2017年12月26日 星期二

辯中邊論頌-辯真實品第三Mvk_3.1-22

Tattvaparicchedastṛtīyaḥ 辯真實品第三
[基]不妄名真,非虛稱實,體即十種。若有、若無,稱彼法而論,故名真實。此品廣釋,名辯真實品。雖辯相品已辯三性,前依境說。今說於境起行而說,以三性為依,顯餘九真實故。

mūlalakṣaṇatattvam aviparyāsalakṣaṇam /
phalahetumayaṃ tattvaṃ sūkṣmaudārikam eva ca // Mvk_3.1 //
真實唯有十  謂根本與相 無顛倒因果  及麁細真實
prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam /
kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ // Mvk_3.2 //
 極成淨所行  攝受并差別 十善巧真實  皆為除我見

tatvam adhikṛtyāha /
[親]已辯其障,當說真實。
[基]此品有三。初、結前起後,以發論端。二、頌曰下當宗正辯。三、真實總義,略有二種下。攝上所明,總結合解體無增減,說十所由。

mūlalakṣaṇatatvaṃ aviparyāsalakṣaṇaṃ /
phalahetumayan tatvaṃ sūkṣmaudārikam eva ca // III. 1
prasiddhaṃ śuddhiviṣayaṃ saṃgrāhyaṃ bhedalakṣaṇaṃ /
kauśalyatatvaṃ daśadhā ātmadṛṣṭivipakṣataḥ // III.2
[親]頌曰:
 真實唯有十 謂根本與相 無顛倒因果 及麁細真實
 極成淨所行 攝受并差別 十善巧真實 皆為除我見
[基]1)此即第二,當宗正辯。合於此中,有二十三頌。總分為二。初之二頌,列十實名。餘二十一頌,別解十實。
2)於中,次有一頌辯根本真實。
次有一頌半明第二。
次有二頌半辯第三。
次有二頌明第四。
次有二頌辯第五。
次有半頌明第六。
次有半頌辯第七。
次有一頌明第八。
次有一頌明第九。
次有九頌辯第十真實。
3)此即初也。於中第一句,標名舉數。次七句列十名。然第八句是第十,至下當知。

ity etad daśavidhaṃ tatvaṃ
[親]應知真實,唯有十種。
[基]釋第一句頌。唯者,決定義。如前已釋。

yad uta mūlatatvaṃ lakṣaṇatatvaṃ / aviparyāsatatvaṃ / phalahetutatvaṃ / audārikasūkṣmatatvaṃ / prasiddhatatvaṃ / viśuddhigocaratatvaṃ / saṃgrahatatvaṃ] prabhedatatvaṃ / kauśalyatatvañ ca /
[親]一、根本真實。二、相真實。三、無顛倒真實。四、因果真實。五、麁細真實。六、極成真實。七、淨所行真實。八、攝受真實。九、差別真實。十、善巧真實。
[基]釋次六句,顯列真實之名。

tat punar daśavidhaṃ daśavidhātmagrāhapratipakṣeṇa veditavyaṃ /
[親]此復十種,為欲除遣十我見故。
[基]此釋第八句頌,說十善巧所由。

tad yathā skandhakauśalyaṃ / dhātukauśalyam āyatanakauśalyaṃ / pratītyasamutpādakauśalyaṃ / sthānāsthānakauśalyam indriyakauśalyaṃ adhvakauśalyaṃ satyakauśalyaṃ yānakauśalyaṃ / saṃskṛtāsaṃskṛtakauśalyaṃ ca /
[親]十善巧者。一、蘊善巧。二、界善巧。三、處善巧。四、緣起善巧。五、處非處善巧。六、根善巧。七、世善巧。八、諦善巧。九、乘善巧。十、有為無為法善巧。
[基]1)列善巧名。舊言勝智。
2)若言善巧,是緣彼智。若言善巧真實,是此智所緣之理,故二別也。
3)謂蘊之善巧,乃至無為法之善巧。依士釋名。善巧之真實亦同此解。
4)根本之真實是事,或根本即真實,二釋可知。
---

svabhāvastrividho 'sac ca nityaṃ saccāpy atattvataḥ /
sadasattattvataś ceti svabhāvatrayam iṣyate // Mvk_3.3 //
 許於三自性  唯一常非有 一有而不真  一有無真實

[1. Mūlatattva]
tatra mūlatatvaṃ /
[親]此中,云何根本真實?
[基]此中,別解十實。此即解初。於中,先為問答三根本名。於此所說,下釋根本體。此即問也。

svabhāvas trividhaḥ parikalpitaḥ paratantraḥ pariniṣpannaś ca /
[親]謂三自性。一、遍計所執自性。二、依他起自性。三、圓成實自性。
[基]此即答也。

 tatrānyatatvavyavasthāpanāt /
[親]依此建立餘真實故。
[基]此釋根本義,依此立餘故。然未釋真實之義。乃釋於此,故次論云。

kim atra svabhāvatraye tatvam iṣyate / (Mvbh 38)
[親]於此所說三自性中,許何義為真實?
[基]此問真實之義。生下頌文。然本頌中,唯解真實之義,所以今問。不解根本之義,所以長行先釋。以真實義,外人有疑。根本之義,非外所諍,故不論也。

asac ca nityaṃ sac cāpy atatvataḥ
sadasattatvataś ceti svabhāvatraya iṣyate // III.3
[親]頌曰:許於三自性 唯一常非有 一有而不真 一有無真實
[基]上一句,簡不極成,故初言許,總標三性。下之三句,一一別屬。如文可知。

parikalpitalakṣaṇaṃ nityam asad ity
[親]即於如是三自性中,遍計所執相常非有。
[基]三性是總,初性是別,第五轉攝。故論言中,此一許字,貫通三性。此即第一,先陳性無,以一切時相恒無故。即出體也。

etat parikalpitasvabhāve tatvam aviparītatvāt [/]
[親]唯常非有,於此性中,許為真實,無顛倒故。
[基]1)此釋真實。
2)謂有問言:此性既言妄所分別說為真實,豈非妄假?
3)故今論言:由此所執,唯常非有,以說為非有。即許為真實,無顛倒故。
4)若說此有不稱於無,可言顛倒。既稱於無,故名真實。

paratantralakṣaṇaṃ sac ca na ca tatvato
[親]依他起相,有而不真,唯有非真。
[基]此出體也。體雖非無,仍非真有。言有簡初性,非真簡圓成,初體無故,後真有故。

bhrāntatvād ity etat paratantrasvabhāve tatvaṃ /
[親]於依他起,許為真實,有亂性故。
[基]此釋真實。以依他起有亂識性,非是全無,亦非真有,說稱實故,亦名真實。

pariniṣpannalakṣaṇaṃ sadasattatvataś cety etat (/)
[親]圓成實相,亦有非有,唯有非有。
[基]此出體也,有無我故名有,我無故名無。故論說亦有亦無。

pariniṣpannasvabhāve tatvaṃ /
[親]於此性中,許為真實,有空性故。
[基]釋真實。以有性故,即有無我。以空故,即無有我。故總說言有空性故。能如是知,稱實理故,亦名真實。釋頌下三句次第配應知。
---

samāropāpavādasya dharmapudgalayoriha /
grāhyagrāhakayoścāpi bhāvābhāve ca darśanam // Mvk_3.4 //
 於法數取趣  及所取能取 有非有性中  增益損減見

