2022年1月1日 星期六

諸法集要經-說法品第二

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

dharma-upadeśa-vargaḥ 說法品第二

2.1. guruḥ kīdṛg bhavet 導師應該是什麼?

yo hi deśayate dharma kṣemaṃ nirvāṇagāminam /

sa sarvabandhanacchettā gurur bhavati dehinām // Dhs_2.1 //

[日稱]若人善說法,能使彼開解,為眾之導師,令至安隱處。

[般若]以說法因緣,得安隱涅槃,能斷一切縛,眾生之大師。

yo hi deśayate dharma kṣemaṃ nirvāṇa-gāminam /

他所說的法是安隱的,能到達涅槃。

sa sarva-bandhana-cchettā gurur bhavati dehinām //

這位能斷一切縛的人是眾生的導師。

他所說的法是安隱的,能到達涅槃,這位能斷一切縛的人是眾生的導師。


2.2. 示菩提正路

chittvā mohamayaṃ pāśaṃ yo hi deśayate śivam /

sanmārgadeśakaḥ prokto durmārgavinivārakaḥ // Dhs_2.2 //

[日稱]示菩提正路,畢竟令趣入,生死險道中,永斷癡纏縛。

[般若]以說寂靜法,能斷愚癡網,如是勝導師,能示眾生道。

chittvā mohamayaṃ pāśaṃ yo hi deśayate śivam /

已斷愚癡繩,故能示吉祥,

san-mārga-deśakaḥ prokto dur-mārga-vinivārakaḥ //

能示正道者,所說遮險道。

已斷愚癡繩,故能示吉祥,能示正道者,所說遮險道。


2.3. dharmasya pravaratvam法為上妙性

yena dharmeṇa manujās taranti bhavasāgaram /

saddharmaprabaraḥ prokto na dharmo laukiko hi saḥ // Dhs_2.3 //

[日稱]是法無過上,非世俗所說,若有聞是者,能渡諸有海。

[般若]若法令眾生,超度諸有海,此法最殊勝,世法莫能及。

yena dharmeṇa manujās taranti bhava-sāgaram /

若以此法,眾渡諸有海,

sad-dharma-prabaraḥ prokto na dharmo laukiko hi saḥ //

所說法無上,因彼非俗法。

若以此法,眾渡諸有海,所說法無上,因彼非俗法。


2.4. 若有智慧人

kṣetrāṇīmāni catvāri vidyante yasya dehinaḥ /

tasyedaṃ saphalaṃ janma kathitaṃ mārgadeśakaiḥ // Dhs_2.4 //

[日稱]若有智慧人,於此勤修習,有四種福田,能生諸善果。

[般若]若人能供養,此四種福田,斯人得善果,導師如是說。

kṣetrāṇi imāni catvāri vidyante yasya dehinaḥ /

若於彼眾生,有四種福田,

tasya idaṃ saphalaṃ janma kathitaṃ mārga-deśakaiḥ //

彼能生有果,示道者所說。

若於彼眾生,有四種福田,彼能生有果,示道者所說。


2.5. 若奉持佛教

sakalendriyatāṃ prāpya labdhvā buddhasya śāsanam /

yo na dharmarato martyaḥ sa paścād anutapyate // Dhs_2.5 //

[日稱]若奉持佛教,得諸根具足,不生愛樂心,於後徒悔惱。

[般若]既得具諸根,亦得聞佛法,若行於非法,後悔無所及。

sakala-indriyatāṃ prāpya labdhvā buddhasya śāsanam /

既得具諸根,已得佛教誡,

yo na dharmarato martyaḥ sa paścād anutapyate //

若非樂法人,彼後徒悔惱。

既得具諸根,已得佛教誡,若非樂法人,彼後徒悔惱。


2.6. yama-sāyujyam 與閻羅親密的連結

vyāsaktamanasāṃ nityaṃ nityaṃ kāmagaveṣiṇām /

putradāraprasaktānāmantako 'bhyeti dehinām // Dhs_2.6 //

[日稱]若人於五欲,常追求耽染,戀著於妻孥,當墮於惡趣。

[般若]處處生愛著,常求於欲樂,恒貪愛妻子,不覺死來至。

vyāsakta-manasāṃ nityaṃ nityaṃ kāma-gaveṣiṇām /

其心已染著,常常追求欲,

putra-dāra-prasaktānām antako 'bhyeti dehinām //

戀著於妻孥,死來近此人。

其心已染著,常常追求欲,戀著於妻孥,死來近此人。


