2014年5月8日 星期四

聲聞地-第2瑜伽處-2.云何建立補特伽羅


2.云何建立補特伽羅
云何建立補特伽羅?謂由十一差別道理,應知建立補特伽羅。云何十一差別道理?一、根差別故。二、眾差別故。三、行差別故。四、願差別故。五、行迹差別故。六、道果差別故。七、加行差別故。八、定差別故。九、生差別故。十、退不退差別故。十一、障差別故。
[]云何建立補特伽羅?就是從十一種不同的道理,建立補特伽羅的品類差別。云何十一差別道理?一、根差別故。二、眾差別故。三、行差別故。四、願差別故。五、行迹差別故。六、道果差別故。七、加行差別故。八、定差別故。九、生差別故。十、退不退差別故。十一、障差別故。有這麼多的差別的理由,建立不同的這些品類差別。
pudgalavyavasthānaṃ katamat / ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṃ vedi-tavyam / (...katamair ekādaśabhiḥ...) / tadyathendriyaprabhedena nīkāyaprabhedena caritaprabhedena (...praṇidhānaprabhedena pratipatprabhedena mārgaphalaprabhe-dena ...) prayogaprabhedena samāpattiprabhedena upapattiprabhedena parihāṇipra-bhedena āvaraṇaprabhedena ca /

一、云何由根差別建立補特伽羅?謂根差別故,建立二種補特伽羅。一者鈍根、二者利根。二、云何由眾差別建立補特伽羅?謂眾差別故,建立七種補特伽羅。謂比丘、比丘尼、式叉摩那、勞策男、勞策女、近事男、近事女。三、云何由行差別建立補特伽羅?謂行差別故,建立七種補特伽羅。謂若貪增上補特伽羅名貪行者。若瞋增上補特伽羅名瞋行者。若癡增上補特伽 羅名癡行者。若慢增上補特伽羅名慢行者。若尋思增上補特伽羅名尋思行者。若得平等補特伽羅名等分行者。若薄塵性補特伽羅名薄塵行者。
[]1)怎麼叫做由根差別建立補特伽羅呢?謂根差別故,建立二種補特伽羅。一者、鈍根;二者、利根。根性有利、有鈍,所以建立這樣的利根、鈍根的補特伽羅。
2)怎麼叫做由眾差別建立補特伽羅呢?謂眾差別故,建立七種補特伽羅。謂苾芻、苾芻尼、式叉摩那、勞策男、勞策女、近事男、近事女。
3)怎麼叫做由行差別建立補特伽羅呢?謂行差別故,建立七種補特伽羅。行就是心,心的活動不一樣,所以建立七種。若貪心特別強,這樣名字就叫做貪行者。若瞋增上補特伽羅,名瞋行者。若痴增上的補特伽羅,名痴行者。若慢增上補特伽羅,名慢行者。若尋思增上補特伽羅,名尋思行者。若得平等補特伽羅,名等分行者。若薄塵性補特伽羅,名薄塵行者。
indriyaprabhedena tāvat / mṛdindriyatīkṣṇendriyapudgalayoḥ vyavasthānam / nikāya-prabhedena saptavidhaṃ pudgalavyavasthānam / bhikṣur bhikṣuṇī śikṣamāṇā śrāma-ṇeraḥ śrāmanṇery upāsaka upāsikā ca / tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam / yo 'yaṃ rāgotsadaḥ pudgalaḥ sa rāgacaritaḥ/yo dveṣotsadaḥ sa dveṣa-caritaḥ / yo mohotsadaḥ sa mohacaritaḥ/yo mānotsadaḥ sa mānacaritaḥ/yo vitarkotsa-daḥ sa vitarkacaritaḥ / yaḥ samaprāptaḥ sa samabhāgacaritaḥ / yo mandarajaskaḥ (...sa mandacarito...) veditavyaḥ /

問:貪行補特伽羅應知何相?答:貪行補特伽羅,於諸微劣所愛事中,尚能生起最極厚重上品貪纏,何況中品上品境界。又此貪纏住在身中,經久相續,長時隨縛。由貪纏故,為可愛法之所制伏,不能制伏彼可愛法。諸根悅懌, 諸根不強,諸根不澀,諸根不麤。為性不好以惡身語損惱於他。難使遠離,難使厭患,下劣勝解。事業堅牢,事業久固。禁戒堅牢,禁戒久固,能忍能受。於資生具,為性耽染、深生愛重,多喜多悅、遠離顰蹙,舒顏平視、含笑先言。如是等類應知是名貪行者相。
[]問:貪行補特伽羅應知何相?貪行的相貌是什麼樣子呢?
1)答:貪行補特伽羅於諸微劣所愛的事中,尚能生起最極厚重的上品貪纏,就叫做貪行者。何況超過微劣所愛事的中品可愛事、上品可愛事的境界。
2)又,這位修行人,他的貪煩惱住在他的身體裏面,就是阿賴耶識裏邊。煩惱現行以後,經過時間很久,相續地在活動,很長的時間繫縛他。
3)由於貪煩惱的活動的關係,就是心裏面有貪煩惱,就被可愛法所制伏,就是被貪煩惱制伏,你的道心被貪煩惱制伏。
4)什麼是貪煩惱它活動的相貌,隨順境界表現出來的相貌?
a)諸根悅懌,有貪煩惱的這個人,因為境界現前的時候,心裏面很喜悅、很快樂,因為隨順他的心情,隨順他的貪心,所以很喜悅。
b)諸根不彊,眼耳鼻舌身意的諸根不是那麼的剛強,愛煩惱重的人比較柔和。
c)諸根不澀,澀就是不華麗,不澀就是他的眼耳鼻舌身意比較華麗,就是容易親近。
d)諸根不麤,眼耳鼻舌身意六根不是那麼粗鄙。
e)為性不好以惡身語損惱於他,什麼是諸根不彊、諸根不澀、諸根不麤?就是貪愛煩惱重的人,他的性格不歡喜用惡身、惡語、惡意觸惱人,說話比較溫和。
f)難使遠離,這種人你想要讓他遠離貪煩惱很不容易。
g)難使厭惡,他不能厭患愛煩惱。
h)下劣勝解,因為貪著可愛的境界,對於佛法的學習受到影響,不能夠有深入的認識。
i)事業堅牢,事業久固,若辦事情,可以把事情做得很牢、很穩妥。把事做好以後,很久很久的不垮台。
j)禁戒堅牢,禁戒久固,能忍能受。他持的禁戒也很牢固,也是經久戒還是清淨,有些不如意的事情,他能忍受。
k)於資生具,為性眈染,深生愛重,對於生命存在所需的這些因緣,他就是歡喜愛著這些東西,愛著這個資生具。
l)多喜多悅、遠離顰蹙,舒顏平視、含笑先言,他所愛著的東西出現的時候,心裏很歡喜、很喜悅,不會皺眉頭,舒顏平視、含笑先言,這些令人容易親近的相貌。如是等類,應知是名貪行者相。
tatra rāgacaritasya pudgalasya katamāni liṅgāni / iha rāgacaritaḥ pudgalaḥ (...parītte sarvanihīne...) raṃjanīye vastuni ghanam adhimātraṃ rāgaparyavasthānam utpādayati / kaḥ punar vādo madhyapraṇīte /tac ca punā rāgaparyavasthānaṃ saṃtatyā cirakālam avasthāpayati / dīrighakālam anubaddho bhavati / tena paryavasthānena rañjanīyair dharmair abhibhūyate /no tu śaknoti rañjanīyān dharmān abhibhavitum / snigdhendri-yaś ca bhavaty akharendriyaḥ akarkaśendriyaḥ aparuṣendriyaḥ /nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena vācā durvivejyāś ca bhavati duḥsaṃvejyaś ca / hīnā-dhimuktikaś ca bhavati /dṛḍhakarmāntaḥ / sthirakarmāntaḥ /dṛḍhavrataḥ / sthiravrataḥ sahiṣṇuś ca bhavaty upakaraṇeṣu pariṣkāreṣu lolupajātīyas tadgurukaś ca saumana-sybahulaś ca bhavaty ānandībahulo vigatabhṛkuṭir uttānamukhavarṇaḥ smitapūrvaṅ-gamaḥ / ity evaṃbhāgīyāni rāgacaritasya pudgalasya liṅgāni veditavyāni /

