2014年3月31日 星期一

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.2.根律儀


3.3.2.根律儀
云何根律儀?謂如有一,能善安住密護根門,防守正念,常委正念,乃至廣說。
[]怎麼叫做根律儀呢?就是這一修行人,能夠善巧方便地,將他的眼耳鼻舌身意安住在清淨的律儀上面。怎麼樣安住法呢?要嚴密地保護眼耳鼻舌身意,不要被貪瞋癡
染污,叫做密護根門。門,就是有能出、能入的這個地方,就是眼耳鼻舌身意,種種的虛妄分別從這裏面出來,種種的外邊的塵勞的境界從這裏面進來。須要用正念保護他清淨。第一個就是要密護根門。第二是防守正念,六根的清淨,怎麼樣保護他呢?就是要用正念來保護他。防守是正念的作用,正念是能保護,所保護的就是眼耳鼻舌身意。常委正念就解釋正念,就是要精進地成立、建立正念。乃至廣說,一共是五段,這裏面說出密護根門、防守正念、常委正念三個,還有兩個略去。
indriyasaṃvaraḥ katamaḥ / yathāpīhaikatyaḥ indriyair guptadvāro viharaty ārakṣita- smṛtir nipakasmṛtir iti vistaraḥ /

3.3.2.1.廣分別相
3.3.2.1.1.密護根門
云何名為密護根門?謂防守正念,常委正念, 廣說乃至防護意根,及正修行意根律儀。如是名為密護根門。
[]云何名為密護根門?就是這位修行人,用正念來保護他的眼、耳、鼻、舌、身、意,就叫做密護根門。要不間斷的學習這個正念,不能失掉,以及詳細地學習這個正念,不是粗略地。廣說乃至防護意根,中間又略去,到最後保護第六意識叫他清淨。這裏面也就是有眼根律儀、耳根、鼻根、舌根、意根的律儀,是保護意根清淨,如果不清淨?就修學律儀叫他清淨。如是名為密護根門。
tatra katham indriyair guptadvāro viharati / ārakṣitasmṛtir bhavati nipakasmṛtir iti vistareṇa yāvad (...rakaṣti manaindriyaṃ mana-indriyeṇa saṃvaram āpadyate...) / evam indriyair guptadvāro viharati //

3.3.2.1.2.防守正念
云何名為防守正念?謂如有一,密護根門增上力故,攝受多聞、思惟、修習。由聞思修增上力故,獲得正念。為欲令此所得正念,無忘失故,能趣證故,不失壞故,於時時中,即於多聞、若思、若修,正作瑜伽,正勤修習,不息加行不離加行。如是由此多聞思修所集成念,於時時中,善能防守正聞思修瑜伽作用。如是名為防守正念。
[]怎麼叫做防守正念?
1)就是有這麼一個修行人,有這樣的增上力,什麼增上力呢?想要保護自己的眼耳鼻舌身意六根的清淨,這個強大的願力就是增上力。怎麼辦法呢?就是要用正念保護自己的眼耳鼻舌身意。而正念怎樣能夠取得呢?要攝受多聞,攝受就是集聚,漸漸地集聚。攝受多聞,學習佛法,今天也學習、明天也學習,積少成多。多聞,就是學習,學習佛法。學習以後,還要思惟,把所學習的佛法在心裏面專精思惟,在寂靜處思惟所學習的道理。思惟以後又要修習,就是在禪定裏面思惟叫做修習,就是用聞思修這三個方法。由於對於佛法能夠多聞、思惟、修習的力量,這個力量也是非常大,就得到正念的方法。
2)這位修行人,想要保護自己的六根清淨,要不斷地學習佛法,得到佛陀所開示的正念。為了想要使令自己,從佛陀的法語中所得到的正念的方法,在心裏面不要忘掉,使令正念時時在心裏面顯現出來。為什麼要不忘失呢?能趣證故。趣,就是向前進,從現在這個凡夫境界向前進,就能到聖人的境界,叫做證。若時時地不忘掉正念,就能轉凡成聖,能到聖人的境界,這個正念就不可破壞,永久地在那裏而不可破壞。不忘失正念是什麼意思呢?就是於時時中,就是晝三時、夜三時,除了夜間有一個時期休息,其他的時間從時至時中,學習的佛法得到的智慧,專精思惟得到的智慧,在禪定裏面修學止觀所得到的智慧。用這個聞思修的智慧,正作瑜伽,就是努力地修學止觀。正念就是把你從聞思修得到的智慧時時現前。正勤修習,就是很努力地,精進地修習這個智慧。不息加行,不離加行,不停止地努力地修行,心長時期的和智慧在一起,不要同他分離,就是不要同止觀分離。就叫做不忘失正念。
3)像前邊文所說,由此多聞思惟修習所集成的正念,這個正念實在也就是智慧。時時地,善巧地能夠防守眼、耳、鼻、舌、身、意六根的清淨。而令心清淨,密護根門,也就是正聞、思、修、止觀的一個作用。而這個作用的現前,就是念的力量。如是名為防守正念。
tatra katham ārakṣitasmṛtir bhavati / yathāpīhaikatyenendriyaguptadvāratām evādhi- patiṃ kṛtvā śrutam udgṛhītaṃ bhavati cintitaṃ vā punar bhāvitaṃ vā / tena ca śruta- cintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati / sa tasyā eva smṛteḥ pratilabdhāyā asaṃpramoṣārtham adhigamārtham avināśārthaṃ kālena kālaṃ tasminn eva śrute yogaṃ karoty abhyāsaṃ karoticintāyāṃ bhāvanāyāṃ yogam abhyāsaṃ karoti / na bhavati (...srastaprayogo nirākṛtaprayogaḥ...) evam anena tasyāḥ śrutasamudāgatāyāś cintābhāvanāsamudāgatāyāḥ smṛteḥ kālena kālaṃ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati / evam ārakṣitasmṛtir bhavati //

