令無間中有相續,未離欲聖者亦爾。tadvaśenā[na]ntaraṃ pṛthagjanānāmantarābhavapratisaṃdhiḥ / āryāṇām apy avītarāgāṇāṃ
臨命終時,乃至未至不明了想位,其中能起此愛現行。然能了別,以對治力之所攝伏。maraṇakāle yāvadaspaṣṭasaṃjñāvasthāṃ na gacchati tāvadasau tṛṣṇā samudācarati / te tvenāṃ paricchidya pratipakṣeṇābhinigṛhṇanti /
已離欲聖者,對治力強故。雖未永斷,然此愛不復現行。彼由隨眠勢力令生相續中有,初相續剎那唯無覆無記,以是異熟攝故。vītarāgāṇāṃ tvāryāṇāṃ pratipakṣasya valīyastvānnaivāsau samudācaratyaprahīṇāpi satī / tadanuśayavaśena tu teṣāṃ pratisaṃdhiḥ / antarābhavapratisaṃdhikṣaṇaḥ punarnityamanivṛtāvyākṛta eva vipākatvāt /
從此已後,或善或不善或無記,隨其所應除彼沒心。以中有沒心常是染污,猶如死有生有相續心剎那,亦唯無覆無記。tata ūrdhva kuśalo 'py akuśalo (Abhidh-s-bh 40) 'py avyākṛto 'pi yathāsaṃbhavam, cyuticittaṃ sthāpayitvā / antarābhavacyuticittaṃ tu nityaṃ kliṣṭaṃ maraṇabhavavat / upapattipratisaṃdhiḥ punarnityamanivṛtāvyākṛta eveti veditavyam /
若諸菩薩願力受生者,命終等心當知一切一向是善。已說因論生論等無間緣義。bodhisattvānāṃ tu praṇidhānabalenopapadyamānānāṃ maraṇacittādikamekāntena sarva kuśalaṃ veditavyam / samāptaḥ samanantara pratyayaprasaṅgaḥ //
王疏△問:為一切心無間一切心生耶?為有各別決定耶?答:有。今於此中若廣別說,如是心無間,如是心生者,便生無量言論。是故唯應略總建立心生起相,謂諸心生起,由十種力:一由串習力,二由樂欲力,三由方便力, 四由等至力,五由引發力,六由因力,七由境界力,八由憶念力,九由作意力,十由相續力。 記云:十力分為四,初三自在未自在者出入相,第四定差別相,次五退起惑等相,后一身邊生起相。
串習力者,復有三種:謂下中上品。若於諸定入住出相,未了達故,是下品。雖已了達,未善串習故,是中品。既了達已,復善習故,是上品。若有下品串習力者,於諸靜慮、諸無色定,唯能次第入。若有中品串習力者,亦能超越入,唯能方便超越一間。若有上品串習力者,隨其所欲,或超一切若順若逆,入諸等至(此說入定心)
樂欲力者,謂已得第二靜慮者,入初靜慮已,若欲以第二靜慮地心出,或欲以欲界善及無覆無記心出,即能現前而出於定。如是廣說,餘一切地,如理當知(此說出定心)
方便力者,謂初修行者,唯欲界善心無間,色界心生。未至定善心無間,初根本靜慮心生。初根本靜慮善心無間,第二靜慮地心生。如是廣說,乃至有頂,皆如理知(此說初修定心次第)
等至力者,謂已入清淨三摩缽底,或時還生清淨等至,或時生染(此說已得定,后起定散)
引發力者,謂從三摩地起乃至現行定地心與不定剎那心間雜隨轉,乃至由彼相違煩惱現行故,即便退失。此相違煩惱相應心復由因等四力方得現行(此說出定已,定散二心間雜起,或退失定)
因力者,謂先以積習能退障故,決定應退。
境界力者,謂淨相勢力,增上境界現前故,能隨順生貪等煩惱。
憶念力者,謂憶念分別過去境界而生戲論。
作意力者,謂由觀察作意思惟種種淨妙相貌(此上退定四因,三是無心,四故作意, 以驗定力,當重修故)
相續力者,有九種命終心與自體愛相應,於三界中各令欲色無色界生相續,謂從欲界沒還生欲界者,即以欲界自體愛相應命終心結生相續。若生色無色界者,即以色無色界自體愛相應命終心結生相續。如是從色無色界沒,若即生彼,若生餘處有六種心,如其所應盡當知。又此自體愛唯是俱生,不了所緣境,有覆無記性攝,而能分別我自體生差別境界,由此勢力諸異生輩令無間中有相續。未離欲聖者亦爾。臨命終時乃至未至不明了想位,其中能起此愛現行,然能了別,以對治力之所攝伏。已離欲聖者,對治力強故,雖未永斷,然此愛不復現行,彼由隨眠勢力令生相續。中有初相續剎那唯無覆無記, 以是異熟攝故。從此已后,或善或不善或無記,隨其所應,除彼沒心。以中有沒心,常是染污,猶如死有。生有相續心剎那,亦唯無覆無記。若諸菩薩願力受生者,命終等心,當知一切一向是善(此說命終相續心,凡聖差別)。已說因論生論等無間緣義。
次辨無間決定心生相。由十力故心無間生,釋論廣解。九據定心說,初三於定已得自在未自在者,出入差別相,第四得定已后心起相,第五六七八九退失定相。第十一種,說三界凡聖命終心。凡此種種皆有決定心生之可知者,故特說之。至於欲界散心多隨境轉,境既千差,心生無定,是則不能決定說其心生起相也。雖然,善說論者,貴能推知。則此十種力者,亦可以說欲界散心生起之相。一串習力學工巧智,學善學惡,已至成熟,皆任意起故。二欲樂力,發彼彼願,作彼彼事,生彼彼心故。三方便力,最初修學,要假勤勞,彼法方成,彼心方起故。四等至力,專注一趣,於彼彼事心相續故。五引發力,內因外緣,種種引發故,即是因力、境界力、憶念力、作意力。善不善種名為因力。色等境界是境界力。由憶往事名憶念力。故起作意名作意力。相續力如文可知。心生起因,既不外是十力,隨彼彼力生彼彼心,亦大體可以決定矣。雖等無間緣前后有開導之用,而由串習等力,心亦突變轉生。則前心於后,有開而復導者,同分相引是也。亦有開而不導者,則異分心生是也。當知心生,緣既有四,力復有十,固不能以一等無間緣專宰其事也。如非然者,一類相續,何有三界九地之輪回,何有凡聖因果之轉依歟?

