2017年12月20日 星期三

辯中邊論頌-辯相品第一Mvk_1.1-23

 辯中邊論頌-辯相品第一Mvk_1.1
1.Ārya-maitreya-praṇītā Madhyānta-vibhāga-kārikā (Mvk)
[資料來源 http://gretil.sub.uni-goettingen.de/]
 2.Vasubandhu: Madhyantavibhagakarikabhasya [or: Madhyantavibhagabhasya] (= Mvbh), a commentary on the Madhyantavibhagakarikas attributed to Maitreyanatha. Based on the edition by Gadjin M. Nagao: Madhyāntavibhāga-bhāṣya, Tokyo 1964. [資料來源 http://gretil.sub.uni-goettingen.de/]
3.辯中邊論頌一卷 彌勒菩薩說,玄奘譯
[資料來源 http://www.cbeta.org/]
 4.辯中邊論三卷,世親菩薩造,玄奘譯;辯中邊論述記三卷,窺基撰。
[資料來源 http://www.cbeta.org/]
 [基]1)佛滅度後九百年間,無著菩薩挺生於世,往慈氏所請說大論,因緣如別處說。慈氏為說此論本頌,名辯中邊頌。無著既受得已,便付世親使為廣釋,故此長行世親所造,名辯中邊論。
2)辯者,顯了、分別異名。中者,正善離邊之目。邊者,邪惡有失之號。即是明顯正邪論也。
3)若爾,何故不名邪正?乃號中邊?今言中邊,顯處中道,離二邊執,契當正理,故標此名。簡偏說有,偏說空教。彼雖正善,而非是中,故言中邊,不云邪正。言中邊者,所明理名。復言辯者,能顯教稱。謂此論教,明正邪理,具辯中邊。
4)中邊之辯,蘇漫多聲中第六轉攝,六離合釋中依士釋也。
5)舊云世親所造,非也。中邊分別論者,言不順此也。
6)云相品者,所詮為名,即三性之相,此中明也。然所明中,亦非唯相。如歸敬頌及次總標七義頌等,皆非是相。從宗多分以立品名,故名相品。如無上乘品,有釋名分。
7)此等七品先後增減,如下應知。然初二品是境,次三品是行,後二品是果,是七品意。
8)又初歸敬,世親所為。自此下頌,皆慈氏說。彌勒本有一百一十三頌。初一總攝,後一結釋,中為正宗。
9)世親釋有七百頌,皆以不長不短八字為句,三十二字為頌。
10)然世親未迴□。頌十四字為一句,五十六字為一頌,即舊真諦已譯於梁朝,文錯義違,更譯茲日。諸不同處,至下當知。

namo buddhāya |
[abhyarcana]
śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]
vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //
[親]稽首造此論   善逝體所生   及教我等師   當勤顯斯義
[基]1)此論一部,總有三分。慈氏本頌起於正宗及有結釋。此中初分,世親所說,此即第一歸敬別序分。然諸經論通敬三寶,皆名通序。此論即無。大論六十四及對法第一云:本釋二師,此論所依及能起故,略無通序歸敬三寶。
2)於別序中,文意有二,上之三句,歸敬別師。第四句者,顯歸敬意,明當造論。
3)上三句中,初之二字,顯歸敬相。次十三字,明所歸敬。
4)言稽首者,起殷淨心,發勝三業,申誠歸依,敬禮之異名焉。稽者,至也。首者,頭也。以手至首,故名稽首。此即儒教之所釋焉。今亦發言,兼策意業,投誠請念,名稽首也。此稽首言,通二所敬。
5)所歸敬中,上之八字,正顯頌主彌勒大尊。下之五字,明教論者無著菩薩。
6)言善逝者,謂即如來十號之第五名也。梵云蘇揭多(sugata),舊言修伽陀,訛也。蘇(su)翻為善,揭多(gata)云已逝,今略云善逝。善者謂好,逝者謂去。若有雜染,惡來生死。純懷清淨,好去涅槃。即是如來受用、變化,或即法身,已好去故,立善逝名。但言好去,非已好去,即應言蘇焰[卄/很](平聲呼云焰[卄/很])。此翻但名為逝,或是往義。即是因中,好去之目,非果圓滿,已好去名。
7)論言體者,謂是性義,或即身義。對法論說:身義、體義無差別也。
8)依士釋,善逝之體,名善逝體。體即法身,善逝即是受用、變化。
9)若持業釋,或體即善逝,名善逝體。此善逝體,即餘二身。
10)謂慈氏尊,將紹佛位,真善逝子,名彼所生。攝大乘說:菩薩家勝,謂生佛家之所生育,非如聲聞無智婢子。欲顯慈氏,位極尊高,如來真子,名彼所生。
11)或真善逝體即法身。慈尊覺者,以法為父,要緣如境,智方生故,此號慈尊名善逝子。舊言善行子,非也。行去名行,即善逝非是行跡。
12)慈尊說頌,即是經師,造此論者,故須歸敬。由斯論說:稽首造此論,善逝體所生。即正歸敬彌勒尊者。
13)及教我等師者,即世親我兄無著菩薩也。無著於彼慈氏尊所,既先得已,便教世親。世親造釋,由兄教力。世親自指己及門人,故名我等。謂兄為師,能教己等故,今亦稽首教我等師。即上三句,別歸經、教,二種師也。
14)當勤顯斯義者,顯歸敬意,己當造論。勤者,精進、勇猛異名。顯無懈怠,能降邪敵。勇猛顯斯,本頌義也。

Lakṣaṇaparicchedaḥ prathamaḥ 辯相品第一
lakṣaṇaṃ hy āvṛtis tattvaṃ pratipakṣasya bhāvanā /
tatrāvasthā phalaprāptir yānānuttaryam eva ca // Mvk_1.1 //
唯相障真實  及修諸對治 即此修分位  得果無上乘
[śāstraśarīra]
tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /
[親]此中最初,安立論體。
[基]1)自下第二,顯釋論體分。於中有二:初、總標論體,彰教所明。後、別顯所標,次第申義。此即初也。
2)然則天親尊者玄路先於眾聖,意匠頴於群賢。釋此頌文,非唯一例。或頌前標後,無結上以生文。或義後結前,有設徵而起頌。或始牒文,而後申義。或始申義,而後牒文。或總標顯頌之大綱。或別釋文之幽隱。略為六例,欲貫下文。其間相屬,臨文別斷。此則頌前標起,無結上以生文。
3)安立者,施設言說之異名。
4)此論體者,非為教體,即是所明法之體也。此體即宗,宗所明故。
5)言此中者,是發論端,或簡持義,謂論別教所詮義。今先總舉,出其體性,故言此中。

lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /
tatra ca sthā phalaprāptir yānānuttaryam eva ca //
[親]頌曰:唯相障真實   及修諸對治   即此修分位   得果無上乘
[基]1)此正宗中,合有一百一十三頌。合分為二:初之一頌,顯論所明,名總標分。所餘諸頌,依標別顯,名別釋分。此即初也。
2)梵云摩咀羅多,此翻為唯,顯決定義,謂論所明,定唯此七。
3)梵云遮(ca),此云謂及,或云等及,即相違義。謂相及障等,皆有及言。相與障異,相非即障。若言等者,謂此七外更有餘法,今顯相違釋,故頌致及言。舊本云無上乘唯爾,即決定義也。

ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /
[親]論曰:此論唯說如是七義:一、相,二、障,三、真實,四、修諸對治,五、即此修分位,六、得果,七、無上乘。
[基]此別標數,屬頌七義。即前六例中,釋頌大綱。分位無體,即是對治故。於分位有,即此言也。然舊本無論曰之言。所以,皆言此論世親所說。今則不然,故致論曰。

abhūtaparikalpo 'sti dvayaṃ tatra na vidyate /
śūnyatā vidyate tvatra tasyām api sa vidyate // Mvk_1.2 //
虛妄分別有  於此二都無 此中唯有空  於彼亦有此
[1. abhūtaparikalpa; a. sadasallaksaṇa]
tatra lakṣaṇam ārabhyāha /
[親]今於此中先辯其相。
[基]1)別解七義也。此解初中名別釋分,合有七品,一百一十一頌。
2)初二十二頌,明相品。
次有十七頌,明障。
次有二十三頌,明真實。
次有十四頌,明修對治。
次有四頌,明分位。
次有二頌,明得果分。
次有二十九頌,明無上乘。
3)大文有二:初、總生下以發論端。次、舉頌曰別申義旨。此即初也,即六例中第一例也。名字不同,不能具錄,勘即知之。

abhūtaparikalpo 'sti dvayan tatra na vidyate /
śūnyatā vidyate tv atra tasyām api sa vidyate // 1.1
[親]頌曰:虛妄分別有 於此二都無 此中唯有空 於彼亦有此
[基]1)別申義旨也。此一品中,二十二頌。初十一頌,辯妄分別。後十一頌,辯圓成實。
2)然則,遍計所執都無實體,無別頌明。唯有其名,復別立性。然依妄分別等,故有此性。今於此中,亦因解非有。
3)初十一頌中有二:初別解九相,下總結之。
4)於別解相十一頌中,
初之二頌,辯依妄分別,明三性有無相。
次二頌,辯妄分別自相。
次一頌,辯攝相。
次二頌,辯入無相方便之相。
次半頌,辯差別相。
次半頌,辯異門相。
次有一頌,辯生起相。
次有二頌,辯雜染相。
5)此頌及下一頌,辯有無相也。此頌正解有無之相。後頌結列有無,辯契中道之相。

