2014年5月22日 星期四

聲聞地-第2瑜伽處-3.所緣-3.3.善巧所緣


3.3.善巧所緣
云何名為善巧所緣?謂此所緣略有五種。一、蘊善巧,二、界善巧,三、處善巧,四、緣起善巧,五、處非處善巧。
[]怎麼叫做善巧所緣呢?這個善巧所緣有五種不同,哪五種呢?一、蘊善巧,二、界善巧,三、處善巧,四、緣起善巧,五、處非處善巧。善巧,就是通達的智慧。
tatra kauśalyālambanaṃ katamat / tadyathā skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyasamutpādakauśalyaṃ sthānāsthānakauśalyam / tatra katame skandhāḥ katamat skandhakauśalyam / āha / pañca skandhāḥ / rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaś ca /

3.3.1.蘊善巧
蘊善巧者,云何蘊?云何蘊善巧?謂蘊有五。則色蘊 、受蘊、想蘊、行蘊、識蘊。云何色蘊?謂諸所有色,一切皆是四大種及四大種所造。此復若過去、若未來、若現在,若內、若外,若麁、若細,若劣、若勝,若遠、若近。總名色蘊。云何受蘊?謂或順樂觸為緣諸受,或順苦觸為緣諸受,或順不苦不樂觸為緣諸受。復有六受身,則眼觸所生受,耳、鼻、舌、身、意觸所生受。總名受蘊。云何想蘊?謂有相想、無相想,狹小想、廣大想,無量想、無諸所有無所有處想。復有六想身,則眼觸所生想,耳、鼻、舌、身、意觸所生想。總名想蘊。云何行蘊?謂六思身,則眼觸所生思,耳、鼻、舌、身、意觸所生思。復有所餘除受及想,諸心法等。總名行蘊。云何識蘊?謂心、意、識。復有六識身,則眼識,耳、鼻、舌、身、意識。總名識蘊。前受、想、行蘊及此識蘊,皆有過去、未來、現在、內、外等差別,如前廣說。是名為蘊。
[]蘊善巧是什麼呢?什麼是蘊呢?怎麼叫做善巧?謂蘊有五,則色蘊、受蘊、想蘊、行蘊、識蘊這五種不同。
1)怎麼叫做色蘊呢?蘊者積聚,色就是物質一大堆,不是單純一個,所以叫做色蘊。所有的很多的色,一切皆是四大種及四大種所造。四大種,就是堅、溼、煖、動。大就是廣大,地水火風都是很廣大。種就是一切色法都是依此而成。四大種所造,堅、溼、煖、動所造,就是眼所見的這一切地水火風是四大種所造。眼、耳、鼻、舌、身,這是四大種所造;眼也有堅、溼、煖、動;耳、鼻、舌、身都有堅溼煖動。積聚起來成為眼、耳、鼻、舌、身、意。所見的一切的色、聲、香、味也都是四大種所造。四大種及四大種所造是通於三世的,有過去、有未來、有現在的不同。若內若外,內就是我們的身體的四大種所造,外就是生命體之外的所見的這一切的色法。若麤若細,這一切色法有麤有細的不同,四大種是精微,四大種所造就是麤劣。若劣若勝,若是造很多的惡業所感得的四大種、四大種所造就是劣。如果是善業所招感的四大種、四大種所造,就是殊勝。用善惡來分別,世間的就是劣,出世間的就是殊勝。若遠若近,若過去、未來就是遠,現在就是近。這麼多的差別的色蘊,總而言之都叫做色蘊。
2)怎麼叫做受蘊呢?謂或順樂觸為緣諸受,就是樂受。順苦觸為緣諸受,就是苦受。不苦不樂觸為緣諸受,就是不苦不樂受。為緣,就是為所緣。心以樂觸為所緣就有樂受,以苦觸為所緣就有苦受,以不苦不樂觸為所緣就有不苦不樂受。復有六受的體性,則眼觸所生受,耳、鼻、舌、身、意觸所生受,這是約所依的六根來分別受的差別相。總名受蘊。
3)怎麼叫做想蘊呢?謂有相想、無相想、狹小想、廣大想、無量想、無諸所有無所有處想這六個想。
a)什麼叫做有相想呢?謂除不善言說、無想界定及有頂定想,所餘諸想。不善於說話的人,就是小孩子、孩童、嬰孩他還不能說話。除不善言說,除掉這個不善言說,不善言說就是無相想。除掉這個無相想就是有相想。小孩子心能接觸一切相的時候也有想,但是不知道是什麼?接觸到光明的時候,心取光明相的時候,但是不知道它的名字;色聲香味觸、眼耳鼻舌身意、乃至父親母親,心裡面接觸這些相的時候,但是不知名字,所以叫做無相想。無想界定是什麼呢?就是無相界,就是涅槃,涅槃是離一切相。得涅槃之前,要修無想界定,就是無相三昧,修這個定為因才能得涅槃,所以叫做無想界定。這也叫做無相想,這是超越一切名言。有頂定想,就是三界之頂,非非想定。非非想定的時候,心不明利,不能安立種種差別相,他也是厭背一切相但是還是有想,這時候也叫做無相想。所以,無相想有三種,不善言說也叫做無相想,無想界定也叫做無相想,有頂定想也叫做無相想。
