2017年12月23日 星期六

辯中邊論頌-辯障品第二Mvk_2.1-17

Āvaraṇaparicchedo dvitīyaḥ
辯障品第二
[基]覆所知境,令智不生。礙真涅槃,令不得證。由此二義,立障名。此品廣釋,故稱為辯。

vyāpiprādeśikodriktasamādānavivarjanam /
dvayāvaraṇam ākhyātaṃ navadhā kleśalakṣaṇam // Mvk_2.1 //
具分及一分  增盛與平等 於生死取捨  說障二種性

[1. Vyāpyādipañcāvaraṇa]
āvaraṇam adhikṛtyāha /
[親]已辯其相,障今當說。
[基]此一品中,大有三。初結前起後,以發論端。二頌曰下,依宗正釋。三前障總義下,總結上義。此即初也。

vyāpi prādeśikodriktasamādānavivarjanaṃ / dvayāvaraṇam ākhyātaṃ /
[親]頌曰:具分及一分 增盛與平等 於生死取捨 說障二種性
[基]1)此即第二,當宗正釋。此一品中合十七頌。十能作中,雖有二頌。世親傍引,非根本說。
2)十七頌中,合分為五。
初一頌,明具分等五障。
次有二頌,明正加行障,即是九結。
次有六頌半,明因障。約十能作因,以辯障體。
次有六頌半,明覺分、六度、十地別障。
後有一頌,結歸二障,許滅解脫,故須說意。
3)然下總結文,以義段分,故為十一。以能、所障,體各別故。
4)今此所判,以文、義合明。段次為論,故分為五。
5)此初一頌,即明具分等五種障也。上三句出五障體,下一句出所障人。雖出障能,具分攝盡。然約別義,更分餘四。

tatra vyāpi kleśajñeyāvaraṇaṃ bodhisatvagotrakāṇāṃ kaṃ sākalyāt / prādeśikaṃ kleśāvaranaṃ śrāvakādigotrakāṇāṃ /
[親]具分障者,謂煩惱障及所知障。於諸菩薩種性法中,具為障故。一分障者,謂煩惱障。障聲聞等種性法故。
[基]1)舊論初言遍,後言一方。於菩薩見道及如來位,煩惱、所知,二具為障。悲、智二行,各別障故。
2)雖知菩薩唯求於智,即由智故,亦住涅槃,故二為障。餘文易知。

udriktaṃ teṣām eva rāgādicaritānāṃ / samaṃ samabhāgacaritānāṃ /
[親]增盛障者,謂即彼貪等行。平等障者,謂即彼等分行。
[基]1)舊論初言重,後與此同。此二障中,初是增益,後是等分。對法十三、瑜伽五十、八九,皆有廣說。
2)然,但有鈍、煩惱分。為此等分見、利、惑亦得分,不理亦得分。諸處多隨說多隨說鈍煩惱說。
3)又,何故不說薄塵?以此二障,如下自說。初障加行,後障至得故。薄分行略不明之。
4)又,即增盛成平等,平等即成薄塵。薄塵即攝入平等中,以無別障,所以不說。
5)此上四障,皆先牒文,而後申義。次後一障,先申義,後結文也。

saṃsārādānatyāgāvaraṇaṃ bodhisatvagotrakāṇām apratiṣṭhitanirvāṇāvaraṇād ity
[親]取捨生死,能障菩薩種性所得無住涅槃,名於生死有取捨障。
[基]1)取涅槃,捨生死,是法執。若有,便同二乘,無無住處,故成菩薩大悲者障。
2)今者不欲:捨生死,求涅槃。起大悲心,得無住處,便無此障。此等諸障如唯識第十。

etad yathāyogam ubhayeṣām āvaraṇam ākhyātaṃ / bodhisatvagotrakānāṃ śrāvakādigotrakāṇāṃ ca /
[親]如是五障隨其所應,說障菩薩及聲聞等二種種性。
[基]1)此釋第四句頌,結上五障。隨其所應,當障者說障三乘,非即定配。
2)謂第一、第五,唯障菩薩。第二,唯障二乘。第三、第四,雙障三乘,故成三句,無第四句。
3)或唯二句,第三、第四,亦唯障二乘故。
----

saṃyojanāny āvaraṇam udvegasamupekṣayoḥ /
tattvadṛṣṭeś ca satkāyadṛṣṭes tadvastuno 'pi ca // Mvk_2.2 //
九種煩惱相  謂愛等九結 初二障厭捨  餘七障真見
nirodhamārgaratneṣu lābhasatkāra eva ca /
saṅkleśasya parijñāne śubhādau daśadhāparam // Mvk_2.3 //
 謂能障身見  彼事滅道寶 利養恭敬等  遠離遍知故

[2. Prayoganavasaṃyojanāvaraṇa]
punar navadhā kleśalakṣaṇaṃ // II.1
saṃyojanāny āvaraṇaṃ /
[親]復次,頌曰:
九種煩惱相 謂愛等九結 初二障厭捨 餘七障真見
謂能障身見 彼事滅道寶 利養恭敬等 遠離遍知故
[基]第二段文,明正加行九結障。於二頌中,初二句,顯障數,指障體。餘六句說所障,於中可知。

nava saṃyojanāni (/) kleśāvaraṇaṃ / kasyaitasyāvaraṇaṃ /
[親]煩惱障相,略有九種,謂愛等九種結
[基]釋頌中初二句。此中雖實亦有所知障,煩惱麁略不說彼。此等九結,如對法論第六末說。所障亦同。

udvegasamupekṣayoḥ / tattva'dṛṣṭeś ca /
anunayasaṃyojanaṃ saṃvegasyāvaraṇaṃ [/] pratighasaṃyojanam (Mvbh 29) upekṣīyāḥ / tena hi pratikūlam api pratighavastu upekṣituṃ na śaknoti /
[親]愛結障厭,由此於順境不能厭離故。恚結障捨,由此於違境不能棄捨故。
[基]釋頌中第三句。恚所障捨,即善中數。愛所障厭,如唯識說。無貪一分,雖無別數。即障無貪。雖恚亦應障於無貪。然隨別別□□而說,不可一例。