問:瞋行補特伽羅應知何相?答:瞋行補特伽羅,於諸微劣所憎事中,尚能生起最極厚重上品瞋纏,何況中品、上品境界。又此瞋纏住在身中,經久相續,長時隨縛。由此瞋纏為可憎法之所制伏,不能制伏彼可憎法。諸根枯槁,諸根剛強,諸根疏澀、諸根麤燥。為性好樂以惡身語損惱於他,易令遠離、易令厭患,兇暴彊口、形相稜層,無多勝解。事業不堅、事業不固,禁戒不堅、禁戒不固。不忍,不受,多憂,多惱,性好違背,所取不順,性多愁慼、性好麤言,多懷嫌恨。意樂慘烈,悖惡尤蛆好相拒對,得少語言,多恚,多憤。憔悴而住,喜生忿怒,眉面顰蹙,恒不舒顏,邪精下視,於他榮利多憎多嫉。如是等類應知是名瞋行者相。
[]怎麼叫做瞋行的補特加羅呢?瞋行的補特伽羅是什麼相貌?
1)答:瞋行補特伽羅這個人,對於小小有一點可憎的事情出現,尚能生起最極厚重的上品瞋煩惱,何況中品、上品的可憎事。
2)又此瞋纏住在身中,經過時間很久這個煩惱還在,長時地來繫縛他。
3)由此瞋纏,為可憎法之所制伏,道力就是為憎法所制伏,他的道力不能制伏他的可憎法,不能制伏他的瞋心。
4)什麼是瞋煩惱它活動的相貌?
a)諸根枯槁,諸根剛強,諸根疏澀、諸根麤燥。諸根枯槁,瞋心很大的人,眼耳鼻舌身,表示於外的相貌,枯槁而不潤澤。諸根剛強,脾氣很大,一點不對就勃然大怒。諸根疏澀,他表現於外的眼耳鼻舌身意,就是疏澀的境界,令人不容易親近。諸根麤燥,看上去就是麤燥的境界。
b)為性好樂以惡身語損惱於他,這個人的性格,常好以惡的行動、惡的語言、惡的心情損惱他人。
c)易令遠離、易令厭患,易令遠離,這個人你要他走,他很容易就走。易令厭患,你告訴他:你這個事情不對!他的厭患心容易現起。
d)兇暴彊口、形相稜層,凶暴彊口,這個人凶惡。形相稜層,表現於外的形相總是很有威嚴。
e)無多勝解,對於佛法的學習,也是沒有多的勝解,沒有耐心。
f)事業不堅、事業不固,禁戒不堅、禁戒不固。他做的事情,不是做得那麼穩當、堅固。禁戒也是不堅、不固。
g)不忍不受,多憂多惱。不忍不受,因為沒有耐心,事情也做不好,所以有什麼事情不如意,他不能忍受。多憂多惱,而他自己心情,內心苦惱老是憂愁。
h)性好違背,所取不順,他的性格就是和別人不和,你說東、他就說西,就是和你違背。所取不順,他所提出的意見就是不合道理。
i)性多愁慼、性好麤言,多懷嫌恨。性多愁慼,心裏面,憂愁不快樂。性好麤言,說出來的話都是很粗魯的話。多懷嫌恨,對別人常常的恨。
j)意樂慘烈,悖惡尤蛆好相拒對,得少語言,多恚多憤。意樂慘烈,他的心情總是歡喜那些令人苦惱的事情。悖惡尤蛆,他就是和人家不合,總是和人家逆、違逆別人的意見,就引起來人家都厭惡他,就是尤蛆。尤者甚也,蛆就是肉裏面生出蟲子。人家不高興他,還超過對於蛆的不高興。好相拒對,他歡喜同人對立、對抗。得少語言,多恚多憤,就小小一句話他就火,就是憤。恚是忿怒。
k)憔悴而住,喜生忿怒,眉面顰蹙,恒不舒顏,邪精下視,於他榮利多憎多嫉。憔悴而住,身體不好,瞋心傷害他自己的身體,身體憔悴而住。喜生忿怒,他就容易忿怒。眉面顰蹙,就是皺眉頭,臉上看上去很苦。恒不舒顏,常不開朗。邪睛下視,就是看人的時候都是不正眼看人,向下視就是不看你。於他榮利多憎多嫉,別人有榮利的事情他是嫉妒障礙。如是等類,應知是名瞋行者相。
tatra dveṣacaritasya pudgalasya liṅgāni katamāni / iha dveṣa-caritaḥ pudgalo (… dveṣaṇīye vastuni parīttena pratighavastunimittena...) ghanaṃ prabhūtaṃ pratigha-paryavasthānam utpādayati / kaḥ punar vādo madhyādhimātreṇa / (...tasya ca prati-ghaparyavasthānasya dīrghakālaṃ saṃtatim avasthāpayati...) / cirakālam anubaddho bhavati / pratighaparyavasthānena sa dveṣaṇīyair dharmair abhibhūyate / no tu dveṣa-ṇīyān dharmāñ chaknoty abhibhavitum /rūkṣendriyāś ca bhavati /kharendriyaḥ karka-śendriyaḥ paruṣendriyaś ca bhavati / atyarthaṃ ca pareṣāṃ viheṭhanajātīyo bhavati yaduta kāyena vācā /suvivejyaś ca bhavati susaṃvejyaḥ /(...dhvāṅkṣo bhavati mukha-raḥ pragalbhaḥ...) anadhimuktibahulaḥ / na dṛḍhakarmānto na sthirakarmānto na dṛḍhavrato na sthirvrataḥ / daurmanasyabahulaś ca bhavaty upāyāsabahulaḥ / akṣamo bhavaty asahiṣṇuḥ vilomanajātīyaḥ apradakṣiṇagrāhī duṣpratyāneyajātīyaḥ upanāha-bahulaḥ / krūrāśayāś caṇḍaś ca bhavaty ādāśī pratyakṣaravādī...) so 'lpamātram apy uktaḥ sann abhiṣajyate kupyati vyāpadyate madguḥ pratitiṣṭhati kopaṃ saṃjanyati / vikṛtabhṛkuṭiś ca bhavati / anuttānamukhavarṇaḥ parasaṃpattidveṣṭā īrṣyābahulaḥ / ity evaṃbhāgīyāni dveṣacaritasya pudgalasya liṅgāni veditavyāni /