2.7. cittasya vaśīkaraṇam 心的自在作用

saṅkalpadoṣamanasaṃ tais tair doṣaiḥ samākulam /

cittaṃ nayaty upāyena cittabaddhā hi dehinaḥ // Dhs_2.7 //

[日稱]起不正思惟,積集諸過失,皆由於自心,為妄想縈縶。

[般若]念念多諸惡,種種過所亂,以心縛眾生,將趣三惡道。

saṅkalpa-doṣa-manasaṃ tais tair doṣaiḥ samākulam /

此心妄想過,積集種種過,

cittaṃ nayaty upāyena citta-baddhā hi dehinaḥ //

以方便引導心,以心縛眾生。

此心妄想過,積集種種過,以方便引導心,以心縛眾生。


2.8. 是心難降伏

durdamasyāticaṇḍasya siddhiprepsor viśeṣataḥ /

na cittasya vaśaṃ gacchet śatrubhūtaṃ hi tan nṛṇām // Dhs_2.8 //

[日稱]是心難降伏,多攀緣欲境,若能善制之,獲清涼安隱。

[般若]是惡難調伏,常求天人便,是心不可信,眾生之大怨。

dur-damasya ati-caṇḍasya siddhi-prepsor viśeṣataḥ /

難伏極粗暴,希求成功,殊勝。

na cittasya vaśaṃ gacchet śatru-bhūtaṃ hi tan nṛṇām //

不應令心得自在,因為心是眾生的敵人。

難伏極粗暴,希求成功,殊勝。不應令心得自在,因為心是眾生的敵人。


2.9. 是心如惡馬

saśrutena sudiṣṭena bhāvitenāpy anekaśaḥ /

dharmeṇa śāmyate cittaṃ jālineva yathā hayaḥ // Dhs_2.9 //

[日稱]是心如惡馬,以正法調伏,聞已當憶持,數數而觀察。

[般若]以善聞善見,無量種修習,以法調伏心,如馬得銜勒。

saśrutena sudiṣṭena bhāvitena apy anekaśaḥ /

以善聞、善見,無量種修習,

dharmeṇa śāmyate cittaṃ jālineva yathā hayaḥ //

以法調伏心,如馬得銜勒。

以善聞善見,無量種修習,以法調伏心,如馬得銜勒。


2.10. sad-dharma-śravaṇa-phalam 聞正法果報

saddharmaśravaṇaṃ kṛtvā pāpād viramate pumān /

śreyase pratipattiṃ ca nityam evopapadyate // Dhs_2.10 //

[日稱]若人聞正法,聞已悉明了,發生於善根,遠離諸過咎。

[般若]以聞正法故,能止於惡法,以離惡法故,常得安隱處。

sad-dharma-śravaṇaṃ kṛtvā pāpād viramate pumān /

已聽聞正法,能遠離於惡,

śreyase pratipattiṃ ca nityam eva upapadyate //

能得於勝法,且恆常生起。

已聽聞正法,能遠離於惡,能得於勝法,且恆常生起。


2.11. 心淨無垢染

saddharmaśravaṇaṃ kṛtvā manaḥ prahalādam ṛcchati /

kuśalaṃ cāsya sumahat sandhāne sampratīkṣate // Dhs_2.11 //

[日稱]由聞正法故,心淨無垢染,生踊躍歡喜,增長於明慧。

[般若]以聞正法故,其心得清淨,能令心安住,不作眾惡業。

sad-dharma-śravaṇaṃ kṛtvā manaḥ prahlādam ṛcchati /

已聽聞正法,心生踊躍喜,

kuśalaṃ ca asya sumahat sandhāne sampratīkṣate //

彼有極大善,相續中可望。

已聽聞正法,心生踊躍喜,彼有極大善,相續中可望。


2.12. 不造作眾罪

śrutvā bhavati dharmātmā śrutvā pāpaṃ na kurvate /

śrutvā karmaphalaṃ jñātvā nirvāṇam adhigacchati // Dhs_2.12 //

[日稱]由聞正法故,不造作眾罪,知業果不虛,當得菩提道。

[般若]聞法能總持,聞法不造惡,聞法知業果,後得於涅槃。

śrutvā bhavati dharmātmā śrutvā pāpaṃ na kurvate /

聞已成法德,聞已不造惡,

śrutvā karma-phalaṃ jñātvā nirvāṇam adhigacchati //

聞已知業果,能得至涅槃。

聞已成法德,聞已不造惡,聞已知業果,能得至涅槃。

*Dharmātmā 1.righteous. 2.one should be self-virtuous or loyal to one’s own dharma.