śeṣāni tattvadarśanasyāvaraṇaṃ / kathaṃ kṛtvā / tāni hi yathākramaṃ /
[親]餘七結,障真見。於七遍知,如次障故。
[基]1)此總舉意。言遍知者,以智能遍知結法故。
2)又解。遍知者,雖是無為。以慧能證,從境為名,名為遍知。
3)或無漏見能證遍知。說障遍知,顯即障智。

satkāyadṛṣṭes tadvastuno 'pi ca // II.2
nirodhamārgaratneṣu lābhasatkāra eva ca /
saṃlekhasya parijñāne /
saṃyojanāny āvaraṇaṃ bhavaṃti /
mānasaṃyojanaṃ hi satkāyadṛṣṭiparijñāne bhavaty āvaraṇaṃ / abhisamayakāle sāntaravyantarāsmimānasamudācāravaśena tadaprahāṇāt /
[親]謂慢結能障偽身見遍知,修現觀時有間無間我慢現起,由此勢力,彼不斷故。
[基]1)以修定時,謂待勝法,便有我慢間起,自恃陵他。由此為緣,身見難斷。如對法第一等散亂中說。以我慢為身見苗,故言偽身見。如唯識第六疏會。
2)然,修善法時,皆有此障。以證遍知,現觀時勝。但據勝故,此唯說修現觀時故。對法等皆通說障。

avidyāsaṃyojanaṃ satkāyadṛṣṭivastuparijñāne / tenopādānaskandhāparijñānāt /
[親]無明結能障身見事遍知,由此不知諸取蘊故。
[基]有漏五蘊能生身見,故名彼事。

dṛṣṭisaṃyojanaṃ nirodhasatyaparijñāne / satkāyāntagrāhadṛṣṭibhyāṃ taduttrāsāt [/] mithyādṛṣṭyā cāpavādāt /
[親]見結能障滅諦遍知,由薩迦耶及邊執見怖畏滅故,由邪見謗滅故。
[基]三見名見結,諸障雖通,別障如文。

parāmarśasaṃyojanaṃ mārgasatyaparijñāne / anyathāgraśuddhiparāmarṣaṇāt /
[親]取結能障道諦遍知,取餘法為淨故。
[基]二取名取結,緣戒及見等故,皆取餘法為淨。如唯識第六說。從勝障處,故障道諦。

vicikitsāsaṃyojanaṃ ratnatrayaparijñāne tadguṇānabhiśraddhānāt /
[親]疑結能障三寶遍知,由此不信受三寶功德故。
[基]其文易知。然此中說行增處說,如邪見非不障三寶故。

īrṣyāsaṃyojanaṃ lābhasatkāraparijñāne taddoṣādarśanāt /
[親]嫉結能障利養恭敬等遍知。由此不見彼過失故。
[基]於利養中,言等者等名譽也。然嫉他得利養等故,障彼遍知。不應於利養等,生嫉,起貪等故。

mātsaryasaṃyojanaṃ saṃlekhaparijñāne pariṣkārādhyavasānāt /
[親]慳結能障遠離遍知,由此貪著資生具故。
[基]寶者愛翫義。由慳愛染諸什物,故遠離遍知也。
---

aprayogo 'nāyatane 'yogavihitaśca yaḥ /
notpattiramanaskāraḥ sambhārasyāprapūrṇatā // Mvk_2.4 //
無加行非處  不如理不生 不起正思惟  資糧未圓滿
gotramitrasya vaidhuryaṃ cittasya parikheditā /
pratipatteśca vaidhuryaṃ kuduṣṭajanavāsatā // Mvk_2.5 //
 闕種性善友  心極疲厭性 及闕於正行  鄙惡者同居
dauṣṭhulyamavaśiṣṭatvaṃ trayāt prajñāvipakvatā /
prakṛtyā caiva dauṣṭhulyaṃ kausīdyaṃ ca pramāditā // Mvk_2.6 //
 倒麁重三餘  般若未成就 及本性麁重  懈怠放逸性
saktirbhave ca bhoge ca līnacittatvameva ca /
aśraddhānadhimuktiśca yathārutavicāraṇā // Mvk_2.7 //
 著有著資財  及心性下劣 不信無勝解  如言而取義
saddharme 'gauravaṃ lābhe gurutākṛpatā tathā /
śrutavyasanamalpatvaṃ samādhyaparikarmitā // Mvk_2.8 //
 輕法重名利  於有情無悲 匱聞及少聞  不修治妙定
śubhaṃ bodhiḥ samādānaṃ dhīmattvābhrāntyanāvṛtī /
nṛtyatrāso 'matsaritvaṃ vaśitvañca śubhādayaḥ // Mvk_2.9 //
善菩提攝受  有慧無亂障 迴向不怖慳  自在名善等

[3. Bodhisattvāvaraṇa]
[a. Daśaśubhādiṣv āvaraṇam]
śubhādau daśadhāparaṃ // II.3
aparaṃ punar āvaraṇaṃ / daśavidhe śubhādau veditavyaṃ / kin tad āvaraṇaṃ ke ca śubhādayaḥ /
[親]復有,別障能障善等十種淨法。其相云何?
[基]自下第三,明因障也。此則第一標宗問竟。

aprayogo 'nāyatane 'yogavihitaś ca yaḥ /
notpattir amanaskāraḥ saṃbhārasyāprapūrṇatā // II.4
gotramitrasya vaidhuryaṃ cittasya parikheditā / (Mvbh 30)
pratipatteś ca vaidhuryaṃ kuduṣṭajanavāsatā // II.5
dauṣṭhulyam avaśiṣṭatvaṃ trayāt prajñāvipakvatā /
prakṛtyā caiva dauṣṭhulyaṃ kauśīdyaṃ ca pramāditā // II.6
saktir bhave ca bhoge ca līnacittatvam eva ca /
aśraddhānadhimuktiś ca yathārutavicāraṇā // II.7
saddharme 'gauravaṃ lābhe gurutā kṛpatā tathā /
śrutavyasanam alpatvaṃ samādhyaparikarmitā // II.8
[親]頌曰:
無加行非處 不如理不生 不起正思惟 資糧未圓滿
闕種性善友 心極疲厭性 及闕於正行 鄙惡者同居
倒麁重三餘 般若未成熟 及本性麁重 懈怠放逸性
著有著資財 及心性下劣 不信無勝解 如言而思義
輕法重名利 於有情無悲 匱聞及少聞 不修治妙定
[基]1)自下第二,隨問而答。於中有三,初明能障所障各異。第二復次如是諸障下,以十能作明此障義。第三所障十法次第義者,明善等法所障次第。
2)自下初也。於中有三。初有五頌,列能障名。次有一頌,列所障名。後有半頌,屬能所障。此中五頌列障名也。頌別六障,故成三十。

etad āvaraṇaṃ / ke śubhādayaḥ /
[親]論曰:如是名為善等法障。所障善等其相云何?
[基]指上問下第二段也。

śubhaṃ bodhiḥ samādānan dhīmattvābhrāntyanāvṛtī /
natyatrāso 'matsaritvaṃ vaśitvaṃ ca śubhādayaḥ // II.9
[親]頌曰:善菩提攝受 有慧無亂障 迴向不怖慳 自在名善等
[基]列所障名也。

eṣāṃ śubhādīnāṃ kasya katy āvaraṇāni jñeyānīty āha /
[親]如是善等十種淨法。誰有前說幾種障耶?
[基]指頌所明,問能所障如何?屬著各有幾也。結第二段,生第三段。