3.3.2.1.3.常委正念
云何名為常委正念?謂於此念,恒常所作,委細所作。當知此中,恒常所作名無間作;委細所作名殷重作。即於如是無間所作、殷重所作,總說名為常委正念。如其所有防守正念,如是於念能不忘失。如其所有常委正念,如是即於無忘失念得任持力。即由如是功能勢力,制伏色聲香味觸法。
[]云何名為常委正念?
1)就是這個修行人,從聞思修得到的智慧,常常使令這個智慧現前。恒常所作,長時期地、不間斷地,老是這樣努力地使令正念現前,這叫做常念。委細所作,委是詳細,詳細所作的止觀,就是一點不能夠忽略地,要詳細地、念念地叫他清淨。當知此中恒常所作,叫做無間作,不間斷地努力。委細所作,叫做殷重作,殷重就是委細,就是詳細。即於如是無間所作,殷重所作,總說名為常委正念。
2)如其所有防守正念,這樣於念能不忘失,常常地正念現前、不忘失。如這位修行人他所有,就是一個常正念、一個委正念。常常地這樣努力,你的正念就老在那裏不失掉,就有任持的力量,攝持住不失掉的力量,就是成就這個力量。由於這樣不失掉正念的力量的關係,制伏你的眼耳鼻舌身意,不在色聲香味觸法上生起種種的貪瞋癡的活動,六根清淨,就叫做密護根門。
kathaṃ nipakasmṛtir bhavati / sa tasyām eva smṛtau nityakārī ca bhavati (...nipuṇa- kārī ca bhavati...) / tatra yā nityakāritā iyam ucyate sātatyakāritā /tatra yā nipuṇakāritā iyam ucyate satkṛtyakāritā / sa evaṃ sātatyakārī satkṛtyakārī nipakasmṛtir ity ucyate / sa yathārakṣitasmṛtir bhavati tathā tāṃ smṛtiṃ na saṃpramoṣayati / sa yathā nipaka- smṛtir bhavati tathā tasyām evāpramuṣitāyāṃ smṛtau balādhānaprāpto bhavati / yena śakto bhavati pratibalaś ca rūpāṇām abhibhavāya śabdānāṃ gandhānāṃ rasānāṃ spraṣṭavyānāṃ dharmāṇām abhibhavāya //

3.3.2.1.4.念防護意
云何名為念防護意?謂眼、色為緣生眼識,眼識無間生分別意識, 由此分別意識,於可愛色色將生染著,於不可愛色色將生憎恚。即由如是念增上力,能防護此非理分別起煩惱意,令其不生所有煩惱。如是耳、鼻、舌、身廣說當知亦爾。意法為緣生意識,即此意識,有與非理分別俱行,能起煩惱。由此意識於可愛色法將生染著,於不可愛色法將生憎恚,亦由如是念增上力,能防護此非理分別起煩惱意,令其不生所有煩惱。如是名為念防護意。
[]云何名為用正念來保護你的意根?
1)就是眼根和色境為因緣,眼根是增上緣,色境是所緣緣,這兩個緣和合的時候引起眼識,眼識就現起。眼識以眼根為依止,而緣色的境界,眼識只是明了,這個時候不間斷就引生出來第六意識,第六意識就會分別眼識所緣的色境。由於這個分別意識現起的時候,就分別所緣的色境,認為是可愛。而這個色就是眼識所緣色,眼識緣色的時候,並沒有可愛的這種感覺、也沒有不可愛的感覺,只是明了。但是分別意識現前的時候,分別心就來了,就認為這個是可愛,所以有二個色,是眼識所緣色和分別意識所緣色。雖然是同一個境界,但是境可是不同。認為是可愛的這個分別心一現前,再一剎那這個染著心就來,就是將要生染著心。眼識無間生分別意識,由這個分別意識,分別這個色是不可愛。但是這個色,是以眼識所緣色為依止,生起這個不可愛的分別。認為這個色是不可愛,於是將要生出來憎恚的分別心。
2)意識分別是可愛、是不可愛,將要生起染著、將要生起憎恚的時候,這個時候就是用功的時候。就由聞思修得來的念的力量,念力發生作用的時候,就能保護此意識,使不合道理的分別所起的煩惱意,令其不生所有煩惱,所以,正念的力量,使令第六意識所有的煩惱不生起來。眼色為緣生眼識,而後生分別意識是這樣。如是耳識、鼻識、舌識、身識,所緣的聲、香、味、觸的境界,也是像眼根這樣,即由如是念增上力,能防護此非理分別起煩惱意,令其不生所有煩惱。面對色、聲、香、味、觸的時候,前五識引起第六意識的煩惱分別,要這樣用正念來保護六根清淨。
3)意根和法塵為緣的時候,意根是意識之所依,法塵是意識之所緣,有所依、所緣的時候,意識就現起。即此意識與法塵的境界上,也有非理的分別俱行,能起煩惱,或者起愛煩惱,或者起瞋恨的煩惱。俱行,意識是心王,非理的分別是心所,心王和心所在一起活動叫作俱行。由此意識,於可愛色法將生染著,於不可愛色法將生憎恚的時候,亦由如是念增上力,能防護此非理分別起煩惱意,令其不生所有煩惱。如是名為念防護意。
kathaṃ smṛtyārakṣitamānaso bhavati / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣur- vijñānam cakṣurvijñānānantaram utpadyate vikalpakaṃ manovijñānam yena vikalpa- kena manovijñānena priyarūpeṣu rūpeṣu saṃrajyate apriyarūpeṣu rūpeṣu vyāpadyate/ sa tām evādhipatiṃ kṛtvā tasmād ayoniśovikalpāt saṃkleśasamutthāpakāt (...tan mānasaṃ...) rakṣati yathā saṃkleśo notpadyate / evaṃ śrotraṃ ghrāaṇṃ jihvāṃ kāyaṃ / manaḥ pratītya dharmāṃś cotpadyate manovijñānam / tac ca manovijñānam asty ayoniśovikalpasahagataṃ saṃkleśasamutthāpakam / yena priyarūpeṣu dharmeṣu saṃrajyate apriyarūpeṣu dharmeṣu vyāpadyate sa tāṃ smṛtim evādhipatiṃ kṛtvā tasmād ayoniśovikalpāt saṃkleśasamutthāpakāt tan mānasaṃ rakṣati evam asya saṃkleśo notpadyate /evaṃ smṛtyārakṣitamānaso bhavati //