(Mvbh 18) tatrābhūtaparikalpo grāhyagrāhakavikalpaḥ /
[親]虛妄分別有者,謂有所取、能取分別。
[基]1)此中一段,皆始牒文,而後申義。
2)能取、所取,遍計所執,緣此分別,乃是依他。
3)以是能緣,非所執故,非全無自性,故名為有。
4)即所取、能取之分別,依士釋名。
5)非二取,即分別,持業立號。
6)然,此但約染分說,妄分別有即依他。非依他中,唯妄分別,有淨分別,為依他故。

dvayaṃ grāhyaṃ grāhakañ ca /
[親]於此二都無者,謂即於此虛妄分別,永無所取、能取二性。
[基]1)釋於此妄分別之上,遍計所執二取永無,即頌第二句也。
2)然,唯解深密經亦圓成實性起執。但以自心相不離依他,或緣如名,方起於執故。
3)唯說於妄分別上,起二取。略不言於如,以性相違故。

śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā /
[親]此中唯有空者,謂虛妄分別中,但有離所取及能取空性。
[基]1)此解第三句頌,此顯真如是妄分別之性。
2)此者,此妄分別。
3)中者,第五轉也。謂於妄分別上,離二取之空性,具有也。即妄分別中,離於二取,唯有真如。真如是妄分別體故無二取也。
4)但言空者,即二取無。
5)言空性者,以空為門,顯空性即真如也。
6)梵云瞬若(śūnya),但名為空。
7)言瞬若多(śūnyatā),故說真如,名空性也。以多此翻是性義故。

tasyām api sa vidyata ity abhūtaparikalpaḥ /
[親]於彼亦有此者,謂即於彼二空性中,亦但有此虛妄分別。
[基]1)此顯妄分別不離真如,謂於彼真如中,亦但有此虛妄分別,都無二取也。解頌第四句。
2)問如論中說:有實知有,無實知無,何名有無也。

evaṃ yad yatra nāsti tat tena śūnyam iti yathābhūtaṃ samanupaśyati yat punar atrāvaśiṣṭaṃ bhavati tat sad ihāstīti yathābhūtaṃ prajānātīty
[親]若於此非有,由彼觀為空,所餘非無故,如實知為有。
[基]1)此即總釋頌之大綱答文外難。
2)謂若於此虛妄分別,彼二取非有。由彼二取,性非有故,觀之為空。即餘論中,無知無也。
3)其妄分別亦有彼真如,真如之上有依他起。此之二性,是二取餘,體非無故,如實知有。即餘論中,有知有也。
4)即三性中,初性是無,後二性有別。

aviparītaṃ śūnyatālakṣaṇam udbhāvitaṃ bhavati /
[親]若如是者,則能無倒顯示空相。
[基]1)結如是知,無倒顯示。謂知二取,計所執,妄分別、圓成,二性是有。以實知故,即能無倒顯示空相。
2)依他起上,二取空無。真空性有,故成無倒,顯示於空。
3)言顯示者,說陳空理之異名也。
4)故餘所說,三性皆無,深為自害,至下當悉。

na śūnyaṃ nāpi cāśūnyaṃ tasmāt sarvaṃ vidhīyate /
sattvād asattvāt sattvāc ca madhyamā pratipac ca sā // Mvk_1.3 //
故說一切法  非空非不空 有無及有故  是則契中道
na śūnyaṃ nāpi cāśūnyaṃ tasmāt sarvaṃ vidhīyate /
satvād asatvāt satvāc ca madhyamā pratipac ca sā // I.2
[親]復次,頌曰:故說一切法 非空非不空 有無及有故 是則契中道
[基]1)重成前義,有此頌興。
2)言故說者,故般若等經作此說也。如第二、第三句中,所說。

[ sarvaṃ saṃskṛtaṃ cābhūtaparikalpākhyaṃ / asaṃskṛtaṃ ca śūnyatākhyaṃ / vidhīyate nirdiśyate]梵文的次序在後面。
[親]一切法者,謂諸有為及無為法。虛妄分別名有為,二取空性名無為。
[基]1)未釋故說字,且釋一切法。
2)其二取體,是無法故,非有、無為。
3)依他、圓成,二體有故,名一切法。
4)雖無不失自體,非軌不可稱法。
5)此中言法,可執持故,二取空性即是真如空之性故。

[親]依前理故,說此一切法非空,非不空。
[基]1)即釋頌中故說二字,及欲顯頌第二句也。
2)謂依前頌所說之理故,般若等經說此二性。
3)一切之法,名非空、非不空。何名非空?

na śūnyaṃ śūnyatayā cābhūtaparikalpena ca /
[親]由有空性、虛妄分別,故說非空。
[基]即是二性體非無故,名曰非空。何名非不空?

na cāśūnyaṃ dvayena grāhyena grāhakeṇa ca / sarvaṃ saṃskṛtaṃ cābhūtaparikalpākhyaṃ / asaṃskṛtaṃ ca śūnyatākhyaṃ / vidhīyate nirdiśyate
[親]由無所取、能取性,故說非不空。
[基]1)遍計所執二取非有,說非不空。
2)非不空者,體是無義。
3)此解有、無,即第二句頌也。

satvād abhūtaparikalpasya 
[親]有故者,謂有空性、虛妄分別故。
[基]1)謂第三句,下一故字,通上三種,謂有故、無故,及有故。
2)此釋有故。二性何故非空?以是有故。
3)以此顯前非空法體,即前頌中虛妄分別及空性有。

asatvād dvayasya
[親]無故者,謂無所取、能取二性故。
[基]此釋無故。遍計所執何為非不空?以體無故,顯無體也。即前頌中,於此二都無也。

satvāc ca śūnyatāyā abhūtaparikalpe  tasyāṃ cābhūtaparikalpasya
[親]及有故者,謂虛妄分別中有空性故,及空性中有虛妄分別故。
[基]二性雖有,互相有也。即前頌中,下二句也。

sā ca madhyamā pratipat / yat sarvaṃ / naikāntena śūnyaṃ naikāntenāśūnyaṃ /
[親]是則契中道者,謂一切法非一向空,亦非一向不空,如是理趣,妙契中道。
[基]1)由有、有無二種法故,一切諸法非皆有空,則契中道。
2)中謂非邊,道者真智。此理妙故,合真智。
3)又言道遊履之義,即是真如智所遊履。此中所說有無義趣,妙合真如大道理也。
4)離於過失,故言中道。舊云是名中道義者,非也。

 evam ayaṃ pāṭhaḥ prajñāpāramitādiṣv anulomito bhavati sarvam idaṃ na śūnyaṃ nāpi cāśūnyam iti /
[親]亦善符順般若等經說:一切法非空、非有。
[基]前顯此說:諸法有無,合於理智。今明此論,亦善符經。

arthasattvātmavijñaptipratibhāsaṃ prajāyate /
vijñānaṃ nāsti cāsyārthas tad abhāvāt tad apy asat // Mvk_1.4 //
識生變似義  有情我及了 此境實非有  境無故識無
[b. Svalakṣaṇa]
evam abhūtaparikalpasya sallakṣaṇam asallakṣaṇaṃ ca khyāpayitvā / svalakṣaṇaṃ khyāpayati /
[親]如是已顯虛妄分別有相、無相。此自相今當說。
[基]1)義後結前有無,先許而起頌也。前之二頌,已依虛妄分別說三性之有、無。
2)自下當說虛妄分別所有自體。此有二頌,初頌出相,後頌釋成。

arthasatvātmavijñaptipratibhāsaṃ prajāyate /
vijñānaṃ nāsti cāsyārthas tad abhāvāt tad apy asat // I.3
[親]頌曰:識生變似義 有情我及了 此境實非有 境無故識無
[基]1)上之二句,明妄分別所變之境有依他用。下之二句,顯依他起執境識是無。
2)舊云:根塵我及識本識生似彼者。不然!所以者何?非是本識能緣變我及與識也。
3)若許變者,即違彼舊論長行。長行自釋云:似我者,謂意識與我見、無明等相應故。似識者,謂六種識。此猶不然!應言:變為所了。所了者,謂六境,相麁故。
4)若許緣我識者,又違瑜伽決擇說:阿賴耶識緣有根身相名分別種子及器世間。此則違教。
5)若違理者,應所緣心不能緣慮,相分心故,如化心等。
6)又緣我者,第八本識應許亦與見、癡相應。入見道等無漏觀時,此識應轉,違無漏故。
7)由此理故,舊頌說非,長行乃是。然,真諦法師似朋一意識師意,所以頌中但言本識,長行乃別開之。餘釋頌文,長行自屬,不勞煩。

tatrārthapratibhāsaṃ yad rūpādibhāvena pratibhāsate / satvapratibhāsaṃ yat pañcendriyatvena svaparasantānayor [/]
[親]變似義者,謂似色等諸境性現。變似有情者,謂似自他身五根性現。
[基]1)釋頌中變似義、有情二事也。
2)若安慧等舊解乃云:唯自證分,無相、見者。即第八識心皆能有執。此似根境,皆體是無,似情有故,名為似也。
3)護法等云:此相分根境亦是依他。所言似,此體非實有,虛妄顯現似計所執體實有法故立似名。
4)說於五根名有情者,梵云薩埵(satva),此言有情。五根是別成根有情名有情也。
5)似自他身五根現者,此中二說。如唯識論第三卷說。問:以舊論變自根境,乃言本識,今則無也。答:二執本無故。
6)又安慧云:不同七、六識,出其名者。以此第八境麁識細,不明其見,但明其相。其七、六識,見、相自麁。但隨見說,說其見行。
7)然,頌中言識生變似義。應合有識,而釋家略。三本梵文勘之皆同。