2.13. 知佛諸功德

śrutvā vedayate dharma śrutvā buddhaḥ prasīdati /

śrutvā dharmaṃ vimokṣāya yatate paṇḍito naraḥ // Dhs_2.13 //

[日稱]由聞正法故,知佛諸功德,法為解脫因,是為真智者。

[般若]聞法故知法,聞法故信佛,智者聞法故,能解脫眾苦。

śrutvā vedayate dharma śrutvā buddhaḥ prasīdati /

聞已能知法,聞已覺清淨,

śrutvā dharmaṃ vimokṣāya yatate paṇḍito naraḥ // Dhs_2.13 //

聞已為解脫,智者勤修行。

聞已能知法,聞已覺清淨,聞已為解脫,智者勤修行。


2.14. 知法相常住

dharmalakṣaṇatattvajñaḥ śrutvā bhavati mānavaḥ /

tasmācchrutvā prayatnena buddhiḥ kāryā prayatnataḥ // Dhs_2.14 //

[日稱]由聞正法故,知法相常住,是故當一心,於事勤修作。

[般若]以聞正法故,能知真法相,是故有智者,當勤聽正法。

dharma-lakṣaṇa-tattva-jñaḥ śrutvā bhavati mānavaḥ /

人聽聞以後,能知法的相與真實,

tasmāc chrutvā prayatnena buddhiḥ kāryā prayatnataḥ // Dhs_2.14 //

因此,努力地聽聞以後,應努力地修習覺。

人聽聞以後,能知法的相與真實,因此,努力地聽聞以後,應努力地修習覺。


2.15. 解脫輪迴海

śrutvā saṃsāravimukhāṃ kathāṃ sugatadeśitām /

prahāya tṛṣṇāṃ vividhāṃ prayāti padam avyayam // Dhs_2.15 //

[日稱]由聞正法故,解脫輪迴海,斷種種貪愛,當證於實際。

[般若]聞如來說法,能離於生死,斷離三種愛,得至無盡處。

śrutvā saṃsāra-vimukhāṃ kathāṃ sugata-deśitām /

已聞善逝所教導厭離輪迴的言論,

prahāya tṛṣṇāṃ vividhāṃ prayāti padam avyayam //

已斷種種貪愛,能趣至不壞的境界。

已聞善逝所教導厭離輪迴的言論,已斷種種貪愛,能趣至不壞的境界。


2.16. 悟彼生滅相

caturvidhāṃ pratyayitāṃ dharmāṇāṃ codamavyayau /

śrutvā tāṃ jñāyate sarvā pumān śraddhāvibhāvitaḥ // Dhs_2.16 //

[日稱]由聞正法故,悟彼生滅相,具四種因緣,當明了信解。

[般若]以聞正法故,知四法因緣,及諸法生滅,聞法皆能知。

catur-vidhāṃ pratyayitāṃ dharmāṇāṃ ca udaya-vyayau /

四種可信賴, 及諸法生滅,

śrutvā tāṃ jñāyate sarvā pumān śraddhā-vibhāvitaḥ //

聞已皆能知,信已生起者。

四種可信賴, 及諸法生滅,聞已皆能知,信已生起者。


2.17. 了知蘊處界

skandhāyatanadhātūnāṃ yad etal lakṣaṇadvayam /

śrutvā tajjñāyate sarva tasmāt dharmaparo bhavet // Dhs_2.17 //

[日稱]由聞正法故,了知蘊處界,與生滅相應,今正智明顯。

[般若]以聞正法故,了知陰界入,如是二種相,智者應修行。

skandha-āyatana-dhātūnāṃ yad etal lakṣaṇa-dvayam /

若蘊、處、界,則有此生滅二相,

śrutvā taj jñāyate sarva tasmāt dharmaparo bhavet //

聞已皆能知,因此法為上。

若蘊、處、界,則有此生滅二相,聞已皆能知,因此法為上。


2.18. 是三種過患

prabalā ye trayo doṣāḥ sarvasaṃsārabandhanāḥ /