3.3.2.1.5.行平等位
云何名為行平等位?平等位者,謂或善捨、或無記捨 ,由彼於此非理分別起煩惱意善防護已,正行善捨、無記捨中,由是說名行平等位。如是名為行平等位。
[]云何名為行平等位?
1)就是你的心,或者在善捨的境界,或者是在無記捨的境界,這時候叫作平等位,這時候也不貪、也不瞋。貪也沒有、瞋也沒有,這時候境界就名之為捨,但是有善捨、有無記捨的不同。有什麼差別呢?什麼是無記捨?就是轉移所緣境,現在有貪心,馬上把貪心消滅,叫心裏不貪;起瞋心,立刻不要起瞋心,心裏面處於無貪無瞋的境界,這叫無記捨。什麼叫善捨?經過智慧的觀察,而改變自己的心,使令它處於清淨的境界,用智慧觀察的時候,把染污心改變為清淨。
2)由於那位修行人有正念,對於自己非理分別起煩惱意,有保護的作用。已經保護之後,使令心從染污的境界出來,能活動於善捨、無記捨的境界裏邊,這就叫作行平等位。如是名為行平等位。
kathaṃ samāvasthāvacārako bhavati / samāvasthocyate upekṣā kuśalā vāvyākṛtā vā / sa tasmād ayoniśovikalpāt saṃkleśasamutthāpakāt tan mānasaṃ rakṣitvā kuśalāyāṃ vopekṣāyām avyākṛtāyāṃ vāvacārayati / tenocyate samāvasthāvacārakaḥ / evaṃ samāvasthāvacārako bhavati //

3.3.2.1.6.能善防護
云何於此非理分別起煩惱意,能善防護?謂於色、聲、香、味、觸、法,不取其相、不取隨好,終不依彼發生諸惡不善尋思,令心流漏。若彼有時忘失念故,或由煩惱極熾盛故,雖離取相及取隨好,而復發生惡不善法,令心流漏,便修律儀。由是二相故,能於此非理分別起煩惱意,能善防護。
[]什麼叫作內心裏面生起不合道理的分別,也就是起煩惱的時候,能夠善巧的保護自己,消滅煩惱意而使令內心清淨呢?
1)就是眼耳鼻舌身意,接觸色聲香味觸法的時候,不要取色聲香味觸法的相貌,不要執著它的相貌,不要取著它的隨好。從眼耳鼻舌身意接觸色聲香味觸法的開始,乃至到最後,我的心不依彼色聲香味觸法,發出這些有罪過、沒有功德的分別心,若生出不善尋思,令心不能自主,就隨著染污的心所活動、流動,引出很多的煩惱。心流出來很多的煩惱,就叫作漏。
2)若那個修行人有的時候有正念,有的時候失掉正念。為什麼正念失掉呢?或者是因為煩惱的力量特別大,就像火燃燒起來很猛。雖然這時候,沒有取相、沒有取隨好,還是發生很多的罪過,發生惡不善法,令心流漏,這個時候怎麼辦呢?便修律儀,把煩惱取消。前面是正念有力量,根本不起煩惱,這就是保護諸根。現在修律儀,就是煩惱已經生起來,趕快用正念來滅火,這叫修律儀。
3)由於這二個相貌,就是二個階段:一個防護諸根、一個修根律儀。因此,你就有能力於此非理的分別起煩惱意,能保護住。
kathaṃ punas tasmād (...ayoniśovikalpāt saṃkleśasamutthāpakān...) mānasaṃ rakṣati / na nimittagrāhī bhavati teṣu rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu dharmeṣu nānuvyañjanagrāhī yato 'dhikaraṇam asya pāpakā akuśalā dharmāś cittam anusrave- yuḥ / sacet punaḥ smṛtisaṃpramoṣāt kleśapracuratayā vā vivarjayato 'pi (...nimitta- grāham anuvyañjanagrāham utpadyanta...) eva pāpakā akuśalā ye dharmā anusrava- nty eva cittaṃ / teṣāṃ saṃvarāya pratipadyate / ābhyāṃ dvābhyām ākārābhyāṃ tasmāt saṃkieśasamutthāpakād ayoniśovikalpāt tan mānasaṃ rakṣitaṃ bhavati //

3.3.2.1.7.正行平等
云何此意由是二相善防護已,正行善捨或無記捨?謂即由是二種相故。云何二相?謂如所說防護眼根,及正修行眼根律儀。如說眼根防護律儀,防護耳鼻舌身意根,及正修行意根律儀,當知亦爾。由是二相,於其善捨、無記捨中,令意正行。
[]云何此意,由前面防護諸根、修根律儀這二個相貌善防護已,正行善捨,或者是無記捨?就是由這二種相,能防護、能修根律儀,就能夠行於善捨或無記捨。云何二相?就像前面已經說過,保護眼根不要起種種的煩惱;起煩惱,修眼根的律儀把煩惱消滅。如說眼根防護律儀,防護耳鼻舌身意根、及正修行意根律儀,當知也和眼根一樣。由這二個相貌,一個防護、一個修根律儀,使令心在善捨、無記捨中,令意正行,行於這個境界。
kathaṃ ca punas tan mānasam ābhyām ākārābhyāṃ saṃrakṣya kuśalāyāṃ vopekṣā- yām avacārayaty avyākṛtāyāṃ vā / dvābhyām evākārābhyām / katamābhyāṃ dvā- bhyām / yathāha rakṣati cakṣurindriyaṃ cakṣurindriyeṇa saṃvaram āpadyate / (… yathā cakṣurindriyaṃ...) evaṃ śrotraghrāṇajihvākāyān rakṣati mana-indriyaṃ mana- indriyeṇa saṃvaram āpadyate / ābhyāṃ dvābhyām ākārābhyāṃ kuśalāyāṃ vāvyā- kṛtāyāṃ vopekṣāyāṃ tan mānasam avacārayati //