所緣緣者,謂有分齊境所緣故、無分齊境所緣故、無異行相境所緣故、有異行相境所緣故、有事境所緣故、無事境所緣故、事所緣故、分別所緣故、有顛倒所緣故、無顛倒所緣故、有礙所緣故、無礙所緣故,是所緣緣義。katham ālambanataḥ / paricchinnaviṣayālambanato 'pi aparicchinnaviṣayālambanato 'pi acitrīkāraviṣayālambano 'pi (sacitrīkāraviṣayālambanato 'pi) savastu śikṣālambanato 'pi avastukaviṣayālambanato 'pi vastvālambanato 'pi parikalpālambanatāpi viparyastālambanato 'pi aviparyastālambatopi savyāghātālambanato 'pi avyāghātālambanato 'pi ālambanapratyayo draṣṭavyaḥ //
有分齊境所緣者,謂五識身所緣境界,由五識身各別境界故。paricchinnaviṣayālaṃbanataḥ pañcānāṃ vijñānakāyānāmālaṃbanam, pratiniyataviṣayatvāt pañcānāṃ vijñānakāyānām /
無分齊境所緣者,謂意識所緣境界,以意識身緣一切法為境界故。 aparicchinnaviṣayālaṃbanataḥ manovijñānasyālaṃbanam, sarvadharmaviṣayatvānmanovijñānasya /
無異行相境所緣者,謂不能了別名想眾生意識所緣境界,由彼於境不能作名字故。acitrīkāraviṣayālaṃbanato 'vyutpannasaṃjñānāṃ manovijñānasyālaṃbanam, nāmato 'kṣarīkartumaśakyatvāt /
有異行相境所緣者,謂與此相違。citrīkāraviṣayālaṃbanatastadviparya[yā]dveditavyam /
有事境所緣者,謂除見慢及此相應法,餘所緣境界。savastukaviṣayālaṃbanato dṛṣṭimasmimānaṃ tatsaṃprayuktāṃśca dharmān sthāpayitvā tadanyeṣāmālaṃbanam /
無事境所緣者,謂前所除所緣境界,由彼於我處起故。avastukaviṣayālaṃbanataḥ sthāpitānāmālaṃbanam, ātmādhiṣṭhānatvāt /
事所緣者,謂除無漏緣不同分界地,遍行於事不決了及未來所緣,餘所緣境界。vastvālaṃbanato 'nāsravālaṃbanān visabhāgadhātubhūmisarvatragānanivāritavastukāṃścātītānāgatālaṃbanān sthāpayitvā tadanyeṣāmālaṃbanam /
分別所緣者,謂前所除所緣境界,由彼唯緣自所分別為境界故。parikalpālaṃbanataḥ sthāpitānāmālaṃbanam, svaparikalpamātrālaṃbanāt /
有顛倒所緣者,謂常等行所緣境界。viparyastālaṃbanaṃ nityādyākārāṇām /
無顛倒所緣者,謂無常等行所緣境界。aviparyastālaṃbanamanityādyākārāṇām /
有礙所緣者,謂未斷所知障者所緣境界。savyāghātālaṃbanamaprahīṇajñeyāvaraṇānām /
無礙所緣者,謂已斷所知障者所緣境界。avyāghātālaṃbanaṃ prahīṇajñeyāvaraṇānāmiti //
王疏:〇所緣緣者,謂有分齊境所緣故,無分齊境所緣故,無異行相境所緣故,有異行相境所緣故,有事境所緣故,無事境所緣故,事所緣故,分別所緣故,有顛倒所緣故,無顛倒所緣故,有礙所緣故,無礙所緣故是所緣緣義。
有分齊境所緣者,謂五識身所緣境界,由五識身各別境界故。無分齊境所緣者,謂意識所緣境界,以意識身緣一切法為境界故。無異行相境所緣者,謂不能了別名想眾生意識所緣境界, 由彼於境不能作名字故。有異行相境所緣者,謂與此相違。有事境所緣者,謂除見慢及此相應法,餘所緣境界。無事境所緣者,謂前所除所緣境界,由彼於我處起故。事所緣者,謂除無漏,緣不同分界地遍行,於事不決了及未來所緣,餘所緣境界。分別所緣者,謂前所除所緣境界,由彼唯緣自所分別為境界故。有顛倒所緣者,謂常等行所緣境界。無顛倒所緣者,謂無常等行所緣境界。有礙所緣者,謂未斷所知障者所緣境界。無礙所緣者,謂已斷所知障者所緣境界。
三所緣緣。文復二段,初本論十二種所緣相,二釋淪五義決擇。此十二相中,二二為對。初有分齊,五識所緣各局自境,除自分齊,即非所緣故。二五分齊,意識所緣遍一切法,五分限故。三無異行相境,於法自相外,增益名相,名事相異名為異相。不了名相有情,唯於法白相轉,故名無異相境所緣。四有異行相境,了別名相有情,隨緣何境,即以名相取彼事故。五有事境,六五事境,緣色聲等名有事境;我見慢等唯依我起。我非有事,名無事境。然我見亦有所依事,即蘊等故。依我起見,及依我起慢,則純無事英。記云: 有無事中,但略舉見慢,明人我中取我見慢。其法執中,即邪見或邊見等,及非五見,餘一切邪慧。又龜毛等亦無事境。七事所緣,八分別所緣。此二與有事境無事境異者,謂凡無事境,皆分別所緣,有分別所緣非無事境。無漏等分別所緣,實有事境故。現量所取性境為事所緣,比非量所取帶質獨影為分別所緣,唯緣自心分別相故。云事者,以事為所緣。云有事者,其所緣名相等,有所依之事也。九有顛倒,十五顛倒。十一有礙,十二無礙,易知。
復次,若欲決擇所緣緣義,應以相故、差別故、安立故、遍知故、斷故,建立所緣。ālaṃbanapratyaye viniścayaḥ - lakṣaṇato 'pi prabhedato 'pi sthitito 'pi parijñānato 'pi prahāṇato 'py ālavanavyavasthānaṃ veditavyam //
1)相者,謂若義是似此顯現心心法生因,彼既生已,還能執著,顯了內證此義,是所緣相。kathaṃ lakṣaṇataḥ / yo 'rthastatpratibhāsānāṃ cittacaitasikānāṃ dharmāṇāmutpattinimittama, te cotpannāstadarthābhiniveśavyavahārapratyātmāvagamāya bhavanti tadālaṃbanalakṣaṇam //
王疏:△復次,若欲決擇所緣緣義,應以相故、差別故、安立故、遍知故、斷故建立所緣。
次五義決擇。初標五義,后別釋五義。
相者,謂若義,是似此顯現心心所生因,彼既生已,還能執著顯了內證此義,是所緣相。
相者,謂具何等相,始得為所緣緣也。下緣謂法生之因,上緣謂緣慮覺了。所緣之緣名所緣緣。誰之所緣緣?謂心心所。誰為所緣緣?謂諸境界。如是境界於何等心心所作所緣緣?謂於似此顯現心心所作所緣緣。故此相云,謂若義是似此顯現心心所生因,彼既生已,還能執著顯了內證此義,是所緣相。義即境界。似此顯現心心所者,謂心心所似義顯現。云何似義顯現耶?謂心心所於所緣境,行相與之相似故。眼識行相似於色,乃至意識行相似於法故,又稱為色識乃至法識也。唯能於似彼顯現心心所作生因,不於餘心心所作生因。故色不於耳等識,乃至法不於眼等識作所緣緣也。作生因言,顯為緣義。彼既生已,還能執著顯了內證此義者,此顯為所緣義也。彼謂似義生起之心心所。執著顯了內證則緣慮義也。染見相應心心所,則於義執著。五識五俱意識現量別別事時,則於義顯了。定心、無漏心現量事理時,則於義內證,心心所非一類,義非一類,故緣慮之相亦有如是三種差別也。既生還能云云者,此簡餘緣故。緣生色法,彼不能緣。因緣、等無間緣、增上緣,雖亦生起心心所,而心心所不定緣彼。唯此所緣緣義,既能生彼,彼復緣此,具是二義,特名所緣緣也。成唯識論立緣義云:謂若有法(),是帶己相心或相應(似此顯現心心所)、所慮(所緣)、所托()。與此論立義,如合符節。拙作緣生論中具廣辨釋。彼論復分此緣,為親疏二種,此亦不述,參看彼論可也。餘有釋者,義多乖逆。

2)差別者,有二十九種:
一、非有所緣,謂顛倒心心法及緣過去未來夢影幻等所緣境界。kathaṃ prabhedataḥ / asadālaṃbanaṃ tadyathā viparyastānāṃ cittacaitasikānām atītānāgatasvapnapratirbibamāyādyālaṃbanaṃ ca /
二、有所緣,謂餘所緣境界。sadālaṃbanaṃ tadanyeṣām /