trīṇi trīṇi ca eteṣāṃ jñeyāny āvaraṇāni hi /
[親]頌曰:如是善等十 各有前三障
[基]類例既同,故為總屬。

kuśalasya trīṇy āvaraṇāni / aprayogo 'nāyatanaprayogo 'yoniśaḥ prayogaś ca /
[親]善有三障。一、無加行,二、非處加行,三、不如理加行。
[基]1)此中,善者,一切善法。
2)然,次第中,唯約加行善法宣說,或受持經等。有生得善者,亦名加行故。
3)言非處者,於世業、邪學,皆名非處,非善處故。
4)於此作加行,不如理故。於善法中,雖作加行,不如理故。
5)大乘姓於小乘作加行故,即無加行等是障,非別有障體。下皆隨應准知其相,不能具出。

bodhes trīṇi kuśalasyānutpattir amanasikaraṇaṃ / aparipūrṇasaṃbhāratā ca /
[親]菩提有三障。一、不生善法,二、不起正思惟,三、資糧未圓滿。
[基]易知此義。

samādānaṃ bodhicittotpādaḥ / tasya trīṇi gotravaidhuryaṃ kalyāṇamitravaidhuryaṃ / parikhedacittatā ca /
[親]發菩提心,名為攝受。此有三障。一、闕種性,二、闕善友,三、心極疲厭性。
[基]1)以菩提心,攝諸善法,能攝諸善,而領受之。
2)以菩提心,能資益己,亦名攝受。
3)攝受究竟佛果之事,亦名攝受。
4)初闕正行與善初障有何別者?此有加行而少分,不滿名闕。彼全無,名無加行。
5)初、二可知。第三障者,雖具姓、友,於行善行,極生疲厭。不能修行,故亦名障。

dhīmatvaṃ bodhisatvatā / tasyāḥ prajñāne trīṇy āvaraṇāni pratipattivaidhuryaṃ kujanavāsaḥ / duṣṭajanavāsaś ca /
[親]有慧者,謂菩薩於了此性有三種障。一、闕正行。二、鄙者共住。三、惡者共住。
[基]菩薩名有慧者,於了此菩薩之性有三種障。性即真如,菩薩實性故。或即是慧,以菩薩是覺有情故,自此還。

tatra kujano mūrkhajanaḥ [/] duṣṭajanaḥ pratihataḥ /
[親]此中鄙者,謂愚癡類,樂毀壞他,名為惡者。
[基]此簡鄙、惡二人差別。初即愚癡,後即約物。謂樂毀此言,於他說他過失。樂壞他善事,他德樂隱,他惡樂同,名為惡者故。論總言樂毀他,義兼同二。

abhrāntes trīṇi viparyāsadauṣṭhulyaṃ / kleśādyāvaraṇatrayād anyatamāvaśiṣṭatā / vimuktiparipācinyāḥ (/) prajñāyā aparipakvatā ca /
[親]無亂有三障。一、顛倒麁重。二、煩惱等三障中隨一有餘性。三、能成熟解脫慧未成熟性。
[基]1)顛倒麁重,即四倒、七倒、見心想倒。
2)煩惱等三障中者,即煩惱、業、生三種。
3)隨一有餘性者,即於三中隨起一種,有餘二種不起之性。或二雖已無,隨有一種在。是二之餘所有故,名隨一有餘性。
4)能成熟等者,謂慧能成熟、能解脫。或此慧能成熟於解脫。未得成熟故,未能無亂。此三皆是見道障故。

āvaraṇaprahāṇam anāvaraṇaṃ / tasya trīṇi sahajaṃ dauṣṭhulyaṃ / kauśīdyaṃ pramādaś ca /
[親]障斷,滅名無障。此有三障。一俱生麁重。二懈怠性。三放逸性。
[基]此修道障故,說俱生麁重,即一切修道惑。餘二可知,隨增且說,非不有餘。

pariṇates trīṇi yair anyatra cittaṃ pariṇāmayati / nānuttarasyāṃ samyaksaṃbodhau [/] (Mvbh 31) bhavasaktir bhogasaktir līnacittatā ca /
[親]迴向有三障,令心向餘,不向無上正等菩提。一、貪著諸有。二、貪著資財。三、心下劣性。
[基]由此三障,令心向餘,不向無上正等菩提。起心下劣,樂涅槃故。其文易知。

atrāsasya trīṇi [/] asaṃbhāvanā pudgale / anadhimuktir dharme / yathārutavicāraṇārthe /
[親]不怖有三障。一、不信重補特伽羅。二、於法無勝解。三、如言而思義。
[基]不敬人,即佛、僧。不敬法,即是法。設雖敬法,自無思擇,隨言而解。皆不能無怖,怖畏文海故。

amātsaryasya trīṇi saddharme 'gauravaṃ / lābhasatkārapūjāyāṃ gauravaṃ satveṣv akāruṇyaṃ ca /
[親]不慳有三障。一、不尊重正法。二、尊重名譽利養恭敬。三、於諸有情心無悲愍。
[基]初慳法,次慳財,後無悲故,成不慳障。

vaśitvasya trīṇi yair vibhutvaṃ na labhate [/] śrutavyasanaṃ dharmavyasanasaṃvartanīyakarmaprabhavanāt / alpaśrutatvaṃ / samādher aparikarmitatvaṃ ca /
[親]自在有三障,令不得自在。一、匱聞生長,能感匱法業故。二、少聞。三、不修治勝三摩地。
[基]1)第一匱者乏也,由昔世時生憎及長,能感匱法之業。所以今時不聞於法,不得自在作大法師。
2)二、雖聞法,而極勘少。
3)三、雖廣聞,不修勝定,不得神通雲雨說法,得自在故。
4)此上諸障廢立,連環相次。如第十障解者,皆應思擇。恐文繁廣,不能具述。三乘通局,位次所在,生起先後,不增不減,皆如下釋。