3.3.2.1.8.不取其相
云何於眼所識色中不取其相?言取相者:謂於眼識所行色中,由眼識故取所行相,是名於眼所識色中執取其相。若能遠離如是眼識所行境相,是名於眼所識色中不取其相。如於其眼所識色中,如是於耳、鼻、舌、身、意所識法中,當知亦爾。
[]云何是眼了別色的時候,眼不取色的相,這句話什麼意思呢?
1)什麼叫做取相?就是眼識在青黃赤白的色裏邊活動的時候,由眼識了別所了別的色的行相,色是有為法所以是行相。因為眼識了別這一切的色相的時候,沒有智慧知道這些都是假、空,所以執取其相。或是說眼識在了別色相的時候,同時也有意識在執著,執著都是真實,不知道是假、是空、是無常、無我,所以叫執取其相。這時候,貪心、瞋心還沒起來的時候,只是執取其相。
2)若是這個修行人,對佛法有聞思修,得到佛法的智慧的時候,遠離如是眼識所行境相,不執著它是真實,是名於眼所識色中不取其相。如於其眼所識色中,如是於耳鼻舌身意所識法中,當知亦爾。
kathaṃ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati / nimittagrāha ucyate yac cakṣurvijñānagocaro rūpaṃ tasya gocarasya grāhī bhavati cakṣurvijñānena / evaṃ nimittagrāhī bhavati yaduta cakṣurvijñeyeṣu rūpeṣu / sacet punas taṃ gocaraṃ parivarjayati cakṣurvijñānasyaivaṃ na nimittagrāhī bhavati cakṣurvijñeyeṣu rūpe (...ṣu / (yathā cakṣurvijñeyeṣu rūpe...) ṣv evaṃ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu //

3.3.2.1.9.不取隨好
云何於眼所識色中不取隨好?取隨好者,謂即於眼所識色中,眼識無間俱生分別意識,執取所行境相,或能起貪、或能起瞋、或能起癡,是名於眼所識色中執取隨好。若能遠離此所行相,於此所緣不生意識,是名於眼所識色中不取隨好。如於其眼所識色中,如是,於耳、鼻、舌、身、意所識法中,當知亦爾。
[]怎麼叫做眼所識色中不取隨好呢?
1)什麼是取隨好?就於眼所識色中,眼識一剎那生起、一剎那過去,沒有其他的東西在中間作障礙,同時就生出來分別意識,意識生起。就是眼識一剎那生起的時候,同時意識就生起,但是那個時候意識和眼識一樣,只是分別、了別這個色相。現在說無間生出的這個意識,和眼識同時這個意識就不同。什麼不同呢?執取所行的色的境相,這個時候或者是起貪心、或者起瞋心、或者是起種種的愚癡分別心,是名於眼所識色中執取隨好。取相的時候,是概略的取色的相貌;取隨好的時候,就是特別詳細,有
很多的名言出來。眼識一接觸境界的時候,它沒有名字,不帶名言。現在分別意識現起來,有種種的名字,有種種分別,這是好、這是不好,有很多的名言。
2)若是這個修行人,在這個識所活動的色相上,遠離執著心。於此所緣不生意識,就是不生分別,不認為這是好、這是壞,這都不分別。是名於眼所識色中不取隨好。如於其眼所識色中,如是於耳鼻舌身意所識法中,當知亦爾。
kathaṃ nānuvyañjanagrāhī bhavati cakṣurvijñeyeṣu rūpeṣu / anuvyañjanagrāha ucyate yas teṣv eva cakṣurvijñeyeṣu rūpeṣu cakṣur-vijñānasyaiva samanantara- sahotpannasya vikalpakasya manovijñānasya yo gocaraḥ saṃrāgāya vā saṃdveṣāya vā saṃmohāya vā (...tasya grāhī bhavati manovijñānena / evam anuvyañjanagrāhī bhavati yad uta cakṣurvijñeyeṣu rūpeṣu...) / taṃ gocaraṃ parivarjayati notpādayati tadālambanaṃ tan manovijñānam evaṃ nānuvyañjanagrāhī bhavati yaduta cakṣur- vijñeyeṣu rūpeṣu / evaṃ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu //

復有餘類,執取其相、執取隨好。言取相者,謂色境界,在可見處,能生作意正現在前,眼見眾色。如是名為執取其相。取隨好者,謂即色境在可見處,能生作意正現在前,眼見色已;然彼先時從他聞有如是如是眼所識色,即隨所聞名句文身,為其增上為依為住,如是士夫補特伽羅隨其所聞,種種分別眼所識色。如是名為執取隨好。如於其眼所識色中,如是於耳、鼻、舌、身、意所識法中,當知亦爾。
[]還有另一類,執取其相、執取隨好,和前面不一樣。
1)什麼是取相?就是色境界在可見的地方,根和境界一接觸,作意就現前,就引起眼識現前,於是乎眼識依眼根,見眾多的色相。如是名為執取其相。
2)什麼是取隨好?就是色境界在可見的地方,根和境界一接觸,作意就現前,就引起眼識現前,於是乎眼識依眼根,見眾多的色相。然而這個人,在以前的時候,從他人聞,或者是從書本上閱讀,知道眼所認識的色是這樣、這樣很多的差別境界。就是以前所聽說、所閱讀,所知道的關於色上面的名身、句身、文身,因為以前有過這種知識,這個知識就給你力量,就會這樣分別。這個分別心要靠名句文的幫助,不然的話這個分別心起不來,所以它是個依止處。為住,就是依據名句文分別這件事的時候,不會跑到另一個境界上面分別,就把你繫縛在這個範圍內分別,這叫做住,把你困在這個範圍內。如是士夫補特伽羅,隨其所聞,眼所識色,作如是種種的分別,這叫做取隨好。如是名為執取隨好。如於其眼所識色中,如是於耳鼻舌身意所識法中,當知也是這樣。
aparā jātir nimittagrāhasyānuvaṃjanagrāhasya ca / tatra nimittagrāho yac cakṣuṣā rūpāṇy ābhāsagatāni tajjaṃ manaskāraṃ saṃmukhīkṛtya paśyati /(...tatrānuvyañjana- grāhaḥ tāny eva rūpāṇi cakṣuṣābhāsagatāni tajjaṃ manasikāraṃ saṃmukhīkṛtya paśyati...) api tu parato 'nuśravapūrvakam śṛṇoti "santy evaṃrūpāṇy evaṃrūpāṇi cakṣurvijñeyāni rūpāṇī''ti yāni tāni tadanugatāni nāmāni padāni vyañjanāni yāny adhipatiṃ kṛtvā yāni niśritya yāni pratiṣṭhāyāyaṃ puruṣapudgalo yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayati / ayam ucyate 'nuvyañjanagrāhaḥ / yathā cakṣur- vijñeyeṣu rūpeṣu evaṃ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu veditavyam //