b)什麼叫做無相想呢?就是除掉有相想之外,所餘的這個想,就是三種無相想。
c)什麼叫做狹小想呢?能明瞭欲界的事情的這樣的思想。
d)什麼叫做大想?能明瞭色界的事情的這樣的思想,就是色界四禪的這種人。
e)什麼叫做無量想呢?能明瞭空無邊處、識無邊處的事情的這樣的思想,就是無色界定的前二個定。
f)什麼叫做無諸所有無所有處想?能明瞭無所有處的事情的這樣的思想,就是無色界定地的第三個定。無所有處定,就是心裡面也不分別空,也不分別識,就分別無所有。什麼叫做六想身呢?因眼根接觸到色相生眼識,這個時候所了別的境界就是眼觸所生想。耳、鼻、舌、身、意觸所生想,都是因觸而生想。總名想蘊。
4)什麼叫做行蘊?就是六思身。什麼叫做六思身呢?就是六根接觸到六塵,同時生出來六識,這個時候心裡面要有所行動,這叫做六觸所生思。思,就是想要作善事,或者想要作惡事,心裡面有個目的,要達到這個目的,要採取這樣的行動,或者是好的、或者是壞的、或者有罪、或者是有福,就叫做行蘊。除思心所之外,還有剩餘,所有的心所法裡邊除受和想之外,其餘的諸心法等。總加起來叫做行蘊。如果思心所想要達成這個目的,想要作惡事,所有的煩惱心所都來。想要作善事,一切的善心所都來。這就是諸心法等。這麼多的心所法裡邊,以思心所為導為首,它是領導者,大家都同它合作來作成一件事,這叫做行蘊。
5)怎麼叫做識蘊呢?就是心、意、識。心是集起義。意可以當依止義,或者是當思量義。識是了別的意思。復有六識的體性,則眼識、耳、鼻、舌、身、意識。總名為識蘊。前邊受蘊、想蘊、行蘊及此識蘊,皆有過去的不同、未來的不同、現在的不同、也有內外等、劣勝等的不同。像前面說過。這就叫做蘊。
(...tatra rūpaskandho...) yat kiñcid rūpaṃ sarvaṃ tac catvāri mahābhūtāni catvāri mahābhūtāny upādāya / tat punar atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vaudārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā dūre vāntike vā / tatra vedanās-kandhaḥ katamaḥ / sukhavedanīyaṃ vā sparśaṃ pratītya,duḥkhavedanīyaṃ vā aduḥ-khāsukhavedanīyaṃ vā (...ṣaḍ vedanākāyāḥ...) / cakṣuḥsaṃsparśajā vedanā śrotra-ghrāṇajihvā-kāyamanaḥsaṃsparśajā vedanā/tatra saṃjñāskandhaḥ katamaḥ / tadyathā sanimittasaṃjñā animittasaṃjñā parīttasaṃjñā mahadgatasaṃjñā aprmāṇa-saṃjñā nāsti kiñcid ity ākiñcanyāyatanasaṃjñā /ṣaṭ saṃjñākāyāś cakṣuḥsaṃsparśajā saṃjñā / śrotraghrāṇajihvākāyamanaḥ-saṃsparśajā saṃjñā /saṃskāraskandhaḥ katamaḥ / ṣaṭ cetanākāyāś cakṣuḥ-saṃsparśajā cetanā śrotraghrāṇajihvākāyamanaḥsaṃsparśajā cetanā / vedanāṃ ca saṃjñāṃ ca sthāpayitvā ye tadanye caitasikā dharmāḥ / tatra vijñānaskandhaḥ katamaḥ /yac cittaṃ mano vijñānam/ te punaḥ ṣaḍ vijñānakāyāḥ / cakṣurvijñānaṃ śrotraghrāṇajihvā-kāyamanovijñānam / sā caiṣā vedanā saṃjñā saṃskāras tac caitad vijñānam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ veti (...vistareṇa pūrvavat...) / ima ucyante skandhāḥ /