三、無所緣所緣,謂色、心不相應行、無為。anālaṃbanamālaṃbanaṃ rūpaṃ cittaviprayuktā asaṃskṛtaṃ ca /
四、有所緣所緣,謂心、心法。 sālaṃbanamālaṃbanaṃ cittacaitasikā dharmāḥ /
五、正性所緣,謂善法。 samyaktvālaṃbanaṃ tadyathā kuśalam / (Abhidh-s-bh 41)
六、邪性所緣,謂染污法。mithyātvālaṃbanaṃ tadyathā kliṣṭam /
七、非正性非邪性所緣,謂無覆無記法。naivasamyakratvanamithyātvālaṃbanaṃ tadyathānivṛtāvyākṛtam /
八、如理所緣,謂善心、心法。 yoniśa ālaṃbanaṃ tadyathā kuśalānāṃ cittacaitasikānām /
九、不如理所緣,謂染污心心法。ayoniśa ālaṃbanaṃ tadyathā kliṣṭānām /
十、非如理非不如理所緣,謂異此心心法。naivayoniśonāyoniśastadvinirmuktānām /
十一、同類所緣,謂善等緣善等,自地緣自地,有漏緣有漏,無漏緣無漏如是等。sabhāgamālaṃbanaṃ tadyathā kuśalādīnāṃ kuśalādīni svabhūmikānāṃ ca svabhūmikaṃ sāsravāṇāṃ ca sāsravamanāsravāṇāṃ cānāsravam /
十二、異類所緣,謂善等緣不善等,餘地緣餘地,有漏無漏緣無漏有漏如是等。visabhāgamālaṃbanaṃ tadyathā kuśalādīnāmakuśalādīnyanyabhūmikānāṃ cānyabhūmikaṃ sāsravānāsravayoścānāsravasāsravam /
十三、異性所緣,謂有尋有伺心心法所緣。nānātvamālaṃbanaṃ tadyathā savitarkavicārāṇāṃ
cittacaitasikānām /
十四、一性所緣,謂無尋無伺心心法所緣。ekatvamālaṃbanaṃ tadyathāvitarkāvicārāṇām /
十五、威勢所緣,謂無想及彼方便心心法所緣境界,及空、識無邊處所緣境界。vibhūtyālaṃbanaṃ tadyathāsaṃjñikaprāyogikānāṃ cittacaitasikānām ākāśavijñānānantyāyatanikānāṃ ca /
此中前二句能除想故名威勢,所餘性大故名威勢。
十六、略細所緣,謂無所有處所緣境界。abhisaṃkṣiptaṃ sūkṣmamālaṃbanaṃ tadyathākiṃcanyāyatanikānām /
十七、極細所緣,謂非想非非想所緣,過此更無極細性故。paryantikaṃ sūkṣmamālaṃbanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām /
十八、煩惱所緣,謂即此能有所緣故,如經中說斷滅所緣。 kleśa ālaṃbanaṃ tenālaṃbyata iti kṛtvā /
十九、法所緣,謂聖教名句文身。dharma ālaṃbanaṃ tadyathāryāṇāṃ nāmakāyapadakāyavyañjanakāyāḥ /
二十、義所緣,謂依此法義。artha ālaṃbanaṃ tadāśrito 'rthaḥ /
二十一、狹小所緣,謂聲聞乘等。parīttamālaṃbanaṃ tadyathā śrāvakayānam /
二十二、廣大所緣,謂大乘。vipulamālaṃbanaṃ tadyathā mahāyānam /
二十三、相所緣,謂止、舉、捨相。nimittamālavanaṃ tadyathā śamathapragrahopekṣānimittāni /
二十四、無相所緣,謂涅槃及第一有。animittamālaṃbanaṃ tadyathā nirvāṇaṃ bhavāgrayaṃ ca /
二十五、真實所緣,謂真如及十六行所緣諸諦。 tattvamālaṃbanaṃ tadyathā tathatā ṣoḍaśānāṃ cākārāṇāṃ satyāni /
二十六、安住所緣,謂滅盡定及定方便心心法所緣。vaihārikamālaṃbanaṃ tadyathā nirodhasamāpattiḥ /
二十七、自在所緣,謂解脫等乃至一切種智諸功德所緣。vaśavartyālaṃbanaṃ tadyathā vimokṣādīnāṃ sarvākārajñatāvasānānāṃ guṇānām /
二十八、須臾所緣,謂無學所緣唯此生故。kṣaṇikamālaṃbanaṃ tadyathāśaikṣāṇāṃ tajjanmikameva /
二十九、隨轉所緣,謂佛菩薩所緣境界。anuvartyālaṃbanaṃ tadyathā buddhabodhisattvānām //
王疏:△差別者,有二十九種。一非有所緣,謂顛倒心心所(非常見常等心,或瘋狂者心,於杌見鬼等)及緣過去未來夢影幻等所緣境界。二有所緣,謂餘所緣境界。三無所緣所緣,謂色心不相應行無為占四有所緣所緣,謂心心所。五正性所緣,謂善法。六邪性所緣,謂染污法。七非正性非邪性所緣,謂無覆無記法。八如理所緣,謂善心心所。九不如理所緣,謂染污心心所。十非如理非不如理所緣,謂異此心心所。十一同類所緣,謂善等緣善等, 自地緣自地,有漏緣有漏,無漏緣無漏,如是等。十二異類所緣,謂善等緣不善等,餘地緣餘地,有漏無漏緣無漏有漏,如是等。十三異性所緣,謂有尋有伺心心所所緣。十四一性所緣,謂無尋無伺心心所所緣。十五威勢所緣。謂無想及彼方便心心所所緣境界,及空識無邊處所緣境界。此中前二句能除想故名威勢,所餘性大故說威勢。十六略細所緣,謂無所有處所緣境界。十七極細所緣,謂非想非非想所緣,過此更無極細性故。十八煩惱所緣,謂即此能有所緣故,如經中說斷滅所緣。十九法所緣,謂聖教名句文身。二十義所緣,謂依此法義。二十一狹小所緣,謂聲聞乘等。二十二廣大所緣,謂大乘。二十三相所緣,謂止舉捨相。二十四無相所緣,謂涅槃及第一有。二十五真實所緣,謂真如及十六行所緣諸諦。二十六安住所緣,謂滅盡定及定方便心心所所緣。二十七自在所緣,謂解脫等乃至一切種智諸功德所緣。二十八須臾所緣,謂無學所緣,唯此生故。二十九隨轉所緣,謂佛菩薩所緣境界。
差別二十九種中,一非有及有為一對。所緣之法,自體非有,但能緣心所變影像,名非有所緣,即帶質、獨影境所緣之法;有自性相,名有所緣,即是性境。二無所緣所緣及有所緣所緣為一對。就所緣法,色心等差別故。三正性邪性非正非邪性所緣,三種為一對。就一切所緣法,三性差別故。四如理不如理非如理非不如理所緣為一對。唯就心心所三性差別故,亦可就彼緣境時行相差別立,能得實相審決顯了名如理;不得實相反起異執,名不如理。未證實理,亦無所執,名非如理非不如理。五同類異類為一對,所緣之法,與能緣法性界同異差別故。六異性,一性、威勢、略細、極細五為一對,就三界九地心心所所緣差別。故欲界初禪所緣名異性所緣,由有尋有伺於意言門轉故。二禪以上名一性,但緣現境,離尋伺故。餘三可知。七煩惱所緣,一種無對。八法義為一對,能詮所詮差別故。九狹小廣大為一對,乘差別故。十相無相真實為一對,相者取如理相,對治粗煩惱故。無相者,涅槃寂靜遣諸相故。然第一有無相,相極細故,想極微略,假說無相。真實所緣者,以安立非安立,真實諦理為所緣故。此非有相非無相,證實相故,除妄相故,無相實相以為其相。此三以相有無差別。十一安住自在為一對,自利他利別故,謂安住唯自利,自在兼利他。十二須臾隨轉為一對,聖果差別故。二乘無學,一生人滅,更不再有所緣,故爾須臾。諸佛菩薩,窮未來際,利樂有情,常隨轉故。云隨轉者,示現變化,都非真實,隨有情心轉。此十二對,二十九種所緣,總攝世出世間境界差別。此與前段六對十二種所緣不同者,前之六對就能緣心,立所緣境。此十二對直觀所緣自相差別。

3)安立者,謂所緣境體非真實,唯安立故,由四種因知所緣境,體非真實,謂相違識相故。無所緣境,識可得故,不由功用,應無倒故,隨三智轉故。由此道理,能取體性亦非真實。kathaṃ sthititaḥ / ālaṃbanasyāpariniṣpattitastathā vyavasthāpanāt / caturbhiśca kāraṇairapariniṣpannamālaṃbanaṃ veditavyam - viruddhavijñānanimittatayā, (Abhidh-s-bh 42) a[n]ālaṃbanavijñānopalabdhyā, yatnamantareṇāviparyāsaprasaṅgatayā, trividhajñānānuvartanatayā ca / tataśca grāhakasyāpyapariniṣpattiḥ /
