2012年12月24日 星期一

集論38--成就品

大乘阿毘達磨集論本事分中成就品第四(Abhidh-s 35)(athābhidhamasamuccayaśāstre mūlavastuni samanvāgamaparicchedaścaturthaḥ)
丙四、成就品(分四科) 丁一、明得非得(分二科)戊一、標(分二科) 己一、指前相 
云何成就?謂成就相如前已說。samanvāgamaḥ katamaḥ / lakṣaṇataḥ pūrvavat //

己二、列差別
此差別有三種:謂種子成就、自在成就、現行成就。tatprabhedaḥ punaḥ trividhaḥ / bījasamanvāgamaḥ vaśitāsamanvāgamaḥ samudācārasamanvāgamaśca //

戊二、釋(分三科) 己一、種子成就(分二科)庚一、約三界繫說成不成(分三科) 辛一、欲界
何等種子成就?謂若生欲界,欲、色、無色界繫煩惱隨煩惱由種子成就故成就及生得善。vījasamanvāgamaḥ katamaḥ / kāmadhātau jāto bhūtaḥ kāmapratisaṃyuktaiḥ kleśopakleśaiḥ rūpārūpyapratisaṃyuktaiśca kleśopakleśairvījasamancāgamena samancāgataḥ upapattiprātilābhikaiśca //kuśalaiḥ //

辛二、色界
若生色界,欲界繫煩惱隨煩惱由種子成就故成就,亦名不成就;色、無色界繫煩惱隨煩惱由種子成就故成就及生得善。rūpadhātau jāto bhūtaḥ kāmapratisaṃyuktaiḥ klaiśopakleśaiḥ vījasamanvāgamena samanvāgato 'samanvāgataśca vaktavyaḥ /

辛三、無色界
若生無色界,欲、色界繫煩惱、隨煩惱由種子成就故成就,亦名不成就;無色界繫煩惱、隨煩惱由種子成就故成就及生得善。rūpapratisaṃyuktairārūpyapratisaṃyuktaiśca klaiśopakleśaiḥ bījasamanvāgamena samanvāgato 'samanvāgataśca vaktavyaḥ /ārūpyapratisaṃ(yu)ktaiḥ kleśopakleśaiḥ bījasamanvāgamena samanvāgataḥ upapatti(prāti)lābhikaiśca kuśalaiḥ //

庚二、約對治道說成不成 
若已得三界對治道隨如是如是品類對治已生如此如此品類,由種子成就得不成就;隨如是如是品類對治未生如此如此品類,由種子成就故成就。traidhātu kapratipakṣa lābhī yasya yasya prakārasya pratipakṣa utpannastasya bījasamanvāgamenāsamanvāgataḥ / yasya pratipakṣo notpannastasya bījasamanvāgamena samanvāgataḥ //

己二、自在成就
何等自在成就?謂諸加行善法若世、出世靜慮、解脫、三摩地、三摩鉢底等功德及一分無記法,由自在成就故成就。vaśitāsamanvāgamaḥ katamaḥ / prayogikānāṃ dharmāṇāṃ vaśitāsamanvāgamena samanvāgataḥ laukikānāṃ lokottarāṇāṃ vā dhyānavimokṣasamādhisamāpattyādīnāṃ tadekatyājāṃ(cā) vyākṛtānām //

己三、現行成就
何等現行成就?謂諸蘊界處法隨所現前若善、若不善、若無記彼由現行成就故成就。samudācārasamanvāgamaḥ katamaḥ / skandhadhātvāyatanānāṃ yo ya eva dharmaḥ saṃmukhībhūtaḥ kuśalo vā akuśalo vā avyākṛto vā tasya samudācārasamanvāgamena samanvāgataḥ //

丁二、釋善根斷非得
若已斷善者所有善法由種子成就故成就,亦名不成就。samucchinnakuśalamūlaḥ kuśalānāṃ dharmāṇāṃ bījasamanvāgamena samanvāgato 'samanvāgataśca vaktavyaḥ //

丁三、釋闕解脫因非得 
若非涅槃法一闡底迦究竟成就雜染諸法,由闕解脫因亦名阿顛底迦,以彼解脫得因畢竟不成就故。 ātyantikaḥ punaḥ saṃkleśasamanvāgamaḥ aparinirvāṇadharmakāṇāmicchantikānāṃ draṣṭavyaḥ / mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgamaḥ //

丁四、辨勝利(分二科)戊一、問 
於成就善巧得何勝利?samanvāgamakuśalaḥ kamanuśaṃsaṃ pratilabhate /

戊二、答
能善了知諸法增減,知增減故於世興衰離決定想乃至能斷若愛若恚。ācayāpacayajño bhavati dharmāṇām / tathā ācayāpacayajño na kasyāṃ cillaukikyāṃ saṃpattau vipattau vā ekāntikasaṃjñī bhavati yāvadevānunayapratighaprahāṇāya //

abhidharmasamuccaye lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ //(Abhidh-s 36)