3.3.2.1.10.惡不善法令心流漏
又此取相及取隨好,或有由此因緣、由此依處、由此增上發生種種惡不善法,令心流漏;或有由此因緣、由此依處、由此增上不生種種惡不善法,令心流漏。若於此中執取其相,執取隨好,不如正理,由此因緣、由此依處、由此增上,發生種種惡不善法,由此依處令心流漏,彼於如是色類境界,遠離取相及取隨好。
[]1)又,從無始劫來習慣就是這樣取相和取隨好,以此為因緣,以此為依處,這個相和隨好和這些種種的名言有增上的力量,就發生種種的罪過、種種的染污心,使令這個本來是無記性的心也隨著活動,心王隨著染污的心所在活動,就引起很多的煩惱。
2)或是這個佛教徒,肯如理作意,雖然也是取相、取隨好,但是不生種種的惡不善法,令心流漏。
3)若是在這當中,執取相、執取隨好的時候,不能如理作意的時候,就是惑、業的境界,染污的境界。以此為因緣,以此為依處,這個相和隨好和這些種種的名言有增上的力量,就發生種種的罪過、種種的染污心,引起很多的煩惱。這位修行人,應該這樣思惟觀察:這是有罪過!我對這些境界,應該遠離取相,遠離隨好,心裏邊就清淨,就沒有種種惡不善法令心流漏的事情。
sa punar ayaṃ nimittagrāho 'nuvyañjanagrāhaś cāsti yannidānam asya yad adhikara- ṇaṃ yad adhipateyam asya pāpakā akuśalā dharmāś cittam anusravanti / (...asti yan na tannidānaṃ na tadadhikaraṇaṃ na tadadhipateyaṃ pāpakā akuśalā dharmāś cittam anusravanti...) / tatra yo 'yaṃ nimittagrāho 'nuvyañjanagrāhaś cāyoniśogrāhaḥ yanni- dānaṃ yadadhikaraṇaṃ yad-adhipateyam asya pāpakā akuśalā dharmāś cittam anu- sravanti / tadrūpam asau nimittagrāham anuvyañjanagrāhaṃ ca parivarjayati //

云何名為惡不善法?謂諸貪欲及貪所起諸身惡行、諸語惡行、諸意惡行。若諸瞋恚、若諸愚癡、及二所起諸身惡行、諸語惡行、諸意惡行。是名種種惡不善法。
[]云何名為惡不善法?就是遇見執取相好的時候,心理面有貪欲心,以及由貪心生出來的身惡行和語惡行和意惡行。或者起來瞋恚心,或者是種種的愚癡心,由於這兩種煩惱所起來的身惡行,由瞋發出來的身惡行、由瞋發出來的語惡行、意惡行。是名種種惡不善法。
pāpakā akuśalā dharmāḥ katame / rāgaḥ rāgasamutthāpitaṃ kāyaduścaritaṃ vāg- duścaritaṃ manoduścaritam / dveṣo mohaḥ mohasamutthāpitaṃ ca kāyaduṣcaritaṃ vāgduścaritaṃ manoduścaritam ima ucyante "pāpakā akuśalā dharmāḥ" //

云何由彼令心流漏?謂若於彼彼所緣境界,心意識生,遊行流散。即於彼彼所緣境界,與心意識種種相應,能起所有身語惡行貪瞋癡生,遊行流散。是名由彼令心流漏。
[]令心流漏這句話怎麼講呢?就是若對於各樣的相、好,在執取的時候,心意識本來是無記的,隨著這些貪心、瞋心、愚癡心活動,所以心意識也隨著活動,散亂。隨著種種境界都是相應,貪心與貪心的境界相應。總而言之,心王和心所是相應,但是心王不自主,貪心一起來,心與貪是相應;瞋心生起,心王和瞋心也是相應,它和它合作,所以叫做相應。能起所有身語惡行貪瞋癡生,遊行流散。是名由彼令心流漏。
katham ete cittam anusravanti / yadālambanaṃ cittamanovijñānam utpadyate gacchati pratisarati tadālambanās tadālambanās tena cittamanovijñānena saṃprayu- ktāḥ kāyavāṅmanoduṣcaritasamutthāpakās te rāgadveṣamohā utpadyante gacchanti pratisaranti / tenocyante "cittam anusravanti" //