ātmapratibhāsaṃ kliṣṭaṃ manaḥ / ātmamohādisaṃprayogāt /
[親]變似我者,謂染末那與我癡等恒相應故。
[基]此釋頌中第二識生變似我也。與心所俱多少義等,如成唯識。

vijñaptipratibhāsaṃ ṣaḍ vijñānāni [/]
[親]變似了者,謂餘六識,了相麁故。
[基]1)明第三識生變似所了。雖前二識亦變所了,以相細故,唯此得名。
2)雖第六識亦變為我與我癡等,非恒俱故,獨七得名。
3)雖餘六識亦變根器,非是本故,不相續故,行相麁故,唯八得名。

nāsti cāsyārtha iti / arthasatvapratibhāsasyānākāratvāt / ātmavijñaptipratibhāsasya ca vitathapratibhāsatvāt / (Mvbh 19)
[親]此境實非有者,謂似義、似根,無行相故。似我、似了,非真現故,皆非實有。
[基]1)此解前三識境皆非實有。
2)此中有二比量。第八識所變似義、似根,是有法,皆非實有,是法法通二量故。
3)單後說因云:無行相故。以此二體非能緣法,故無行相。舊云:非形識故翻之錯也。
4)喻云:如龜毛等。然淨真如雖無行,而談實體,非實不實,故無不定過。
5)然,安慧等即以此文定相分,相分必是計所執故。此中論云非實有故。護法等依第八變依他根境,執為實有,體非實有,非第八相分,體是無也。
6)第二量云:似我、似了,皆非實有。宗也。因云:非真現故。舊云:不如境故。喻云:如兔角等。
7)然,我必是一、常。現見有生、滅、異。所了謂是常、實,不久竝見無常。如所緣情不稱所見,如緣夢境故。今總以非真現因,成非實有,無不定過,隨一不成。
8)又此似因,應更成立。文外少字,應致許言。以自許是非真現故,如空華等。若是真現,應是常法。此中所了二解同前。

tad abhāvāt tad apy asad iti / yat tadgrāhyaṃ rūpādipañcendriyaṃ manaḥ ṣaḍvijñānasaṃjñakaṃ caturvidhaṃ tasya grāhyasyārthasyābhāvāt tad api grāhakaṃ vijñānam asat /
[親]境無故識無者,謂所取義等四境無故,能取諸識亦非實有。
[基]1)前成境非有,此成心無。舊論文意先遣所執,後遣依他,皆不□□。
2)此中亦是遣所執,如下論言:許滅於此,得解脫故。
3)但,如煗頂遣境,忍等遣心,非除依他。依能緣心執有能取,除此識也。
4)量云:能緣實識,體亦是無。
5)因云:汝言境心二實法內隨一攝故。
5)如汝四境。前非故,得為喻。但言心境隨一所攝,恐有真如等為不定失,故此因遮。

abhūtaparikalpatvaṃ siddham asya bhavaty ataḥ /
na tathā sarvathābhāvāt tatkṣayān muktir iṣyate // Mvk_1.5 //
虛妄分別性  由此義得成 非實有全無  許滅解脫故
[親]復次,頌曰:虛妄分別性 由此義得成 非實有全無 許滅解脫故
[基]1)此成前頌,依他是有。頌中上十三字,成妄分別體非實有。不同所執少分亦無,故下七字說許少有。以自所許滅妄分別,得解脫故。
2)舊論云:此頌解名義者。非也。以下解相,亦有九種,無名義相故。

abhūtaparikalpatvaṃ siddham asya bhavaty ataḥ / na tathā sarvathābhāvāt / yasmān na tathāsya bhāvo yathā pratibhāsa utpadyate / na ca sarvathābhāvo bhrāntimātrasyotpādāt/
[親]虛妄分別,由此義故,成非實有。如所現起,非真有故。亦非全無,於中少有亂識生故。
[基]1)此即總釋頌之大綱亦非全無,下解妄分別少有其體。以上總解體非實有,以識之體有少妄亂,識亦變似境等,不同所執無少分生。
2)然,彼舊論解虛妄名,境不實故,由體散亂故。今勘梵本,此是人語,非是聖說。本無此也。

kim arthaṃ punas tasyābhāva eva neṣyate /
[親]如何不許此性全無。
[基]即假徵起設中、百論師等難,彼師所計此亦全無。

yasmāt / tatkṣayān muktir iṣyate // I.4
[親]以許此滅得解脫故。
[基]此答前難。若如空華少分非有,應無斷滅解脫義成。既解脫成有斷滅者,故妄分別定有少體。

anyathā na bandho na mokṣaḥ prasidhyed iti saṃkleśavyavadānāpavādadoṣaḥ syāt /
[親]若異此者,繫縛、解脫則應皆無。如是,便成撥無雜染及清淨失。
[基]1)若異於此少有其體,而說全無生死繫縛、出世解脫,則應皆無。以無體法不能繫縛,如石女兒。亦非斷已得成解脫,如第二月。
2)若許全無,無縛、脫者,應無雜染,亦無清淨。既違世間,亦背聖說。
3)又無染、淨,汝等修道何所求為?

kalpitaḥ paratantraśca pariniṣpanna eva ca /
arthādabhūtakalpācca dvayābhāvācca deśitaḥ // Mvk_1.6 //
唯所執依他  及圓成實性 境故分別故  及二空故說

[c. Saṃgrahalakṣaṇa]
evam abhūtaparikalpasya svalakṣaṇaṃ khyāpayitvā saṃgrahalakṣaṇaṃ khyāpayati /
[親]已顯虛妄分別自相,此攝相今當說。
[基]1)此則義後結前,有許說而起頌,第三也。
2)問:依他、圓成,染、淨殊別。與計所執有無不同。所言攝相其義安立。

abhūtaparikalpamātre sati yathā trayāṇāṃ svabhāvānāṃ saṃgraho bhavati /
[親]但有如是虛妄分別,即能具攝三種自性。
[基]以妄分別為根本故,所以攝三。

kalpitaḥ paratantraś ca pariniṣpanna eva ca /
arthād abhūtakalpāc ca dvayābhāvāc ca deśitaḥ // I.5
[親]頌曰:唯所執依他 及圓成實性 境故分別故 及二空故說
[基]上二句出三性,下二句成攝義。

arthaḥ parikalpitaḥ svabhāvaḥ / abhūtaparikalpaḥ paratantraḥ svabhāvaḥ / grāhyagrāhakābhāvaḥ pariniṣpannaḥ svabhāvaḥ /
[親]依止虛妄分別境故,說有遍計所執自性。依止虛妄分別性故。說有依他起自性。依止所取能取空故。說有圓成實自性。
[基]1)以下二句,成上二句。妄分別境,即計所執。能計之心,即依他性,依妄分別。二取空性,即圓成實,故妄分別,攝三性也。
2)然,此中量依止虛妄分別境故,說計所執者。非是一切虛妄分別之境皆計所執,五、八識中,無有執故。
3)但言計所執定妄分別境,故作此論。以妄分別體性寬故,遍計所執境、能緣心狹故。此護法等之所分別。
4)然,安慧等以此證知八識皆能起計所執。如決擇分,文同於此。如成唯識說二師計。
5)然,舊本說。初性體者,即是六塵永不可得,猶如空華。由此本狹,非唯六塵故。
6)又云:依他性者,謂唯亂識有非實故,猶如幻物。幻物是境,少分亦無。何得引之以為同喻?
7)又云:真實性者,謂二取無所有,真實有無故,猶如虛空。虛空大乘非有,同喻所立不成。
8)由此準知,雖少有比量,而不善能立。雖少為分別,而增長本文。故今論者依本無失。

upalabdhiṃ samāśritya nopalabdhiḥ prajāyate /
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate // Mvk_1.7 //
依識有所得  境無所得生 依境無所得  識無所得生