[2. Laksaṇatattva]
lakṣaṇatatvaṃ katamat /
[親]云何相真實?
[基]此問第二真實,生下頌文。

samāropāpavādasya dharmapudgalayor iha /
grāhyagrāhakayoś cāpi bhāvābhāve ca darśanaṃ // III.4
yajjñānān na pravarteta tad dhi tatvasya lakṣaṇaṃ /
[親]頌曰:
 於法數取趣 及所取能取  有非有性中 增益損減見
 知此故不轉 是名真實相
[基]1)六句頌中,初之三句,別配三性。後三句,通上三性。
2)謂於法、數取趣有增益損減見,知此故不轉,是名真實相。乃至廣說。
3)言數取趣,五道循環無休息義。列名之中,相即是別,真實是總。先言於相,後言真實。頌中欲出其相,所以先言真實,後言於相。

pudgaladharmayoḥ samāropāpavādadarśanaṃ
[親]於一切法、補特伽羅,所有增益及損減見。
[基]補特伽羅,即數取趣。不言人者,屬餘趣故。執二體有,名增益見。撥二名無,或假亦無,名損減見。如攝大乘等亦有此義,此即正出,於此妄生。

yasya jñānān na pravartate / tat parikalpitasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是遍計所執自性真實相。
[基]若知於此我法體無,彼增減見便不轉起。此所知無,即是遍計所執實相。

grāhyagrāhakayoḥ samāropāpavādadarśanaṃ
[親]於諸所取、能取法中,所有增益及損減見。
[基]1)護法等云:二取之體,依他性攝。即於此上,起增減見。
2)安慧等云:二取之體,遍計所執。此二所依,識自證分,是依他起。於此自證,起增減見。
3)今言二取。取此所依執體為實名增。撥妄體無名減。此即正出於此妄生。

yasya jñānān na pravartate / tat paratantrasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是名依他起自性真實相。
[基]知此妄幻依他之相,彼增減見便不轉起。此所知妄法,是依他起真實之相。

bhāvābhāvasamāropāpavādadarśanaṃ
[親]於有非有,所有增益及損減見。
[基]有非有義,即圓成實,已如前解。此性之體亦有亦無非無,如相品說。若言定有名增,若言定無名減。此即正出於此妄生。

yasya jñānān na pravartate / tat pariniṣpannasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是名圓成實自性真實相。
[基]1)知有非有圓成之性,彼增減見便不轉起。此所知有無,名圓成實自性之相。
2)問:前根本實體即三性,此相真實三性為體,有何差別?為答此問。

etan mūlatatve lakṣaṇam aviparītaṃ lakṣaṇatatvam ity ucyate /
[親]此於根本真實相中,無顛倒故,名相真實。
[基]總論有無名根本實,別離增減二種過失名真實相,故二別也。
---

yajjñānānna pravarteta taddhi tattvasya lakṣaṇam /
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ // Mvk_3.5 //
 知此故不轉  是名真實相 無性與生滅  垢淨三無常
samalāmalabhāvena mūlatattve yathākramam /
duḥkhamādānalakṣmākhyaṃ sambandhenāparaṃ matam // Mvk_3.6 //
 所取及事相  和合苦三種 空亦有三種  謂無異自性
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā /
alakṣaṇañca nairātmyaṃ tadvilakṣaṇameva ca // Mvk_3.7 //
 無相及異相  自相三無我 如次四三種  依根本真實

[3. Aviparyāsatattva]
aviparyāsatatvaṃ nityādiviparyāsapratipakṣeṇānityaduḥkhaśūnyānātmatā mūlatatve yathākramaṃ [/]
[親]無顛倒真實者,謂無常、苦、空、無我性。由此治彼常等四倒。
[基]1)將解第三,無倒真實。此於其體,即常等四。
2)問:何故苦諦別名無顛倒真實?餘之三諦,合名因果。為答此問故。
3)今論云:由此治彼常等四倒。餘則不然,不可同准。此約別行,唯苦諦為此之四行。如別抄說。

kathaṃ ca tatrānityatāditā veditavyā /
[親]云何應知此無常等,依彼根本真實立耶?
[基]此問生起。

asadartho hy anityārtha utpādavyayalakṣaṇaḥ // III.5
samalāmalabhāvena mūlatatve yathākramaṃ / (Mvbh 39)
[親]頌曰:
 無性與生滅 垢淨三無常 所取及事相 和合苦三種
 空亦有三種 謂無異自性 無相及異相 自相三無我
 如次四三種 依根本真實
[基]此二行半頌中。初之八句,別明四行各三行相。第七、八句,配屬三性。然空三種第二句中,云無異自性,即是三性。一、無。二、異性。三、自性。餘如論釋,文易可知。

trayo hi svabhāvā mūlatatvaṃ [/] teṣu yathākramam
asadartho hy anityārtha utpādavyayārthaḥ samalāmalatārthaś ca /
[親]無常三者。一、無性無常,謂遍計所執,此常無故。二、生滅無常,謂依他起,有起盡故。三、垢淨無常,謂圓成實,位轉變故。
[基]1)然,今無常通緣三性。故說能緣行有計所執等。實非行通初後性。
2)成唯識說:假通三性,實非通故。
3)又,以理准。無常緣三諦,初性非諦收。
4)言緣彼者,通一切心,緣無常語。假說為無常行,實非此行收。
5)又,以彼性假名無常。下諸行相唯此應悉。

duḥkham ādānalakṣmākhyaṃ saṃbandhenāparaṃ mataṃ // III.6
mūlatatve yathākramaṃ duḥkham upādānataḥ pudgaladharmābhiniveśopādānāt / lakṣaṇatas triduḥkhatālakṣaṇatvāt / saṃbandhataś ca duḥkhasaṃbandhāt [/] tatraiva mūlatatve yathākramaṃ veditavyam /
[親]苦三種者。一、所取苦,謂遍計所執,是補特伽羅法執所取故。二、事相苦,謂依他起,三苦相故。三、和合苦,謂圓成實,苦相合故。
[基]我法二執,是能計心。計心所執,亦名為苦,心心所取故。以依他起者、染分者,三苦相故。餘假實如前說。

abhāvaś cāpy atadbhāvaḥ prakṛtiḥ śūnyatā matā /
parikalpitalakṣaṇaṃ na kenacit prakāreṇāstīty abhāva evāsya śūnyatā paratantralakṣaṇaṃ tathā nāsti yathā parikalpyate na tu sarvathā nāstīti tasyātadbhāvaḥ (/) śūnyatā [/] pariniṣpannalakṣaṇaṃ śūnyatāsvabhāvam eveti prakṛtir evāsya śūnyatā /
[親]空有三者。一、無性空,謂遍計所執,此無理趣可說為有,由此非有說為空故。二、異性空,謂依他起,如妄所執不如是有,非一切種性全無故。三、自性空,謂圓成實,二空所顯,為自性故。
[基]遍計所執非有名空,依他起性與計所執體相異,故亦說為空。性雖非全無,與彼所執異。無如彼所執,故亦說即空,圓成實性空理攝故。然依他起上如所執無,即圓成實空理。說為依他空,亦假說故。

alakṣaṇaṃ ca nairātmyaṃ tadvilakṣaṇam eva ca // III.7
svalakṣaṇañ ca nirdiṣṭaṃ /
parikalpitasya svabhāvasya lakṣaṇam eva nāstīty alakṣaṇam evāsya nairātmyaṃ [/] paratantrasyāsti lakṣaṇaṃ na tu yathā parikalpyata iti tadvilakṣaṇam asya lakṣaṇan nairātmyaṃ / pariniṣpannas tu svabhāvo nairātmyam eveti prakṛtir evāsya nairātmyam iti
[親]無我三者。一、無相無我,謂遍計所執,此相本無故名無相,即此無相說為無我。二、異相無我,謂依他起,此相雖有,而不如彼遍計所執,故名異相。即此異相說為無我。三、自相無我,謂圓實成。無我所顯以為自相,即此自相說為無我。
[基]此無我三者,如空三說。然,顯揚論具有此等三,不能繁引。如成唯識論第九卷疏。

trividhe mūlatatve trividhānityatā paridīpitā asadarthānityatā utpādabhaṅgānityatā samalanirmalānityatā ca /
trividhā duḥkhatā upādānaduḥkhatā lakṣaṇaduḥkhatā saṃbandhaduḥkhatā (Mvbh 40) ca /
trividhā śūnyatā abhāvaśūnyatā atadbhāvaśūnyatā svabhāvaśūnyatā ca trividhaṃ nairātmyaṃ alakṣaṇanairātmyaṃ / vilakṣaṇanairātmyaṃ svalakṣaṇanairātmyaṃ ca /
[親]如是所說無常、苦、空、無我四種,如其次第,依根本真實各分為三種。四各三種,如前應知。
[基]1)四行至依三性各有三種。各有三種,如上所說。
2)然,舊論又更繁覆,牒一一出前無常及苦為頌餘。
3)但,長行如其次第配屬三性。即四三中,初皆所執,次皆依他,後皆成實。
---

svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam /
vāsanātha samutthānamavisaṃyoga eva ca // Mvk_3.8 //
 苦三相已說  集亦有三種 謂習氣等起  及相未離繫
svabhāvadvayanotpattirmalaśāntidvayaṃ matam /
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam // Mvk_3.9 //
 自性二不生  垢寂二三滅 遍知及永斷  證得三道諦