問:癡行補特伽羅應知何相?答:癡行補特伽羅,於諸微劣所愚事中,尚能生起最極厚重上品癡纏,何況中品上品境界。又此癡纏住在身中,經久相續長時隨縛。由此癡纏為可癡法之所制伏,不能制伏彼可癡法。諸根闇鈍,諸根愚昧,諸根羸劣,身業慢緩、語業慢緩。惡思所思、惡說所說、惡作所作。嬾墮懈怠,起不圓滿,詞辯薄弱,性不聰敏,念多忘失,不正知住,所取左僻,難使遠離,難使厭患,下劣勝解。頑騃瘖啞,以手代言,無有力能領解善說、惡說法義。緣所牽纏,他所引奪,他所策使。如是等類應知是名癡行者相。
[]問:癡行補特羅應知什麼相貌呢?
1)答:癡行的補特伽羅於諸微劣所愚事中,尚能生起最極厚重的上品的癡纏,何況中品、上品的境界,甚深的緣起的道理更不容易相信。
2)又此癡纏住在他的身體裡,經久都不能夠停下來,長時地隨縛。
3)由此癡纏,為可癡法之所制伏;他的智慧不能對治他的愚癡。
4)什麼是瞋煩惱它活動的相貌?
a)諸根闇鈍,諸根愚昧,諸根羸劣。諸根闇鈍,他的眼耳鼻舌身意是闇鈍,在佛法的道理講,不相信佛法的緣起道理,就叫做闇鈍。諸根是愚昧的,諸根是羸劣沒有力量。
b)身業慢緩,語業慢緩。惡思所思,惡說所說,惡作所作。身體的行動比較慢,語業也是緩慢。惡思所思、惡說所說、惡作所作。
c)懶惰懈怠,起不圓滿。這個人懶惰、懈怠,發動一件事,也不容易把這件事做圓滿。
d)詞辯薄弱,性不聰敏。他的辯才不行、薄少,說出的話沒有力量。性不聰明,他的心沒有那麼多的智慧。
e)念多忘失,不正知住,所取左僻。念多忘失,他記住的事情容易忘失,記不住。不正知住,行住坐臥做一切事情,他不能正知而住。所取左僻,他所提出來的意見多數都是偏邪的事情。
f)難使遠離,難使厭患。不容易使令他遠離愚癡的境界,對自己的愚癡他沒有厭患。
g)下劣勝解,頑騃瘖啞,以手代言,無有力能領解善說惡說法義。下劣的勝解,這個人頑騃也是瘖啞,以手代言,你說的道理是善?你說的道理是惡?他沒有力量來辨別、來鑑別這件事。
h)緣所牽纏,他所引導,他所策使。這個人,因為自己不通達一切法的緣起義,內心沒有智慧,就被種種的因緣牽纏著他,牽動他,別人會引奪他的想法,別人來驅策他、使用他。如是等類,應知是名癡行者相。
tatra katamāni mohacaritasya pudgalasya liṅgāni / iha moha-caritaḥ pudgalo moha-stānīye vastuni parītte ghanaṃ prabhūtaṃ mohaparyavasthānam utpādayati / prāg eva madhyādhimātre / dīrghaṃ ca kālaṃ tasya mohaparyavasthānasya saṃtatim avasthā-payati / tena cānubaddho bhavati /sa mohanīyair dharmair abhibhūyate / no tu moha-nīyān dharmāñ chaknoty abhibhavitum / dhandhendriyaś ca bhavati / jaḍendriyaś ca bhavati mandendriyaś ca śithilakāyakarmāntaḥ śithilavākkarmāntaḥ duścintitacintī durbhāṣitabhāṣī duṣkṛtakarmakārī alaso 'nutthānasaṃpannaḥ mandabhāṣī durmedhaḥ muṣitasmṛtiḥ asaṃprajānadvihārī vāmagrāhī durvivejyo duḥsaṃvejyo hīnādhimukti-kaḥ / jaḍa eḍamūko hastasaṃvācikaḥ / apratibalaḥ subhāṣitadurbhāṣitānāṃ dharmā-ṇām artham ājñātum / pratyayahāryaś ca bhavati parahāryaḥ parapraṇeyaḥ/ ity evaṃ-bhāgīyāni mohacaritasya pudgalasya liṅgāni veditavyāni /