[d. Asallakṣaṇānupraveśopāyalakṣaṇa]
idānīṃ tasminn evābhūtaparikalpe 'sallakṣaṇānupraveśopāyalakṣaṇaṃ paridīpayati /(Mvbh 20)
[親]已顯虛妄分別攝相,當說即於虛妄分別入無相方便相。
[基]1)義後結前,有許說而生下,第四門也。
2)然,入無相方便必以分別為觀心,亦以為境故。即於妄分別說入方便也。

upalabdhiṃ samāśritya nopalabdhiḥ prajāyate /
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate // I.6
[親]頌曰:依識有所得 境無所得生 依境無所得 識無所得生
[基]1)此有二頌。初頌,解方便道,所、能取無。後頌,解根本道,二無平等,即見道等。此即初也。
2)上二句,許心有而境無。即煗、頂位。
3)下二句,說境無而識亦無。即忍等位。
4)舊論云:以塵無有體,本識即不生者。非也!豈許七識生也。

vijñaptimātropalabdhiṃ niśrityārthānupalabdhir jāyate / arthānupalabdhiṃ niśritya vijñaptimātrasyāpy anupalabdhir jāyate /
[親]依止唯識,有所得故,先有於境無所得生。復依於境無所得故,後有於識無所得生。
[基]此則總釋頌之大綱,隨頌散解,其文易解,皆除所執,如處處說。

evam asallakṣaṇaṃ grāhyagrāhakayoḥ praviśati /
[親]由是方便,得入所取、能取無相。
[基]結成前義也。

upalabdhes tataḥ siddhā nopalabdhisvabhāvatā /
tasmāc ca samatā jñeyā nopalambhopalambhayoḥ // Mvk_1.8 //
由識有得性  亦成無所得 故知二有得  無得性平等
[親]復次,頌曰:由識有得性 亦成無所得 故知二有得 無得性平等
[基]此頌解二無平等。上二句解平等理,下二句結成平等。

upalabdhes tataḥ siddhā nopalabdhisvabhāvatā /
upalabhyārthābhāve upalabdhyayogāt /
tasmāc ca samatā jñeyā nopalambhopalambhayoḥ // I.7
upalabdher upalabdhitvenāsiddhatvād abhūtārthapratibhāsatayā tūpalabdhir ity ucyate 'nupalabdhisvabhāvāpi satī

(此段奘師所譯,與梵本順序不同)
[親]唯識生時,現似種種虛妄境故,名有所得。
[基]解頌初句,說識有得之所由。

[親]以所得境無實性故,能得實性亦不得成。
[基]解第二句,由境無故,顯識亦無。亦者,亦境無也。

[親]由能得識無所得故,所取、能取二有所得,平等俱成無所得性。
[基]以能得識同境無故,能取、所取,先有得今皆成無,非一獨無,故名平等。

abhūtaparikalpaśca cittacaittāstridhātukāḥ /
tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ // Mvk_1.9 //
三界心心所  是虛妄分別 唯了境名心  亦別名心所

[e. Prabhedalakṣaṇa]
tasyaivedānīm abhūtaparikalpasya prabhedalakṣaṇaṃ khyāpayati /
[親]顯入虛妄分別無相方便相已,此差別、異門相,今次當說。
[基]結前生後二門義也。差別,約界竪論。異門,約行橫說。

abhūtaparikalpaś ca cittacaittās tridhātukāḥ /
[親]頌曰:三界心心所 是虛妄分別 唯了境名心 亦別名心所
[基]1)上二句解差別相。舊本云總相,非也。
2)上二句解異門。舊論云別相,非也。
3)王、所同,名差別。王、所異,名異門。

kāmarūpārūpyāvacarabhedena /
[親]虛妄分別差別相者,即是欲界、色、無色界諸心心所。
[基]此解頌上二句差別相,八識俱然也。

[f. Paryāyalakṣaṇa]
paryāyalakṣaṇaṃ ca khyāpayati / tatrārthadṛṣṭir vijñānaṃ tadviśeṣe tu caitasāḥ // I.8
tatrārthamātre dṛṣṭir vijñānaṃ / arthaviśeṣe dṛṣṭiś caitasā vedanādayaḥ /
[親]異門相者,唯能了境總相,名心。亦了差別,名為受等諸心所法。
[基]1)此解下二句異門相。心王與所,行相同異。王唯總取,臣取總、別。如瑜伽第三及顯揚十八唯識第五卷等說。
2)然初一虛妄分別之言通二門用,餘文可知。舊論但言心所取別,不言取總。違瑜伽等說。

evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam /
upabhogaparicchedaprerakāstatra caitasāḥ // Mvk_1.10 //
一則名緣識  第二名受者 此中能受用  分別推心所

[g. Pravṛttilakṣaṇa]
pravṛttilakṣaṇaṃ ca khyāpayati /(Mvbh 21)
[親]今次當說此生起相。
[基]次第八門,許說生下。

ekaṃ pratyayavijñānaṃ dvitīyam aupabhogikaṃ /
upabhogaparicchedaprerakās tatra caitasāḥ // I.9
[親]頌曰:一則名緣識 第二名受者 此中能受用 分別推心所
[基]頌上二句,明識生起。頌下二句,明心所生。

ālayavijñānam anyeṣāṃ vijñānānāṃ pratyayatvāt pratyayavijñānaṃ /
[親]緣識者,謂藏識,是餘識生緣故。
[基]1)此釋頌中第一句也。即始牒文,而後申義。
2)此辯現行生起之相,非種子識。設說種子,無理能違,以是根本不名受者。

tatpratyayaṃ pravṛttivijñānam aupabhogikaṃ /
[親]藏識為緣,所生轉識,受用主故,名為受者。
[基]1)此釋頌中第二句也。即先申義,而後牒文。
2)即七轉識,皆名受者,以受用境,受數用勝。
3)識從俱時之受,立受者名,即隣近釋,皆非根本竝名受者。

upabhogo vedanā /paricchedaḥ saṃjñā / prerakāḥ saṃskārā vijñānasya cetanāmanaskārādayaḥ /
[親]此諸識中,受能受用,想能分別,思、作意等諸相應行。能推諸識,此三助心,故名心所。
[基]1)此釋頌中下二句也。
2)此諸第一、第二,識中能受用境,是受功力。
3)能分別境相貌之用,是想功能。
4)能推於心,於所緣境能有種種行相用者,思、作意等之功力也。
5)舊論云:能令心捨此取彼,思等力故。此受、想、行三蘊,助成於心緣境之事,文名心所。
6)解心所名,此如攝論等第三卷解。

chādanād ropaṇāc caiva nayanāt saṃparigrahāt /
pūraṇāt triparicchedād upabhogāc ca karṣaṇāt // Mvk_1.11 //
 覆障及安立  將導攝圓滿 三分別受用  引起并連縛
nibandhanādābhimakhyād duḥkhanāt kliśyate jagat /
tredhā dvedhā ca saṃkleśaḥ saptadhābhūtakalpanāt // Mvk_1.12 //
 現前苦果故  唯此惱世間 三二七雜染  由虛妄分別

[h. Saṃkleśalaksaṇa]
saṃkleśalakṣaṇaṃ ca khyāpayati/
[親]今次當說此雜染相。
[基]明妄分別,第九染門。許說生下。

chādanād ropaṇāc caiva nayanāt saṃparigrahāt /
pūraṇāt triparicchedād upabhogāc ca karṣaṇāt // I.10
nibandhanād ābhimukhyād duḥkhanāt kliśyate jagat /
[親]頌曰:
覆障及安立 將導攝圓滿 三分別受用 引起并連縛
現前苦果故 唯此惱世間 三二七雜染 由虛妄分別
[基]1)初之六句,正辯緣生。下之二句,明諸雜染。
2)解緣生中,初有五句,別釋緣生。次有一句,釋明深義。
3)辯雜染中,初句明,三、二、七染。後句明,染所由。屬當判文,長行易了。

tatra cchādanād avidyayā yathābhūtadarśanavibandhanāt /
[親]覆障故者,謂由無明,覆如實理,障真見故。
[基]1)辯覆障義,初緣起支。
2)由癡覆境,智不得生。無明蔽心,不能照理。既雙隱蔽,立覆障名。
3)舊論唯說障見者,非。此中通說一切無明,二種業攝,非所知障。障真見者,是無明支。或煩惱障,亦障見故。此中通說。
4)對法等說有二種愚,瑜伽等說七無知等,皆不離斯。

ropaṇāt saṃskārair vijñāne karmavāsanāyāḥ pratiṣṭhāpanāt /
[親]安立故者,謂由諸行,植本識中,業熏習故。
[基]1)即是行支,謂由三行,熏於第八。於本識中,種植業之習氣,故名安立。
2)成唯識說:唯總報業,及總別行,名為行支。

nayanād vijñānenopapattisthānasaṃprāpaṇāt /
[親]將導故者,謂有取識,引諸有情,至生處故。
[基]1)此釋識支。瑜伽第九通取六識。九十三說及成唯識皆唯第八。
2)異熟主故,最初生時,能為導首,將業果往彼生處,立將導名。
3)舊論說謂本識及意識者,非也。主非餘七,通不唯意,故成非理。
4)對法等說識為能引,即名色支名為所引。所望別故,亦不相違。

saṃparigrahān nāmarūpeṇātmabhāvasya /
[親]攝故者,謂名色,攝有情自體故。
[基]謂名色支,五蘊具足,故名為攝。攝者,攝持五蘊具足圓滿之義。