[4. Phalahetutattva]
phalahetumayan tatvaṃ tatraiva mūlatatve duḥkhasamudayanirodhamārgasatyatvaṃ [/]
[親]因果真實,謂四聖諦。云何此依根本真實?頌曰:
 苦三相已說 集亦有三種 謂習氣等起 及相未離繫
 自性二不生 垢寂二三滅 遍知及永斷 證得三道諦

kathaṃ trividhaṃ mūlatatvaṃ duḥkhādisatyatvaṃ [/] yatas tad anityādilakṣaṇaṃ / duḥkhasatyam ato mataṃ
[親]苦諦有三。謂無常等四各三相,如前已說。

trividhena samudayārthena samudayasatyaṃ [/] trividhaḥ samudayārthaḥ /
vāsanātha samutthānam avisaṃyoga eva ca // III.8
vāsanāsamudayaḥ parikalpitasvabhāvābhiniveśavāsanā samutthānasamudayaḥ karmakleśāḥ / avisaṃyogasamudayaḥ / tathatāyā āvaraṇāvisaṃyogaḥ /
[親]集諦三者。一、習氣集,謂遍計所執自性執習氣。二、等起集,謂業煩惱。三、未離繫集,謂未離障真如。

trividhena nirodhena nirodhasatyaṃ [/] trividho nirodhaḥ /
svabhāvadvayanotpattir malaśāntidvayaṃ mataṃ /
svabhāvānutpattir grāhyagrāhakayor anutpattir malaśāntidvayaṃ ca pratisaṃkhyānirodhatathatākhyam ity eṣa trividho nirodho yad uta svabhāvanirodho dvayanirodhaḥ / prakṛtinirodhaś ca /
[親]滅諦三者。一、自性滅,謂自性不生故。二、二取滅,謂所取、能取二不生故。三、本性滅,謂垢寂二,即擇滅及真如。
[基]1)安慧釋云:二取即是遍計所執,二取所依識自體分是依他起。二取所依識自體分斷得不生,不生是滅。假名依他起。今言二取意取所依識之自體圓成實性,謂垢寂二,即擇滅及真如。
2)安慧云:垢寂有二種。一、染垢寂,即煩惱障斷謂擇滅。二、不染垢寂,即所知障斷謂真如滅。
3)總解云:由垢寂故總得二,謂擇滅及真如,或垢寂故得擇滅,或性寂故即真如。總含二種,故言垢寂二。
4)然成唯識說:二取滅即是擇滅。今者擇滅本性滅收,二論說別。
5)此中約所依所得,二各別故。所依依他,假名為二取滅。所得屬本性。彼論不約所依,但辯所得,假名依他。故分擇滅、入二取滅,亦不相違。

mārgasatyaṃ trividhe mūlatatve kathaṃ vyavasthāpyate /
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāv ayaṃ [//] III.9 (Mvbh 41)
[親]道諦三者。一、遍知道。二、永斷道。三、證得道。

mārgasatyaṃ samākhyātaṃ /
parikalpitasya parijñāne paratantrasya parijñāne prahāṇe ca / pariniṣpannasya parijñāne prāptisākṣātkaraṇe ca evam atra parijñāprahāṇasākṣātkriyāyāṃ mārgasatyavyavasthānam iti veditavyaṃ [/]
[親]應知此中於遍計所執,唯有遍知。於依他起,有遍知及永斷。於圓成實,有遍知及證得。故依此三建立道諦。
[基]初唯非有,故但遍知。次唯說染,故應知斷。後既為無,故須知證。然上所說皆略不言無攝依他,非體無也。
---

mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ /
tathodbhāvanayaudāraṃ paramārthantu ekataḥ // Mvk_3.10 //
 應知世俗諦  差別有三種 謂假行顯了  如次依本三
arthaprāptiprapattyā hi paramārthastridhā mataḥ /
nirvikārāviparyāsapariniṣpattito dvayam // Mvk_3.11 //
 勝義諦亦三  謂義得正行 依本一無變  無倒二圓實

[5. Audārikasūkṣmatattva]
audārikasūkṣmatatvaṃ punaḥ saṃvṛtiparamārthasatyaṃ tan mūlatatve kathaṃ veditavyaṃ /
[親]麁細真實,謂世俗、勝義諦。云何此依根本真實?
[基]1)將釋第五,出體生文,二皆依士持業,釋名各有四重,如唯識說。
2)然,約因果,別說四諦。約麁細門,說此二諦。俗麁,真細故。
3)此中,但約無漏法名勝義。漏、無漏、有為、無為安立門辯世俗。以圓成實,非世俗世俗類故,假名世俗。
4)據實二論。有漏是世俗,無漏是勝義。虛空、擇滅,義歸二諦,如入三性。

prajñaptipratipattitas
tathodbhāvanayodāraṃ /
[親]頌曰:
 應知世俗諦 差別有三種 謂假行顯了 如次依本三
 勝義諦亦三 謂義得正行 依本一無變 無倒二圓實
[基]1)此之二頌,初辯世俗,後辯勝義。
2)辯勝義中,第一句辯數,第二句列名,下二句辯此勝義依一根本,即圓成實性。
3)圓成實性中有二。一、有為,二、無為,二皆依之。三性中依一性。二實內兩皆依。

trividhā hi saṃvṛtiḥ prajñaptisaṃvṛtiḥ / pratipattisaṃvṛtiḥ / udbhāvanāsaṃvṛtiś ca / tayā saṃvṛtisatyatvaṃ mūlatatve yathākramaṃ veditavyaṃ /
[親]世俗諦有三種。一、假世俗。二、行世俗。三、顯了世俗。此三世俗如其次第,依三根本真實建立。
[基]1)初性無體,唯有假名,名假世俗。
2)第二有為,遷流義勝,名行世俗。
3)第三之俗,由第二俗所顯了故,亦名世俗,而體實非。

paramārthan tu ekataḥ // III.10
paramārthasatyaṃ / ekasmāt pariniṣpannād eva svabhāvād veditavyaṃ / sa punaḥ kathaṃ paramārthaḥ / arthaprāptiprapattyā hi paramārthas tridhā mataḥ /
arthaparamārthas tathatā paramasya jñānasyārtha iti kṛtvā /
[親]勝義諦亦三種。一、義勝義,謂真如勝智之境,名勝義故。
[基]無漏觀心名為勝智,如是彼境名為勝義,義是境故。為簡後二,勝義名義。勝義第七轉,故依士釋名。舊論言真諦,或言第一義諦,即無此解。

prāptiparamārtho nirvāṇaṃ paramo 'rtha iti kṛtvā
[親]二、得勝義,謂涅槃。此是勝果,亦義利故。
[基]1)今言義者,即是義利,能順益故,謂此涅槃體是勝果,立以勝名。
2)又是義利,故亦名義。亦勝亦義,即持業釋。至得所得,名得勝義。

pratipattiparamārtho mārgaḥ paramo 'syārtha iti kṛtvā [/]
[親]三、正行勝義,謂聖道,以勝法為義故。
[基]1)智是有為,故名為行。異有漏善,復立正名。以勝法為義,名為勝義,即有財釋。
2)言正行者,為簡前二。唯識但言行勝義無正字。若但言義勝義等,不除上義字等。
3)解此三皆持業,皆除上字。解三釋如前。會蘊等名勝義。如唯識第一抄。