云何蘊善巧?謂善了知,如所說蘊種種差別性、非一眾多性,除此法外,更無所得、無所分別,是名略說蘊善巧義。云何名蘊種種差別性?謂色蘊異、受蘊異,乃至識蘊異,是名種種差別性。云何名蘊非一眾多性?謂色蘊非一眾多品類,大種所造差別故,去、來、今等品類差別故,是名色蘊非一眾多性。如是餘蘊,隨其所應,皆當了知。云何除此法外,更無所得無所分別?謂唯蘊可得,唯事可得。非離蘊外,有我可得,有常、恒住、無變易法是可得者,亦無少法是我所有。此外更無所得無所分別。
[]怎麼叫做蘊善巧呢?就是這位佛教徒,能明白像所說的色、受、想、行、識蘊的種種差別性、非一眾多性,除此法外更無所得、無所分別,能這樣明白,是名略說蘊善巧義。
1)云何名蘊種種差別性?色蘊有過去、現在、未來、若內、若外、若劣、若勝、有各式各樣的差別。受蘊也是這樣差別,乃至識蘊也有這樣的差別,是名種種差別性。
2)色蘊怎麼樣非一眾多品類呢?大種有差別,所造也有差別,也是不一樣。過去、現在、未來也是有品類的差別,有天上、人間、三惡道的差別。是名色蘊非一眾多性。如是其他的蘊,也隨其所應,也應該是這樣,也是有過去、未來的品類的差別。種種差別和非一眾多,在語言上就是有略廣的不同而已。
3)怎麼叫作除此法外更無所得無所分別呢?謂唯蘊可得,唯事可得。什麼是唯蘊可得?就是諸蘊的苦相是廣大無邊。什麼是唯事可得?前面說大意,現在詳細說就是色受想行識這五個。蘊是總、事是別;蘊就是事,事就是蘊。
4)不是離開五蘊以外,還有一個我可得,離開五蘊沒有我可得。只有有我論者認為我是常恒住、無變易,是可得。佛法認為只是色受想行識而已,沒有我可得,既然沒有我,也就沒有我所。所以,除色受想行識之外,更沒有法可得,也就沒有法可分別。
skandhakauśālyaṃ katamat / ya etān yathoddiṣṭān dharmān nānātmakatayā ca jānāti bahvātmakatayā ca,na ca tataḥ param upalabhate vikalpayati vā / idam ucyate samā-sataḥ skandhakauśalyam / tatra katamā nānātmakatā skandhānām / anya eva rūpaska-ndho 'nyo vedanāskandha evam anyo yāvad vijñānaskandhaḥ / iyaṃ nānātmakatā / tatra katamā bahvātmakatā / yo rūpaskandho 'nekavidho bahunānāprakāraḥ bhūta-bhautikabhedenātītānāgatapratyutpannādikena ca prakārabhedena / iyam ucyata ane-kātmakatā rūpaskandhasya/evam avaśiṣṭānāṃ skandhānāṃ yathāyogaṃ veditavyam / kiṃ ca na tasmāt param upalabhate vikalpayati / skandhamātram upalabhate vastumā-tram / no tu skandhavyatirekeṇātmānam upalabhate nityadhruvam avipariṇāmadhar-makam / nāpy ātmīyaṃ kiṃcid idaṃ nopalabhate na vikalpayati tasmāt pareṇa /

3.3.2.界善巧
云何界?云何界善巧?謂界有十八。則眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。是名為界。若復於彼十八種法,從別別界、別別種子、別別種性,生起、出現,如實了知、忍可、審察,名界善巧。如實了知十八種法 ,從別別界、別別而轉,即於因緣而得善巧,是故說此名界善巧。
[]云何界?云何界善巧?