三智者,謂自在智、觀察智、無分別智。為顯四因,乃說頌曰:trividhaṃ jñānaṃ vaśitājñānaṃ vipaśyanājñāna nirvikalpajñānaṃ ca / tatra caturṇā kāraṇānāmudāharaṇāni /
 鬼傍生人天  各隨其所應 等事心異故  許義非真實
pretatiryagmanuṣyāṇāṃ devānāṃ ca yathārha taḥ /
tulyavastumanobhedādarthāniṣpattiriṣyate // 1 //
 於過去事等  夢像二影中 雖所緣非實  而境相成就
atītādau tathā svapne pratibiṃbadvaye 'pi ca /
asannālaṃbanatvācca tadālaṃbanayogataḥ // 2 //
 若義義性成  無無分別智 此若無佛果  證得不應理
arthasyārthatvaniṣpattau jñānaṃ na syādakalpakam /
tadabhāvācca buddhatvaprāptirnaivopapadyate // 3 //
 得自在菩薩  由願解力故 如欲地等成  得定者亦爾
bodhisattve vaśiprāpte 'dhimuktivaśādyataḥ /
tathābhāvaḥ pṛthivyādau dhyāyināṃ copalabhyate // 4 //
 成就簡擇者  有智得定者 思惟一切法  如義皆顯現
niṣpannavicayasyeha dhīmataḥ samādhilābhinaḥ /
sarvadharmamanaskāre tathārthakhyānato 'pi ca // 5 //
 無分別智行  諸義皆不現 當知無有義  由此亦無識
jñānacāre 'vikalpe hi sarvārthākhyānato 'pi ca /
arthābhāvopagantavyo vijñaptestadabhāvataḥ // 6 //
王疏△安立者,謂所緣境體非真實,唯安立故。由四種因,知所緣境,體非真實。謂相違識相故(),無所緣境,識可得故(),不由功用,應無倒故(),隨三智轉故()。由此道理,能取體性亦非真實。三智者,謂自在智、觀察智、無分別智。為顯四因,乃說頒日: 鬼傍生人天,各隨其所應,等事心異故,許義非真實。 於過去事等,夢像二影中,雖所緣非實,而境相成就。 若義義性成,無無分別智。此若無佛果,證得不應理。 得自在菩薩,由願解力故,如欲地等成,得定者亦爾。 成就簡擇者,有智得定者,思惟一切法,如義皆顯現。 無分別智行,諸義皆不現,當知無有義,由此亦無識。
安立者,非有離識實境為所緣緣。諸所緣緣,皆即諸識自所變現。此所變現,謂識相分,見分依之而生,亦即緣彼。雖諸本質,亦離自識有,而即餘識相分,亦不離識。故說所緣境,體非真實,但隨世俗情計,說有所緣境界,名為安立。云何應知所緣境界不離識有,但假安立耶?由四種因故:一由相違識相故,即頌鬼傍生人天,各隨其所應,等事心異故,許義非真實。謂同一河水,鬼見膿河,魚見安宅、游行道路,人見清水,天見宮殿。又如人犬所嗅,香臭各殊,有病無病,見色各異。諸如是等,同一時處,於一事中,有相違識相種種不同。由是可知彼境非實,各隨心變。二由無所緣境,識現可得故,即頌於過去事等,夢像二影中,雖所緣非實,而境相成就。過去已滅,未來未生,夢像虛妄,皆非是有,然可於心成所緣境。是知所緣,唯心現也。三由不由功用,自應無倒故,即頌若義義性成,無五分別智,此若無佛果,證得不應理。謂若如常所執境義,其義實性成就不妄者,應諸凡夫不由功用,自無顛倒,已證真實,是即應無五分別智,由彼五分別智與諸凡夫證實境智互相違故。彼既真實,此應虛妄,云何修行智反成虛?是故彼實,此應非有。然此若無,佛不應證。既佛所證,彼應非虛。充分別智既非虛妄,應爾世間所執實智實境皆非真實。四由隨三智轉故。初隨自在智轉,即得自在菩薩,由願解力故,如欲地等成,得定者亦爾。八地菩薩名得自在,由願解力,欲令地等轉變金等,或令水等變地火等,如欲皆成。其餘得根本靜慮發神通者,隨欲轉變,自在亦爾。既境真實,云何隨智而有轉變,次隨觀智轉,即頌成就簡擇者,有智得定者,思惟一切法,如義皆顯現。謂加行等位聞思智成,於法義已得簡擇現觀,及諸已得修所成慧。有智得定諸人,思惟諸法,如義皆現。不但現影,亦現實故。如觀白骨佛身等。境既實有,云何由智可得轉生。次由無分別智轉,即頌無分別智行,諸義皆不現,謂見道已往,無分別智生,所有世間一切義相皆不顯現,由正智力斷邪分別故。境既實有,云何隨智而有轉滅,依此三智能轉於境,境隨彼轉,或變或生,或復轉滅。又由前三相違實相等因, 當知無有義。所緣之境皆唯心現,體非實有。既境非真,識亦幻起,故復結云由此亦無識,能所性空,人勝義故。

4)遍知者,謂如實知相、差別、安立、所緣境界。kathaṃ parijñānataḥ / lakṣaṇaprabhedasthitīnāṃ yathābhūtajñānataḥ //
5)斷者,謂聲聞等及與大乘所得轉依。kathaṃ prahāṇataḥ / śrāvakayānamahāyānābhyāmāśrayaparivṛttitaḥ /
聲聞乘等所得轉依,雖於蘊界處所緣得解脫,然於彼不得自在。śrāvakayānāśrayaparivṛttyā skandhadhātvāyatanālaṃbanebhyo vimokṣo na tu teṣu vibhutvalābhaḥ /
大乘所得轉依具得二種。已說所緣緣,隨文決擇義。mahāyānāśrayaparivṛttyā tūbhayamiti / samāpta ālaṃbanapratyaye yathāgranthaṃ viniścayaḥ /
王疏:△遍知者,謂如實知相差別,安立所緣境界。
斷者,謂聲聞等及大乘所得轉依。聲聞乘等所得轉依,雖於蘊界處所緣得解脫,然於彼不得自在。大乘所得轉依,具得一切種。已說所緣緣隨文決擇義。
遍知所緣自相差別,更知安立已,則於所緣不起謬執,知非實有。由此故能斷除所緣。云何斷耶?凡夫執境,染著沉溺,聖者知空,超然解脫。於境解脫,即說為於所緣境得於斷也。然二乘但能斷彼,不復能自在隨轉而示現彼,一斷無餘,即不能為有情作諸功德。大乘不爾,於境解脫復得自在,隨諸有情轉變示現皆得自在。

增上緣者,謂任持增上故、引發增上故、俱有增上故、境界增上故、產生增上故、住持增上故、受用果增上故、世間清淨離欲增上故、出世清淨離欲增上故,是增上緣義。katham adhipatitaḥ / pratiṣṭhādhipatīto 'pyāvedhādhipatito 'pi sahabhāvādhipa tito 'pi viṣayādhipatito 'pi prasavādhipatito 'pi sthānādhipatito 'pi phalopabhogādhipatito 'pi laukikaviśuddhya dhipatito 'pi lokottaraviśuddhya dhipatito 'pi adhipati pratyayo draṣṭavyaḥ //
任持增上者,謂風輪等於水輪等,器世間於有情世間,大種於所造,諸根於諸識如是等。pratiṣṭhādhipatitaḥ vāyumaṇḍalādīnyammaṇḍalādīnām, bhājanalokaḥ sattvalokasya, bhūtāni bhautikānām, indriyāṇi vijñānānām ity evamādi /
引發增上者,謂一切有情共業於器世間故,有漏業於異熟果,如是等。āvedhādhipatitaḥ sarvasattvasādhāraṇaṃ karma bhājanalokasya, paurāṇaṃ sāsravakarma vipākasyetyevamādi
俱有增上者,謂心於心法,作意於心,觸於受如是等。此後增上,依二十二根建立。sahabhāvādhipatitaḥ cittaṃ caitasānām, manaskāraḥ cittasya, sparśī vedanāyā ityevamādi /ataḥ paraṃ dvāviśati mindriyāṇyadhikṛtyādhipativyavasthānaṃ veditavyam /
境界增上者,謂眼、耳、鼻、舌、身、意根,由此增上力,色等生故。tatra viṣayādhipatitaḥ cakṣuḥśrotraghrāṇajihvākāyamanaindriyānām, tadādhipatyena rūpādyabhinirvṛtteḥ / (Abhidh-s-bh 43)