問:慢行補特伽羅應知何相?答:慢行補特伽羅,於諸微劣所慢事中,尚能生起最極厚重上品慢纏,何況中品上品境界。又此慢纏住在身中,經久相續,長時隨縛。由慢纏故,為可慢法之所制伏,不能制伏彼可慢法。諸根掉動,諸根高舉,諸根散亂,勤樂嚴身。言語高大,不樂謙下。於其父母、眷屬、師長,不能時時如法承事。多懷憍傲,不能以身禮敬、問訊、合掌、迎逆修和敬業。自高自舉,陵蔑他人。樂著利養、樂著恭敬,樂著世間稱譽聲頌。所為輕舉,喜作嘲調,難使遠離、難使厭患。廣大勝解,微劣慈悲。計我有情命者養者補特伽羅生者等見,多分上品多怨多恨。如是等類應知是名慢行者相。
[]問:慢行補特伽羅應知何相?行就是指心,是高慢心的相貌,高慢人的相貌,應該知道它是什麼相貌?
1)答:高慢心的人,對於微小的所輕慢的事情裏面,就是自己感覺自己特別的優越,
對方不如我,彼此間那個分數相差的很少,尚能生起最極厚重的上品高慢心的煩惱,何況中品、上品境界,他的高慢心是更厲害。
2)又,這個人他的高慢心顯現出來之後,繼續不斷地纏擾著他。這高慢心住在他的色受想行識裏面,經過長時間也不停下來,一直地相續下去,長時間隨逐他,繫縛他。
3)由於他有高慢心的緣故,就被高慢心制伏,他的正念、智慧不能制伏彼可慢法,他不能在可慢的境界上觀察是平等相,他沒有這個智慧,就不能夠制伏他的高慢心,所以這個煩惱一直的出現。
4)什麼是慢煩惱它活動的相貌?
a)諸根掉動,諸根高舉,諸根散亂。諸根掉動,他有慢以後,眼耳鼻舌身意都在動,安不下來。諸根高舉,都是向高慢這個方向掉動。諸根散亂,有高慢心之後,又有各式各樣地分別心,就是散亂。
b)勤樂嚴身,言語高大,不樂謙下。勤樂嚴身,勤勤地歡喜莊嚴自己,把自己打理地很漂亮。言語高大,同人說話的時候,說很多的大話。不樂謙下,不歡喜謙虛低下。
c)於其父母眷屬師長,不能時時如法承事,多懷憍傲,不能以身禮敬問訊合掌迎逆、修和敬業。對他有極大的恩德的人,就是父母、還有眷屬、還有師長,他都不能時時地如法地承受、稟受他的意,為他做事。多數對這些人也還懷憍傲,也還是有驕慢心,不能以身禮敬、問訊、合掌、迎逆,不能夠作和合恭敬的事情。
d)自高自舉,陵懱他人,樂著利養,樂著恭敬,樂著世間稱譽聲頌。自高自舉,自己在內心裏面是高,發出來言語也就是舉,自己讚歎自己,自己抬高自己。陵懱他人,輕視他人,誰也不如我。樂著利養,歡喜而執著利養的事情。樂著恭敬,他對別人不恭敬,但是他很注意別人恭敬他。樂著世間稱譽聲頌。
e)所為輕舉,喜作嘲調。他做事情的時候不夠穩重,歡喜說笑話調弄別人、譏弄別人。
f)難使遠離,難使厭患。他有這種高慢心,若勸他:不要這樣。這是很難的,不容易。告訴他:這樣對你自己不利啊!對你有很多的問題!誰還願意同你做朋友?要厭離這個高慢心。他也難使厭惡。
g)廣大勝解,微劣慈悲。對於某一種事情他有廣大的認識,對於某一種學問他有深入的心得,這個人也有慈悲,就是很少。
h)計我有情命者養者補特伽羅生者等見、多分上品。多怨、多恨。這個人計我、有情、命者、養者、補特伽羅、生者等見,就是執著我。多分上品,執著我見執著的非常的厲害,就是我是最優秀。因此而同人結怨、結恨,怨是當時,恨是一直延續下來以後還是恨。如是等類應知是名慢行者相。
tatra katamāni mānacaritasya pudgalasya liṅgāni / iha mānacaritaḥ pudgalo mānasthā-nīye vastuni parītte 'pi ghanaṃ prabhūtaṃ mānaparyavasthānam utpādayati / kaḥ punar vādo madhyādhimātre / tasya ca mānaparyavasthānasya dīrghakālaṃ saṃtatim avasthāpayati / tena cānubaddho bhavati / sa mānasthānīyair dharmair abhibhūyate / no tu mānasthānīyān dharmāñ chaknoty abhibhavitum / uddhatendriyaś ca bhavaty unnatendriyaś ca kāyamaṇḍanānuyogam anuyuktaś ca bhavati /adhimātram unnatāṃ ca vācaṃ bhāṣate nāvanatām / mātāpitṛjñātigurusthānīyānāṃ ca na kālena kālaṃ yathānurūpām apacitiṃ kartā bhavati / stabdho bhavati apraṇatakāyo nābhivādanava-ndanapratyutthānāñjalisāmīcīkarmaśīlaḥ / ātmapragrāhako bhavaty ātmotkarṣapara-paṃsakaḥ / lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ / utplāvanābhāṇḍo durvivejyaś ca bhavati duḥsaṃvejyaḥ /udārādhimuktiś ca bhavati / mandakāruṇyaḥ / adhimātraṃ cātmasattvajīvapoṣapuruṣapudgaladṛṣṭimanyubahalo bhavati upanāhī ca / ity evaṃbhāgīyāni mānacaritasya pudgalasya liṅgāni veditavyāni /