te praṇaśyanty aśeṣeṇa saddharmaśravaṇena vai // Dhs_2.18 //

[日稱]是三種過患,為輪迴之本,樂多聞正法,當斷令永盡。

[般若]第一大力過,縛一切生死,以聞正法故,一切皆能知。

以惡大力故,縛一切生死,以聞正法故,一切皆能滅。

prabalā ye trayo doṣāḥ sarva-saṃsāra-bandhanāḥ /

三種大力過,縛一切生死,

te praṇaśyanty aśeṣeṇa saddharma-śravaṇena vai //

以聞正法故,彼斷盡無餘。

三種大力過,縛一切生死,以聞正法故,彼斷盡無餘。


2.19. 若樂於多聞

pravṛtter lakṣaṇaṃ kṛtsnaṃ nivṛtteś cāpy aśeṣataḥ /

śrutimāṃs tat prajānāti tasmāc chrutam anuttamam // Dhs_2.19 //

[日稱]若樂於多聞,處世無過上,於動不動法,悉究諸源底。

[般若]於一切轉相、一切不轉相,以聞勝法故,一切皆能知。

pravṛtter lakṣaṇaṃ kṛtsnaṃ nivṛtteś ca apy aśeṣataḥ /

於一切轉相,一切不轉相,

śrutimāṃs tat prajānāti tasmāc chrutam anuttamam //

多聞能知彼,以聞勝法故。

於一切轉相,一切不轉相,多聞能知彼,以聞勝法故。


2.20. 是人命終時

mṛtyukālopapannasya vedanārtasya dehinaḥ /

na vyathā śrutam ālambya svalpāpi hṛdi jāyate // Dhs_2.20 //

[日稱]是人命終時,無復諸憂怖,善達彼正法,不生於少苦。

[般若]若死時欲至,則受大苦惱,以念聞法故,死苦不能亂。

mṛtyu-kāla-upapannasya vedanā-ārtasya dehinaḥ /

若死時欲至,則受大苦惱,

na vyathā śrutam ālambya svalpāpi hṛdi jāyate //

已緣於聽聞,心不生少苦。

若死時欲至,則受大苦惱,已緣於聽聞,心不生少苦。


2.21. 能以正智火

samyagjñānena ye dagdhāḥ kleśavṛkṣāḥ samantataḥ /

na teṣām udbhavo bhūyaḥ kadācid upalabhyate // Dhs_2.21 //

[日稱]能以正智火,焚燒煩惱薪,由樂於多聞,後苦不復受。

[般若]以聞智慧故,燒諸煩惱樹,以智火燒故,滅已不復生。

samyag-jñānena ye dagdhāḥ kleśa-vṛkṣāḥ samantataḥ /

若以正智慧,遍燒煩惱樹,

na teṣām udbhavo bhūyaḥ kadācid upalabhyate //

彼不再生起,於任何時間。

若以正智慧,遍燒煩惱樹,彼不再生起,於任何時間。


2.22. 若親近多聞

apramādavidagdhaṃ hi śrutaṃ sarva sukhodayam /

śreyasaśva śrutaṃ mūlaṃ tasmāc chrutaparo bhavet // Dhs_2.22 //

[日稱]若親近多聞,則生安隱樂,離放逸燒然,此為善根本。

[般若]聞法不放逸,則得一切樂,聞法故安隱,是故應聽法。

apramāda-vidagdhaṃ hi śrutaṃ sarva sukha-udayam /

不放逸燒盡煩惱薪,多聞能生一切樂,

śreyas-aśva śrutaṃ mūlaṃ tasmāc chrutaparo bhavet // Dhs_2.22 //

猶如最勝馬的聽聞是根本,所以應以聽聞為上。

不放逸燒盡煩惱薪,多聞能生一切樂,猶如最勝馬的聽聞是根本,所以應以聽聞為上。


2.23. 當承事耆德

saddharmaśravaṇaṃ śrutvā vṛddhāṃś copāsya paṇḍitaḥ /

prayāty anuttamaṃ sthānaṃ jarāmaraṇavarjitam // Dhs_2.23 //