pūraṇāt ṣaḍāyatanena /
[親]圓滿故者,謂六內處,令諸有情體具足故。
[基]釋六處支。

triparicchedāt sparśena /
[親]三分別故者,謂觸能分別根、境、識三,順三受故。
[基]1)此解觸支,謂根、境、識,非一名三。
2)此觸令三分位差別,順於三受。或時是樂,至不苦樂。
3)觸從功用,以立其名,名三分別。此同對法,觸釋家義,不同唯識,所望別故。
4)然,對法本文,狀同唯識。釋家似同此處。

upabhogād vedanayā /
[親]受用故者,謂由受支,領納順、違、非二境故。
[基]1)此解受支,如文可解。然九十三等受有二種:一異熟、二境界。如唯識說。
2)以上五支,總、別體性,不相雜亂。所有徵結,皆如唯識。

karṣaṇāt tṛṣṇayā karmākṣiptasya punarbhavasya [/]
[親]引起故者,謂由愛力,令先業所引後有得起故。
[基]1)此解愛支,如水潤故。
2)對法等說是能生支,以立其名。雖,取有支亦是能生,彼從勝義,別立其名。

nibandhanād upādānair vijñānasyotpattyanukūleṣu kāmādiṣu /
[親]連縛故者,謂取,令識緣順欲等,連縛生故。
[基]1)此即取支,謂由取力,令現識等緣欲、我語、戒、見取。
2)欲,連縛未來後有之生,令其不斷,取名連縛。
3)欲、我語等,是有漏因,不乖當有,能招後生,故名為順。
4)取,令識連縛當有。
5)對法論說:有取識者,有漏識也。取是漏故。
6)諸師於彼,浪作異端,皆是邪說。有取識者,皆如此知。

ābhimukhyād bhavena kṛtasya karmaṇaḥ punarbhave vipākadānāyābhimukhīkaraṇāt /
[親]現前故者,謂由有力,令已作業所與後有諸異熟果,得現前故。
[基]1)此解有支。昔在雜行時,取有後果,名為取業。當果令起,行名與業。
2)由愛取力,令先已作之業取、與後有上異熟果,得現前故。
3)有名現前。

duḥkhanāj jātyā jarāmaraṇena ca
[親]苦果故者,謂生、老死,性有逼迫,酬前因故。
[基]雙解二支,此是現前,故名苦果。性有逼迫,是苦義。酬前因故,是果義。

parikliśyate jagat / so 'yaṃ /
[親]唯此所說十二有支,逼惱世間,令不安隱。
[基]釋頌中第六句,緣生深義。

tredhā dvedhā ca saṃkleśaḥ saptadhābhūtakalpanāt // I.11
([親]頌曰:三二七雜染 由虛妄分別)

tredhā saṃkleśaḥ / kleśasaṃkleśaḥ karmasaṃkleśaḥ janmasaṃkleśaś ca / tatra kleśasaṃkleśo 'vidyātṛṣṇopādānāni / karmasaṃkleśaḥ saṃskārā bhavaś ca / janmasaṃkleśaḥ śeṣāṇy aṅgāni /
[親]三雜染者,一、煩惱雜染,謂無明、愛、取。二、業雜染,謂行、有。三、生雜染,謂餘支。
[基]此同瑜伽,違於對法。如唯識會。

dvedhā saṃkleśaḥ / hetusaṃkleśaḥ phalasaṃkleśaś ca / (Mvbh 22) tatra hetusaṃkleśaḥ kleśakarmasvabhāvair aṅgaiḥ phalasaṃkleśaś ca śeṣaiḥ /
[親]二雜染者,一、因雜染,謂煩惱、業。二、果雜染,謂所餘支。
[基]1)此約二染,以辯因、果。
2)又,約異熟、非異熟,以辯果、因故。五是因,七支是果。五十六說:識等五支,是胎藏苦,故立果名。
3)約世因果,十支為因。
4)約性果因,七支為果。諸論差別,亦不相違。

saptadhā saṃkleśaḥ saptavidho hetuḥ / viparyāsahetuḥ / ākṣepahetuḥ / upanayahetuḥ / parigrahahetuḥ / upabhogahetuḥ / ākarṣaṇahetuḥ / udvegahetuś ca / tatra viparyāsahetur avidyā / ākṣepahetuḥ saṃskārāḥ / upanayahetur vijñānaṃ / parigrahahetur nāmarūpaṣaḍāyatane / upabhogahetuḥ sparśavedane / ākarṣaṇahetus tṛṣṇopādānabhavāḥ / udvegahetur jātijarāmaraṇe /
[親]七雜染者,謂七種因。一、顛倒因,謂無明。二、牽引因,謂行。三、將導因,謂識。四、攝受因,謂名色、六處。五、受用因,謂觸、受。六、引起因,謂愛、取、有。七、厭怖因,謂生、老死。
[基]1)束十二支為七雜染。前十二支為十一義,今束為七。
2)前約熏種,行名攝植。後約當果,行名牽引。
3)言攝五蘊體是名色,能受用於境,六處作用,合名攝受因。前約五蘊,六處生時,位別,名別,立名。今約俱是攝受自體,皆名攝受。
4)前約於境,於根用別,觸、受各別立名。今初同於境用,觸、受合名受用。以觸生受,受用境故。
5)前愛,約總、別當用。取、有,約各別功能,別別立名。今竝望於當果,三種皆名引起。
6)前約有因而體逼迫,生等名為苦果。今以毀責為名,生等名為厭怖。

sarvaś caiṣa saṃkleśo 'bhūtaparikalpāt pravartata iti /
[親]此諸雜染,無不皆由虛妄分別,而得生長。
[基]三、二、七染,教成三故,名為諸染。由虛妄分別為因,而得生長。

[Abhūtaparikalpapiṇḍārtha]
piṇḍārthaḥ punar abhūtaparikalpasya navavidhaṃ lakṣaṇaṃ paridīpitaṃ bhavati / sallakṣaṇaṃ / asallakṣaṇaṃ svalakṣaṇaṃ / saṃgrahalakṣaṇaṃ [/] asallakṣaṇānupraveśopāyalakṣaṇaṃ / prabhedalakṣaṇaṃ / paryāyalakṣaṇaṃ / pravṛttilakṣaṇaṃ / saṃkleśalakṣaṇañ ca /
[親]分別末法故,故今明之。此前總顯虛妄分別有九種相。一、有相。二、無相。三、自相。四、攝相。五、入無相方便相。六、差別相。七、異門相。八、生起相。九、雜染相。
[基]1)釋妄分別,文意有二。上來十一頌隨別解釋九門相訖,今者總結為九種相。
2)然,下空中慈氏自為初門總頌,天親後總結之。
3)此上首尾俱無本總頌之文,唯有天親末結。
4)以妄分別,初有一部,總頌故無。空性無之故有。或作者意無勞別解。

lakṣaṇaṃ cātha paryāyastadartho bheda eva ca /
sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ // Mvk_1.13 //
諸相及異門  義差別成立 應知二空性  略說唯由此

[2. Śūnyatā]
evam abhūtaparikalpaṃ khyāpayitvā yathā śūnyatā vijñeyā tan nirdiśati /
[親]如是已顯虛妄分別,今次當說所知空性。
[基]1)下十一頌,明所知空性。但言所知空,即遍計所執。今言空性,顯是真如。
2)於中有三。初許說生下。次頌曰別辯五義。後以相、安立二義結前。此即初也。

lakṣaṇaṃ cātha paryāyas tadartho bheda eva ca /
sādhanaṃ ceti vijñeyaṃ śūnyatāyāḥ samāsataḥ // I.12
[親]頌曰:諸相及異門 義差別成立 應知二空性 略說唯由此
[基]1)即是第二,別辯五門。於中十一頌,總標五義以顯空性。下有十頌,別明五門。
2)此頌即初,總標五義。於中有二:上二句列五門名,下二句顯其空性,決定唯由此中五義,以辯相也。
3)舊論言體相,此中但言相。舊云分別,此言差別。餘名皆同。
4)然以九義,辯妄分別,相是品故,皆有相言。
5)此五義中,唯初有相,餘四則無。理亦應有,顯妄分別,別行相轉。此唯一相,故作法殊。

[親]應知所取能取空性,略說但由此相等五。
[基]1)此即總釋頌之大綱,二取之空即以為門。所顯之性,乃真如理。
2)略分別者,唯由此中相等五義。以但解唯,由者即第三囀也。

dvayābhāvo hy abhāvasya bhāvaḥ śūnyasya lakṣaṇam /
na bhāvo nāpi cābhāvao na pṛthaktvaikalakṣaṇam // Mvk_1.14 //
無二有無故  非有亦非無 非異亦非一  是說為空相

[a. Sūnyatālakṣaṇa]
kathaṃ lakṣaṇaṃ vijñeyaṃ /
[親]所知空性其相云何?
[基]1)下別辯也。
初之一頌,辯空之相。
次有一頌,辯空異門。
次有一頌,辯異門義。
次有五頌,辯空差別。
後有二頌,辯空成立。
2)此即第一,辯空諸相。於中有二。初假徵起頌,後舉頌正釋。此所牒文,即是初也。

dvayābhāvo hy abhāvasya bhāvaḥ śūnyasya lakṣaṇaṃ /
[親]頌曰:無二有無故 非有亦非無 非異亦非一 是說為空相
[基]上三句明空諸相,下一句總結空相。上三句中,初一句,遮無顯有。次二句,明非定有、無,或異或一。

dvayagrāhyagrāhakasyābhāvaḥ / tasya cābhāvasya bhāvaḥ
[親]無二,謂無所取、能取。有無,謂有二取之無。
[基]1)無二者,除如所執,遮無也。
2)有無者,有二空性,顯於有也。
3)若,準安慧釋。二取、二分,皆計所執。
4)若,依護法釋。依二分、二取起。二所執故名無也。
5)下所有文,與此同者,皆準此釋。