問:尋思行補特伽羅應知何相?答:尋思行補特伽羅,於諸微劣所尋思事,尚能發起最極厚重上品尋思纏,何況中品上品境界。此尋思纏住在身中,經久相續長時隨縛。由此纏故,為可尋思法之所制伏,不能制伏可尋思法。諸根不住、諸根飄舉,諸根掉動、諸根散亂。身業誤失、語業誤失。難使遠離,難使厭患。喜為戲論、樂著戲論,多惑、多疑、多懷樂欲。禁戒不堅、禁戒不定,事業不堅、事業不定。多懷恐慮念多忘失,不樂遠離多樂散動,於諸世間種種妙事、貪欲隨流,翹勤無惰起發圓滿。如是等類應知是名尋思行者相。如是名為:由行差別建立補特伽羅。
[]問:尋思行補特伽羅應知何相?散亂心特別多,就是因為這件事引起內心的分別,因此分別又引起很多的散亂分別。他的相貌是什麼樣子呢?
1)答:尋思行補特伽羅對於一件小小的事情,也很容易明白的事情,能發起極厚重的上品的尋思纏,何況中品、上品境界。
2)此尋思纏住在身中,經久相續,長時隨縛。
3)因為這個尋思出現的時候,就為尋思所制伏,不能用智慧把這件事制伏住。
4)什麼是尋思煩惱它活動的相貌?
a)諸根不住,諸根飄舉,諸根掉動,諸根散亂。散亂心重的人,眼耳鼻舌身意諸根不能住,不能停在那裏。諸根飄舉,像風似的,從這裏跑到那裏、從那裡跑到這裡,無障無礙地分別。諸根都在動亂、諸根散亂。
b)身業誤失,語業誤失,散亂心特別嚴重的時候,表現出來的行動容易有錯誤,語業也容易有誤失。
c)難使遠離,難使厭患。你很難使令他遠離、厭患散亂。
d)喜為戲論,樂著戲論。多惑、多疑、多懷樂欲。歡喜制造種種各式各樣的戲論來迷惑人,也執著這些戲論的事情。有很多的迷惑,很多的疑。心裏面有很多的欲望。
e)禁戒不堅,禁戒不定。事業不堅,事業不定。
f)多懷恐慮,念多忘失。不樂遠離,多樂散動。分別心多的人,恐怖心也會多。念多忘失,過去想的事情都忘掉。不歡喜遠離世間上的事情,歡喜散亂掉動的事情。
g)於諸世間種種妙事,貪欲隨流,翹勤無惰,起發圓滿。對於世間上的色聲香味觸這些事,貪欲心就隨著,對於這件事有興趣,很精進做這件事,不懈怠。若發動做這件事,就會做完。如是等類,應知是名尋思行者相。這樣由他內心地活動,表示有各式各樣的人不一樣。
tatra katamāni vitarkacaritasya pudgalasya liṅgāni / iha vitarka-caritaḥ pudgalo vitar-kasthānīye vastuni parītte 'pi (...ghanaṃ prabhūtaṃ vitarkaparyava...)sthānam utpāda-yati / (...kaḥ punar vādo madhyādhimātre...) / tac ca paryavasthānaṃ dīrghakālam avasthāpayati / tena cānubaddho bhavati / sa vitarkasthānīyair dharmair abhibhūyate / no tu vitarkasthānīyān dharmāñ chaknoty abhibhavitum / asthirendriyaś ca bhavati capalendriyaś cañcalendriyo vyākulendriyaḥ / tvaritakāyakarmāntas tvaritavākkar-māntaḥ / durvivejyo duḥsaṃvejyaḥ / prapañcārāmaḥ prapañcarataḥ / kāṃkṣābahulo vicikitsābahulaḥ / chandikaś ca bhavaty asthiravrato 'niścitavrataḥ /asthirakarmānto 'niścitakarmāntaḥ / śaṃkābahulaḥ pramuṣitasmṛtiḥ /vivekānabhirato vikṣepabahulaḥ / lokacitreṣu chandarāgānusṛtaḥ dakṣo 'nalasa (...utthānasaṃpannaḥ...) / ity evaṃbhāgī-yāni vitarkacaritasya pudgalasya liṅgāni veditavyāni / idaṃ caritaprabhedena pudga-lavyavasthānaṃ veditavyam /

云何由願差別建立補特伽羅?謂或有補特伽羅於聲聞乘已發正願,或有補特伽羅於獨覺乘已發正願,或有補特伽羅於其大乘已發正願。當知此中若補特伽羅於聲聞乘已發正願,彼或聲聞種姓、或獨覺種姓、或大乘種姓。若補特伽羅於獨覺菩提已發正願,彼或獨覺種姓、或聲聞種姓、或大乘種姓。若補特伽羅於其大乘已發正願,彼或大乘種姓、或獨覺種姓、或聲聞種姓。若聲聞種姓補特伽羅,於獨覺菩提、或於無上正等菩提,已發正願,彼是聲聞種姓故,後時決定還捨彼願,必唯安住聲聞乘願。獨覺乘種姓、大乘種姓補特伽羅,應知亦爾。此中,所有補特伽羅願可移轉、願可捨離,決定不可移轉種姓捨離種姓。今此義中,當知唯說聲聞乘願、聲聞種姓補特伽羅。如是名為由願差別建立補特伽羅。
[]1)怎麼叫做由他的願望的不同,建立各式各樣的人呢?安立各式各樣的人?就是有的人,他的因緣遇見聲聞乘的佛法,有信心,以後就發:我願意得阿羅漢、願意得涅槃。發這個願。或者有的人遇見佛法,於獨覺乘發願:我願意多多的見佛聞法栽培善根,最後在無佛法的世間得聖道,無師自悟。他歡喜這樣,發這個願。或者有的人遇見佛法以後,不發聲聞乘、獨覺乘的願,他建立大悲心廣度眾生齊成佛道的願望。
2)要知道這裏面,已經發出離的願望,要得涅槃,這樣發願。但是,於聲聞乘發願的那個人,可能是聲聞乘的種性,就是他的阿賴耶識裏面有無漏的種子,是屬於聲聞乘。或者發聲聞乘的正願那個人,他不是聲聞種性,他是獨覺乘的種性。或者他是發無上菩提心得成佛道的種性。表面上現在遇見這個因緣,隨順這個因緣就發聲聞乘的菩提心,但是內心裏面實際的情形又不一定是那樣子。
3)若是這個人遇見佛法以後,發辟支佛的這種願望。這個人可能是獨覺乘的種性,但是也可能是聲聞乘的種性,或者是大乘種性。
4)若補特伽羅於其大乘已發正願,彼或大乘種性,或獨覺種性,或聲聞種性。
5)假設這個人的阿賴耶識裏面本有的種性是聲聞乘的種性。現在遇見的因緣,發獨覺、辟支佛的這種願,或者發無上菩提願。這樣就和他原來的種性不一致。因為他的阿賴耶識裏面是聲聞種性的關係,所以他發心用功修行,心裏面就不相應,所以,後時決定,又棄捨辟支佛的願,棄捨無上菩提願。還是感覺到這個才相應,就又恢復到原來與種性相應的菩提願。獨覺乘種性和大乘種性的補特伽羅,也是這樣,原來發的願和他的種性不一致,後來就會有變化。
6)此中所有的補特伽羅,發聲聞乘的願、獨覺乘的願、無上菩提願,這個願還是可以移轉,可以變動,這個願可以棄捨。但是內心的種性不可以變動,決定不可移轉他的種性,不可以捨離他的種性。今此義中,當知唯說聲聞乘的願,聲聞種性補特伽羅,其餘的獨覺乘、大乘,不在這裏講。如是名為由願差別、建立補特伽羅。
tatra praṇidhānaprabhedena pudgalavyavasthānam / asti pudgalaḥ śrāvakayāne kṛta-praṇidhānaḥ (..asti pratyekabuddhayāne asti mahāyāne...) /tatra yo 'yaṃ pudgalaḥ śrā-vakayāne kṛtapraṇidhānaḥ sa syāc chrāvakagotraḥ syāt pratyekabuddhagotraḥ syān mahāyānagotraḥ / tatra yo 'yaṃ pudgalaḥ pratyekāyāṃ bodhau kṛtapraṇidhānaḥ so 'pi syāt pratyekabuddhagotraḥ syāc chrāvakagotraḥ syān mahāyānagotraḥ / tatra yo 'yaṃ pudgalo mahāyāne kṛtapraṇidhānaḥ so 'pi syāc chrāvakagotraḥ syāt pratyekabuddha-gotraḥ syān mahāyānagotraḥ / tatra yo 'yaṃ śrāvakagotraḥ pudgalaḥ pratyekāyāṃ bodhāv anuttarāyāṃ vā samyaksaṃbodhau kṛtapraṇidhānaḥ sa śrāvakagotratvād ava-śyam ante kāle tatpraṇidhānaṃ vyāvartya śrāvakayānapraṇidhāna evāvatiṣṭhate / evaṃ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ / tatra bhavaty eṣāṃ pudgalānāṃ praṇidhānasaṃcāraḥ praṇidhānavyatikaraḥ / no tu gotrasaṃcāraḥ gotra-vyatikaraḥ / asmiṃs tv arthe śrāvakayānapraṇidhānāḥ śrāvakagotrāś caite pudgalā veditavyāḥ / evaṃ praṇidhānaprabhedena pudgalavyavasthānaṃ bhavati /