[日稱]當承事耆德,欣樂彼宣說,出離老死因,得證真常處。

[般若]得聞正法已,近智及耆老,能到無上處,永離老病死。

sad-dharma-śravaṇaṃ śrutvā vṛddhāṃś ca upāsya paṇḍitaḥ /

智者已聽聞正法,已承事耆德,

prayāty anuttamaṃ sthānaṃ jarā-maraṇa-varjitam // Dhs_2.23 //

他能證無上處,已離老與死。

智者已聽聞正法,已承事耆德,他能證無上處,已離老與死。


2.24. 了達一切法

dharmeṇa vartate śrutvā duḥkhān mucyeta vai yathā /

śrutvā bhavati maitryātmā tasmāc chreyaḥ paraṃ śrutam // Dhs_2.24 //

[日稱]了達一切法,解脫諸障染,引發菩提心,多聞為最上。

[般若]聞故不造惡,聞故順法行,聞法故離苦,聞法最第一。

dharmeṇa vartate śrutvā duḥkhān mucyeta vai yathā /

聞已,以法而生存,確實能解脫於苦,

śrutvā bhavati maitryātmā tasmāc chreyaḥ paraṃ śrutam //

聞已,有慈心,所以多聞為最上。

聞已,以法而生存,確實能解脫於苦,聞已,有慈心,所以多聞為最上。


2.25. 若習近多聞

kāyavāṅmanasāṃ buddhiḥ śrutvā bhavati dehinām /

tasmāt sadbuddhikāmo yas tena śrotavyam ādarāt // Dhs_2.25 //

[日稱]若習近多聞,樂欲修正慧,當以身語心,尊重常恭敬。

[般若]以聞正法故,得三業清淨,若求清淨者,當勤聽正法。

kāya-vāṅ-manasāṃ buddhiḥ śrutvā bhavati dehinām /

聽聞已,有情的身語意中,有慧,

tasmāt sad-buddhi-kāmo yas tena śrotavyam ādarāt //

因此,若樂欲於正慧者,彼應恭敬聽聞。

聽聞已,有情的身語意中,有慧,因此,若樂欲於正慧者,彼應恭敬聽聞。


2.26. 若樂多聞者

śrutvā bhāvaṃ samāśritya dṛḍhavīryaparākramam /

taranti puruṣās tūrṇa tribhava vipulaṃ mahat // Dhs_2.26 //

[日稱]若樂多聞者,善住於法性,堅固勤修作,能越三有海。

[般若]以依聞法故,堅固勤精進,是則能速度,廣大三界海。

śrutvā bhāvaṃ samāśritya dṛḍha-vīrya-parākramam /

聽聞已,依於真實,堅固、精勤、勇猛,

taranti puruṣās tūrṇa tribhava vipulaṃ mahat //

眾人能速越廣大的三有。

聽聞已,依於真實,堅固、精勤、勇猛,眾人能速越廣大的三有。


2.27. 若人有多聞

śrutvā yaḥ puruṣaḥ sarvair dhanavān abhijāyate /

aśrutārthadhanair yuktaṃ daridraṃ prāhus taṃ budhāḥ // Dhs_2.27 //

[日稱]若人有多聞,則具諸財寶,無聞雖富饒,愚懵同貧窶。

[般若]聞法之財富,世間最第一,多財不知義,智者說貧窮。

śrutvā yaḥ puruṣaḥ sarvair dhanavān abhijāyate /

若人有多聞,則具諸財寶,

aśruta-artha-dhanair yuktaṃ daridraṃ prāhus taṃ budhāḥ //

無聞雖富饒,智者說貧窮。

若人有多聞,則具諸財寶,無聞雖富饒,智者說貧窮。


2.28. saddharma-nāśa-phalam 正法滅之果

saddharmadhananaṣṭasya guruṇā varjitasya ca /

viphalaṃ jīvitaṃ ceṣṭaṃ pāpair upahatasya ca // Dhs_2.28 //

[日稱]若人無法財,遠離於師範,虛受彼形軀,常懷於憂赧。