產生增上者,謂男、女根,由此增上力,得入胎故。prasavādhipatitaḥ strīpuruṣendriyayoḥ, tadādhipatyena garbhāvakramaṇāt /
住持增上者,謂命根,由此增上力,眾同分得住故。 sthānādhipatito jīvitendriyasya, tadvaśena nikāyasabhāgasthānāt /
受用果增上者,謂苦、樂、憂、喜、捨根,依此能受愛非愛異熟故。phalopabhogādhipatitaḥ sukhaduḥkhasaumanasyopekṣendriyāṇām, tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt
世間清淨離欲增上者,謂信、勤、念、定、慧根,由此制伏諸煩惱故。 laukikaviśudhyadhipatitaḥ śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt /
出世清淨離欲增上者,謂所建立未知欲知根、已知根、具知根,由此永害諸隨眠故。lokottaraviśudhyadhipatito 'nājñātamājñāsyāmīndriyasyājñendriyasyājñātāvīndriyasya ca vyavasthānaṃ veditavyam, tair anuśayasamudghātāditi //
王疏:〇增上緣者,謂任持增上故、引發增上故、俱有增上故、境界增上故、產生增上故、住持增上故、受用果增上故、世間清淨離欲增上故、出世清淨離欲增上故是增上緣義。
任持增上者,謂風輪等於水輪等(佛說器世界,地輪依水輪,水輪依風輪,故風輪任持水輪,水輪能任持地輪。任持者,載令不顛覆故)。器世間於有情世間(根身依止器界),大種於所造(造色.信大種),諸根於諸識(根能任持識),如是等。引發增上者,謂一切有情共業於器世間故,有漏業於異熟果,如是等(器界共業所感,異熟果有漏業感。等者等取無漏聖道,引發出世離繫故,又自類善不善法,引發自類勝品諸行,資糧加行有漏善法,引發無漏聖道,皆引發增上)。俱有增上者,謂心於心所,作意於心,觸於受,如是等(心心所法俱時生起,諸相應法皆互為俱時增上。然前任持增上中,根於諸識亦俱有增上,根名俱有依故)。此后增上,依二十二根建立。境界增上者,謂眼耳鼻舌身意根,由此增上力,色等生故。產生增上者,謂男女根, 由此增上力得入胎故。住持增上者,謂命根,由此增上力、眾同分得住故。受用果增上者,謂苦樂憂喜捨根,依此能受愛非愛異熟故。世間清淨離欲增上者,謂信勤念定慧根,由此制伏諸煩惱故。出世清淨離欲增上者,謂所建立未知欲知根、已知根、具知根,由此永害諸隨眠故。
四增上緣。成唯識論云:謂若有法,有勝勢用,能於餘法或順或違。即除上三緣,餘一切法、凡能助與勢力增上他法者,皆名增上緣。此如日光、雨露、土壤、肥料、人工之於禾稼,非如種子,因緣生白果,此生他果故。等無間緣但心所望無間生心心所,此通色等,.通一切法、一切時故。所緣緣唯望心心所作緣,此亦於色等作緣故。又此緣用於四處轉,謂生、住、成、得。根於識等,業於異熟,作意於心,為生增上。風輪等於水輪等,器世間於有情世間,食於眾同分等是住增上。成有二種:謂成立成辦。所知勝解,宗因譬喻,敵證和合,於所成立義為增上。工巧智、勞動力、工具材料和合於所成辦事為增上。親近善友,聽聞正法,如理作意,法隨法行,於道、道果為得增上。今此論說九類增上,前三后六亦攝於四增上中。二十二根瑜伽五十七有八復次建立。其最初義疏要頌云:取境續家族,活命受業果,世間出世淨,依此量立根。即此所說義也。此中六根增上色等生者,謂由六根生識,識起緣色等,色即識相分,故說增上生色等,展轉義故,依識親所緣緣說。若疏所緣緣,既餘識所生,不關此識根起,無漏三根,道諦中更釋。
上來四緣已竟。此論義廣,唯識義嚴,拙作緣生論中更為研析,互參究之,可無遣義歟!

云何同分彼同分?幾是同分彼同分?為何義故觀同分彼同分耶?謂不離識彼相似根於境相續生故,離識自相似相續生故,是同分彼同分義。kathaṃ sabhāgatatsabhāgaṃ kati sabhāgatatsabhāgāni kim arthaṃ sabhāgatatsabhāgaparīkṣā / vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattito 'pi vijñānavirahitasvasādṛśyaprabandhotpattito 'pi sabhāgatatsabhāgaṃ draṣṭavyam /
初是同分,諸根與識俱識相似,於諸境界相續生故。由根與識相似轉義,說名同分。vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattitaḥ sabhāgaṃ veditavyam, vijñānasahitasya vijñānasādṛśyenendriyasya viṣayeṣu prabandhenotpatteḥ vijñānavṛttisādṛśyārthena tadindriyaṃ sabhāgam ity ucyate /
第二是彼同分,諸根離識自類相似,相續生故,由根不與識合,唯自體相似相續生,根相相似義,說名彼同分。vijñānavirahitasvasādṛśyaprabandhotpattitastatsabhāgam, vijñānena viprayuktasyendriyasya svātmasādṛśyena prabandhotpattirindriyalakṣaṇasādṛśyārthena tatsabhāgaṃ veditavyam / rūpaskandhaikadeśaścakṣurādipañcendriyalakṣaṇaḥ / pañca rūpīṇi dhātvāyatanāni cakṣurādīnītyeva /
色蘊一分,眼等五有色界、處一分,是同分彼同分。為捨執著與識相應不相應我故,觀察同分彼同分。rūpaskandhaikadeśaḥ pañcarūpīṇi dhātvāyatanāni vijñānayuktāyuktātmābhiniveśatyājanārtham //
王疏:〇云何同分彼同分?幾是同分彼同分?為何義故觀同分彼同分耶?謂不離識彼相似根,於境相續生故,離識自相似相續生故,是同分彼同分義。
初是同分,諸根與識俱,與(此字增)識相似,於諸境界相續生故。由根與識相似轉義,說名同分。第二是彼同分,諸根離識, 自類相似相續生故, 由根不與識合,唯自體相似相續生,根根自(此字原作相)相似義,說名彼同分。
〇色蘊一分,眼等五有色界處一分是同分彼同分。為捨執著與識相應不相應我故,觀察同分彼同分。五十一同分彼同分門。瑜伽五十六云: 問:此十八界幾是同分?幾彼同分?答有識眼界名為同分,所餘眼界名彼同分。如眼界乃至身界亦爾。唯根所攝內識界中,思量同分及彼同分。非於色等外諸界中。當知法.界諸有所緣,如心界說。諸無所緣,如色等說。此同分彼同分義,在本論遺一與字,錯一相字(自字錯),逐極難解。今於本論增一與字,改一自字,而義自明。同分者,五色根同於識故,何所同耶?同於一境轉故,蓋色根各別能攝自境,五識各別緣色等時,五根同識於一境轉,攝取與緣慮相似,故名同分。分者類也。云何但說五根不說意根耶?意根不與意識同一境轉故。彼同分者,境不現前,識不生起,根自相續,一類長時,前后自相似故,名彼同分。彼者彼根自體,顯非同於識,但彼自體前后同故。二論俱說唯五色根是同分彼同分。然瑜伽復說法界諸有所緣,如心界說,諸無所緣如色等說者,意許心心所法有同分義。根既似識,識亦似根,可名同分。心所隨心,當知亦爾。餘不相應行、無為及法處攝色如色等,非是同分,非彼同分。然心心所但有同分,無彼同分,根可離識,自相續生,識不離根,自相似起。又根無記,前后性同。識性轉異,不一類故。合觀同分彼同分,識不具故,唯說五根。眼等五有色界處一分者,上界有根而識不俱,唯彼同分非同分。又同分彼同分各一分故,說名一分。執根為我者,謂我與識有時相應,或不相應。今觀同分彼同分,,唯是五色根,別無有我也。又五色根常相續故,識等不爾,故依彼執我。觀彼以為同分彼同分,前后相似相續名同,若是實我,前后一物,不可云同也。

云何執受?幾是執受?為何義故觀執受耶?謂受生所依色故,是執受義。katham upāttaṃ katy upāttāni kim arthamupāttaparīkṣā / vedanotpatyāśraya(rūpa) ta upāttaṃ draṣṭavyam /
若依此色受得生,是名執受。vedanotpattyāśrayarūpata iti yadrūpamāśritya vedanotpadyate tadupāttam ity ucyate /