śūnyatayā (Mvbh 23) lakṣaṇam ity abhāvasvabhāvalakṣaṇatvaṃ śūnyatāyāḥ paridīpitaṃ bhavati / yaś cāsau tadabhāvasvabhāvaḥ sa /
[親]此即顯空,無性為性,故此空相。
[基]此釋於上,有二之無,謂即以後無性為性。非一向性無,竝顯於空。

na bhāvo nāpi cābhāvaḥ /
[親]非有,非無。(頌曰:非有亦非無)
[基]是非無有二,起下論。

kathaṃ na bhāvo yasmāt dvayasyābhāvaḥ /
[親]云何非有?無二有故。
[基]此徵無也。此答非有。能所二取,名為二有。無此二有,故說為無。

kathaṃ nābhāvo yasmāt dvayābhāvasya bhāvaḥ /
[親]云何非無?有二無故。
[基]1)此問有也。二無者,即二無我理。有此二理,故說非無。
2)於俗諦中,不同依他定有,亦異所執常無。

etac ca śūnyatāyā lakṣaṇaṃ /
[親]此顯空相,非有,非無。
[基]結第二句頌。

tasmād abhūtaparikalpān
na pṛthaktvaikalakṣaṇaṃ // I.13
[親]此空與彼虛妄分別,非異,非一。(頌曰:非異亦非一)
[基]謂有問言:空是法性,與其法為一?異?為答此問,此立宗。

pṛthaktve sati dharmād anyā dharmateti na yujyate / anityatāduḥkhatāvat /
[親]若異,應成法性異法,便違正理。如苦等性。
[基]1)顯非異因也。謂五蘊等名法,真如是彼法之性,故名非異也。
2)如苦、無常、空、無我等。此小乘等說與法非異,故以為喻。
3)謂立宗言:真如與蘊等非定異。因云:法之性故。喻云:如苦等性。

ekatve sati viśuddhyālambanaṃ jñānaṃ na syāt sāmānyalakṣaṇañ ca /
[親]若一,則應非淨智境,亦非共相。
[基]1)顯非一因。謂五蘊等與此真如,定非是一。
2)一有何過?真如應非無漏、無分別智境,即五蘊故。如五蘊等。
3)又,此真如應非總之共相,即五蘊故,如色受等。
4)有二比量,如此應知。
5)然入真觀,一一物如,皆須了達,即觀自相。
6)言共相者,從加行說。唯識亦有,應如彼說。

etena tattvānyatvavinirmuktaṃ lakṣaṇaṃ paridīpitaṃ bhavati /
[親]此即顯空與妄分別,離一、異相。
[基]結頌第三句也。其頌第四句,上三句一一通用,如文可知。

tathatā bhūtakoṭiś cānimittaṃ paramārthatā /
dharmadhātuś ca paryāyāḥ śūnyatāyāḥ samāsataḥ // Mvk_1.15 //
略說空異門  謂真如實際 無相勝義性  法界等應知

[b. Sūnyatāparyāya]
kathaṃ paryāyo vijñeyaḥ /
[親]所知空性異門云何?
[基]此問,第二門也。

tathatā bhūtakoṭiś cānimittaṃ paramārthatā /
dharmadhātuś ca paryāyāḥ śūnyatāyāḥ samāsataḥ // I.14
[親]頌曰:略說空異門 謂真如實際 無相勝義性 法界等應知
[基]1)舊論曰眾名,今顯梵本但言異門故。
2)又,此真如不可說體,約假名辯故。此但應言異門,以前頌明不得體故。
3)上一句立宗,次二句第四句三字列名,下二字勸知。
4)法界等者,舊論云法身等。然,本無法身言,譯家增語。
5)然,對法第二有七名,此中有五。出彼無我性、空性。
6)般若經說有十二名,出彼九名。謂法性、不虛妄性、不變異性、平等性、離生性、法定、法住、虛空界、不思識界。合真如有十六名。此中五名,對法所出二名,般若所出九名。
7)今言等者,等取十一。以頌自言,是略說故。

ananyathāviparyāsatannirodhāryagocaraiḥ /
hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam // Mvk_1.16 //
由無變無倒  相滅聖智境 及諸聖法因  異門義如次

[c. Śūnyatāparyāyārtha]
kathaṃ paryāyārtho vijñeyaḥ /
[親]略說空性有此異門。云何應知此異門義?
[基]釋頌大綱,寄徵起頌。

ananyathāviparyāsatan nirodhāryagocaraiḥ /
hetutvāc cāryadharmāṇāṃ paryāyārtho yathākramaṃ // I.15
[親]頌曰:由無變無倒 相滅聖智境 及諸聖法因 異門義如次
[基]1)釋前異門所詮義也。
2)第一句中,由字通下五義,是第三囀。替故字第五囀。
3)但由無變說為真如等,一一應通上三句列名。下一句次屬。

ananyathārthena tathātā nityan tathaiveti kṛtvā [/]
[親]即此中說所知空性。由無變義,說為真如。真性常如,無轉易故。
[基]1)釋真如義名。此中說所知空性,通下四義,皆應說之。
2)真者,不虛妄。如者,常義。如唯識說。

aviparyāsārthena bhūtakoṭiḥ viparyāsāvastutvāt /
[親]由無倒義,說為實際。非諸顛倒依、緣事故。
[基]1)釋實際名義。由此真如,非四、七等倒所依、所緣之事故,名實際。
2)舊論云:非種類及境故。此言依即彼種類。

nimittanirodhārthenānimittaṃ sarvanimittābhāvāt /
[親]由相滅義,說為無相。此中永絕一切相故。
[基]釋無相名義。諸相,謂十相。佛地論等說:謂色、聲、香、味、觸、生、異、滅、女相。離此相名,故立無相名。

āryajñānagocaratvāt paramārthaḥ / paramajñānaviṣayatvād [/]
[親]由聖智境義,說為勝義性,是最勝智所行義故。
[基]1)唯識第八及此下說,勝義有三。
2)一、義勝義,謂真如,依主釋,此所說是。
3)二、得勝義,謂涅槃,持業釋。
3)三、行勝義,謂勝道,有財釋,以勝為義故。

āryadharmahetutvād dharmadhātuḥ / (Mvbh 24) āryadharmāṇān tadālambanaprabhavatvāt /
[親]由聖法因義,說為法界,以一切聖法緣此生故。
[基]法是如,果謂諸聖法。此是彼因,故名法界。

hetvartho hy atra dhātvarthaḥ /
[親]此中界者,即是因義。
[基]界是何義?即是因義。

[親]無我等義如理應知。
[基]解頌等字。舊論眾名雖有等字,義中不釋,此即釋之。如對法等解餘名也。

saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā /
abdhātukanakākāśaśuddhivacchuddhir iṣyate // Mvk_1.17 //
此雜染清淨  由有垢無垢 如水界金空  淨故許為淨

[d. Śūnyatāprabheda]
kathaṃ śūnyatāyāḥ prabhedo jñeyaḥ /
[親]云何應知空性差別?
[基]將解第四差別之門,寄問起也。

[親]頌曰:此雜染清淨 由有垢無垢 如水界全空 淨故許為淨
[基]1)成差別中有五頌。初一頌染淨差別,次四頌所知差別。
2)此即初也。第一句正解差別。第二句釋差別因。第三句顯差別喻。第四句結成淨義。
3)由此真如,自性淨故,名為客染義。許淨簡不極成隨一過等。

saṃkliṣṭā ca viśuddhā ca / ity asyāḥ prabhedaḥ /
[親]空性差別,略有二種:一、雜染,二、清淨。
[基]釋第一句頌,立差別宗。

kasyām avasthāyāṃ saṃkliṣṭā kasyāṃ viśuddhā / samalā nirmalā ca sā / yadā saha malena vartate tadā saṃkliṣṭā / yadā prahīṇamalā tadā viśuddhā /
[親]此成染淨,由分位別,謂有垢位,說為雜染。出離垢時,說為清淨。
[基]釋第二句,成差別因。

yadi samalā bhūtvā nirmalā bhavati kathaṃ vikāradharmiṇītvād anityā na bhavati /
[親]雖先雜染,後成清淨,而非轉變,成無常失。
[基]1)釋外伏難,顯性是常。
2)生起水等,第三句喻也。
3)謂有難言:如若先染後成淨者,何不無常?今答不然,無無常失。

yasmād asyāḥ / abdhātukanakākāśaśuddhivac chuddhir iṣyate // I.16
āgantukamalāpagamān
[親]如水界等出離客塵。
[基]1)此釋不成無常過失。
2)為初宗、因之同法喻。如水界有塵,如金有垢,如太虛空有雲,皆是客塵。非性成染。後去塵已,非性成淨,名為無常。
3)又水界等,雖暫有垢,非體不淨。為先宗因之同法喻。

na tu tasyāḥ svabhāvānyatvaṃ bhavati /
[親]空淨亦然,非性轉變。
[基]1)此舉法合,謂立宗言。所知空性,可成染、淨差別,有垢故。
2)頌中,由字即是因。諸有垢、無垢者,皆可成於染淨差別。如水界金。
3)空性性非染,暫有客塵故,如金空。
4)又,空性非無常,以性淨故,如空等。此中三比量有寬狹。然,水界者水大。
5)然,水及金皆體無常,非性無垢。今取少分為喻,故無過失。

bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā /
tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā // Mvk_1.18 //
能食及所食  此依身所住 能見如此理  所求二淨空
śubhadvayasya prāptyartha sadā sattvahitāya ca /
saṃsārātyajanārthaṃ ca kuśalasyākṣayāya ca // Mvk_1.19 //
為常益有情  為不捨生死 為善無窮盡  故觀此為空
gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye /
śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate // Mvk_1.20 //
為種性清淨  為得諸相好 為淨諸佛法  故菩薩觀空