3.3.2.1.11.防護諸根、修行律儀
如是於眼所識色中,乃至於意所識法中,執取其相及取隨好,由是發生種種雜染,彼於取相及取隨好,能遠離故,便不發生種種雜染。若由忘念、或由煩惱極熾盛故,雖獨閑居,由先所見眼所識色增上力故,或先所受耳、鼻、舌、身、意所識法增上力故,發生種種惡不善法,隨所發生而不執著,尋便斷滅、除棄、變吐,是名於彼修行律儀。[]1)這個修行人,如是於眼所識色中乃至於意所識法中,執取其相及取隨好的時候,由是發生種種的惡不善法,就是雜染法。
2)這個修行人,由聞思修得來的正念的觀察,能遠離取相、取隨好的事情,便不發生種種雜染,這些惡不善法就沒有。
3)若是這個修行人這個時候忘掉正念,或者是自己懈怠,這正念沒有生起來;或者是由於煩惱極熾盛的原因,正念忘掉。雖然他不在大眾裏面住,自己一個人閑居一處。由先所見眼所識的色的增上力故,或先所受耳鼻舌身意所識法的增上力故,因為心一動,與境界一接觸,就有分別心的力量現出來,煩惱就現起來,發生種種惡不善法。但是這個時候就覺悟,雖然貪瞋癡煩惱現起來,但是對境界不執著。尋便斷滅除棄變吐,就是令貪瞋癡的現起,不再相續,立刻的停下來,叫做斷滅。使令現行不現行,叫做除棄。令彼種子不隨逐故,是名變吐。這叫做於彼修行律儀。
evaṃ tāvan nimittagrāheṇānuvyañjanagrāheṇa ca ya utpadyate saṃkleśaś cakṣur- vijñeyeṣu rūpeṣu yāvan manovijñeyeṣu dharmeṣu so 'sya notpadyate nimittagrāham anuvyañjanagrāhaṃ ca parivarjayataḥ / sacet punaḥ smṛti-saṃpramoṣād vā kleśa- pracuratayā vā ekākino 'pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇy adhipatiṃ kṛtvā pūrvānubhūtāñ śrotraghrāṇajihvā- kāyamanovijñeyān dharmān adhipatiṃ kṛtvā utpadyante pāpakā akuśalā dharmāḥ tān utpannān nādhivāsayati prajahāti viśodhayati vyantīkaroti / tenocyate "teṣāṃ saṃvarāya pratipadyate" //

3.3.2.1.12.應策諸根、不應策發
若於其眼所識色中應策眼根,及於其耳、鼻、舌、身、意所識法中應策意根,即便於彼作意策發,如是策發令不雜染。由是因緣,於此雜染防護眼根,廣說乃至防護意根,如是名為:防護眼根,廣說乃至防護意根。若於其眼所識色中,不應策發所有眼根,及於其耳鼻舌身意所識法中,不應策發所有意根,即便於彼遍一切種而不策發,不策發故令不雜染。由是因緣於此雜染修根律儀,如是名為:能正修行眼根律儀,廣說乃至能正修行意根律儀。如是應知已廣分別根律儀相。
[]1)假設這位修行人遇見這樣的境界,就是眼所了別的色的境界裏邊,能幫助你心清淨,就應該警策自己的眼根觀察這個色。耳所聽的聲音裏邊,能幫助你心清淨,就警策耳根聽、觀察這個聲音。意所識法裏邊,能幫助你心清淨,就鞭策意根觀察這個法。因為所接觸的色聲香味觸法能幫助你心清淨,便於彼境界作意策發。作意,就是主動的警覺你的心,發動眼耳鼻舌身意觀察色聲香味觸法。這樣發動你的心,令心清淨,就應該這樣做。由於能夠策發眼耳鼻舌身意這樣的原因,於此雜染的境界,能夠防止雜染的境界染污,能保護眼根的清淨,廣說乃至防護意根的清淨,這叫做防護。
2)若是對於眼根所了別的色,不能令你心清淨,叫你心裏面染污,這時候,就不要發動眼根觀察那個色。那個境界令你心染污,就不要發動眼耳鼻舌身意觀察那個境界。這個時候,立刻地應該與所有的境界、各式各樣的境界,只要是令你心不清淨,就不要發動眼耳鼻舌身意同它接觸。不發動眼耳鼻舌身意同它接觸,使令你的心不雜染、不染污。由於控制眼耳鼻舌身意,所以對雜染法就防止住,使令眼耳鼻舌身意都合乎律儀。如是名為能正修行眼根的律儀,廣說乃至能正修行意根的律儀。
sa yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati yeṣu śrotraghrāṇa-jihvākāyamano- vijñeyeṣu dharmeṣu manaḥ prerayitavyaṃ bhavati teṣu tathā prerayati yathā na saṃkliśyate / evam anena tasmāt saṃkleśān mana-indriyaṃ rakṣitam bhavati / teno- cyate "rakṣati mana-indriyam" // yeṣu punaś cakṣurvijñeyeṣu rūpeṣu cakṣurindriyaṃ na prerayitavyaṃ bhavati yeṣu śrotraghrāṇajihvākāya manovijñeyeṣu dharmeṣu mana-indriyaṃ na prerayitavyaṃ bhavati teṣu sarveṇa sarvaṃ sarvathā na prerayati / tenocyate "cakṣurindriyeṇa saṃvaram āpadyate" /tenocyate yāvan "mana- indriyeṇa saṃvaram āpadyate" / ayaṃ tāvad vibhaṅgo vistareṇendriyasaṃvarasya vijñeyaḥ//