[親]此三勝義應知,但依三根本中,圓成實立。
[基]釋頌第七句,中依本一三字。

katham asaṃskṛtaṃ ca (/) saṃskṛtaṃ ca (/) pariniṣpannaḥ (/) svabhāva ucyate /
[親]此圓成實總有二種,無為、有為,有差別故。
[基]釋頌第八句中,二圓實三字。

nirvikarāviparyāsapariniṣpattito dvayaṃ // III.11
asaṃskṛtam avikārapariniṣpattyā pariniṣpannaṃ /
[親]無為總攝真如、涅槃,無變異故,名圓成實。
[基]釋頌第七句下二字,第八句上二字。

saṃskṛtaṃ mārgasatyasaṃgṛhītam aviparyāsapariniṣpattyā punar jñeyavastuny (Mvbh 42) aviparyāsāt /
[親]有為總攝一切聖道,於境無倒故,亦名圓成實。
[基]於有為中,但言聖道,道為主故。無漏位中,智勝餘故。如言唯識。
---

lokaprasiddham ekasmāt trayād yuktiprasiddhakam /
viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam // Mvk_3.12 //
 世極成依一  理極成依三 淨所行有二  依一圓成實

[6. Prasiddhatattva]
prasiddhatatvaṃ mūlatatve kathaṃ vyavasthāpyate / dvividhaṃ hi prasiddhatatvaṃ / lokaprasiddhaṃ yuktiprasiddhaṃ ca /
[親]極成真實略有二種。一者、世間極成真實。二者、道理極成真實。云何此二依彼根本真實立耶?
[基]1)梵云悉陀,即是極成義。舊曰悉檀,即此名是。
2)然此二真實與後二障所行,如瑜伽三十八等真實義品,共一處明。
3)今以極成等名別故,分二處釋也。為欲解第六真實,出體徵起。

tatra / lokaprasiddham ekasmāt
[親]頌曰:世極成依一 理極成依三
[基]二句各一,如文易知。

parikalpitasvabhāvāt / yasmin vastuni saṃketasaṃstavānupraviṣṭayā buddhyā sarveṣāṃ laukikānāṃ darśanatulyatā bhavati / pṛthivy eveyaṃ nāgnī rūpam evedaṃ na śabda ity evamādi /
[親]若事世間,共所安立。串習隨入,覺慧所取。一切世間同執此事。是地非火,色非聲等,是名世間極成真實。
[基]1)若事者指法也。
2)世間者,簡聖者也。解世間名。
3)共所安立者,宗所施設也。解極成義。
4)串習者,從無始來數數習也。
5)隨入者,□之言解由串習故,隨彼彼事作彼解也。
6)覺慧所取者,謂共所安立事也。
7)一切世間同執此事者,解真實義。
8)此中意說,謂如一地大,一切世間共所施設,名之為地。此地是無始來串習、隨解,覺慧所取故,一切世間同執此事。是地非火,乃至廣說餘一切法。今此且舉能造中地所造中色,等餘一切法,皆如理知。此解頌中第一句世極成三字。

[親]此於根本三真實中,但依遍計所執而立。
[基]1)此偈頌中,第一句依一二字。
2)然世間中亦有善心或無記心等,說地非火,非有執者。
3)今此中真道理,極成真實所攝。然此理論,亦依他起攝,即通二性。
4)此論據一所執分,瑜伽據依他一分故,成唯識會而取之。

trayād yuktiprasiddhakaṃ /
yat satāṃ yuktārthapaṇḍitānāṃ tārkikāṇāṃ pramāṇatrayaṃ niśrityopapattisādhanayuktyā prasiddhaṃ vastu /
[親]若有理義,聰叡、賢善、能尋思者。依止三量,證成道理,施設建立,是名道理極成真實。
[基]1)若有理義,即有道理之義。此解道理二字。
2)諸外道等名聰叡者。諸內法等名賢善者。一切異生名尋思者。
3)瑜伽真實義品。雖有多人,此三攝盡,此等皆極成義。
4)依於三量四種道理中,證成道理。施設此理,建立此理,名為道理極成真實。依三量等解真實義,總解頌中第二句上三字。

[親]此依根本三真實立。
[基]1)此解頌中第二句下二字。若心所變,唯依他起。若真如等,即淨所行收。若執心緣,即世間攝。瑜伽依此,說唯依他。
2)此中所成,可通三性,故三性攝。由此唯識作此會言。理通執、無執、雜染、清淨故。此二體性,如瑜伽等。不能繁引。

[7. Viśuddhigocaratattva]
viśuddhigocaratatvaṃ dvividhaṃ kleśāvaraṇaviśuddhijñānagocaraṃ / jñeyāvaraṇaviśuddhijñānagocaraṃ ca / tad etat /
[親]淨所行真實,亦略有二種。一、煩惱障淨智所行真實。二、所知障淨智所行真實。云何此二依彼根本真實而立?
[基]將釋第七,出體問起。煩惱障之淨智之所行,皆依士釋。所行即真實,是持業釋。所知障等准此應知。初即人觀,後為法觀,所行即二無我。

viśuddhigocaraṃ dvedhā ekasmād eva kīrtitaṃ // III.12
[親]頌曰:淨所行有二 依一圓成實
[基]二無我理故。

pariniṣpannād eva svabhāvān na hy anyasvabhāvo viśuddhijñānadvayagocaro bhavati /
[親]煩惱、所知二障淨智所行真實,唯依根本三真實中,圓成實立。餘二,非此淨智境故。
[基]此據無間、初解脫道,無分別智不緣餘性故,唯一圓成實。若後得智等,何妨亦緣許通三性。雖無許亦無文遮。此與瑜伽唯識等同。
---

nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ /
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ // Mvk_3.13 //
 名遍計所執  相分別依他 真如及正智  圓成實所攝

[8. Saṃgrahatattva]
kathaṃ trividhe mūlatatve saṃgrahatatvaṃ veditavyaṃ /
[親]云何應知相、名、分別、真如、正智,攝在根本三真實耶?
[基]將釋第八列名徵起。

nimittasya vikalpasya nāmnaś ca dvayasaṃgrahaḥ /
[親]頌曰:名遍計所執 相分別依他 真如及正智 圓成實所攝
[基]上二句是二性,下二句是一性。

yathāyogaṃ pañca vastūny ārabhya nimittavikalpayoḥ paratantreṇa (Mvbh 43) saṃgrahaḥ nāmnaḥ parikalpitena /
[親]相等五事,隨其所應,攝在根本三種真實。
[基]非次第攝,故言隨應。

samyagjñānasatatvasya ekenaiva ca saṃgrahaḥ // III.13
tathatāsamyagjñānayoḥ pariniṣpannena svabhāvena saṃgrahaḥ /
[親]謂名攝在遍計所執。相及分別攝在依他。圓成實攝真如、正智。
[基]此中攝義,及餘論四處各異。如成唯識第八大和會。
---

pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā /
ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā // Mvk_3.14 //
 流轉與安立  邪行依初二 實相唯識淨  正行依後一

[9. Prabhedatattva]
prabhedatatvaṃ mūlatatve kathaṃ veditavyaṃ / saptavidhaṃ prabhedatatvaṃ pravṛttitatvaṃ / lakṣaṇatatvaṃ / vijñaptitatvaṃ sanniveśatatvaṃ / mithyāpratipattitatvaṃ / viśuddhitatvaṃ samyakpratipattitatvañ ca / (tatra pravṛttitatvāditrividhaṃ / anavarāgreṣv eti saṃsāraḥ tathatācittasaṃkleśāt satvāḥ saṃkliśyanta iti sarvaṃ duḥkhādisatyaṃ ca yathāsaṃkhyaṃ) yaiva ca sandhinirmocanasūtre saptavidhā tathatā nirdiṣṭā /
[親]差別真實略有七種。一、流轉真實。二、實相真實。三、唯識真實。四、安立真實。五、邪行真實。六、清淨真實。七、正行真實。云何應知此七真實依三根本真實立耶?
[基]將釋第九,列名徵文。舊名分破,此不應然,逕庭故。將此七名體性,亦會解深密、瑜伽、顯揚、佛地論等。如唯識疏。

tatra /
pravṛttitatvaṃ dvividhaṃ /
[親]頌曰:流轉與安立 邪行依初二 實相唯識淨 正行依後一
[基]雖有七如,略為二例。三依二性,四依一性。頌二三句如應知。

mūlatatvaṃ veditavyaṃ /
[親]流轉等七,隨其所應,攝在根本三種真實。
[基]以非次第,亦言隨應。其義何者?