[b. Daśa kāraṇāni]
tat punar etad āvaraṇaṃ śubhādau yatrārthe daśa kāraṇāni tadarthādhikāreṇa veditavyaṃ /
[親]復次,如是諸障於善等十,隨餘義中有十能作,即依彼義,應知此名。
[基]1)即明障中,第二大段,約十因解也。
2)於中有二,初舉餘處所明十因,後於前下,依彼論十因之名以釋之。於善等十法,十能作義。
3)此中所言隨餘義中有十能作者,此三十障於善等中,隨餘經論所明義中,有十能作因義。即是對法第四卷等,即依彼十能作義。
4)應知此處十因之名,謂名同彼,而義望異。然,此能作皆增上緣,所望遠故。舊論此文極難信解。

daśakāraṇāni [/] utpattikāraṇaṃ tadyathā cakṣurādayaś cakṣurvijñānasya /
[親]十能作者。一、生起能作,如眼等於眼識等。
[基]1)眼等是能作因,識等是果。
2)然對法說生起因者,謂識,和合望識,舉所生眼等果,取和合識等因。此中舉因體,亦無違也。

sthitikāraṇaṃ tad yathā catvāra āhārāḥ satvānāṃ / dhṛtikāraṇaṃ yad yasyādhārabhūtaṃ / tad yathā bhājanalokaḥ satvalokasya / abhivyaktikāraṇaṃ / tad yathā [/] āloko rūpasya /
[親]二、安住能作,如四食於有情。三、任持能作,謂能任持,如器世間於有情世間。四、照了能作,如光明於諸色。
[基]然對法說如燈於眾色,此處望寬。餘文易解。

vikārakāraṇaṃ / tad yathāgnyādayaḥ pākyādīnāṃ / viśleṣakāraṇaṃ tad yathā dātrādayaḥ cchedyādīnāṃ / pariṇatikāraṇaṃ / tad yathā suvarṇakārādayaḥ suvarṇādīnāṃ kaṭakādibhāvena pariṇatau /
[親]五、變壞能作,如火等於所熟等。六、分離能作,如鎌等於所斷等。七、轉變能作,如金師等轉變金等成鐶釧等。
[基]對法說如工巧智於金銀等。此中望假者,故說金師。彼望實法,言工巧智。依假假者,實實智故,亦不相違。

saṃpratyayakāraṇaṃ / tad yathā dhūmādayo 'gnyādīnāṃ / saṃpratyāyanankāraṇaṃ / tad yathā hetuḥ pratijñāyāḥ [/]
[親]八、信解能作,如烟等於火等。九、顯了能作,如因於宗。
[基]雖火與宗無別,如烟於因不殊。然烟望生解火之智故,名信解能作。以因望所成之義故,名顯了能作。雖二義齊,以所差別,分二因也。

prāptikāraṇaṃ / tad yathā mārgādayo nirvāṇādīnāṃ /
[親]十、至得能作,如聖道等於涅槃等。
[基]對法名等至能作。然非是定名為等至,以緣涅槃義,故名至得。慧至於滅,得此涅槃故。彼論通約總聚諸法,故名等至,平等至境故。

kāraṇaṃ daśadhotpattau sthitau dhṛtyāṃ prakāśane /
vikāraviśleṣanatipratyayaprāyaṇāptiṣu //
cakṣurāhārabhūdīpavahnyādis tadudāhṛtiḥ /
dātraśilpajñatādhūmahetumārgādayo 'pare //
[親]依如是義,故說頌言:
能作有十種 謂生住持照 變分離轉變 信解顯至得
如識因食地 燈火鎌工巧 烟因聖道等 於識等所作
[基]1)雜集論等說十能作,而不見頌。今者所說,或引餘文,或天親自說。舊說之都無二頌。
2)於二頌中,初之一頌列能作名。第二一頌出能作體果。
3)於列名中,初一句舉數,下三句列名。
4)出能作體果中,上三句出能作體,下一句出所得果。
5)識因者,即根等。聖道等者,類非一也。餘文易知。

evam utpattyāvaraṇaṃ śubhe draṣṭavyaṃ
[親]於善等障應知亦然。
[基]即是第二,依彼論十能作名,以釋諸障作用。於中有二。初結同彼,二別解義。此初也。

tasyotpādanīyatvāt /
[親]一、生起障,謂於其善,以諸善法,應生起故。
[基]名因同餘論之因,而義異也。其文易知。

sthityāvaraṇaṃ bodhau tasyā akopyatvād [/]
[親]二、安住障,謂於菩提,以大菩提,不可動故。
[基]以大菩提,可安住法,不可動故。

dhṛtyāvaraṇaṃ samādāne bodhicittasyādhārabhūtatvād [/]
[親]三、任持障,謂於攝受,以菩提心,能任持故。
[基]以菩提心,廣能任持一切佛法功德、福、智,亦能攝受多種善法及有情故。

abhivyaktyāvaraṇaṃ dhīmatve tasya prakāśanīyatvāt /
[親]四、照了障,謂於有慧,以有慧性,應照了故。
[基]以諸菩薩名有慧者故,性即菩薩之自體也。以慧照知一切法故。

vikārāvaraṇam abhrāntau tasyā (Mvbh 32) bhrāntiparivṛttitvena vikāratvāt /
[親]五、變壞障,謂於無亂,轉滅迷亂,名變壞故。
[基]即是見道,能除亂故,令障變壞故,名變壞。或能變壞,亦名變壞。

viśleṣāvaraṇam anāvaraṇe tasyāvaraṇavisaṃyogatvāt [/]
[親]六、分離障,謂於無障,此於障離繫故。
[基]即是修道,能除障也。令障斷滅,或能分離,故名分離。

pariṇatyāvaraṇaṃ natau bodhau cittapariṇatilakṣaṇatvāt /
[親]七、轉變障,謂於迴向,以菩提心,轉變相故。
[基]先心向餘,今者迴向無上菩提。菩提之心,故心轉變。

saṃpratyayāvaraṇam atrāse / asaṃpratyayena trasanāt /
[親]八、信解障,謂於不怖,無信解者,有怖畏故。
[基]謂由己身,信解人法,自能簡擇,便能無怖。名與彼同,所望義別也。

saṃpratyāyanāvaraṇam amatsaritve dharmāmatsaritvena parasaṃpratyāyanāt /
[親]九、現了障,謂於不慳,於法無慳者,為他顯了故。
[基]由重法輕財等,便於財、法,二皆無慳。悲愍有情,然為他說法,或施財譽等。

prāptyāvaraṇaṃ vaśitve tasya vibhutvaprāptilakṣaṇatvāt /
[親]十、至得障,謂於自在,此是能得自在相故。
[基]由多聞等業故,於法便得自在。自在成已,能至得涅槃。故障此者,名至得障。此則障、所障,不增、不減。此上皆應述其障體,恐厭繁廣,但舉宏綱。

kāraṇaṃ daśadhotpattau sthitau dhṛtyāṃ prakāśane /
vikāraviśleṣanatipratyayaprāyaṇāptiṣu //
cakṣurāhārabhūdīpavahnyādis tadudāhṛtiḥ /
dātraśilpajñatādhūmahetumārgādayo 'pare // 漢譯將頌置於前面。