1)界有十八種不同。則眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。眼界就是眼根,色界就是色塵,眼識界。這就叫做界。
2)界善巧怎麼講呢?若是這位修行人對十八種法,能夠通達、能夠明白。出現在現實界的根塵識的十八界,是從各別的各別的界來。什麼叫做界呢?就是別別的種子,眼根是從眼根的種子來,色界從色的種子來,眼識從眼識的種子來。界就是種子,現行是從種子來。什麼叫做種子?就是別別的種性,種性和種子是同義。界、種子、種性這三個名詞不同,它的義是一樣,都是種子義。現實界的十八界,就是從種子生起、從種子出現。種子是能生起,現實的十八界是所出現。對於現行的十八界,從十八種種子生起的這件事,能真實的認識這件事,心裡面忍可是這樣,是經過智慧的觀察,忍可這件事,這叫做界善巧。如實了知十八種法,從別別的種子,別別的現行現起,十八界這個地方就指因緣說,通達因緣就叫做善巧,是故說此名界善巧。
tatra katame dhātavaḥ / katamad dhātukauśalyam / āha aṣṭādaśa dhātavaḥ / cakṣur-dhātū rūpadhātuś cakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur jihvādhātū rasadhātur jihvāvijñāna-dhātuḥ kāayadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur manodhātur dharmadhātur manovijñānadhātuḥ / ima ucyante dhātavaḥ / (tatra katamad dhātukauśalyam /..) yat punar etān aṣṭādaśa dharmān svakāt svakād dhātoḥ svakasvakād bījāt svakasvakād gotrāj jāyante nirvartante prādurbhavantīti /jānāti rocayann upanidhyāti /idam ucyate dhātukauśalyam/ yad aṣṭādaśānāṃ dharmāṇāṃ svakasvakād dhātoḥ pravṛttiṃ jānāti tad evaṃ sati hetupratyayakauśalyam etad yaduta dhātukauśalyam /

3.3.3.處善巧
云何處?云何處善巧?謂處有十二。則眼處色處、耳處聲處、鼻處香處、舌處味處、身處觸處、意處法處。是名為處。處善巧者,謂眼為增上緣,色為所緣緣,等無間滅意為等無間緣,生起眼識及相應法。耳為增上緣,聲為所緣緣,等無間滅意為等無間緣;生起耳識及相應法。如是乃至意為等無間緣,此生作意為增上緣,法為所緣緣,生起意識及相應法。如是六識身及相應法,皆由三緣而得流轉。謂增上緣、所緣緣、等無間緣。若於如是諸內外處緣得善巧,名處善巧。
[]云何處?云何處善巧?
1)處有十二種不同。處,就是識由此處生,生識之處,這個地方能生出識來。就是眼處色處、耳處聲處、鼻處香處、舌處味處、身處觸處、意處法處,就是生識之處。
2)云何處善巧?眼根是眼識生起的增上緣,它有力量能幫助眼識生起。色是所緣緣,第一個緣,色是眼識生起的緣,第二個緣,是眼識的所緣。因為它出現,眼識才生起;生起眼識,還以色為所緣。眼識前一剎那滅,叫等無間滅意,等無間也是眼識生起的緣。眼識要有眼根的增上緣,又要有色的所緣緣,還要有等無間滅意的等無間緣,眼識才能生起。以及眼識相應的法,就是作意、觸、受、想、思、欲、勝解、念、定、慧,乃至或者是善心所,或者是雜染心所,就是煩惱心所都是相應法。若能通達眼識是這麼回事,就叫做處善巧。
3)耳為增上緣,就是耳根,聲為所緣緣,等無間滅意為等無間緣;生起耳識及相應法。鼻、舌、身、意,乃至到意,意為等無間緣,就是前一念意識是後一念意識生起的等無間緣,前一念意識滅為後一念意識生起的等無間緣。是同時有一個作意心所是生起意識的增上緣,所緣的這個法,就是前五識落謝的影子是所緣緣,生起意識及相應法。
4)如是六識的體性,及它六識所相應的一切心所法,皆由三緣而得流轉,才能活動,就是前面增上緣、所緣緣、等無間滅意緣這三種緣,六識身及相應法才能現起。若能於前面這一大段文,內處、外處這三緣,得善巧的通達,就叫做處善巧。