色蘊一分,五有色界、處全,及四一分,是執受。 rūpaskandhaikadeśaḥ pañca rūpīṇi dhātvāyatanāni - caturṇāṃ caikadeśaḥ / (Abhidh-s 30)
色蘊一分者,謂根、根居處所攝。 rūpaskandhaikadeśaḥ sādhiṣṭhānendriyasaṃgahītaḥ /
五有色界、處全者,謂眼等。pañca rūpīṇi dhātvāyatanāni cakṣurādīni /
四一分者,謂不離根色香味觸。caturṇāṃ caikadeśaḥ rūpagandharasaspraṣṭavyānāmindriyāvinirbhāgī //
為捨執著身自在轉我故,觀察執受。dehavaśavarttyā tmābhiniveśatyājanārtham //
王疏:〇云何執受?幾是執受?為何義故觀執受耶?謂受生所依色故是執受義。
若依此色受得生是名執受。
〇色蘊一分,五有色界處全,及四一分是執受。
色蘊一分者,謂根,根居處所攝。五有色界處全者,謂眼等。四一分者,謂不離根色香味觸。
〇為捨執著身自在轉我故,觀察執受。
五十二執受門。五根及根依處,內大種造色,有情根身名有執受。誰所執受?謂阿賴耶識,由彼執受故,有生活長養,新新相續,不同死尸。從此能生苦樂諸受,名為有情。不同外器界色,無覺受生,不起痛癢。此與阿賴耶識安危共同,謂此由彼執持故,此身得生長。彼識捨身不執持時,此即壞爛。又此身完好,彼識得住。此若破壞,彼亦無依,決然捨去。故根身必有執受,此所以異於外器界色也。身自在轉我者,執身為我,能自在轉。今觀執受,知此身無自在,由識執受而后生住故,彼我則無。

云何根?幾是根?為何義故觀根耶?謂取境增上故、種族不斷增上故、眾同分住增上故、受用淨不淨業果增上故、世間離欲增上故、出世離欲增上故,是根義。katham indriyaṃ katīndriyāṇi kimarthabhindriyaparīkṣā / viṣayagrahaṇādhipatito 'pi kuśalaprabandhādhipatito 'pi nikāyasabhāgasthānadhipatito 'pi śubhāśubhakarmaphalabhogādhipatito 'pi laukikavairāgyādhiopatito 'pi lokottaravairāgyādhipatito 'pi indriyaṃ draṣṭavyam /
取境增上者,謂眼等六,由此增上力,於色等境心心法轉故。viṣayagrahaṇādhipatitaścakṣurādīnāṃ ṣaṇṇām, tadādhipatyena rūpādyālaṃbane cittacaitapravṛteḥ /
種族不斷增上者,謂男女根,由此增上力,子孫等胤流轉不絕故。餘如增上緣中說。kulaprabandhādhipatitaḥ strīpuruṣendriyayoḥ, tataḥ putrapautrādyanvayapravṛtteḥ / śeṣaṃ yathādhipatipratyaye nirdiṣṭaṃ tathānugantavyam /
受識蘊全、色、行蘊一分,十二界、六處全,法界、法處一分是根。vedanāskandho vijñānaskandha rūpasaṃskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca /
色蘊一分者,謂眼、耳、鼻、舌、身、男、女根。rūpaskandhaikadeśaścakṣuḥ śrotraghrāṇajihvākāyastrīpuruṣendriyalakṣaṇaḥ /
行蘊一分者,謂命、信、勤、念、定、慧根。saṃskāraskandhaikadeśo jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ /
十二界全者,謂六根、六識界。dvādaśa dhātava indriyavijñānadhātavaḥ /
六處全者,謂內六處。ṣaḍāyatanānyādhyātmikāni /
法界、法處一分者,謂命及樂等信等五根。dharmadhātvāyatanaikadeśaśca jīvitendriyaṃ sukhādīni śraddhādāni pañca //(Abhidh-s-bh 44)
為捨執著增上我故,觀察根。ātmādhipatyabhiniveśatyājanārtham //
王疏:〇云何根?幾是根?為何義故觀根耶?謂取境增上故、種族不斷增上故、眾同分住增上故、受用淨不淨業果增上故、世間離欲增上故、出世離欲增上故是根義。
取境增上者,謂眼等六,由此增上力,於色等境心心所轉故。種族不斷增上者,謂男女根,由此增上力,子孫等胤,流轉不絕故。餘如增上緣中說。
〇受識蘊全,色行蘊一分,十二界、六處全,法界法處一分是根。
色蘊一分者,謂眼耳鼻舌身男女根。行蘊一分者,謂命信勤念定慧根。十二界全者,謂六根六識界。六處全者,謂內六處。法界法處一分者,謂命及樂等信等五根。
〇為捨執著增上我故,觀察根。
五十三根門。勝增上緣是名為根。不同餘法、泛爾增上。此二十二根,於所生法,有特殊緣助力,彼若缺若離,定不得生故。眼等五根,五淨色根為體。意根總八識為體。男女二根,身根一分為體。命根但依本識親種分位為體。五受根即彼五受為體。信等五根、即以信等及善念等為體,未知當知根體位有三種:一根本位,在見道,除后剎那。二加行位,即暖、頂、忍、世第一法。三資糧位,發心以往,加行以前。於此三位,信等五根,意喜樂捨為此根性。加行等位,亦有憂根。始從見道最后心,乃至金剛喻定,所有信等無漏九根,皆是已知根性。未離欲者,亦有憂根。諸無學位,無漏九根,一切皆具知根性。論中出體,所以不說三無漏根者,即用信等九根以為體故。為捨增上我觀察根者,根有增上力,執彼為自我名增上我,今觀於根,但根增上,非我增上故。

云何苦苦性?幾是苦苦性?為何義故觀苦苦性耶?謂苦受自相故、隨順苦受法自相故、是苦苦性義。kathaṃ duḥkhaduḥkhatā kati duḥkhaduḥkhatāni kimarthaṃ duḥkhaduḥkhatāparīkṣā / duḥkhavedanāsvalakṣaṇato 'pi duḥkhavedanīyadharmasvalakṣaṇato 'pi duḥkhaduḥkhatā draṣṭavyā /
苦受自相者,謂苦受即用苦體為自相故,名苦苦性。duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatāḥ /
隨順苦受法自相者,謂能生此受根境及相應法隨順苦受故,名苦苦性。 tadutpattinimittabhūtāstvindriyārthās tatsaṃprayuktāś ca duḥkhavedanīyatvād duḥkhaduḥkhatā draṣṭavyā //
一切一分是苦苦性。為捨執著有苦我故,觀察苦苦性。sarvepāmekadeśaḥ / duḥkhitātmābhiniveśatyājanārtham //

云何壞苦性?幾是壞苦性?為何義故觀壞苦性耶?謂樂受變壞自相故,隨順樂受法變壞自相故,於彼愛心變壞故,是壞苦性義。kathaṃ viparīṇāmaduḥkhatā kati viparīṇāmaduḥkhatāni kimarthaṃ vipariṇāmaduḥkhatāparīkṣā / sukhavedanāvipariṇatisvalakṣaṇato 'pi sukhavedanīyadharmavipariṇatisvalakṣaṇato 'pi tatra cānunayacittavipariṇatito 'pi vipariṇāmaduḥkhatā draṣṭavyā /
此中樂受及隨順樂受法,於變壞位能生憂惱故,此變壞是壞苦性。又由愛故,令心變壞,亦是壞苦。如經中說:入變壞心。sukhāyā vedanāyās tadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā / tatra cānunayena cittasya vipariṇamanaṃ vipariṇāmaduḥkhatā veditavyā / yathoktamavadīrṇo vipariṇatena citteneti //
一切一分是壞苦性。為捨執著有樂我故,觀察壞苦性。sarvepāmekadeśaḥ / sukhitātmābhiniveśatyājanārtham //