[親]所障十法,次第義者。
[基]第三大段,明其次第,前後門也。即有三乘通局位次所在。舊論脫此以下一段次第之文。今勘多梵本,悉皆具有。

bodhiprāptukāmenādita eva tāvat kuśalamūlam utpādayitavyaṃ /
[親]謂有欲證無上菩提,於勝善根,先應生起。
[基]第一善法,即生起也。

tataḥ kuśalamūlabalādhānena bodhiḥ prāptavyā /
[親]勝善根力所任持故,必得安住無上菩提。
[基]第二菩提,即安住也。

tasyāḥ punaḥ kuśalamūlotpatter bodhicittaṃ pratiṣṭhā [/] tasya bodhicittasya bodhisatva āśrayaḥ [/]
[親]為令善根得增長故,次應發起大菩提心,此菩提心與菩薩性為所依止。
[基]第四有慧,即照了也。

tena punar utpāditabodhicittena kuśalamūlabalādhānaprāptena bodhisatvena viparyāsaṃ prahāya aviparyāsa utpāditavyaḥ /
[親]如是菩薩,由已發起大菩提心及勝善根力所持故,斷諸亂倒,起無亂倒。
[基]第五無亂,即變壞也。

tato darśanamārge 'viparyaste bhāvanāmārge sarvāvaraṇāni prahātavyāni /
[親]由見道中,無亂倒故,次於修道,斷一切障。
[基]第六無障,即分離也。

prahīṇāvaraṇena sarvāṇi kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni /
[親]既斷障已,持諸善根,迴向無上正等菩提。
[基]第七迴向,即轉變也。

tataḥ pariṇāmanābalādhānena gambhīrodāradharmadeśanāsu nottrasitavyaṃ /
[親]由迴向力,所任持故,於深廣法,便無怖畏。
[基]第八不怖,即信解也。

tathānuttrastamānasena dharmeṣu guṇadarśinā pareṣāṃ te dharmā vistareṇa saṃprakāśayitavyās [/]
[親]既無怖畏,便於彼法,見勝功德。能廣為他,宣說開示。
[基]第九不慳,即顯了也。

tataḥ sa bodhisatva evaṃ vicitraguṇabalādhānaprāptaḥ kṣipram (Mvbh 33) anuttarāṃ samyaksaṃbodhim anuprāptavān sarvadharmavaśitām anuprāpnotīty
[親]菩薩如是種種功德力所持故,疾證無上正等菩提。於一切法,皆得自在。
[基]第十自在,即至得也。

eṣo 'nukramaḥ (/) śubhādīnāṃ [/]
[親]是名善等十義次第。
[基]1)即結上也。然准此文,初之四位。從初發心,十信以前,未入僧祇位,至世第一法已來。
2)或,前三在資糧,第四在加行位,第五在見道,第六在初地,修道已去至第七地。第七在第八地,諸佛七勸名迴向故。第八在第九地,得智自在故。第九在第十地,得業自在,作大神通,雨大法雨。第十在如來,於一切法自在故。
3)三乘通局者,此中唯說大乘位次。唯言無上大菩提故,除二乘中。
--

trīṇi trīṇi ca eteṣāṃ jñeyānyāvaraṇāni hi /
pakṣyapāramitābhūmiṣv anyad āvaraṇaṃ punaḥ // Mvk_2.10 //
 如是善等十  各有前三障 於覺分度地  有別障應知
vastvakauśalakausīdyaṃ samādherdvayahīnatā /
aropaṇātha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā // Mvk_2.11 //
 於事不善巧  懈怠定減二 不植羸劣性  見麁重過失

[4. Bodhipakṣyapāramitābhūmiṣv āvaraṇam]
[親]雖善等法即是覺分、波羅蜜多、諸地、功德,而總別異。今應顯彼菩提分等諸障差別。
[基]1)自下第四大段,明覺分等別善法障。
2)於中有二。初釋外伏難,生下論文。二頌曰下依義正解。此即初也。
3)謂有難言:前明善法障,即攝覺分及度、地障,更復何須說覺分等名別障耶?為釋此難故。此論云:雖知已攝,而總別異,故須別明。謂善是總,覺分等別。為顯與前總障別,故須別顯也。

pakṣyapāramitābhūmiṣv anyad āvaraṇaṃ punaḥ // II.10
[親]頌曰:於覺分度地 有別障應知
[基]自下第二,依義正解,此有六頌半。於中有二。初半頌,總明有別障。後六頌總明三別障。此即初也。

[親]論曰:復於覺分、波羅蜜多、諸地功德各有別障。
[基]總釋頌之大綱,其文易了。

[a. Bodhipakṣyeṣv āvaraṇam]
bodhipakṣyeṣu tāvat /
vastvakauśalakausīdyaṃ samādher dvayahinatā /
aropaṇātha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā // II.11
[親]於菩提分,有別障者。頌曰:
 於事不善巧 懈怠定減二 不植羸劣性 見麁重過失
[基]自下六頌,別明三障。復分為三。初一頌,明菩提分法障。次有二頌,明度障。後有三頌,明十地障。此即初也。

smṛtyupasthāneṣu vastvakauśalam āvaraṇaṃ /
[親]於四念住,有於諸事不善巧障。
[基]念住是隣近釋,言四念住即帶數釋。言善巧者即巧便智,由於事中不善巧故。計身為淨,淨至廣說,淨、樂、常、我,障體也。由此障念住故。此時觀不淨等。

samyakprahāṇeṣu kausīdyaṃ [/]
[親]於四正斷,有懈怠障。
[基]正體即斷,是持業釋。言四正斷亦帶數釋。體相違故,亦名正勝等。如別抄說。障體即懈怠。

ṛddhipādeṣu samādher dvayahīnatā [/] paripūryā ca cchandavīryacittamīmānsānām anyatamavaikalyāt / bhāvanayā ca prahāṇasaṃskāravaikalyāt /
[親]於四神足,有三摩地減二事障。一、於圓滿欲勤心觀,隨減一故。二、於修習八斷行中,隨減一故。
[基]1)神謂神通。神之足者,即三摩地。神之足故,是依士釋。四神足者,亦帶數義。
2)此欲等四,神足助伴故,或時闕一,是神足障。
3)於八斷行,亦隨減一。八斷行者,如對法第十及下卷等云:謂欲、勤、信、安、正念、正知、思、捨。障體即定障。未斷便令減。或未必是定障,減一即是障。
4)問:欲、勤、心、觀,神足伴故,減一可為障。其八斷行於神足有何勝力,闕一為障?
答:修習神足,必依斷行故。闕一時,是神足障。
5)此何故八?有四義故,謂加行、攝受、繼屬、對治。加行,即欲、勤、信三。攝受,即安一。繼屬,即正念、正知二。對治,即思、捨二。如對法第十及下卷說。
6)此上三在何位?此論自有菩提分品。然今且判在資糧位,然未別說在何心中。

indriyeṣu mokṣabhāgīyānām aropaṇaṃ /
[親]於五根,有不植圓滿順解脫分勝善根障。
[基]下相釋言。由脫分滿,方修五根。諸論說此。在煗頂位,若不種頂解脫圓滿之位,不得五根,乃為障也。或障體即不信等。