parikalpitaparatantralakṣaṇaṃ / yathā pravṛttitatvaṃ tathā /
sanniveśakupannatā /
sanniveśamithyāpratipattitatve api tathaiva dvividhaṃ mūlatatvaṃ /
[親]謂彼流轉、安立、邪行,依根本中遍計所執及依他起。
[基]1)此釋頌文為二例。三隨相相攝,流轉妄執緣起生死法故,餘二雜染故。
2)舊論云說:聖智所顯故。梵本無此言,譯者添之。此等與唯識相違。彼論自會。

ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā // III.14
lakṣaṇatatvādīni catvāry ekaṃ mūlatatvaṃ pariniṣpannalakṣaṇaṃ / (Mvbh 44)
[親]實相、唯識、清淨、正行,依根本中圓成實立。
[基]餘四實義,唯圓成實。
---

ekahetutvabhoktṛtvakartṛtvavaśavartane /
ādhipatyārthanityatve kleśaśuddhyāśraye 'pi ca // Mvk_3.15 //
 於蘊等我見  執一因受者 作者自在轉  增上義及常
yogitvāmuktamuktatve ātmadarśanameṣu hi /
parikalpavikalpārthadharmatārthena teṣu te // Mvk_3.16 //
 雜染清淨依  觀縛解者性 此所執分別  法性義在彼

[10. Kauśalyatattva]
kauśalyatatvaṃ darśanapratipakṣeṇety uktaṃ /
[親]善巧真實謂為對治。十我見故。說有十種。
[基]自下釋第十,善巧真實。即牒品初頌中第七、八句。十善巧真實皆為除我見。此立宗已,方生下頌。

katham eṣu skandhādiṣu daśavidham ātmadarśanam /
[親]云何於蘊等起十我見耶?
[基]將釋善巧,先明所治。於中初問,後舉頌答。

ekahetutvabhoktṛtvakartṛtvavaśavartane /
ādhipatyārthanityatve kleśaśuddhyāśraye 'pi ca // III.15
yogitvāmuktamuktatve ātmadarśanam eṣu hi /
[親]頌曰:
 於蘊等我見 執一因受者 作者自在轉 增上義及常
 雜染清淨依 觀縛解者性
[基]明善巧中,總有九頌。合為三段。初一頌半,明十善巧所治我見。次有半頌,明善巧實依根本立。後有七頌,明十善巧。此即初也。言於蘊等我見,此總舉宗。執一因下,方出十見。

eṣa daśavidha ātmāsadgrāhaḥ skandhādiṣu pravartate /
[親]於蘊等十法起十種我見。
[基]1)此總標舉。言於蘊等,即緣於蘊等起我見也。說離蘊等,計以自心相決定有。故言於蘊等也。
2)或復此中,唯即於蘊等計。無別離蘊計,故言於蘊等。

yasya pratipakṣeṇa daśavidhaṃ kauśalyaṃ yad utaikatvagrāho hetutvagrāho bhoktṛtvagrāhaḥ / kartṛtvagrāhaḥ / svatantragrāhaḥ i adhipatitvagrāho nityatvagrāhaḥ / saṃkliṣṭavyavadānatvagrāho yogitvagrāhaḥ / amuktamuktatvagrāhaś ca /
[親]一、執。一、性。二、執因性。三、執受者性。四、執作者性。五、執自在轉性。六、執增上義性。七、執常性。八、執染淨所依性。九、執觀行者性。十、執縛解者性。
[基]1)即十善巧別所治也。謂執蘊體為我是一,今說有五。
2)執界是我,而能為因,今說是界。
3)執處為我,然是受者,今說於處。
4)執緣起是我,作者性故,今說是緣生。
5)執蘊等義有自在力,令法如是,不如是等。今說於我無有自在,即處、非處。
6)執根是我,有增上用,今說是根。
7)執即蘊等我是常根,說於世。
8)執我是一,為染及淨二別法依,今說四諦。
9)執蘊等我體是觀者,三乘觀異,今說三乘。
10)執蘊等我有縛、有解,今說有為、無為。唯說有漏、有縛,非餘。此是所治。

[親]為除此見,修十善巧。
[基]善巧是智,智能除見,故次修也。

katham idaṃ daśavidhaṃ kauśalyatatvaṃ mūlatatve 'ntarbhavati /
[親]云何十種善巧真實依三根本真實建立?
[基]自下第二段,將明善巧真實依根本義。先問起也。真實者,謂理也。善巧所緣之境。

yatas triṣu svabhāveṣu te skandhādayo 'ntarbhūtāḥ /
[親]以蘊等十無不攝在三種根本自性中故。
[基]此總答前問。

katham antarbhūtāḥ /
[親]如何攝在三自性中?
[基]前答總故更審問之。

parikalpavikalpārthadharmatārthena teṣu te // III.16
[親]頌曰:此所執分別 法性義在彼
[基]自下審答。此者,此十真實也。在彼者,在彼根本真實也。在於中等,皆第七轉。由此十中所執等義故,所以在彼本實中。

[親]此蘊等十,各有三義。
[基]總舉所明蘊等十法,各有三義。

trividhaṃ rūpaṃ parikalpitaṃ rūpaṃ yo rūpasya parikalpitaḥ svabhāvaḥ / vikalpitaṃ rūpaṃ yo rūpasya paratantraḥ (/) svabhāvas tatra hi rūpavikalpaḥ kriyate / dharmatārūpaṃ yo rūpasya pariniṣpannaḥ svabhāvaḥ /
[親]且色蘊中有三義者。一、所執義色,謂色之遍計所執性。二、分別義色,謂色之依他起性,此中分別以為色故。三、法性義色,謂色之圓成實性。
[基]1)簡餘九法,偈明於色,故說且言。
2)然色者是色蘊一蘊中總,然通三別性,故言色之遍計所執性。依依士釋訓。
3)色通此性,此色體無,是依他色蘊之所執性,故假說為色蘊是所執性攝,以所執色無體非蘊故。
4)又色蘊是依他性之別法,依他性是總寬故。別色之依他起性,依依士釋名依他色。
5)此中唯有亂識分別,以為色故,非是執為。此實色蘊名依他性。此依他色之理,假名色蘊,是圓成實攝。亦依依士釋。

yathā rūpam evaṃ vedanādayaḥ skandhāḥ dhātvāyatanādayaś ca yojyāḥ /
[親]如色蘊中,有此三義。受等四蘊界等九法,各有三義,隨應當知。
[基]蘊有五種。於色作法,例餘四蘊及界等九,各有三義。隨其界等所應道理,各有三也。

evan triṣu svabhāveṣu skandhādīnām antarbhāvād daśavidhaṃ kauśalyatatvaṃ mūlatatva eva draṣṭavyaṃ /
[親]如是蘊等,由三義別,無不攝入彼三性中。是故當知十善巧真實,皆依根本三真實而立。
[基]上來出理,下入性收。隨應假實,如蘊中說。

uktam idaṃ yathā daśavidhātmadarśanapratipakṣeṇa skandhādikauśalyaṃ [/]
[親]如是雖說為欲對治十種我見,故修蘊等善巧。
[基]此牒前文所明之義,顯由未盡,故說雖言。

skandhādyarthas tu noktaḥ / sa idānīm ucyate/ (Mvbh 45)
[親]而未說此蘊等別義。
[基]此正問也。即問其事善巧所依,依蘊等法修善巧故。
---

anekatvābhisaṅkṣepaparicchedārtha āditaḥ /
grāhakagrāhyatadgrāhabījārthaś cāparo mataḥ // Mvk_3.17 //
 非一及總略  分段議名蘊 能所取彼取  種子義名界