云何行苦性?幾是行苦性?為何義故觀行苦性耶?謂不苦不樂受自相故,隨順不苦不樂受法自相故,彼二麤重所攝受故,不離二無常所隨不安隱故,是行苦性義。kathaṃ saṃskāraduḥkhatā kati saṃskāraduḥkhatāni kimarthaṃ saṃskāraduḥkhatāparīkṣā /aduḥkhāsukhavedanā svalakṣaṇato 'pi aduḥkhāsukha vedanīyasvadharmalakṣaṇato 'pi tadubhayadauṣṭhulyaparigrahato 'pi dvayāvinirmokṣānityānubandhāyogakṣemato 'pi saṃskāraduḥkhatā draṣṭavyā /
不苦不樂受者,謂阿賴耶識相應受。aduḥkhāsukhā vedanālayavijñānasaṃprayuktā
隨順不苦不樂受法者,謂順此受諸行。tadvedanīyāś ca saṃskārā
彼二麤重所攝受者,謂苦壞二苦麤重所隨故。duḥkhavipariṇāmaduḥkhatayodauṣṭhulyenānugatatvāttena
不離二無常所隨不安隱者,謂不解脫二苦故,或於一時墮在苦位,或於一時墮在樂位,非一切時唯不苦不樂位,是故無常所隨不安隱義。是行苦性。duḥkhatādvayenāvinirmuktatvād ekadā duḥkhāvasthāṃ bhajante ekadā sukhāvasthāṃ, na nityakālamaduḥkhāsukhāvasthā eva bhavanti / tasmād anityatānubandhārthenāyogakṣematvāt saṃskāraduḥkhatā veditavyā /
除三界、二處、諸蘊一分,一切是行苦性。skandhānāṃ trayāṇāṃ dhātūnāṃ dvayoścāyatanayorekadeśaṃ sthāpayitvā sarvāṇi /
三界者,謂意界、法界、意識界。 skandhānām trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām /
二處者,謂意處、法處。dvayoścāyatanayormanodharmāyatanayoḥ /
一分者,謂除無漏相。ekadeśaṃ sthāpayitvānāsravalakṣaṇam, tadanyāni sarvāṇīti //
為捨執著有不苦不樂我故,觀察行苦性。Aduḥkhāsukhātmabhiniveśatyājanārtham //
王疏:〇云何苦苦性?幾是苦苦性?為何義故觀苦苦性耶?謂苦受自相故,隨順苦受法自相故,是苦苦性義。
苦受自相者,謂苦受即用苦體為自相故,名苦苦性。隨順苦受法自相者,謂能生此受根境及相應法,隨順苦受故,名苦苦性。
〇一切一分是苦苦性。為捨執著、有苦我故,觀察苦苦性。
〇云何壞苦性?凡是壞苦性?為何義故觀壞苦性耶?謂樂受變壞自相故,隨順樂受法變壞自相故,於彼愛心變壞故,是壞苦性義。
此中樂受及隨順樂受法,於變壞位,能生憂惱,故此變壞,是壞苦性。又由愛故令心變壞,亦是壞苦。如經中說,入變壞心。
〇一切一分是壞苦性。為捨執著有樂我故,觀察壞苦。
〇云何行苦性?幾是行苦性?為何義故觀行苦性耶?謂不苦不樂受自相故、隨順不苦不樂受法自相故、彼二粗重所攝受故、不離二無常所隨不安隱故是行苦性義。
不苦不樂受者,謂阿賴耶識相應受。隨順不苦不樂受法者,謂順此受諸行。彼二粗重所攝受者,謂苦壞二苦粗重所隨故。不離二無常所隨不安隱者,謂不解脫二苦故。或於一時,墮在苦位,或於一時墮在樂位,非一切時,唯不苦不樂位。是故無常所隨不安隱義是行苦性。
〇除三界二處諸蘊一分,一切是行苦性。
三界者,謂意界、法界、意識界。二處者,謂意處、法處。一分者,謂除無漏相。
〇為捨執著有不苦不樂我故,觀察行苦性。
五十四五六,三苦門。就勝義諦,一切有漏法,性皆是苦,故名苦諦。而苦相有異,故別三苦。苦受及隨順苦受法是苦苦,苦性自苦故。此中苦受,謂依根境等所生苦受,彼能生根境等,即是順苦受法。若無彼順苦受法,苦受不生,故合二名苦苦。諸三惡趣,及人天中生苦境界等,皆苦苦性,不爾、根身器界應非苦苦,苦苦如是,壞苦行苦亦爾。樂受及順樂受法,於變壞時,能生苦故,名為壞苦。樂受及順樂受法變壞者,無常之法,性必變壞故。樂愈增者,於變壞時苦亦彌增故。復云於彼愛心變壞者,貪故生憂,設無有愛,雖壞不憂。無掛礙恐怖,心無變壞矣。心之變壞、既由愛起,故云於彼愛心變壞。不苦樂及順彼法名為行苦者,二苦粗重所攝受故,謂雖行苦位,二苦種子隨逐不捨。不離二無常所隨不安隱者,未得出離,二苦恆逐,故不安隱,以斯為苦。如上界如應雖無二苦,而二苦種子之所隨逐,受報有盡,終退沒故,二苦仍生。況在人天,能常住捨。此中行苦,但說阿賴耶識相應受者,就全分說,非前六識無捨受生。除無漏相皆行苦性者,統攝三苦為一行苦,故如是說。否則應言一切一分,此說行苦應除苦壞二苦一分故。又此三苦界地別者,地獄純苦苦。餓鬼多分亦爾,少分壞苦,諸福德鬼有少樂故。既少有樂,捨亦應有之。人趣具三。欲天亦爾,初二三禪,已無苦苦,但有餘二。四禪以上惟有行苦,壞苦亦無。此就前六識所領受說。至第八識,三界、九地,——切皆唯行苦,彼無苦樂故。觀察三苦除三我者,無常故苦,苦故無我。既無自在,何有我耶?

云何有異熟?幾是有異熟?為何義故觀有異熟耶?謂不善及善有漏,是有異熟。kathaṃ savipākaṃ kati savipākāni kimarthaṃ savipākaparīkṣā /akuśalaṃ kuśalasāsravaṃ ca savipākaṃ draṣṭavyam /
由不善及有漏善法,能有當來阿賴耶識及相應異熟。由彼異熟故,此二種名有異熟。akuśalasya kuśalasāsravasya cāyatyā sasaṃprayogamālayavijñānaṃ vipākaḥ / atas tena vipākena tadubhayaṃ savipākam ity ucyate /
十界、四處、諸蘊一分,是有異熟。skandhānāṃ daśānāṃ dhātunāṃ caturṇāṃ cāyatanānāmekadeśaḥ /
十界者,謂七識、色、聲、法界。skandhānām / daśānāṃ dhātūnāṃ vijñānarūpaśabdadharma dhātūnām /
四處者,謂色、聲、意、法處。 caturṇā cāyatanānāṃ rūpaśabdamanodharmāyatanānām /
一分者,謂除無記無漏。ekadeśo 'vyākṛtānāsravavarjaḥ /
為捨執著能捨能續諸蘊我故,觀察有異熟。 skandhopanikṣepakapratisaṃghāyakātmābhiniveśatyājanārtham //
又異熟者,唯阿賴耶識及相應法,餘但異熟生非異熟。vipākaḥ punarālayavijñānaṃ sasaṃprayogaṃ draṣṭavyam / tadanyattu vipākajam //
餘者,謂眼耳等及苦樂等,是阿賴耶識。餘此唯得名異熟生,從異熟生故。ālayavijñānāt tadanyattu cakṣurādikaṃ ca sukhaduḥkhādikaṃ ca tadvipākrajamityākhyāṃ labhate tato jātamiti kṛtvā /(Abhidh-s-bh 45)
王疏:〇云何有異熟?幾是有異熟?為何義故觀有異熟耶?謂不善及善有漏是有異熟。
由不善及有漏善法能有當來阿賴耶識及相應異熟,由彼異熟故,此二種名有異熟。
〇十界、四處、諸蘊一分是有異熟。
十界者,謂七識色聲法界。四處者,謂色聲意法處。一分者,謂除無記無漏。
〇為捨執著,能捨能續諸蘊我故,觀察有異熟。又異熟者,唯阿賴耶識及相應法,餘但異熟生非異熟。
餘者,謂眼耳等及苦樂等,是阿賴耶識餘。此唯得名異熟生,從異熟生故。
五十七有異熟門。異熟者,三界五趣報。有異熟者,業也。業能有異熟,故業名有異熟。然此業唯不善及有漏善法。無記業無力感異熟果故。無漏善法能斷異熟,與異熟相違故。此中不善及有漏善法,雖不明言業,而一切煩惱善法要能發業、與業相應者,方能有異熟,方名不善等。不然,如末那相應等煩惱不能發業,但名有覆無記,不名不善也。此有異熟體謂七識者,意界就六識前滅意說,即現六識等無間緣,非謂末那賴耶。八識是異熟果,非業故。七識二俱非故。色聲有異熟者,身語二業攝故。此異熟體謂唯八識及相應法者,此為業報主,名真異熟。餘眼耳等五根及苦樂等三受,當知亦等根依處及外五塵,從異熟所生,故名異熟生,即別報也。苦樂非真異熟者,依六識生,展轉后起故。能捨能續諸蘊我者,不了業能續五蘊,業盡五蘊捨者,執別有我,能捨能續。觀有異熟唯諸法者,彼執自捨。