baleṣu teṣām evendriyāṇāṃ daurbalyaṃ vipakṣavyavakiraṇāt /
[親]於五力,有羸劣性障。謂即五根由障所雜有羸劣性。
[基]諸論說此,在忍第一法。即五根時,猶障所雜,是下品攝,為五力障。雖闕下品,順決擇分亦是力障。縱設有時為障所雜,故不說也。或障體同根。

bodhyaṅgeṣu dṛṣṭidoṣaḥ teṣāṃ darśanamārgaprabhāvitatvāt /
[親]於七等覺支,有見過失障,此是見道所顯示故。
[基]見道雖有之貪等煩惱及業與果,見為首故,但說見障。或見道之所治,故名見過失。即一切皆是。

mārgāṅgeṣu dauṣṭhulyadoṣaḥ / teṣāṃ bhāvanāmārgaprabhāvitatvāt /
[親]於八聖道支,有麁重過失障,此是修道所顯示故。
[基]於修道中,雖有見等,麁重通故。不說別見等現行及種子。煩惱、所知障,皆名麁重故。
---

aiśvaryasyātha sugateḥ sattvātyāgasya cāvṛtiḥ /
hānivṛddhyośca doṣāṇāṃ guṇānām avatāraṇe // Mvk_2.12 //
 障富貴善趣  不捨諸有情 於失德減增  令趣入解脫
vimocane 'kṣayatve ca nairantarye śubhasya ca /
niyatīkaraṇe dharmasambhogaparipācane // Mvk_2.13 //
 障施等諸善  無盡亦無間 所作善決定  受用法成熟

[b. Pāramitāsv āvaraṇam]
pāramitāsv āvaraṇaṃ /(Mvbh 34)
aiśvaryasyātha sugateḥ satvātyāgasya cāvṛtiḥ /
hānivṛddhyoś ca doṣāṇāṃ guṇānām avatāraṇe // II.12
vimocane 'kṣayatve ca nairantarye śubhasya ca /
niyatīkaraṇe dharmasaṃbhogaparipācane // II.13
[親]於到彼岸有別障者。頌曰:
 障富貴善趣 不捨諸有情 於失德減增 令趣入解脫
 障施等諸善 無盡亦無間 所作善決定 受用法成熟
[基]自下第二,明十度障。初一頌,明六度果障。後一頌,明四度果障。

atra daśānāṃ pāramitānāṃ yasyāḥ pāramitāyāḥ yat phalaṃ tadāvaraṇena tasyā āvaraṇam udbhāvitaṃ bhavati /
[親]此說十種波羅蜜多所得果障,以顯十種波羅蜜多自性之障。
[基]顯非自障即是果障,返障之也。言之障者,顯依士釋,非持業釋,性非障故。

tatra dānapāramitāyāḥ aiśvaryādhipatyāvaraṇam āvaraṇaṃ /
[親]謂於布施波羅蜜多,說富貴自在障。
[基]布施,得富、得貴。持戒得生善趣。由慳犯戒不得富貴及生善趣。障體即慳及犯戒。

śīlapāramitāyāḥ sugatyāvaraṇaṃ
[親]於淨戒波羅蜜多,說善趣障。
[基]持戒得生善趣。由慳、犯戒,不得富貴及生善趣。障體即慳及犯戒。

kṣāntipāramitāyāḥ satvāparityāgāvaraṇaṃ /
[親]於安忍波羅蜜多說,不捨有情障。
[基]由安忍故,攝諸有情。若言忍辱,唯在怨害,不通餘二,故言安忍。障體是瞋、害,損殺有情故。

vīryapāramitāyā doṣaguṇahānivṛddhyāvaraṇaṃ /
[親]於精進波羅蜜多,說減過失、增功德障。
[基]由勤策發減過、增德,障體即懈怠。

dhyānapāramitāyā vineyāvatāraṇāvaraṇaṃ /
[親]於靜慮波羅蜜多,說令所化趣入法障。
[基]由定起通,令所化生,趣入正法。舊論注云四十心位,今言初入佛法,障體即散亂。

prajñāpāramitāyāḥ vimocanāvaraṇaṃ /
[親]於般若波羅蜜多,說解脫障。
[基]由慧故證解脫,障體即愚癡。

upāyakauśalyapāramitāyā dānādyakṣayatvāvaraṇaṃ / bodhipariṇāmanayā tadakṣayatvāt /
[親]於方便善巧波羅蜜多,說施等善無窮盡障。由此迴向無上菩提,令施等善無窮盡故。
[基]由此方便智慧,令前六度,連連無窮,盡未來際,利樂含識。以後障體,唯是愚癡。以所障法,是智慧故。

praṇidhānanpāramitāyāḥ sarvajanmasu kuśalanairantaryapravṛttyāvaraṇaṃ [/] praṇidhānavaśena tadanukūlopapattiparigrahād [[]
[親]於願波羅蜜多,說一切生中善無間轉障。由大願力,攝受能順善法生故。
[基]由十大願,願在所生之處,善無間轉故。由大願,攝受能順善法之生。現今世人無大願攝,故於所在,生不順善法。善法不起,非無間轉。

balapāramitāyās tasyaiva kuśalasya niyatīkaraṇāvaraṇaṃ / pratisaṃkhyānabhāvanābalābhyāṃ vipakṣānabhibhavāt /
[親]於力波羅蜜多,說所作善得決定障。由思擇力及修習力,能伏彼障,非彼伏故。
[基]由二種力,令所作善,皆得決定。能伏於障,非障所伏。是力度能伏障,障不能伏。以此中說是果障故。舊論云。修習力弱故,不能折伏,非助道故。此文極錯。

jñānapāramitāyāḥ ātmaparayor dharmasaṃbhogaparipācanāvaraṇam āvaraṇaṃ / ayathārutaśrutārthāvabodhāt /
[親]於智波羅蜜多,說自他受用法成熟障,不如聞言而覺義故。
[基]1)由有智故,令自受用法及自成熟令成熟,或自受用令他成熟。
2)次有智故,不如所聞及他之言而覺相義。即自簡擇而觀義也。
3)或聞之言名聞言。或聞謂耳,後言謂意。後謂意觀文字而取義等。
4)此等障體論無文判,非即十度自體障故。今以義准,能障於富貴,乃至成熟法樂,此名障。諸有漏三性之法。此十度義,如瑜伽七十八,解深密及攝論第七,唯識第九等說。
---

sarvatragārthe agrārthe niṣyandāgrārtha eva ca /
niṣparigrahatārtha ca santānābheda eva ca // Mvk_2.14 //
 遍行與最勝  勝流及無攝 相續無差別  無雜染清淨
nissaṅkleśaviśuddhyarthe 'nānātvārtha eva ca /
ahīnānadhikārthe ca caturdhāvaśitāśraye // Mvk_2.15 //
 種種法無別  及不增不減 并無分別等  四自在依義
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ /
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ // Mvk_2.16 //
 於斯十法界  有不染無明 障十地功德  故說為十障