[Ṣoḍaśavidhā śūnyatā]
ayam aparaḥ prabhedaḥ ṣoḍaśavidhā śūnyatā / adhyātmaśūnyatā / bahirdhāśūnyatā / adhyātmabahirdhāśūnyatā / mahāśūnyatā / śūnyatāśūnyatā / paramārthaśūnyatā / saṃskṛtaśūnyatā / asaṃskṛtaśūnyatā / atyantaśūnyatā / anavarāgrasūnyatā / anavakāraśūnyatā / prakṛtiśūnyatā / lakṣaṇaśūnyatā / sarvadharmaśūnyatā / abhāvaśūnyatā / abhāvasvabhāvaśūnyatā ca /
[親]此空差別,復有十六,謂內空、外空、內外空、大空、空空、勝義空、有為空、無為空、畢竟空、無際空、無散空、本性空、相空、一切法空、無性空、無性自性空。
[基]1)自下明約所治差別,空成十六,將釋下文,先列能治。
2)然,此與顯揚第十五十六空同。般若初會有二十空,加此散空、自相空、共相空、不可得空、自性空。自中無散空,即彼無變異空。以諸善根盡未來際相續無斷,名無變異。名異義同。
3)然,復此論別加相空。七十七說十七空,謂一切法空、相空、無際空、內空、無所得空、外空、內外空、本性空、大空、有為空、畢竟空、無性空、無性自性空、勝義空、無為空、無變異空、空空。加此無所得一箇空。
4)然,第二會大般若說十八空加此。第三會說十六空。然與瑜伽所治稍別。所以者何?

saiṣā samāsato veditavyā /
[親]此等略義,云何應知?
[基]1)上來第一列空,自下第二,別釋空義。
2)此中有十六空,等餘經論所有故說等字。
3)大般若經第一會說二十空,謂內空、外空、內外空、空空、大空、勝義空、有為空、無為空、畢竟空、無際空、散空、無變異空、本性空、自相空、共相空、一切法空、不可得空、無性空、自性空、無性自性空。
4)第二會明十八空,謂內空、外空、內外空、空空、大空、勝義空、有為空、無為空、畢竟空、無際空、散無散空、本性空、自共相空、一切法空、不可得空、無性空、自性空、無性自性空。
5)第三分中,第一卷明十九空。此十六空上,加所緣空、增上空、樂無空等。
6)第三分中,第十卷當四百八十八明十六空。名與此同,佛自廣解,與此稍異,應勘會之。亦應勘第一、第二會,此相當處。此中諸文離合有異,義亦不增。
7)釋中有四頌,分為二段。初三頌,明十四空。後一頌,明二空。二空,是前十四空、性空。前約能詮設故十四,後約空性明以有二。七十七說亦與此同。

bhoktṛbhojanataddehapratiṣṭhāvastuśūnyatā / (Mvbh 25)
tac ca yena yathā dṛṣṭaṃ yadarthaṃtasya śūnyatā // I.17
[親]頌曰:
     能食及所食 此依身所住 能見此如理 所求二淨空
 為常益有情 為不捨生死 為善無窮盡 故觀此為空
 為種性清淨 為得諸相好 為淨諸佛法 故菩薩觀空
[基]1)初一頌明八空,中一頌明三空,後一頌明三空。故成十四。
2)然,第一頌末有一空字,貫通八處。
3)第二、第三俱第四句,各結上三空。皆准此釋。

tatra bhoktṛśūnyatā (/) ādhyātmikāny āyatanāny ārabdhā bhojanaśūnyatā bāhyāni /
[親]能食空者,依內處說,即是內空。所食空者,依外處說即是外空。
[基]先牒文而後申義。此二空約處為論。縱在身之內外。隨處而說立二空也。能食者受用義。所食翻此。

taddehas tayor bhoktṛbhojanayor yad adhiṣṭhānaṃ śarīraṃ [/] tasya śūnyatādhyātmabahirdhāśūnyatety ucyate /
[親]此依身者,謂能、所食所依止身,此身空故,名內外空。
[基]此亦牒文,後申義也。前二空約別六處,今此空約總一身,集前二法以成身故。

pratiṣṭhāvastu bhājanalokaḥ [/] tasya vistīrṇatvāc chūnyatā mahāśūnyatety ucyate /
[親]諸器世間說為所住,此相寬廣,故名為大。所住空故,名為大空。
[基]唯約外器。即在四處。先申義而後牒文也。上來四空皆真知境。次有一空空能觀心。

tac cādhyātmikāyatanādi yena śūnyaṃ dṛṣṭaṃ śūnyatājñānena [/] tasya śūnyatā śūnyatāśūnyatā /
[親]能見此者,謂智,能見內處等空。空智空故,說名空空。
[基]1)此內處等四空是所見,見此空智,名能見。能見空之智亦空故,說為空空。
2)而智緣空起,但說為空。此智亦空,故名空空。
3)此上五空,皆依主釋。內身之空,乃至空之空,故名為空空。與瑜伽同。

yathā ca dṛṣṭaṃ paramārthākāreṇa tasya śūnyatā paramārtha śūnyatā /
[親]如理者,謂勝義,即如實行所觀真理,此即空故,名勝義空。
[基]1)如理之體,即是勝義。勝義,即是法性、真如,勝之義故。
2)今言如者,義當於勝,稱理知故,名如實行。行者有為,簡無為法,名如實故。
3)又,言理者,義當於義,是如實行所觀境故。
4)此如理即空,名如理空。是持業釋。
5)但言如理如勝義釋。勝之義故言勝義空。故持業釋。亦同瑜伽。
6)此約詮說,名勝義空。彼約體說,名無性自性空。

yadarthaṃ ca bodhisatvaḥ prapadyate tasya ca śūnyatā / kim arthañ ca prapadyate / śubhadvayasya prāptyarthaṃ / kuśalasya saṃskṛtasyāsaṃskṛtasya ca /
[親]菩薩修行為得二淨,即諸有為、無為善法。此二空故,名有為空及無為空。
[基]1)此據約菩薩為得有為善法,故觀空釋。
2)瑜伽約無色界空相,據空相釋有為空。據義各別。無為同此。
3)此之二名,亦依士釋,有為等之空故。即觀二為空。為二故別觀空,皆作此釋。

sadā satvahitāya ca / atyantasatvahitārthaṃ /
[親]為於有情,常作饒益,而觀空故,名畢竟空。
[基]1)為有情故,別觀於空。觀所為有情為空,此有情等畢竟不可得故。畢竟即空,名畢竟空。
2)瑜伽文意得通二釋,然無所為有情之言。

saṃsārātyajanārthañ ca /
[親]生死長遠,無初後際。觀此空故,名無際空。
[基]舊名為前後空。此依主釋,無際之空。

anavarāgrasya hi saṃsārasya śūnyatām apaśyan khinnaḥ saṃsāraṃ parityajeta /
[親]不觀為空,便速厭捨。為不厭捨此生死故,觀此無際生死為空。
[基]1)釋觀無際為空所由。
2)若二乘不觀生死以為空故,便速厭捨,而入涅槃。菩薩大士不厭生死,起大悲心,利益含識故。觀生死體性亦空,無厭著故。
3)瑜伽論說:了知安立真如,有生、滅、住、異性,相續隨轉相。相空及無際空所治。
4)此約生死總相,而說觀生死空。彼約別觀,於真如中有生集相,所觀別故,不相違也。

kuśalasyākṣayāya ca // I.18
nirupadhiśeṣe nirvāṇe 'pi yan nāvakirati notsṛjati tasya śūnyatā (/) (Mvbh 26) anavakāraśūnyatety ucyate /
[親]為所修善至無餘依般涅槃位,亦無散捨,而觀空故,名無散空。
[基]1)舊論名不捨空,令善法不捨故觀空。
2)此言散者,即是捨義。為善故,別觀空。或觀善為空,皆不捨之空,依主得稱。
3)二乘入涅槃,善根便盡。菩薩不爾,觀為空也。
4)瑜伽論說:了知真如,有無為相,無變異相。由無為空、無變異空,除遣。
5)此約所為善法故,觀空名不捨空。彼約所觀之空,不論所為,名無變異空。以不捨空,即無變異故。

gotrasya ca viśuddhyarthaṃ / gotraṃ hi prakṛtiḥ svābhāvikatvāt /
[親]諸聖種姓,自體本有,非習所成,說名本性。菩薩為此速得清淨,而觀空故,名本性空。
[基]1)舊論云性空,為本性故觀空,或觀本性為空。
2)瑜伽說:了知受用義,男女承事等相應故。有內安樂相,外淨妙相。
3)此由內外空、本性空除遣,此約所為。彼約所治。所治之善令姓清淨,令姓淨時即有所治,故不相違,所望別故。

lakṣaṇavyañjanāptaye / mahāpuruṣalakṣaṇānāṃ sānuvyañjanānāṃ prāptaye /
[親]菩薩為得大士相好,而觀空故,名為相空。
[基]1)為得大士三十二相、八十隨好。舊云小相。而觀此為空,或為此別觀空。
2)瑜伽說:了知真如義故,有生住等性隨轉相。
3)由相空能治,此約所為。彼約所治,理准前釋。