[a. Skandhārtha]
[親]且初蘊義,云何應知?
[基]先問蘊也。

anekatvābhisaṃkṣepaparicchedārtha āditaḥ /
[親]頌曰:非一及總略 分段義名蘊
[基]1)明善巧中。自下第三,明十法也。於中有二。初別明十法。後結修善巧。
2)初中合有七頌。
初半明蘊。
次半明界。
次半明處。
次半明緣起。
次一頌明處非處。
次半明根。
次半明世。
次一頌明四諦。
次一頌明三乘。
次一頌明有無為。
此即初也。上八字述三義,下二字結所明名。即一義字,貫通三處。

āditas tāvat skandhās te trividhenārthena veditavyāḥ /
[親]應知蘊義,略有三種。
[基]此總標數。

anekatvārthena yat kiñcid rūpam atītānāgatapratyutpannam iti vistaraḥ /
[親]一、非一義。如契經言:諸所有色等,若過去、若未來、若現在,若內、若外,若麁、若細,若劣、若勝,若遠、若近。
[基]有十一故,言非一也。對法第二俱舍第一等皆有此文。不知何經,或說多界經。

abhisaṃkṣepārthena tat sarvam aikadhyam abhisaṃkṣipyeti /
[親]二、總略義。如契經言:如是一切略為一聚。
[基]總略十一色,名一色蘊,故名總略也。

paricchedārthena ca rūpādilakṣaṇasya pṛthaktvavyavasthānāt /
[親]三、分段義。如契經言:說名色蘊等。各別安立色等相故。
[基]1)可分段為色蘊、受蘊等。釋分段義,各別安立色、受、想等相故。
2)問曰:處亦應名蘊,各別安立,名眼處等故。答:此不然,一切十一變礙色,名為色蘊。非一切變礙極微色,皆名眼處故。此經言:諸所有色,若過去乃至若近,如是一切略為一聚M說名色蘊等一經。
3)今論主以為三義,然餘論但為二義,無別分出此第三義。

rāśyartho hi skandhārtha evaṃ ca loke rāśyartho dṛṣṭa iti /
[親]由斯聚義,蘊義得成。又見世間,聚義名蘊。
[基]此三義故,聚義名蘊。此結義成,復引世喻,如場麥蘊等。

[b. Dhātvartha]
[親]已說蘊義,界義云何?
[基]此結前生後。

grāhakagrāhyatadgrāhabījārthaś cāparo mataḥ // III. 17
[親]頌曰:能所取彼取 種子義名界
[基]上句出三體。下句釋界義,即種子義,通三取也。

katamo 'paro dhātus tatra grāhakabījārthaḥ cakṣurdhātvādayaḥ [/] grāhyabījārtho rūpadhātvādayas [/] tadgrāhabījārthaś cakṣurvijñānadhātvādayaḥ /
[親]能取種子義,謂眼等六內界。所取種子義,謂色等六外界。彼取種子義,謂眼識等六識界。
[基]1)六識名彼取者,彼或彼所取色,彼所取色等之了別能取故。
2)彼或彼能取,彼能取之能依了別境故。
3)彼或彼根境,彼能取根之能依。彼所取境之能取。彼二之了別取故。
4)彼或屬根等,取屬於識。是依士釋。
5)若依彼體即取,謂六識。是不如根等所依,不名能取。不同境等唯所取不名所取,故名彼取。彼取彼了別能取也。即持業釋。
6)此名種子者,種子是界義,現行亦名種子。
---

veditārthaparicchedabhogāyadvārato 'param /
punar hetuphalāyāsānāropānapavādataḥ // Mvk_3.18 //
 能受所了境  用門義名處 緣起義於因  果用無增減

[c. Āyatanārtha]
veditārthaparicchedabhogāyadvārato 'paraṃ /
[親]已說界義,處義云何?頌曰:能受所了境 用門義名處
[基]結問准前。

kim aparaṃ āyatanaṃ / tatra veditopabhogāyadvārārthena ṣaḍ ādhyātmikāny āyatanāni / arthaparicchedopabhogāyadvārārthena ṣaḍ bāhyāni /
[親]此中能受,受用門義,謂六內處。若所了境受用門義,是六外處。
[基]1)受用者,謂六識。能受者,謂六根。六根為六識受用之門故,言能受用門義。境准可知。
2)門者所由之住根境,為識生所由之境,故名為門。或從喻為名。

[d. Pratītyasamutpādārtha]
pratītyasamutpādārthaḥ /
punar hetuphalāyāsānāropānapavādataḥII III.18
[親]已說處義,緣起義云何?頌曰:緣起義於因 果用無增減
[基]緣起義者,舉此所明。於因果用,顯所於三法。無增減者,明三法皆然。

hetuphalakriyāṇām asamāropānapavādārthaḥ pratītyasamutpādārthaḥ /
[親]於因果用,若無增益及無損減,是緣起義。
[基]總舉大綱所明之意。

tatra hetu sa nāropaḥ saṃskārādīnāṃ viṣamahetukalpanāt / (Mvbh 46) hetvapavādo nirhetukatvakalpanāt
[親]應知此中增益因者,執行等有不平等因。損減因者,執彼無因。
[基]1)執大自在、自然、本際、宿作、我等為因故,於行之因無明上增益故,名增益因。乃至老死可知。
2)若執行等無因而生,撥無無明等,名損減因。即對法第四瑜伽第十等。有為遮計立緣生等。正與此同。

phalasamāropaḥ sātmakānāṃ saṃskārādīnām avidyādipratyayapravṛttikalpanāt / phalāpavādo na santy avidyādipratyayāḥ saṃskārādaya iti kalpanāt /
[親]增益果者,執有我行等緣無明等生。損減果者,執無明等無行等果。
[基]行是無明果,行中實無我。今執行中有我為無明果,故名增益果。損減可知,乃至老死亦爾。

kriyāsamāropo 'vidyādīnāṃ saṃskārādyutpattau vyāpārakalpanāt kriyāpavādo niḥsāmarthyakalpanāt
[親]增益用者,執無明等於生行等有別作用。損減用者,執無明等於生行等全無功能。
[基]無明之體,與無明用,不異不一。用之於體,無別實法。今執此用離體實有,與體定異,故增益用。然無明體有少功能生於行,言全無能,是撥無用,名損減也。即緣起自作他作四句中配釋。

tadabhāvād asamāropānapavādo veditavyaḥ /
[親]若無如是三增減執,應知彼於緣起善巧。
[基]既離二執,善巧得生。
---

aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ /
samprāptisamudācārapāratantryārthato 'param // Mvk_3.19 //
 於非愛愛淨  俱生及勝主 得行不自在  是處非處義

[e. Sthānāsthānārtha]
aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ /
saṃprāptisamudācārapāratantryārthato 'paraṃ // III. 19
[親]已說緣起義,處非處義云何?頌曰:於非愛愛淨 俱生及勝主 得行不自在 是處非處義
[基]頌中上三句列七種。第四結所明義。

sthānāsthānaṃ saptavidhapāratantryārthena veditavyaṃ /
[親]處非處義,略由七種不得自在,應知其相。
[基]總述所明,於七種處,我無自在。

tatrāniṣṭe pāratantryaṃ duścaritenānicchato 'pi durgatigamanād
[親]一、於非愛不得自在,謂由惡行,雖無愛欲,而墮惡趣。

iṣṭe pāratantryaṃ sucaritena sugatigamanāt /
[親]二、於可愛不得自在,謂由妙行,雖無愛欲,而昇善趣。

 viśuddhau pāratantryaṃ pañca nivaraṇāny aprahāya yāvat saptabodhyaṅgāny abhāvayitvā duḥkhasyāntākaraṇāt
[親]三、於清淨不得自在,謂不斷五蓋,不修七覺支,決定不能作苦邊際。

samotpattau pāratantryaṃ dvayor apūrvācaramayos tathāgatayoś cakravartinoś caikasmin lokadhātāv anutpādād
[親]四、於俱生不得自在,謂一世界,無二如來、二轉輪王,俱時出現。
[基]1)此四不自在,文皆易知,不繁重釋。
2)何故無二佛、輪王?一、無用故。二、由輪王等作業時,無相競業。
3)設有同時發願修行,即他界、地,願於此生,亦不可得,理定無故。佛生雖可同,恐世厭故,亦不俱生。
4)設有眾生二佛所化一時熟者,但可密化,不作佛化,亦定無有宜二佛出化有情。