[c. Bhūmiṣv āvaraṇam]
bhūmiṣu punar yathākramaṃ /
sarvatragārthe agrārthe niṣyandāgrārtha eva ca /(Mvbh 35)
niṣparigrahatārthe ca santānābheda eva ca // II.14
niḥsaṃkleśaviśuddhyarthe 'nānātvārtha eva ca /
ahīnānadhikārthe ca caturdhāvaśitāśraye // II.15
dharmadhātāv avidyeyaṃ akliṣṭā daśadhāvṛtiḥ /
daśabhūmivipakṣeṇa pratipakṣās tu bhūmayaḥ // II.16
[親]於地功德有別障者。頌曰:
 遍行與最勝 勝流及無攝 相續無差別 無雜染清淨
 種種法無別 及不增不減 并無分別等 四自在依義
 於斯十法界 有不染無明 障十地功德 故說為十障
[基]明別障中,第三段也。於三頌內。初之二頌,明所障法界。第三一頌約所障十,別能障十。

dharmadhātau daśavidhe sarvatragādyarthe yad akliṣṭam ajñānaṃ tad daśasu bodhisatvabhūmiṣv āvaraṇaṃ yathākramaṃ tadvipakṣatvāt /
[親]於遍行等十法界中,有不染無知障。十地功德,如次建立為十地障。
[基]先釋第三頌,以此所明障體故。望於聲聞等故,言不染無知。

yad uta sarvatragārthe prathamayā hi bhūmyā dharmadhātoḥ sarvatragārthaṃ pratividhyati [/] yenātmaparasamatāṃ pratilabhate /
[親]謂初地中,所證法界,名遍行義。由通達此,證得自他平等法性。
[基]自下,明先二頌所障法界。此地證諸法界,一切法空故,得自他平等法性。此地障者,如舊攝論第十卷說凡夫性無明。

dvitīyayāgrārthaṃ [/] yenāsyaivaṃ bhavati tasmāt tarhy asmābhiḥ samāne 'bhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti /
[親]第二地中,所證法界,名最勝義。由通達此,作是思惟:是故我今,於同出離一切行相,應遍修治。是為勤修相應出離。
[基]1)三乘涅槃,名為出離。諸此得因,名一切行相。三乘之人俱得出離,名同出離。
2)此地思惟:我今於三乘,能得出離一切行相,皆應遍修治之。
3)總結之云:是為勤修相應出離。是為勤修與出離相應之行也。
4)舊攝論云:此地作如是想:謂三乘人有三行差別。迷一乘理,故稱無明。
5)又釋:一切眾生所行之善,無非菩薩大清淨方便。何以故?清淨既一,未至大清淨位,無住義故。若悉應同歸菩薩大道,云何修方便,不修正道?未入此地,即無此智,故稱無明。

tṛtīyayā tanniṣyandāgrārthaṃ / yena dharmadhātuniṣyandasya śrutasyāgratāṃ viditvā tadarthaṃ trisāhasramahāsāhasrapramāṇāyām apy agnikhadāyām ātmānaṃ prakṣipet /
[親]第三地中,所證法界,名勝流義。由通達此,知所聞法是淨法界最勝等流。為求此法,設有火坑量等三千大千世界,投身而取,不以為難。
[基]舊攝論云:心遲苦無明聞思修妄失無明是此地障。未至智根位,為遲得菩薩妙定名苦。以障根及修,故稱無明。障聞持等,不得成熟。令所聞思修有妄失,故稱無明。此皆人語增本論文。

caturthyā niṣparigrahatārthan tathā hi dharmatṛṣṇāpi vyāvartate /
[親]第四地中,所證法界,名無攝義。由通達此,乃至法愛,亦皆轉滅。
[基]1)無性攝論,契經等法愛斷故,不計我所。觀此真如,非自非他所攝,名無攝義。
2)前地斷定愛,此地斷法貪及我□□。廣如佛地論等解。
3)舊攝論云:微細煩惱,共生身見等無明為此地障。煩惱行者法執分別種子為體。生住滅不停故名行。此種為身見因,亦即是身見以是法分別種類故。此最下品等,乃至廣說。此皆人語非本論文。

pañcamyā santānābhedārthaṃ daśabhiś cittāśayaviśuddhisamatābhiḥ /
[親]第五地中,所證法界,名為相續無差別義。由通達此,得十意樂,平等淨心。
[基]1)無性攝論云:謂了知此,非如色等相續差別。以諸真如,體唯一故。
2)舊攝論云:於下乘般涅槃,是此地障。乃至廣說。
3)十地經第七卷云:以十平等深淨心得入五地。
4)舊中邊云:十種心樂清淨平等。
5)今云:十意樂平等淨心。意樂,即以信欲,或欲解為體。應言:十意樂淨平等。
6)十地論解云:平等深淨心者。於平等中,心得清淨。
7)經云:一、過去佛平等深淨心。二、未來佛。三、現在佛。四、戒淨。五、心淨。六、除見疑悔淨。七、道非道智淨。八、行斷智淨。九、思量一切菩提分法上上淨。十、化度一切眾生淨平等深淨心。
8)彼論解云:是諸佛法及隨順諸佛法。何者?謂初三世佛十力等是佛法。餘七,隨順諸佛法,諸佛法因此得成。因、戒定、智及化眾生。戒即第四淨。定即第五淨。第六、第七、第八、第九是智淨。是中,第八行斷智者,思量一切菩提分法,上上轉勝故。教化眾生即是第十。十中前三是果,餘七是因。因中前六是自利,第七利他。廣如彼釋。

ṣaṣṭhyā niḥsaṃkleṣaviśuddhyarthaṃ pratītyasamutpāde (/) nāsti sa kaścid dharmo yaḥ saṃkliśyate vā viśudhyate veti prativedhāt /
[親]第六地中,所證法界,名無雜染、無清淨義。由通達此,知緣起法無染無淨。
[基]1)無性云:謂知此性,本無雜染,亦無清淨。雜染為先,後可淨故。此既本無染,後那可淨也。
2)舊攝論云:麁相行無明是六地障,乃至廣說。

saptamyānānātvārthaṃ nirnimittatayā sūtrādidharmanimittanānātvāsamudācārād [/]
[親]第七地中,所證法界,名種種法無差別義。由通達此,知法無相,不行契經等種種法相中。
[基]1)無性云:如契經等種種法別,此不如是。
2)今此解曰:由知法無相故,不以有相行於契經等種種法相中。觀契經等為有相也。
3)舊攝論云:微細相行無明為七地障,乃至廣說。
4)如經言:龍王!十二緣生者,或生、不生。云何生?由俗諦故。云何不生?由真諦故。於十二緣生中,未能離生相,住無生相,不得入七地。