tatra katamāny āyatanāni / katamad āyatanakauśalyam / āha / dvādaśāyatanāni cakṣu-rāyatanam rūpāyatanam śrotrāyatanam śabdāyatanam ghrāṇāyatanam gandhāyatanam jihvāyatanam rasāyatanam kāyāyatanam spraṣṭavyāyatanam manāyatanam dharmā-yatanaṃ ca / imāny ucyanta āyatanāni / katamad āyatanakauśalyam/tatra cakṣur adhi-patī rūpāṇy ālambanaṃ cakṣurvijñānasya sasaṃprayogasyotpattaye samanantaraniru-ddhaṃ ca manaḥ samanantarapratyayaḥ / tatra śrotram adhipatiḥ śabda ālambanam samanantaraniruddhaṃ ca manaḥ samanantarapratyayaḥ śrotravijñānasya sasaṃpra-yogasyotpattaye /evaṃ yāvan manaḥ samanantaraṃ tajjo manaskāro 'dhipatipratyayo (...dharma ālambanaṃ...) manovijñānasya sasaṃprayogasyotpattaye iti tribhiḥ pratya-yaiḥ samanantarapratyayena,ālambanapratyayenādhipatipratyayena ca ṣaṇṇāṃ vijñā-nakāyānāṃ pravṛttir bhavati sasaṃprayogāṇām iti / yad evam ādhyātmikabāhyeṣv āyataneṣu pratyayakauśalyam / idam ucyata āyatanakauśalyam /

3.3.4.緣起善巧
云何緣起?云何緣起善巧?謂無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死,乃至招集如是純大苦蘊。是名緣起。若復了知唯有諸法滋潤諸法,唯有諸法等潤諸法,唯有諸行引發諸行。而彼諸行因所生故、緣所生故,本無而有,有已散滅,體是無常。是無常故,即是生法、老法、病法、死法、愁悴、悲嘆、憂苦、惱法。是生法故,乃至是惱法故,則名為苦。由是苦故,不得自在其力羸劣,由是因緣定無有我。若於如是緣生法中,由如是等種種行相善巧,了達或無常智、或苦智、或無我智,是名緣起善巧。
[]什麼叫做緣起?什麼叫作緣起的善巧?
1)緣起,就是一切事物現起的原因,事物雖然是很多,主要是眾生的生命。生命是怎麼現起?就是十二緣起,就是我們的生命有這十二個次第,這樣現起,叫做緣起。
2)什麼叫做緣起善巧?若是能夠學習佛法,有智慧就會明白:
a)唯有諸法,沒有常恒住不變異的我可得,只是有這一切生滅的諸法,也就是十二緣起這個諸法,也就是眼耳鼻舌身意、色聲香味觸法這一切法。滋潤諸法,這個諸法和諸法互相影響,就是能分別的心思惟所分別的一切境界,一分別的時候就滋潤、熏習。因為,內心裡面有很多的種子,從久遠以來它有很多的貪瞋癡的各式各樣的煩惱種子,各式各樣的業力的種子,這些種子在內心裡面,心在起種種分別,就滋潤原來的種子,加強它的力量,這叫做滋潤諸法。
b)唯有諸法等潤諸法,唯有各式各樣的法滋潤各式各樣的法,譬如貪心滋潤貪種子,瞋心滋潤瞋的種子,各式各樣的邪知邪見滋潤各式各樣的邪知邪見的種子,善法的種子滋潤善法的種子,有善、惡、無記,是各式各樣的差別,不同的滋潤。或者是由眼、由眼識分別色境,耳識分別聲音的境界,眼耳鼻舌身意緣色聲香味觸法,就引起第六識,眼識六識,耳識六識,這時候各式各樣的諸法,都是在這裡有很多不同的熏習。
c)唯有諸行引發諸行,前面滋潤以後,力量就加強,若發生作用,就會引出來一些現象。如這個人久遠以來貪的種子很厲害,就引出來貪心;若有佛法的熏習的時候,雖然有貪瞋癡的因緣,但貪瞋癡不動,就會引出來不同的現行,不同的因緣引出來不同的現行。行,就表示都是生滅變化,沒有一樣它是自性有的、不變化的東西,就是沒有我可得。