śuddhaye buddhadharmāṇāṃ bodhisatvaḥ prapadyate // I.19
balavaiśāradyāveṇikādīnāṃ /
[親]菩薩為令力、無畏等一切佛法,皆得清淨。而觀此空故,名一切法空。
[基]1)或觀此為空,或為令觀彼為空。以上此例皆依主釋。
2)瑜伽:了知法義故,有種種文字相。
3)由一切法空能遣,此約所為。彼約所治,亦不相違。准同上釋。

evan tāvac caturdaśānāṃ śūnyatānāṃ vyavasthānaṃ veditavyaṃ / kā punar atra śūnyatā /
[親]是十四空,隨別安立。此中何者說名為空?
[基]1)釋立十四空之所由,謂隨所治、所為、自性、差別,而安立故,有十四也。
2)既言是空。何者空體?因出空體,便生下文。

pudgalasyātha dharmāṇām abhāvaḥ śūnyatātra hi /
tadabhāvasya sadbhāvastasmin sā śūnyatāparā // Mvk_1.21 //
 補特伽羅法  實性俱非有 此無性有性  故別立二空

pudgalasyātha dharmāṇām abhāvaḥ śūnyatātra hi /
tadabhāvasya sadbhāvas tasmin sā śūnyatāparā // I.20
[親]頌曰:補特伽羅法 實性俱非有 此無性有性 故別立二空
[基]上三句出二空,下一句結成也。上三句,初、二句解無性空。次一句解無性自性空。

pudgaladharmābhāvaś ca śūnyatā /
[親]補特伽羅及法,實性俱非有,故名無性空。
[基]解初二句頌也。不遮假有,但說實無。無性之空即是法性,無性即空。此約所無空門空也,依此為門方顯空理。

 tadabhāvasya ca sadbhāvaḥ [/]
[親]此無性空,非無自性。空以無性為自性故,名無性自性空。
[基]此前二無性所顯之空,即真如理,非無自體。此空即以無二性為自體,故成有體也,名無性自性空。解第三句頌也。

tasmin yathokte bhoktrādau sānyā śūnyateti [/]  śūnyatālakṣaṇakhyāpanārthaṃ dvividhām ante śūnyatāṃ vyavasthāpayati / abhāvaśūnyatām abhāvasvabhāvaśūnyatāṃ ca /
[親]於前所說能食空等,為顯空相,別立二空。
[基]1)前雖約詮別立十四,顯空自性,故說此二,解頌第四句也。
2)一切空相不過此二,名二。
3)無二者,無二由二無為門顯無二空故。
4)若如上說,為此事故,別觀空者,即是無性自性空。
5)若觀此為空,即無性空,離法執等故。

pudgaladharmasamāropasya tacchūnyatāpavādasya ca parihārārthaṃ yathākramaṃ /
[親]此為遮止補特伽羅、法增益執,空損減執。如其次第,立後二空。
[基]1)釋立二空意也。
2)謂有難言:前十四空,不出後二。別說後二,有何用也?答:為遮於我法增益執故,說無性空。為遮於空性如理損減執故,說無性自性空。我法無故,唯有增益。空性有故,唯有損減。如其次第,配後二空。
3)此中,說我法唯增益執。下真實品相真實中,於法及我,所有增益及損減執見。若知此故,彼便不轉。是遍計所執相何故復有損減執耶?此中約體,體無故,唯增益。彼通約名撥名為無,亦成損減。故不相違。


saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ /
viśuddhā cedbhavennāsau vyāyāmo niṣphalo bhavet // Mvk_1.22 //
 此若無雜染  一切應自脫 此若無清淨  功用應無果

evaṃ śūnyatāyāḥ prabhedo vijñeyaḥ /
[e. Śūnyatāsādhana]
kathaṃ sādhanaṃ vijñeyaṃ /
[親]如是已顯空性差別。此成立義云何應知?
[基]結第四,生第五。於中有二頌。初頌出成立之因,後頌結已成義。

saṃkliṣṭā ced bhaven nāsau muktāḥ syuḥ sarvadehinaḥ /
viśuddhā ced bhaven nāsau vyāyāmo niṣphalo bhavet // I.21
[親]頌曰:此若無雜染 一切應自脫 此若無清淨 功用應無果
[基]既言空性,應無淨染,如太虛空。為成此義,故說此頌。初半成有染,後半成有淨。

yadi dharmāṇāṃ śūnyatā āgantukair upakleśair anutpanne (Mvbh 27) 'pi pratipakṣe na saṃkliṣṭā bhavet saṃkleśābhāvād ayatnata eva muktāḥ sarvasatvā bhaveyuḥ /
[親]若諸法空,未生對治,無客雜染者,一切有情不由功用,應自然解脫。
[基]釋成有染,返難無染。

athotpanne 'pi pratipakṣe na viśuddhā bhavet mokṣārtham ārambho niṣphalo bhavet /
[親]若對治已生,亦不清淨,則應求解脫勤勞無果。
[基]成有染淨,返難無淨。

na kliṣṭā nāpi va 'ākliṣṭā śuddhāśuddhā na caiva sā /
prabhāsvaratvāc cittasya kleśasyāgantukatvataḥ // Mvk_1.23 //
// iti lakṣaṇaparicchedaḥ prathamaḥ //
 非染非不染  非淨非不淨 心性本淨故  由客塵所染

 evaṃ ca kṛtvā / na kliṣṭā nāpi vākliṣṭā śuddhāśuddhā na caiva sā /
[親]既爾。頌曰:非染非不染 非淨非不淨 心性本淨故 由客塵所染
[基]上二句立二宗,下二句立二因。

kathaṃ na kliṣṭā nāpi cāśuddhā / prakṛtyaiva / prabhāsvaratvāc cittasya /
[親]云何非染、非不染?以心性本淨故。
[基]1)頌第一句與第二句,體雖無別。約所非及所詮,別成二句也。
2)然,今以義同故,乃雙牒之。
3)第一句中非染,即是第二句中非不淨。牒此雙問。以第三句頌答,以心性本淨故。下准此知。

kathaṃ nākliṣṭā na śuddhā / kleśasyāgantukatvataḥ // I.22
[親]云何非淨、非不淨?由客塵所染故。
[基]雙問如前,舉第四句答。由客塵所染故。

evaṃ śūnyatāyā uddiṣṭaḥ prabhedaḥ sādhito bhavati /
[親]是名成立空差別義。
[基]此總結也。

[Śūnyatāpiṇḍārtha]
tatra śūnyatāyāḥ piṇḍārthaḥ / lakṣaṇato vyavasthānataś ca veditavyaḥ /
[親]此前空義,總有二種,謂相、安立。
[基]上來已別解空五義訖,今總結為二。以第一是空之相,餘四門安立。於空遮於外難等故但分二。

tatra lakṣaṇato 'bhāvalakṣaṇato bhāvalakṣaṇataś ca / 
[親]相復有二,謂無及有。
[基]相中初頌第一句云:無二有無故。是此二相也。

bhāvalakṣaṇaṃ punar bhāvābhāvavinirmuktalakṣaṇataś ca / tatvānyatvavinirmuktalakṣaṇataś ca /
[親]空性有相,離有、離無、離異、離一,以為其相。
[基]無即二取非有,雖是空非空性。今辯空性故,唯解有相。中第一頌、第二、第三句云:非有等者,即此所離也。

vyavasthānaṃ punaḥ paryāyādivyavasthānato veditavyaṃ / tatraitayā catuḥprakāradeśanayā śūnyatāyāḥ svalakṣaṇaṃ / karmalakṣaṇaṃ / saṃkleśavyavadānalakṣaṇaṃ / yuktilakṣaṇaṃ codbhāvitaṃ bhavati / vikalpatrāsakauśīdyavicikitsopaśāntaye /
[親]應知安立即異門等。
[基]上已解相,此解安立,即是異門義故差別,成立四也。

madhyāntavibhāge /akṣaṇaparicchedaḥ prathamaḥ // //(Mvbh 28)