aṣṭamyāhīnānadhikārtham anutpattikadharmakṣāntilābhāt saṃkleśe vyavadāne vā (Mvbh 36) kasyacid dharmasya hānivṛddhyadarśanāc [/]
[親]第八地中,所證法界,名不增不減義。由通達此,圓滿證得無生法忍。於諸清淨、雜染法中,不見一法有增有減。
[基]1)無性云:謂法外無用,所以不增。諸法不增,所以不減。或染法減時,此無減。淨法增時,此無增。於無生法忍,圓滿證之。初地分得未能圓滿。忍者是智,知忍無生法名無生忍。
2)舊攝論云:於無相作功用心無明是八地障。

caturdhā vaśitā nirvikalpavaśitā kṣetrapariśuddhivaśitā jñānavaśitā karmavaśitā ca [/]
[親]有四自在。一、無分別自在。二、淨土自在。三、智自在。四、業自在。法界為此四種所依,名四自在所依止義。
[基]將解第九、十地,各得自在。汎舉殊勝。自在有四。無分別者,不由功用即能入故。餘如常釋。

tatra prathamadvitīyavaśitāśrayatvaṃ dharmadhātāv aṣṭamyaiva bhūmyā pratividdhati /
[親]第八地中,唯能通達初、二自在所依止義。
[基]1)既列四名,猶未配地故。云初二自在是前八地,然諸經論皆言八地得二。
2)無性云:於八地,相及土皆得自在。隨所求相,欲令現前,如其勝解,即得現前,名相自在。
3)云謂金銀諸珍寶。云何故此論名無分別自在?十自在中,復無此故,而得不言相自在耶?舊本同此。
4)今會解云:由得無分別智故,方於相中,而得自在。此從根本因說,以八地中,得無功用自利自在。第九地中,得利他自在。諸論約果說,故言相自在,亦不相違。即智自在一分攝故,名無分別。

jñānavaśitāśrayatvaṃ navamyāṃ pratisaṃvillābhāt /
[親]第九地中,亦能通達智自在所依義,圓滿證得無礙解故。
[基]1)事兼前二,故言亦能。
2)無性云:分證得智波羅蜜多,乃至廣說,得無礙解,名為自在。仍未圓滿智波羅蜜多。
3)舊攝論云:於眾生利益事,不由功用無明是九地障。

karmavaśitāśrayatvaṃ daśamyāṃ yathecchaṃ nirmāṇaiḥ satvārthakaraṇāt /
[親]第十地中,復能通達業自在所依義,隨欲化作種種利樂有情事故。
[基]1)無性云:謂隨所欲,得身語意業用自在。依五神通,隨自在業,皆能成辦,乃至廣說。
2)舊論云:於眾生法中,不得自在無明是十地障。餘同無性。
3)此上諸障及地。如舊論第十,十地論第一,新攝論二本俱第七,唯識第九,瑜伽第七十八,解深密等說。
---

kleśāvaraṇamākhyātaṃ jñeyāvaraṇameva ca /
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate // Mvk_2.17 //
 已說諸煩惱  及諸所知障 許此二盡故  一切障解脫
// ity āvaraṇaparicchedo dvitīyaḥ //

[5. Avaraṇasamāsa]
samāsena punaḥ /
kleśāvaraṇam ākhyātaṃ jñeyāvaraṇam eva ca /
sarvāṇy āvaraṇānīha yatkṣayān muktir iṣyate // II.17
[親]復略,頌曰:已說諸煩惱 及諸所知障 許此二盡故 一切障解脫
[基]自下第五大段,明略二障,此先舉頌。頌中有二。上二句結上所明不過二障。下二句釋此二義攝障盡義。

asya hi dvividhasyāvaraṇasya (/) kṣayāt sarvāvaraṇebhyo muktir iṣyate /
[親]由此二種,攝一切障故。許此盡時,一切障解脫。
[基]1)釋頌大綱。以自佛法,此二盡時,稱之為佛故。論言:許一切諸障,皆得解脫故。此二種攝諸障盡。如上所說隨其所應二障所攝。
2)然十地障等皆非現行煩惱障,煩惱種子雖非是此障,麁重亦是。如說二障,三住斷惑滅可一一皆通二障。然具分障等,已如前說。

[Āvaraṇapiṇḍārtha]
āvaraṇānāṃ piṇḍārthaḥ / mahad āvaraṇaṃ yad vyāpi / pratanv āvaraṇaṃ yat prādeśikaṃ /
[親]前障,總義有十一種。一、廣大障,謂具分障。二、狹小障,謂一分障。
[基]自下大文第三,總結前也。或所障有大小,或障體有大小,名大小障。所障為大小,下例稍同。

prayogāvaraṇaṃ yad udriktaṃ / prāptyāvaraṇaṃ yat samaṃ /
[親]三、加行障,謂增盛障。四、至得障,謂平等障。
[基]初即貪等行,後即等分行。以初猛利,障諸聖法諸加行道。後性平等,但障無間、解脫二道。得無為之至得名,至得名障。於加行位,猶間起故,以性平等行,相不違故。然薄塵行與平等同。

prāptiviśeṣāvaraṇaṃ yad ādānavivarjane /
[親]五、殊勝障,謂取捨生死障。
[基]捨生死,取涅槃,障諸菩薩得無住處,名殊勝障。以上即是第一頌明。

samyakprayogāvaraṇaṃ yan navadhākleśāvaraṇaṃ /
[親]六、正加行障,謂九煩惱障。
[基]即九結,以此麁利障諸三乘正加行道。

hetvāvaraṇaṃ yac chubhādau daśavidhahetvarthādhikārāt /
[親]七、因障,謂於善等十能作障。
[基]即三十障與善等十為十能作,故名因障。以能作者,是因義故。如能作因。

tatvapraveśāvaraṇaṃ yad bodhipakṣyeṣu /
[親]八、入真實障,謂覺分障。
[基]以入無漏實真道中,唯覺分能入,此覺分之障障入真實。

śubhānuttaryāvaraṇaṃ yat pāramitāsu /
[親]九、無上淨障,謂到彼岸障。
[基]以十波羅蜜多,能得無上菩提,故名無上淨。淨是義惑障,此之障名無上淨障。

tadviśeṣagatyāvaraṇaṃ yad bhūmiṣu /
[親]十此差別趣障,謂十地障。十一攝障,謂略二障。
[基]此十地是十波羅蜜多差別所趣,由此波羅蜜多差別行位成地十,故障十地,障名差別趣障。

saṃgrahāvaraṇaṃ yat samāsato dvividhaṃ //
[親]十一攝障,謂略二障。
[基]1)此最後頌,攝前諸障為二故也。
2)然舊論文但有十數,此略攝障,十外別明。
3)今此明上之障總有十一,故不同舊。
4)又此雖攝為十一障,然為段分不過五段,已如前說。不可以此為十一障判上文也。

madhyāntavibhāge āvaraṇaparicchedo dvitīyaḥ //(Mvbh 37)