d)而彼諸行因所生故,就是滋潤的一切法,就是種子,種子也是行,就引出來各式各樣的果報,主要的果報還就是你的一念心,這一念心是前生熏習的果報。這個諸行是因所生故,就是滋潤的種子現出來,是因所生故。這樣唯有諸法滋潤諸法是總說,唯有諸法等潤諸法是差別說,這兩句話合起來就是因。唯有諸行引發諸行,就是由因引發出來果。而彼諸行因所生故,引發出來的果,是由前邊的滋潤的種子的因所現起。緣所生故,因所生這是種子;緣,就是所緣緣、增上緣、等無間緣。有因的力量加上緣的力量,組合起來才有所生法,果報才現起來。
e)本無而有,原來這個所生法是沒有,後來因為因緣具足,就現起來。有已散滅,有
以後,不能常有,逐漸地逐漸地消耗,到時候又沒有。由無而有,由有而無,就叫做無常,它的體性不能夠永久存在。在緣起法上能通達它是無常義,就叫做緣起善巧。善巧,就是智慧。有善巧的智慧,就表示知道一切法是無常;若知道無常,就表示你有智慧,就有緣起善巧。
3)因為這件事不是常恒住不變異,它有變化,就是由無所有,它現起來,即是生法。以後它有變動,所以就是老法,就是衰朽,眼耳鼻舌身意各部份都遲鈍,衰朽。互相有衝突,就是病;心裡上有衝突就影響到生理,生理也是有衝突,這時候這就是病。老法和病法的結果就是死法。老法、病法、死法會使令心裡面愁悴,就是憂愁。悲歎,悲傷感歎。愁悴是內心裡面憂愁,悲歎就發出來音聲,發出來語言來慨嘆:很苦啊!苦啊!這樣悲歎。憂苦惱法是總說,總而言之不管是愁歎也好、悲歎也好,總而言之是憂苦惱法,令你苦惱。是生法故,乃至是惱法故,所以是苦。在緣起上的變化,緣起的無常,令你心裡面感覺到苦,若明白這件事這就叫作善巧。
4)因為生老病死愁歎令你苦惱,所以不得自在,自己不能隨心所欲;苦來的時候,我不苦,那就是自在;但是你不能。獨自的存在,不受苦惱的干擾,叫做自在;但是你不能,這個苦惱來,心就是苦,就為苦所惱,不得自在。心的力量很軟弱,不能抵抗這個苦。從這件事上來看,就可以知道,色受想行識裡邊、眼耳鼻舌身意裡邊,決定沒有常恒住不變易的我可得;若有我就是自在,就是有力量,就不苦。事實上,你是不願意苦,但是非苦不可,就表示不自在,表示是沒有我。
5)若是對於這樣的無明緣行,行緣識乃至生緣老死這個緣生法中,由前邊說的這個無常、苦、無我的這些行相,你能夠有智慧善巧的了達,由這個行相上現出來,你就會了達這是無常,這是苦,這是無我,有這樣的智慧,是名緣起善巧。
6)或是另一種解說,
a)唯有諸法滋潤諸法,無明、行就是諸法。行緣識,識緣名色,乃至觸緣受,是滋潤諸法。無明和行就是這一念心,這一念心的活動就在阿賴耶識裡邊熏成識、名色、六處、觸、受的種子,這叫作滋潤諸法。
b)唯有諸法等潤諸法,就是愛、取。愛、取活動的時候就把前面的識、名色、六處、觸、受的種子變成有,把前面的識、名色、六處、觸、受變成有,叫作等潤諸法;能等潤的就是愛、取。
c)唯有諸行引發諸行,無明、行就是引發出來識、名色、六處、觸、受。愛、取就是引發出來有的諸行,愛取是能引發的行,有是所引發的行。
tatra katamaḥ pratītyasamutpādhḥ,katamat pratītyasamutpādakauśalyam/āha / avidyā-pratyayāḥ saṃskārāḥ saṃskāra-pratyayaṃ vijñānam vijñānapratyayaṃ nāmarūpam / (...vistareṇa yāvat...) / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / ayam ucyate pratītyasamutpādaḥ / yat punar dharmā eva dharmān abhiṣyan-dayanti dharmā eva dharmān pariṣyandayanti / saṃskārā eva dharmāṇām āhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvād abhūtvā bhavanti bhūtvā ca prati-vigacchanti / tasmād anityā ete saṃskārā / ye punar anityās