3.3.2.2.略義
3.3.2.2.1.第一略義
云何當知此中略義?此略義者,謂若能防護、若所防護、若從防護、若如防護、若正防護,如是一切總略為一,名根律儀。今於此中,誰能防護?謂防守正念及所修習常委正念,是能防護。何所防護?謂防護眼根,防護耳鼻舌身意根,是所防護。從何防護?謂從可愛、不可愛色,廣說乃至從其可愛、不可愛法,而正防護。如何防護?謂不取相,不取隨好。若依是處發生種種惡不善法令心流漏,即於此處修行律儀。防守根故,名修律儀。如是防護。何者正防護?謂由正念,防護於意,行平等位,是名正防護。
[]前面這一大段,要知道已經詳細的解釋根律儀相。這個要義怎麼知道呢?根律儀裏面的要義,就是若能防護、若所防護、若從防護、若如防護、若正防護,這五樣總略為一,名字叫做根律儀,這就是它的要義。
1)那一法是屬於能防護?就是從聞思修得來的正念,這是能防護。所修習的常委正念,這是能防護。
2)什麼是所保護的呢?就是六根是正念、常委正念所保護。
3)從什麼地方來保護它呢?就是無始劫來,凡夫的分別心的習慣,就是在色上分別是可愛的、不可愛的,心裏這樣動念分別的時候,要從這個地方開始防護自己。從可愛不可愛的聲、香、味、觸、法,就是從這裏,依據佛陀所說的法語,正念、常委正念防護它,就是把可愛不可愛的這個虛妄分別停下來。
4)怎麼樣防護法呢?用正念防護,正念怎麼來防護六根?就是不要執著那個相,不要做種種虛妄分別,就是這樣防護。若是這一念心遇見這樣的境界的時候,發生各式各樣的有過失、有罪過的分別心,就是所有的貪瞋癡這些虛妄分別,貪瞋癡這些都是心
所法,心所法一動,無記的識也隨著它動亂,叫做流漏。修行律儀,就在這心若一動,就在這兒開始要修行的時候。停止一切虛妄分別,守護自己的六根的清淨,這就叫做修律儀。這樣防護、保護自己。
5)怎麼叫做正防護?就是這個修行人時時地不忘掉正念,用正念保護眼耳鼻舌身意,前五根是聽意根的招呼,所以要正念防護意根。就在平等位的境界上活動,不要在不平等的境界上活動,這叫做正防護。
samāsārthaḥ / yena ca saṃvṛṇoti yac ca saṃvṛṇoti yataś ca saṃvṛṇoti yathā ca saṃvṛ- ṇoti yā cāsau saṃvṛtiḥ tat sarvam ekadhyam abhisaṃkṣipya" indriyasaṃvara" ity ucyate // tatra kena saṃvṛṇoti / yārakṣitā ca smṛtis tayā saṃvṛṇoti kiṃ saṃvṛṇoti / cakṣurindriyaṃ saṃvṛṇoti / śrotraghrāṇajihvākāyamana-indriyaṃ saṃvṛṇoti / idaṃ saṃvṛṇoti // kutaḥ saṃvṛṇoti /priyarūpāpriyarūpebhyo rūpebhyaḥ śabdebhyo yāvad dharmebhyo 'taḥ saṃvṛṇtoti // kathaṃ saṃvṛṇoti / na nimittagrāhī bhavati nānuvya- ñjanagrāhī yato 'dhikaraṇam eva pāpakā akuśalā dharmāś cittam anusravanti / teṣāṃ samvarāya pratipadyate / rakṣatīndriyam indriyeṇa saṃvaram āpadyate / ity evaṃ saṃvṛṇoti // kā punaḥ saṃvṛtiḥ / yad āha / smṛtyārakṣitamānaso bhavati samāvasthā- vacārakaḥ / iyam ucyate saṃvṛtiḥ //

3.3.2.2.2.第二略義
又略義者,謂若防護方便、若所防護事、若正防護, 如是一切總略為一名根律儀。此中,云何防護方便?謂防守正念,常委正念。眼見色已,不取其相,不取隨好,廣說乃至意知法已,不取其相,不取隨好。若依是處發生種種惡不善法,令心流漏,即於是處修行律儀。防守根故,名修律儀。 如是名為防護方便。云何名為所防護事?謂眼色乃至意法。如是名為所防護事。此中,云何名正防護?謂如說言:由其正念,防護於意,行平等位。名正防護。
[]又有一種解釋,它的要義,就是若防護方便、若所防護事、若正防護。如是一切總合而為一,就叫做根律儀。
1)這裏面,什麼是防護的方法?就是用正念保護你的心,用常委正念保護你的心。正念怎麼保護你的心?就是眼見色已不取其相、不取隨好,廣說乃至意知法已不取其相、不取隨好,這裡的取就是不執著。心的活動的次第,先是執著這件事是真實,然後在真實上分別是好、是不好、是可愛、是不可愛、是有利益、是有損害,就是各式各樣的分別。現在用正念來保護自己的時候,心一開始就是不要認為都是真,不要這樣執著,不要執著各式各樣的分別而分別。若依是處發生種種惡不善法令心流漏,就在這裏立刻自己用正念將所有的虛妄分別都停下,就是修行律儀,因為防守根故,名修律儀。如是名為防護方便。
2)云何名為所防護事?所謂眼色乃至意法,這就是所防護的事。如是名為所防護事。
3)此中云何名正防護?謂如說言由其正念防護於意,行平等位,這叫做正防護。
punar aparaḥ samāsārthaḥ / yaś ca saṃvaropāyaḥ yac ca saṃvaraṇīyaṃ vastu yā ca saṃvṛtiḥ / tad ekadhyam abhisaṃkṣipya"indriyasaṃvara" ity ucyate// tatra katamaḥ saṃvaropāyaḥ / yad āha / ārakṣitasmṛtir bhavati nipakasmṛtir iti cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī yāvan manasā dharmān vijñāya na nimi- ttagrāhī bhavati nānuvyañjanagrāhī yato 'dhikaraṇaṃ eva pāpakā akuśalā dharmāś cittam anusravanti/teṣāṃ saṃvarāya pratipadyate/rakṣatīndriyam indriyeṇa saṃvaram āpadyate / ayam ucyate saṃvaropāyaḥ // saṃvaraṇīyaṃ vastu katamat / cakṣū rūpaṃ caivaṃ yāvan mano dharmāś ca idam ucyate saṃvaraṇīyaṃ vastu // tatra saṃvṛtiḥ katamā / yad āha / smṛtyārakṣitamānaso bhavati samāva- sthāvacāraka iti iyam ucyate saṃvṛtiḥ //