ādhipatye pāratantryaṃ striyāś cakravartitvādyakaraṇāt
[親]五、於勝主不得自在,謂女不作轉輪王等。
[基]此言等者,等取帝釋及梵王等。雖於色界無有女人,為顯勝生生,且說梵王等。

saṃprāptau pāratantryaṃ striyāḥ pratyekānuttarabodhyanabhisaṃbodhāt
[親]六、於證得不得自在,謂女不證獨覺、無上正等菩提。
[基]女人志弱,根性非勝,依處下劣,不得佛等。

samudācāre pāratantryaṃ dṛṣṭisaṃpannasya vadhādyupakramāsamudācārāt pṛthagjanasya ca samudācārād
[親]七、於現行不得自在,謂見諦者,必不現行害生等事。諸異生類容可現行。
[基]1)諸見諦者,性戒成故。小乘貪等修斷聖不行。大乘見斷聖無有,以許色法亦見斷故。
2)然於頌中,第四結句云處非處。
3)今解。七種俱言非處。以非處義,雖破我有自在,故終不明處。

vistareṇa bahudhātukasūtrānusārād anugantavyaṃ /
[親]多界經中,廣說此等。應隨決了是處非處。
[基]此經明六十二界等,名多界。如瑜伽第九十六卷說。
---

grahaṇasthānasandhānabhogaśuddhidvayārthataḥ /
phalahetūpayogārthanopayogāttathāparam // Mvk_3.20 //
 根於取住續  用二淨增上 因果已未用  是世義應知

[f. Indriyārtha]
indriyaṃ punar dvāviṃśatividhaṃ /
grahaṇasthānasaṃdhānabhogaśuddhidvayārthataḥ /(Mvbh 47)
[親]如是已說處非處義,根義云何?頌曰:根於取住續 用二淨增上
[基]問起頌答。根者是所明,增上者釋根義。餘列所於果法六種事也。

[親]二十二根依於六事增上義立。
[基]總舉明。

grahaṇārthena yāvad viśuddhidvayārthena teṣu tadādhipatyād rūpādiviṣayagrahaṇe hi cakṣurādīnāṃ ṣaṇṇām ādhipatyaṃ
[親]謂於取境,眼等六根有增上義。
[基]此文易了。如瑜伽第五十七、唯識第七卷說。

sthāne jīvitendriyasya tadādhipatyenāmaraṇāt /
[親]命根,於住一期相續有增上義。

kulasandhāne strīpuruṣendriyayor apatyaprasavādhipatyād
[親]男女二根,於續家族有增上義。

upabhoge vedanendriyāṇāṃ kuśalākuśalakarmaphalopabhogāt /
[親]於能受用善惡業果,樂等五根有增上義。

laukikaviśuddhau śraddhādīnāṃ /
[親]於世間淨,信等五根有增上義。

lokottaraviśuddhau anājñātamājñāsyāmīndriyādīnāṃ /
[親]於出世淨,未知等根有增上義。

[g. Adhvārtha]
phalahetūpayogārthanopayogāt tathāparaṃ // III.20
[親]已說根義,世義云何?頌曰:因果已未用 是世義應知
[基]頌中初句出體,後句釋世義。於上句中,謂因果已用,因果未用。因已用果未用,三世應知。

kim aparam adhvatrayaṃ yathāyogaṃ
[親]應知因果已、未受用,隨其所應三世義別。
[基]此總舉所明。於頌上句,隨應可解。

phalahetūpayogārthenātīto 'dhvā phalahetvanupayogārthenānāgato 'dhvā hetūpayogaphalānupayogārthena pratyutpanno 'dhvā veditavyaḥ /
[親]謂於因果俱已受用,是過去義。若於因果俱未受用,是未來義。若已受用因,未已受用果,是現在義。
[基]1)對法中說過去有八義,未來有七義,現在有五義。今此各唯據一義,非盡理說。
2)且如對法。說過去中,有因已滅,果猶有故,即非因果已用義。今但約全世一期作法。同瑜伽五十六。非約剎那少分世說。同對法等,可如彼論及唯識第三卷說。
---

vedanāsanimittārthatannimittaprapattitaḥ /
tacchamapratipakṣārthayogādaparamiṣyate // Mvk_3.21 //
 受及受資糧  彼所因諸行 二寂滅對治  是諦義應知

[h. Catuḥsatyārtha]
vedanāsanimittārthatannimittaprapattitaḥ /
tacchamapratipakṣārthayogād aparam iṣyate // III.21
[親]已說世義,諦義云何?頌曰:受及受資糧 彼所因諸行 二寂滅對治 是諦義應知
[基]三句頌解四諦,第四句結。餘文可解。

kim aparaṃ satyacatuṣṭayaṃ / tatra duḥkhasatyaṃ vedanāsanimittārthena yat kiñcid veditam idam atra duḥkhasyeti kṛtvā vedanānimittaṃ punar vedanāsthānīyā dharmā veditavyāḥ /
[親]應知諦者,即四聖諦。一、苦聖諦,謂一切受及受資糧。契經中說:諸所有受皆是苦故。受資糧者,謂順受法。
[基]受根、受境、受相應法,能順生受,皆苦諦攝。由此即簡無為無漏緣,雖受生,以不順故,非苦諦攝。以受生是異熟生故,此中偏說。又如瑜伽五十五。苦諦寬,集諦狹。

tannimittapratipattitaḥ samudayasatyaṃ duḥkhasatyanimittaṃ yā pratipattiḥ /
[親]二、集聖諦,謂即彼苦所因諸行。
[基]若所因,即異熟法前為後因,皆是集諦。體性寬狹,與苦無殊。同小乘說。今此文雖總同,五十五說為勝。

tayoḥ śamārthena nirodhasatyaṃ /
[親]三滅聖諦,謂前二種究竟寂滅。
[基]諸論但說苦滅為滅諦,今亦取集滅,據實說故。諸處約體,唯說於苦有漏皆盡。今說二滅,顯二諦殊,亦不相違。釋諦義等。如對法第六、七,及瑜伽第五十五等說。

pratipakṣārthena mārgasatyaṃ /
[親]四道聖諦,謂即苦集能對治道。
---

guṇadoṣāvikalpena jñānena parataḥ svayam /
niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt // Mvk_3.22 //
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam //
// iti tattvaparicchedastṛtīyaḥ //
 由功德過失  及無分別智 依他自出離  是乘義應知
 有為無為義  謂若假若因 若相若寂靜  若彼所觀義