te jātidharmāṇo jarādhar-māṇo vyādhidharmāṇo maraṇadharmāṇaḥ śokaparidevaduḥkhedaurmanasyopāyāsa-dharmāṇaḥ / te jarādharmitvād yāvad upāyāsadharmitvād duḥkhā/ye vā punar duḥkhā asvatantrā durbalās ta anātmāna iti /yad ebhir ākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānam,duḥkhajñānam,nairātmyajñānam / idam ucyate pratītyasamutpāda-kauśalyam /

3.3.5.處非處善巧
又處非處善巧,當知即是緣起善巧差別。此中差別者,謂由處非處善巧故,能正了知非不平等因果道理,則善不善法有果異熟。若諸善法能感可愛果異熟法,諸不善法能感非愛果異熟法。若能如是如實了知,名處非處善巧。
[]1)又處非處善巧的義是什麼呢?處非處善巧就是緣起善巧,但是有差別,什麼差別呢?由於處非處善巧,有這樣的智慧,知道這是處,知道這是非處,合道理名之為處,不合道理名為非處。你有這樣的智慧,就是沒有錯誤的了知沒有不平等因果道理,就是平等因果道理。什麼是平等因果這個道理呢?就是因和果是平等,果是由因現起,因也是由因現起;那麼因和果都是由因緣現起,兩個就平等。如果果是由因而有,因是自然而所有,就不平等。所以,由於處非處善巧就知道沒有不平等的因果道理,都是平等的,沒有一件事不是因緣有,這就叫做處非處善巧。就是善法有果報,不善法也是有果報,由善不善因招感善不善的果報。而因本身也是果,所以它前面還是有因,所以都是平等。若是創造善法的因,它就能招感可愛的果報。諸不善法能感不可愛的果報。若有能力能這樣的明白,如其真實的情況明了都是因緣有的,沒有不平等,名為處非處善巧。
sthānāsthānakauśalyaṃ punaḥ (...pratītyasamutpādakauśalye viśeṣa eva...) vedita-vyam /tatrāyaṃ viśeṣaḥ / sthānāsthānakauśalyenāviṣamahetukatāṃ jānāti / asti kuślā-kuśalānāṃ karmaṇāṃ phalavipākaḥ / (.kuśalānāṃ punar iṣṭaḥ phalavipākaḥ/..) akuśa-lānām aniṣṭa iti / yad evaṃ jñānam idam ucyate sthānāsthānakauśalyam /

此五善巧略則為二。一、自相善巧,二、共相善巧。由蘊善巧顯自相善巧,由餘善巧顯共相善巧。如是總名善巧所緣。
[]前面這五種善巧的要義,有兩個不同,一、自相善巧,二、共相善巧,就是這兩種不同。自相善巧,自相就是自己本身的情況,色法本身的情況只有色法本身才有,心法裡邊沒有;心的了知性是心法本身的相貌,在色法裡沒有,所以叫作自相。色法有色法的自相,心法有心法的自相;受想行識,受有受的相貌,想有想的相貌,乃至識有識的相貌。這個相貌唯有它本身有,其它法上沒有,所以叫做自相。共相,我也有、你也有。色法也是無常,受想行識也是無常,無常是這一切法共有的相貌,叫作共相。色法也是無我,受想行識也是無我,無我就是共相,共同的相貌。蘊善巧,五蘊裡邊只是說色蘊,色就是堅、濕、煖、動、地、水、火、風和四大種所造的這一切色法,這是它的自相。受想行識,受有受的相,乃至識只有識的相,那是顯自相善巧。蘊善巧裡面最後也有無我義,是共相善巧。界善巧、處善巧乃至緣起善巧都是共相善巧,就是共同有無常義、苦義、無我義,這個善巧。這五種善巧各有各的原因,總而言之名之為善巧所緣。
tac caitat pañcasthānakauśalyaṃ samāsataḥ svalakṣaṇakauśalyaṃ bhavati sāmānyala-kṣaṇakauśalyaṃ ca / tatra skandhakauśalyena svalakṣaṇkauśalyam ākhyātam avaśi-ṣṭaiḥ sāmānyalakṣaṇakauśalyam / idam ucyate kauśalyālambanam /