2017年6月21日 星期三

經集2.13 正普行經-馬哈希尊者解說

 正普行經講記

Sutta Nipāta 2.13

Sammā­parib­bājanī­ya­sutta

Pucchāmi muniṃ pahūtapaññaṃ, Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ; Nikkhamma gharā panujja kāme, Kathaṃ bhikkhu sammā so loke paribbajeyya”.
Yassa maṅgalā samūhatā, (iti bhagavā): Uppātā supinā ca lakkhaṇā ca; So ­maṅga­la­dosa­vippa­hīno, Sammā so loke paribbajeyya.
Rāgaṃ vinayetha mānusesu, Dibbesu kāmesu cāpi bhikkhu; Atikkamma bhavaṃ samecca dhammaṃ, Sammā so loke paribbajeyya.
Vipiṭṭhi­kat­vāna pesuṇāni, Kodhaṃ kadarīyaṃ jaheyya bhikkhu; Anu­rodha­virodha­vippa­hīno, Sammā so loke paribbajeyya.
Hitvāna piyañca appiyañca, Anupādāya anissito kuhiñci; Saṃyojaniyehi vippamutto, Sammā so loke paribbajeyya.
Na so upadhīsu sārameti, Ādānesu vineyya chandarāgaṃ; So anissito anaññaneyyo, Sammā so loke paribbajeyya.
Vacasā manasā ca kammunā ca, Aviruddho sammā viditvā dhammaṃ; Nib­bā­na­padā­bhi­pattha­yāno, Sammā so loke paribbajeyya.
Yo vandati manti nunnameyya, Akkuṭṭhopi na sandhiyetha bhikkhu; Laddhā parabhojanaṃ na majje, Sammā so loke paribbajeyya.
Lobhañca bhavañca vippahāya, Virato cheda­na­bandhanā ca bhikkhu; So tiṇṇa­kathaṃ­katho visallo, Sammā so loke paribbajeyya.
Sāruppaṃ attano viditvā, No ca bhikkhu hiṃseyya kañci loke; Yathātathiyaṃ viditvā dhammaṃ, Sammā so loke paribbajeyya.
Yassānusayā na santi keci, Mūlā ca akusalā samūhatāse; So nirāso anāsisāno, Sammā so loke paribbajeyya.
Āsavakhīṇo pahīnamāno, Sabbaṃ rāgapathaṃ upātivatto; Danto parinibbuto ṭhitatto, Sammā so loke paribbajeyya.
Saddho sutavā niyāmadassī, Vaggagatesu na vaggasāri dhīro; Lobhaṃ dosaṃ vineyya paṭighaṃ, Sammā so loke paribbajeyya.
Saṃsuddhajino vivaṭṭacchado, Dhammesu vasī pāragū anejo; Saṅ­khā­ra­nirodha­ñāṇa­kusalo, Sammā so loke paribbajeyya.
Atītesu anāgatesu cāpi, Kappātīto aticca­suddhi­pañño; Sabbāyatanehi vippamutto, Sammā so loke paribbajeyya.
Aññāya padaṃ samecca dhammaṃ, Vivaṭaṃ disvāna pahāna­māsavā­naṃ; Sabbupadhīnaṃ parikkhayāno, Sammā so loke paribbajeyya”.
Addhā hi bhagavā tatheva etaṃ, Yo so evaṃvihārī danto bhikkhu; Sabba­saṃ­yoja­na­yoga­vī­tivatto, Sammā so loke paribbajeyyā”ti.
Sammā­parib­bājanī­ya­suttaṃ terasamaṃ.