3.3.2.3.二所攝
又根律儀略有二種。一者、思擇力所攝。二者、修習力所攝。思擇力所攝根律儀者,謂於境界深見過患,不能於此所有過患除遣斷滅。修習力所攝根律儀者,謂於境界深見過患,亦能於此所有過患除遣斷滅。
[]又根律儀裏面略有二種,哪二種呢?一者、思擇力所攝,二者、修習力所攝。前面那一大段文合成五種,然後又合成三種,現在又合成二種。
1)靜坐的時候,或者經行的時候,心裏面先有正念,正念裏面有正智,就是對於色聲香味觸法、眼耳鼻舌身意、眼識耳識乃至意識,這些五蘊、十二處、十八界這一切法裏面深見過患,就是思擇,就是思惟觀察這些有漏法都是有有過失、有災患、有苦惱。但是,不能對於這些過患,把它消滅排遣,把它斷滅,思擇力沒有這個力量。
2)修習力比思擇力的力量大,因為思擇力,是聞所成慧、思所成慧的力量,修習力裏面有奢摩他的力量,在定裏邊思惟觀察,這叫做修習力。就是對於一切有漏法的境界,深深的知道都是有過患,它還有進一步的作用,就是於此所有的過患能把它排遣出去叫它不活動,叫它永久的也不活動,有這個力量。
sa khalv ayam indriyasaṃvaraḥ samāsato dvividhaḥ /(...pratisaṃkhyānabalasaṅgṛhīto bhāvanābalasaṅgṛhītaś ca...) // tatra pratisaṃkhyānabalasaṅgṛhītaḥ yena viṣayeṣv ādīnavaṃ paśyati no tu tam ādīnavaṃ vyapakarṣati prajahāti // tatra bhāvanābala- saṅgṛhītaḥ yena viṣayeṣv ādīnavaṃ paśyati taṃ ca punar ādīnavaṃ vyāpakarṣati prajahāti //

又由思擇力所攝根律儀故,於所緣境,令煩惱纏不復生起、不復現前。而於依附所依隨眠,不能斷除、不能永拔。由修習力所攝根律儀故,於所緣境,煩惱隨眠不復生起、不復現前。一切時分依附所依所有隨眠,亦能斷除、亦能永拔。如是思擇力所攝根律儀,修習力所攝根律儀,有此差別,有此意趣,有此殊異。當知此中,思擇力所攝根律儀,是資糧道所攝。修習力所攝根律儀,當知墮在離欲地攝。
[]1)又由於這個修行人,在聞所成慧之後,又能思惟,就在眼耳鼻舌身意接觸色聲香味觸法的時候,有力量使令煩惱的活動不復生起,不會再現前。什麼是不復生起?就是不靜坐的時候,眼耳鼻舌身意面對色聲香味觸的時候,煩惱不活動。什麼是不現前?不到色聲香味觸的境界裏面,自己到清淨的地方,這些雜染也不現前。無始劫來煩惱不斷的熏習,熏成煩惱的種子,種子依附在身心裏面,就是阿賴耶識。阿賴耶識是所依附,隨眠是能依附,現行以隨眠為所依,隨眠為煩惱現行的依止處,所以,隨眠對阿賴耶識說是能依,但是對現行來說它是所依。這位修行人的思擇力能達到使令煩惱不動,但是對於隨眠,還不能夠使令它滅掉,不能夠永久的使令它不動,暫時的不動是可以。因為沒有斷種子,種子有的時候還會動,就是煩惱還會現行。
2)由於進一步修奢摩他,使令心裏面寂靜住,由欲界定到未到地定,由未到地定進步到初禪、二禪、三禪、四禪,在定裏邊修毘缽舍那觀,就有修習的力量,這個時候就成就根律儀。就是不入定的時候,眼識、耳識、鼻識、舌識、身識、意識緣色、聲、香、味、觸的境界的時候,不但是煩惱不動、煩惱的隨眠也不動,不復能生起。不復現前,不會再活動,永久的不動。一切時分依附所依所有隨眠,能斷煩惱種子,亦能永拔。
3)前面思擇力所攝的根律儀,只是認識煩惱的過患,調伏煩惱的現行。修習力所攝的根律儀,不但是調伏煩惱而且能斷煩惱種子,它們有這樣的差別。有此意趣,就是修行的次第,要先是思擇力所攝根律儀,然後進步到修習力的根律儀。有這麼多的差別。
4)當知此中思擇力所攝根律儀是資糧道所攝,資糧道所攝就是外凡位,就是在準備的階段這個時候。修習力所攝根律儀當知墮在離欲地攝,就是得到禪定,到色界定才是離欲地。在離欲地裏邊修毘缽舍那,這叫修習力所攝根律儀。
tatra pratisaṃkhyānabalasaṅgṛhītenendriyasaṃvareṇa viṣayālambanaṃ kleśaparyava- sthānaṃ notpādayati na saṃmukhīkaroti / na (...tv evāśraya...) sanniviṣṭam anuśayam prajahāti samudghātayati // tatra bhāvanābalasaṃgṛhītenendriyasaṃvareṇa viṣayāla- mbanaṃ ca kleśaparyavasthānaṃ notpādayati na saṃmukhīkaroti / sarvadā sarva- kālam āśrayasanniviṣṭaṃ cānuśayaṃ prajahāti samudghātayati //ayaṃ viśeṣo 'yam abhiprāya (...idaṃ nānākaraṇaṃ...) pratisaṃkhyāna-balasaṅgṛhītasya bhāvanābala- saṃgṛhītasya cendriyasaṃvarasya // tatra yo 'yaṃ pratisaṃkhyānabalasaṅgṛhīta indriyasaṃvaro 'yaṃ saṃbhāramārgasaṅgṛhītaḥ yaḥ punar bhāvanābalasaṅgṛhīta indriyasaṃvaraḥ sa vairāgyabhūmipatito veditavyaḥ //