[i. Yānatrayārtha]
guṇadoṣāvikalpena jñānena parataḥ svayaṃ [/]
niryāṇād aparaṃ jñeyaṃ /(Mvbh 48)
[親]已說諦義,乘義云何?頌曰:由功德過失 及無分別智 依他自出離 是乘義應知
[基]1)第九解乘。上三句出體,第四句結。
2)謂第一句中,由字通三乘。功德過失四字,通二乘。
3)第二句中,智字通三乘。無分別字,唯大乘。
4)第三句中,出離字通三乘。依他唯聲聞。自通獨覺及大乘二。
5)謂依他故,觀涅槃功德、生死過失,而起。觀此德失之智,得出離者,是聲聞乘。
6)若不依他,自唯依於自,觀涅槃法、生死過失,而起。觀此德失之智,得出離者,名獨覺乘。
7)若不依他,唯依於自,起無分別智,觀法真如。利益一切,而出離者,名大乘。
8)然,此大乘雖觀德失,顯求一切智,度一切有情,不為觀德失,故略不說。
9)雖於因時,獨覺、菩薩亦依於他。以其根性及得果生,唯樂依自,故略不說。
10)此中,智望於自乘果,皆是正因。所觀他等皆是疎緣。唯依此二,說三乘別。非一切行皆同行也。

yānatrayaṃ yathāyogaṃ /
[親]應知乘者,謂即三乘。此中如應,顯示其義。
[基]頌中言總而義有別故,此長行說如應義。

tatra nirvāṇasaṃsārayor guṇadoṣajñānena parataḥ (/) śrutvā niryāṇārthena śrāvakayānaṃ /
[親]若從他聞涅槃功德、生死過失,而起此智。由斯智故,得出離者,是聲聞乘。

tenaiva svayam aśrutvā parato niryāṇārthena pratyekabuddhayānaṃ /
[親]不從他聞涅槃功德、生死過失,自起此智。由斯智故,得出離者,是獨覺乘。

avikalpena jñānena svayaṃ niryāṇārthena mahāyānaṃ veditavyaṃ //
[親]若自然起無分別智,由斯智故得出離者,名無上乘。
[基]三乘差別,如文易了。配頌如前。

[j. Saṃskṛtāsaṃskṛtārtha]
saprajñaptisahetukāt /
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtaṃ // III.22
[親]已說乘義,云何有為、無為法義?
頌曰:有為無為義 謂若假若因 若相若寂靜 若彼所觀義
[基]初句總,下三出體。於中五若,上三若是有為,下二若是無為。

saṃskṛtāsaṃskṛtaṃ tatra saprajñaptir nāmakāyādayaḥ
[親]應知此中,假謂名等。
[基]不相應中,名最為勝,能攝諸法,舉此等餘一切假法。然瓶等法非別蘊法,雖假不說。舊論云:有言說名句味等者。不然,非一切不相應皆有言說故。

hetur bījasaṃgṛhītam ālayavijñānaṃ /
[親]因,謂種子所攝藏識。
[基]若現、若種,皆名為因故。

nimittaṃ pratiṣṭhādehabhogasaṃgṛhītaṃ /
[親]相,謂器、身并受用具。
[基]體相易知,故名為相。器者,山河等。身者,五根、四塵聚所成身。受用具者,即五欲資具。此不簡別何識所變,但此種類即此中收。

pravṛttivijñānasaṃgṛhītāś ca manaudgrahavikalpaḥ /
[親]及轉識攝意、取、思惟。
[基]相猶未盡論說及言。此是因餘,故言轉識攝。一、意,舊言心。二、取。三、思惟,舊言分別。此非也。

etat saprajñaptisahetukaṃ nimittaṃ sasaṃprayogaṃ saṃskṛtaṃ veditavyaṃ / tatra mano yan nityaṃ manyanākāraṃ / udgrahaḥ pañcavijñānakāyāḥ vikalpo manovijñānaṃ (/)
[親]意,謂恒時思量性識。取,謂五識取現境故。思惟,即是第六意識,以能分別一切境故。
[基]1)七、五、六識,如次應知。
2)舊論云:第六識名分別,以具三分別故。今勘梵本,無此言也,但言思惟,尋度、思惟,語言行故。
3)此中不言心所法者,以但舉王,即兼臣故。
4)或復第八,唯舉其境,不說其見。相易知,見難知。七、五、六識,不舉其境,識易知故。上來論無婁有,此說無心所者,心之品故。

[親]如是若假、若因、若相,及相應法,總名有為。
[基]此結上明有為諸法。此言相應法,即攝心等。以七識等體相易知,雖總名相,與器等法行相異故。於此結中,別言及相應法。

tasya vikalpakatvād asaṃskṛtaṃ punaḥ praśamaś ca nirodhaḥ / praśamārthaś ca tathatā tatra praśamo nirodho mārgaś ca yaś ca praśamo yena ceti kṛtvā praśamārthaḥ tathatā praśamasyārtha iti kṛtvā tathatāyā mārgālambanatvāt /mārgasya praśamatvan tena praśamanāt /
[親]若寂靜者,謂所證滅及能證道,能寂靜故。彼所觀義,謂即真如,是寂靜道所緣境故。
[基]擇滅無為,寂靜息諠雜故。真如不爾,故別處說。餘義可知。

[親]如是所說,若諸寂靜、若所觀義,總名無為。
[基]總結上也。然舊論文無所觀義,又說能寂名寂靜境,此說非也。然能證道以為主故,總攝一切無漏有為。此言無為者,非業、煩惱之所為故。然此可說通有、無為。如對法第二卷。

ity etenārthena skandhādiṣu jñānaṃ skandhādikauśalyaṃ veditavyaṃ /
[親]應知此中緣蘊等十義所起正知,名蘊等善巧。
[基]上來已說蘊等十境,自下第二緣此智名為善巧。

[Tattvapiṇḍārtha]
tatvasya piṇḍārthaḥ / samāsato dvividhaṃ tatvaṃ / ādarśatatvaṃ / dṛśyatatvaṃ ca
[親]真實總義略有二種,謂即能顯、所顯真實。
[基]自下大文,第三攝上所明。總結合解體無增減說十所由。

tatrādarśatatvaṃ mūlatatvaṃ tatra śeṣāṇāṃ darśanāt / (Mvbh 49)
[親]能顯真實,謂即最初三種根本,能顯餘故。

dṛśyatatvaṃ navavidhaṃ
[親]所顯真實,謂後九種。是初根本所顯示故。
[基]總能顯,別從總顯,故成二也。

nirabhimānadṛśyatatvaṃ /
[親]所顯九者。一、離增上慢所顯真實。
[基]舊論所顯後十。慢謂獨覺乘出離故,今說即同聲聞,分別生故。即相真實,知所執無依他妄有,離增上慢。

aviparyāsadṛśyatatvaṃ /
[親]二、對治顛倒所顯真實。
[基]三無常等無倒真實,治四倒故。

śrāvakayānaniryāṇadṛśyatatvaṃ /
[親]三、聲聞乘出離所顯真實。
[基]因果四諦真實,是聲聞出離麁細二諦真實。

mahāyānaniryāṇadṛśyatatvaṃ / audārikeṇa paripācanāt / sūkṣmeṇa ca vimocanāt
[親]四、無上乘出離所顯真實,由麁能成熟,細能解脫故。
[基]大乘出離由俗麁故,能成熟有情,行利他行。由勝義細故,能自解脫,行自利行。非聲聞乘有如是事,故各別也。舊論云:麁熟有情及法,細解脫眾生及法。皆非。

paravādinigrahadṛśyatatvaṃ / dṛṣṭāntasanniśrayeṇa yuktyā nigrahāt /
[親]五、能伏他論所顯真實,依喻導理,降伏他故。
[基]極成實中證成道理,依喻道理,成所說義,能降伏他。

mahāyānābhidyotanadṛśyatatvaṃ /
[親]六、顯了大乘所顯真實。
[基]二淨所行,名顯大乘。二障雙斷,成大乘故。

sarvākārajñeyapraveśadṛśyatatvaṃ /
[親]七、入一切種所知所顯真實。
[基]即攝真實,一切所知不過五事。以三攝五,令解於五,故立入名。

avitathatathatābhidyotanadṛśyatatvaṃ /
[親]八、顯不虛妄真如所顯真實。
[基]即差別實七種真如。

ātmagrāhavastusarvābhisandhipraveśadṛśyatatvaṃ ca  //
[親]九、入我執事,一切祕密所顯真實。
[基]1)即十善巧實蘊等我見,名我執。我執即事,名我執事。一切祕密,即四祕密。即對治等為解除我執,入一切祕密。說十善巧治我見,故名對治祕密。令入正法,名令入祕密。
2)如是隨義。如攝大乘對法等說。或我執者,謂十我見。事者,即見所依事,謂蘊等十法。為入解此我執所依之事及一切祕密故,十善巧真實也。
3)舊論所顯後十。准義知非,以有能顯別為一故,唯十真實。故知非也。

madhyāntavibhāgaśāstre tatvaparicchedas tṛtīyaḥ //(Mvbh 50)