云何由行迹差別建立補特伽羅?謂如所舉,如所開示補特伽羅,依四行迹而得出離。何等為四?謂或有行迹是苦遲通、或有行迹是苦速通、或有行迹是樂遲通、或有行迹是樂速通。當知此中,若鈍根性補特伽羅,未得根本靜慮所有行迹,名苦遲通。若利根性補特伽羅,未得根本靜慮所有行迹,名苦速通。若鈍根性補特伽羅,已得根本靜慮所有行迹,名樂遲通。若利根性補特伽羅,已得根本靜慮所有行迹,名樂速通。如是名為由行迹差別建立補特伽羅。
[]云何由行跡差別建立補特伽羅?跡就是道,是過去的聖者走過的痕跡,你現在也照著這個行跡走。就是前面說補特伽羅,如每一種補特伽羅的相貌,開示那麼多的補特伽羅的相貌。雖然這麼多,不能超越這四個的範圍,而出離一切煩惱,出離三界。何等為四?謂或有行跡是苦遲道,或有行跡是苦速道,都是苦而有遲、速的不同。或有行跡是樂遲道,或有行跡是樂速道,都是樂,但是也有遲、速的不同。苦有遲、速,樂有遲、速,加起來就是四行跡。
1)這裡面若是屬於鈍根性,栽培信進念定慧的時候,栽培得不圓滿。他沒能夠得到色界四禪所有行跡,叫做苦遲道。沒得色界四禪就沒有輕安樂,所以叫做苦,修行的時候很辛苦。鈍根性的人,修行的時候就是慢,所以叫做苦遲道。
2)若是利根人,根性利,信進念定慧、眼耳鼻舌身意都是特別的銳利。沒得到色界四禪所有行跡,叫做苦速道。在佛法裡面修學聖道,會快一點,因為根性利,所以叫苦速道。苦、樂約得、沒得四禪說;遲、速約根性利、鈍說。
3)若這個人是鈍根性的補特伽羅,但是已得色界四禪,在四禪裡面修學聖道所有行跡,名樂遲道,但是根性鈍的關係,還是慢一點,所以叫作樂遲道。
4)若利根性補特伽羅,已得根本靜慮,所有行跡,名樂速道。如是名為由行跡差別,建立補特伽羅。
kathaṃ pratipatprabhedena pudgalavyavasthānaṃ bhavati / eṣāṃ yathoddiṣṭānāṃ yathāparikīrtitānāṃ pudgalānāṃ catasṛbhiḥ pratipadbhir niryāṇaṃ bhavati / kata-mābhiś catasṛbhiḥ / asti pratipad duḥkhā dhandhābhijñā / (...asti pratipad duḥkhā kṣiprābhijñā...) / (...asti pratipat sukhā dhandhābhijñā...) / asti pratipat sukhā kṣiprā-bhijñā / tatra mṛdvindriyasya pudgalasya mauladhyānālābhino yā pratipad iyam ucyate duḥkhā dhandhābhijñā / tatra tīkṣṇendriyasya pudgalasya mauladhyānālābhino yā pratipad iyam ucyate duḥkhā kṣiprābhijñā / tatra mṛdvindriyasya pudgalasya mula-dhyānalābhino yā pratipad iyam ucyate sukhā dhandhābhijñā / tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipad iyam ucyate sukhā kṣiprābhijñā / evaṃ pratipatprabhedena pudgalavyavasthānaṃ veditavyam /