云何食?幾是食?為何義故觀食耶?謂變壞故,有變壞者。境界故,有境界者。悕望故,有悕望者。取故,有取者,是食義。katham āhāraḥ katy āhārāḥ kim arthaṃ māhāraparīkṣā /pariṇatito 'pi pāriṇāmikaḥ viṣayato 'pi vaiṣayikaḥ āśayato 'pyāśi (? śayi)kaḥ upādānato 'pyupādānikaḥ āhāro draṣṭavyaḥ /
初是段食,由變壞時,長養根大故。pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt /
二、是觸食,由依可愛境觸,攝益所依故。viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayā dhiṣṭhānena sparśenāśrayānugrahaṇāt /
三、是意思食,由繫意悕望可愛事力,攝益所依故。āśāta āśikaḥ manaḥ saṃcetanāhāraḥ, abhipretavastuprativaddhāśāvaśenāśrayānugrahaṇāt /
四、是識食,由阿賴耶識執持力,身得住故。所以者何?若離此識,所依止身便爛壞故。upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopādānavaśenātmabhā vopasthānāt / tathāhi tadviyukta āśrayaḥ pūtībhavatīti /
三蘊、十一界、五處、一分是食。為捨執著由食住我故,觀察食。trayāṇāṃ skandhānāmekādaśānāṃ dhātūnāṃ pañcānāñcāyatanānāmekadeśaḥ / āhārasthitikātmabhiniveśatyajanārtham //
又此四食差別建立略有四種:api khalvāhāro
punaś catvāro 'py āhārāḥ samasya caturbhiḥ prabhedairvyavasthāpyante /
一、不淨依止住食。 'śuddhā śrayasthitikaḥ
謂欲界異生,由具縛故。tadyathā aśuddhāśrayasthitikaḥ kāmāvacarāṇāṃ pṛthagjanānām, sakalabandhanatvāt /
二、淨不淨依止住食。śuddhāśuddhāśrayasthitikaḥ /
謂有學及色無色界異生,有餘縛故。 śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṃ rūpārūpyāvacarāṇāṃ ca pṛthagjanānām, sāvaśeṣavandhanatvāt /
三、清淨依止住食。śuddhāśrayasthitikaḥ
謂阿羅漢等,解脫一切縛故。śuddhāśrayasthitiko 'rhatām, sarvabandhanavinirmuktatvāt /
四、示現住食。sthitisāṃdarśinakaśca draṣṭavyaḥ /
謂諸佛及已證大威德菩薩,由唯示現食力住故。sthitisāṃdarśiko buddhānāṃ bodhisattvānāṃ ca mahāprabhāvaprāptānām, āhāravaśena sthitiriti saṃdarśanamātratvāt //
王疏:〇云何食?幾是食?為何義故觀食耶?謂變壞故有變壞者、境界故有境界者、希望故有希望者、取故有取者是食義。
初是段食,由變壞時長養根大故。二是觸食,由依可愛境,觸攝益所依故。三是意思食,由繫意希望可愛事力,攝益所依故。四是識食,由阿賴耶識執持力,身得住故。所以者何?若離此識,所依止身便爛壞故。
〇三蘊、十一界、五處一分是食(色行識三蘊,七識香味觸法十一界,香味觸意法處)。為捨執著由食住我故觀察食。又此四食差別建立,略有.四種:一不淨依止住食。
謂欲界異生,由具縛故。
〇二淨不淨依止住食,
謂有學及色無色界異生,有餘縛故。
〇三清淨依止住食,
謂阿羅漢等,解脫一切縛故。
〇四示現住食,謂諸佛及已證大威德菩薩,由唯示現食力住故。
五十八四食門。於中有二:一就體別,二就人別。體別四食,謂變壞故,有變壞者云云者,此論就所食,能食、能持養、所持養義,故說如是言。謂四食是所食,有情身心是能食。四食是能持養,身心是所持養。由食四食,身得持養。故說變壞故有變壞者,乃至取故有取者。成唯識論四云:食有四種:一者段食,變壞為相,謂欲界繫香味觸三,於變壞時能為食事。由此色處非段食攝,以變壞時色無用故。二者觸食,觸境為相,謂有漏觸,才取境時,攝受喜等能為食事,此觸雖與諸識相應,屬六識者食義偏勝,觸粗顯境,攝受喜樂及順益捨,資養勝故。三意思食,希望為相,謂有漏思與欲俱轉,希可愛境能為食事。此思雖與諸識相應,屬意識者食義偏勝,意識於境希望勝故。四者識食,執持為相,謂有漏識由段觸思勢力增長,能為食事。此識雖通諸識自體而第八識食義偏勝,一類相續,執持勝故。由是集論說此四食,三蘊五處十一界攝。此四能持有情身命,令不壞斷,故名為食。此四食中,段食變壞,以外大種長養內大種,血氣充盈,令身不壞。識食由識執受,持身令住,令得生長。觸食資養心意。意思食令心有繫念,故能生機暢遂,樂住世間。故爾生命得久住也。設營養匱乏,觸境違心,失望無聊,八識捨身,身心交困,死亡必也。是故四食能為食事。次從人分,就所依止,於斷伏煩惱一分全分,實有示現而別。云依止者,即身異名。阿羅漢等者,等取獨覺。於有餘依位、業報之身,仍須食養。人無餘依、不須食矣。佛及大威德菩薩身,既示現假有,食亦隨順世間,但名示現,非實依此。執我由食住者,今觀食住自在,即無我也。若執我能為食以住身者,但食能住,何有我耶?

云何有上?幾是有上?為何義故觀有上耶?謂一切有為故、無為一分故,是有上義。除法界、法處一分,一切是有上。kathaṃ sottaraṃ (Abhidh-s 31) kati sottarāṇi kimarthaṃ sottaraparīkṣā /saṃskṛtato 'saṃskṛtaikadeśataśca sottaraṃ draṣṭavyam / dharmadhātvāyatanaikadeśaṃ sthāpayitva sarvāṇi /
以一切法中,涅槃及清淨真如是最勝相故。asaṃskṛtaikadeśaḥ niṣpannasvabhāvaḥ sottaramiti nirvāṇaṃ muktvā, tasya sarvadharmāgratvādiśuddhāyāśca tathatāyāstallakṣaṇatvāt //
為捨執著下劣事我故,觀察有上。ātmadravyahīnābhiniveśatyājanārtham //
云何無上?幾是無上?為何義故觀無上耶?謂無為一分故,是無上義。法界、法處一分。katham anuttaraṃ katy anuttarāṇi kim artham anuttara parīkṣā / asaṃskṛtaikadeśato 'nuttaraṃ draṣṭavyam /dharmadhātvāyatanaikadeśaḥ /
如前所說是無上。
為捨執著最勝事我故,觀察無上。由此所說差別道理,餘無量門可類觀察。 ātmadravyāgrābhiniveśatyājanārtham / ity anena nayenāpramāṇaḥ prabhedanayaḥ //
王疏:〇云何有上?幾是有上?為何義故觀有上耶?謂一切有為故,無為一分故是有上義。除法界法處一分,一切是有上。
以一切法中涅槃及清淨真如是最勝相故。
〇為捨執著下劣事我故觀察有上。
〇云何無上?幾是無上?為何義故觀無上耶?謂無為一分故是無上義。法界法處一分,
如前所說
〇是無上。為捨執著最勝事我故觀察無上。
五十九、六十。有上無上門。涅槃永盡諸有為故,至此更無所至處故。清淨真如是一切法究竟理故。至此更無可思擇故。一切法中此二最勝,故為無上。餘諸有為及無為中,虛空、非擇滅、不動、想受滅皆是有上。聖道菩提所以不名無上者,有為功德,次第修、次第證,較餘有上,以為無上。無為功德,離分別故,遍一切故,本性住故,以無生滅一異等別,最極平等義故,是為無上。又菩提亦無上,斷果智果等故,然非三乘共得。真如遍一切故,涅槃遍三乘故。此說遍者,故略不說菩提。又菩提即慧等,有種種別,或有上或無上,故非無上。涅槃及真如不爾,故唯無上。
〇由此所說差別道理,餘無量門,可類觀察。
上來第九廣分別門中,六十種門廣說已竟,此總結之。更有無量差別,可類觀察,顯義猶未盡。 自下復以三性等差別義,總分別三科。亦可即第九廣分別門中收,亦可別作第十總相分別門也。此與分別不同云何?上廣分別,謂廣分別蘊界處中,別別諸法差別之義,如有色、五色、有見、無見、乃至有上、無上等,即一蘊等中,諸法互相差別故。此總分別,則總就三科法門中、自有遍計依他等三類蘊界處等也。於此門中有三類差別。一依體性三種差別,二依相等四種差別,三依有情六種差別。