云何由道果差別建立補特伽羅?謂行四向及住四果。行四向者,一、預流果向補特伽羅。二、一來果向補特伽羅。三、不還果向補特伽羅。四、阿羅漢果向補特伽羅。住四果者,一預流果,二一來果,三不還果,四阿羅漢果。若於向道轉彼名行向者,由向道故建立四種補特伽羅。若得沙門果彼名住果者,由道果故建立四種補特伽羅。如是名為由道果差別建立補特伽羅。
[]怎麼叫做道果差別建立補特迦羅?道是因,由因而得果。行四向,就是在修行的時候不斷地向前進,所以是行,這裡面有四個向。住四果,就是在果上,現在有成就,安住在果位,一共有四個果。加起來就是八個,都是聖人。
1)什麼是行四向?
一、預流果向補特伽羅,預流果是所趣向、所對向。見到苦諦、集諦、滅諦、道諦,但還不是初果,向於初果。
二、一來果向補特伽羅,就是得初果以後,又繼續修四念處斷煩惱,就是向於二果。
三、不還果向補特伽羅,就是得二果以後,又繼續修行,就是向於第三果。把欲界的煩惱完全斷滅就是三果。
四、阿羅漢果向補特伽羅,就是得三果以後,又繼續修四念處,就是向於阿羅漢果。
2)什麼是住四果?一、預流果,二、一來果,三、不還果,四、阿羅漢果。
一、預流果,就是斷十五心,第十六心,就是得初果,就是斷除身見、戒取見、疑。二、一來果,就是把欲界的煩惱斷六品,還要一來人間一往天上。
三、不還果,欲界九品煩惱完全斷掉,不還來欲界。
四、阿羅漢果,把上二界的煩惱也完全斷掉,。
3)若是這個修行人,在向道這個地方活動,轉就是活動,就是努力修行,就叫做行向者,他要努力地修行。向是他的願望,行是他的修行;修行由他的願望的領導,就叫做行向者。因為向道有四種不同,所以建立四種人。
4)若得沙門果,他就是安住在果那裡,由修道所得果,所以建立四種聖人。如是名為由道果差別,建立補特伽羅。
tatra kathaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ veditavyam / tadyathā caturṇāṃ pratipannakānāṃ srota-āpattiphalapratipannakasya sakṛdāgāmiphalaprati-pannakasya anāgāmiphalapratipannakasya arhattvaphalapratipannakasya / caturṇāṃ ca phalasthānāṃ (..srota-āpannasya sakṛdāgāmino 'nāgāmino 'rthataś...) ca / ye prati-pannakamārge vartante te pratipannakās (...teṣāṃ pratipannakamārgeṇa vyavasthā-nam...) / ye tatphalaśrāmaṇyaphalavyavasthitās teṣāṃ mārgaphalavyavasthānam /
evaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ bhavati /

云何由加行差別建立補特伽羅?謂隨信行及隨法行補特伽羅。若隨補特伽羅信勤修正行,名隨信行補特伽羅。若於諸法不待他緣,隨毘柰耶勤修正行,名隨法行補特伽羅。如是名為由加行差別建立補特伽羅。
[]怎麼叫做加行差別建立補特伽羅呢?就是隨信行及隨法行補特伽羅。
1)若這個人是隨著一個人來建立信心,不能從經論裡面建立信心,他要由人來建立信心,就是阿闍黎、和尚,對他的影響力非常大,他說話對他有力量。因此而修學聖道,這叫隨信行者。
2)若這個修行人對於佛法的學習,不須要借著其他因緣的幫助,就隨順經論的教導,戒定慧的教導,就能精進的修學聖道,不須要人的幫助,名隨法行補特伽羅。如是名為由加行差別建立補特伽羅。
kathaṃ prayogaprabhedena pudgalavyavsthānaṃ bhavati / tadyathā śraddhānusāri-dharmānusāriṇā / (...yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ sa...) śraddhānusārī /
yo (...dharmeṣv aparapratyaya...) vinayānusāreṇa prayuktaḥ sa dharmānusārī / evaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati /

云何由定差別建立補特伽羅?謂身證補特伽羅,於八解脫身已作證具足安住,而未獲得諸漏永盡。當知如是補特伽羅,於有色觀諸色解脫,內無色想觀外諸色解脫,淨解脫身作證具足住,空無邊處解脫,識無邊處解脫,無所有處解脫,非想非非想處解脫,想受滅解脫,已能順逆入出自在。如是名為由定差別建立補特伽羅。
[]怎麼叫作由定的不同而安立的補特伽羅呢?
1)就是這個人是身證補特伽羅,身就是他的心,他的心能證聖道,就叫身證補特伽羅。身證是誰呢?就是修八解脫而成功的人,得到四襌八定的人,又進一步得到滅盡定,然後在四襌四空裡面修不淨觀,這是三果聖人。修不淨觀的時候,由不淨而最後到骨瑣觀的時候,就是骨人的時候,在眉間發出青黃赤白、地水火風的光明,最後把這骨人取消。具足圓滿的安住在八解脫裡面,但是還沒有能夠把所有的煩惱都消滅。
2)要知道這個人,於有色觀諸色解脫,在色界四禪的時候,觀諸色若多若少這些事情。內無色想觀外諸色解脫,就是修無色界的四空定,無色界的四空定沒有這個身體。或是說,觀察自己是個骨人,骨人然後發出來八色的光明,然後這個時候把自己這個骨人滅掉,只是青黃赤白地水火風的光明。或是說,有色是在色界四禪裡面,還有這個身體;無色就是無色界的四空定,把色滅了,只是觀察光明。淨解脫身作證,這是第三個解脫,這個時候就是光明的境界,光明特別的清淨,這是身作證具足住,這是
三個解脫。空無邊處解脫、識無邊處解脫、無所有處解脫、非想非非想處解脫這又四個,前面三個是七個,再加上想受滅解脫,就是八解脫。這裡的解脫,就是觀察色界的四靜慮、無色界的四空定,都是苦空無常無我,就滅除愛、見、慢的這些煩惱。等到滅受想定的時候,第六識滅了,我、我所也是滅。已能順逆入出自在,由初禪入二禪,由二禪入三禪,乃至入非非想定,由非非想定入滅盡定,就是這樣順次第,逆也可以,這是順逆入出,入定、出定都可以順、逆特別自在的。如是名為由定差別,建立補特伽羅。
tatra kathaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati /tadyathā kāyasākṣy aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṃpadya viharati / na ca sarveṇa sarvam āsra-vakṣayam anuprāpto bhavati / rūpī rūpāṇi paśyati / adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati / śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharati / ākāśāna-ntyāyatanam vijñānānantyāyatanam ākiñcanyāyatanam naivasaṃjñānāsaṃjñāyata-nam saṃjñāvedayitanirodham anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca /
evaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati /

云何由生差別建立補特伽羅?謂極七返有,家家,一間,中般涅槃,生般涅槃,無行般涅槃,有行般涅槃,及以上流補特伽羅。如是名為由生差別建立補特伽羅。
[]怎麼叫做由生的不同建立補特伽羅呢?這裡說的補特伽羅,是已經在佛法裡邊有成就的聖人。極七返有,就是得初果的這個聖人,最多在欲界人天中來往七次,就得阿羅漢道。家家,就是欲界的九品煩惱,斷除二品、三品或者四品,須要在人間或者天上再受二番生死,或者三番生死,這一生在這家受生,下一生是另一家,所以叫做家家。一間,就是欲界的九品煩惱,前八品都斷,還有一品,還須要在天上受一番生死,就得阿羅漢道,得涅槃。現在和涅槃中間還有一番生死的間隔,所以叫做一間。中般涅槃,就是三果聖人在欲界得三果,死掉以後,生到色界天,在中陰身的時候就入涅槃。生般涅槃,就是生到色界天以後,才入涅槃。無行般涅槃,生到色界天以後,不須要特別努地修行,得阿羅漢道入涅槃。有行般涅槃,就是要特別努力地修行,才能入涅槃。上流補特伽羅,上流就是由初禪要生到二禪、二禪生到三禪、生到四禪、或者生到無色界天、空無邊處天生到識無邊處天、識無邊處天生到無所有處天、由無所有處天再生到非想非非想處天,就是向上流,才能得涅槃。如是名為由生差別建立補特伽羅。
(...katham upapattiprabhedena pudgalavyavasthānaṃ bhavati...) / tadyathā saptakṛd-bhavaparamasya kulaṃkulasya ekavīcikasya antarāparinirvāyiṇaḥ upapadyaparinir-vāyiṇaḥ (...anabhisaṃskāraparinirvāyiṇaḥ sābhisaṃskāraparinirvāyiṇaḥ...) ūrdhvaṃs-rotasāś ca / evam upapattiprabhedena pudgalavyavasthānaṃ bhavati /

云何由退不退差別建立補特伽羅?謂由退故建立時解脫阿羅漢,彼於現法樂住容有退失。由不退故建立不動法阿羅漢,彼於現法樂住定無退失。如是名為由退不退差別建立補特伽羅。
[]怎麼叫做退?怎麼叫做不退?因此不同建立的聖人?
1)就是說這個聖人成就一種功德,這個功德不是牢固,又失掉,所以叫做退。由這樣情形建立時解脫阿羅漢。這個人是鈍根,這個時候眾因緣都具足,修學聖道才能得解脫。利根的人,有些因緣不具足,他也一樣能得聖道,叫不時解脫。時解脫的阿羅漢,究竟他什麼退呢?修學聖道有成就的人,就算沒得禪定但是得到無漏的無我智慧,還是聖人。但是這個人得到無我的智慧,同時修學禪定有成就,得到色界四禪,就叫做現法樂住。現法,就是指現在的色受想行識這五蘊,有安樂住,就是住在輕安樂中,住在三昧樂中。就是這個禪定,有可能會失掉。比如說這個阿羅漢常常有病,就沒能夠常常入定,定就失掉。或是常常背經,不入定,定就可能失掉。還有身體疲勞,禪定也失掉。還有和諍,同梵行的有諍,他去調解,因此而失掉自己的現法樂住,所以叫做退。至於無我的智慧無論如何是不退,只是現法樂住有退。
2)由於這位阿羅漢成就的功德,不可以動搖,不失掉,就叫做不動法阿羅漢。究竟什麼不退呢?這個人成就的禪定,不管怎麼樣都不退,他的功德特別牢固。如是名為由退不退差別建立補特伽羅。
kathaṃ parihāṇiprabhedena pudgalavyavasthānaṃ bhavati / tadyathā samayavimu-ktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya / aparihāṇiprabhe-dena punar vyavasthānam / akopyadharmakasyārhato yo na bhavyo dṛṣṭadharmasu-khavihārebhyaḥ parihāṇāya / evam aparihāṇiprabhedena pudgalavyavasthānaṃ bhavati /

云何由障差別建立補特伽羅?謂慧解脫及俱分解脫阿羅漢。慧解脫阿羅漢者,謂已解脫煩惱障,未解脫定障。俱分解脫阿羅漢者,謂已解脫煩惱障及已解脫定障,是故說名俱分解脫。如是名為由障差別建立補特伽羅。由此所舉及所開示差別道理,如其次第應知建立補特伽羅。
[]怎麼叫做由不同的障礙來建立聖人的差別呢?謂慧解脫及俱解脫阿羅漢。
1)什麼是慧解脫阿羅漢?就是在未到地定裡邊修四念處,成就無我、無我所的智慧,把愛煩惱和見煩惱都斷滅,所以解脫煩惱障。但是色界四禪乃至到滅盡定,沒有成就,這個時候就有定的障礙,所以定沒得解脫。只是解脫煩惱障,定的障礙沒解脫。
2)什麼是俱分解脫阿羅漢?煩惱障和定障這二種障礙,全部地解脫,所以叫做俱。就
是這個阿羅漢斷愛見的煩惱,同時也得八解脫,就是解脫定障。如是名為由障差別,建立補特伽羅。由上面這十一段文所標舉出來,就是每段文的第一句話;比如說是云何由退不退差別建立補特羅?云何由生差別建立補特伽羅?這一句話叫做舉,就是標舉出來。標舉完以後,加以解釋,就是開示一共有十一種差別的道理。由前面這十一段文的前後的次第,就是建立這麼多的聖人的差別。
tatra katham āvaraṇaprabhedena pudgalavyavasthānaṃ bhavati / tadyathā prajñāvi-muktasyobhavaytobhāgavimuktasyārhataḥ / tatra prajñāvimukto 'rhan kleśāvaraṇavi-muktaḥ na samāpattyāvaraṇāt / ubhavatobhāgavimuktas tv arhan kleśāvaraṇāc ca vimuktaḥ samāpattyāvaraṇāc ca / tasmād ubhayatobhāgavimukta ity ucyate / evam āvaraṇaprabhedena pudgalavyavasthānaṃ bhavati / ebhiḥ prabhedair yathoddiṣṭair yathodiṣṭānāṃ pudgalānāṃ yathākramaṃ vyavasthānaṃ veditavyam //