[般若]遠離於師長,失聞正法財,是人無命果,為惡所破壞。

saddharma-dhana-naṣṭasya guruṇā varjitasya ca /

若人無法、財,遠離於師範,

viphalaṃ jīvitaṃ ca iṣṭaṃ pāpair upahatasya ca //

生活雖可意,卻無益,且為惡法所壞。

若人無法、財,遠離於師範,生活雖可意,卻無益,且為惡法所壞。


2.29. pramādādīnām aniṣṭa-phala-sādhanatvam 放逸等成立不可意果

pramādinaḥ kusīdastha pāpamitrasya dehinaḥ /

jīvitaṃ niṣphalaṃ dṛṣṭaṃ bījam uptaṃ yathosare // Dhs_2.29 //

[日稱]若近惡知識,生放逸懈怠,猶如磽田中,虛擲於種子。

[般若]放逸懈怠人,親近惡知識,是人無命果,如殖種沙鹵。

pramādinaḥ kusīdastha pāpa-mitrasya dehinaḥ /

若近惡知識,生起放逸、懈怠,

jīvitaṃ niṣphalaṃ dṛṣṭaṃ bījam uptaṃ yathā usare //

現見生活無果,猶如於鹽田中,灑落種子。

若近惡知識,生起放逸、懈怠。為什麼?現前可見生活上了無成就,猶如種子落在鹽田中,不會有結果。


2.30. śāstra-prāmāṇyam指導書的標準

śrutadṛṣṭivinirmuktam artham āhur vicakṣaṇāḥ /

na cakṣurbhyāṃ vinirmuktam artham ity abhidhīyate // Dhs_2.30 //

[日稱]多聞具法眼,雖瞽亦明覺,無目無多聞,是為暗鈍者。

[般若]遠離見聞法,是則為盲人。

śruta-dṛṣṭi-vinirmuktam artham āhur vicakṣaṇāḥ /

智者曾經說,遠離見聞義。

na cakṣurbhyāṃ vinirmuktam artham ity abhidhīyate //

非離雙目義,應該如是知。

智者們曾經說,沒有多聞與現見的意思。不可以被解說,是沒有雙眼的意思。


2.31. dharmasev anāgrahaḥ 於諸法沒有強烈的意願

yo hi dharma parityajya adharmam anutiṣṭhati /

sa bhaiṣajyaṃ parityajya vyādhim evopasevate // Dhs_2.31 //

[日稱]若遠離正法,依止於非法,猶如捨良醫,而求愈篤疾。

[般若]若人遠離法,而行於非法,是人捨離藥,攝取於疾病。

yo hi dharma parityajya adharmam anutiṣṭhati /

若人遠離法,而行於非法,

sa bhaiṣajyaṃ parityajya vyādhim eva upasevate //

是人捨離藥,攝取於疾病。

若人遠離法,而行於非法,是人捨離藥,攝取於疾病。


2.32. 諸法無限量

sevatāṃ sevatāṃ puṃsāṃ dharmo bhavaty anekaśaḥ /

varṣāṇāṃ samavāyena yathodyānaṃ pravardhate // Dhs_2.32 //

[日稱]諸法無限量,積學方悟入,滴雨成駛流,皆由於漸次。

[般若]若人近善友,增長無量法,猶如注大雨,河流皆增長。

sevatāṃ sevatāṃ puṃsāṃ dharmo bhavaty anekaśaḥ /

當人練習又練習的時候,就會有許多法,

varṣāṇāṃ samavāyena yathā udyānaṃ pravardhate //

就像,由於雨水的會集,花園增長。

當人練習又練習的時候,就會有許多法,就像,由於雨水的會集,花園就會增長。


2.33. 無始輪迴海

iha vajrāsane bhūmir na saṃsāre 'nyathā bhavet /

bodhicittasamutthānaṃ bodhiprāptis tathottamā // Dhs_2.33 //

[日稱]無始輪迴海,發起菩提心,至金剛道場,成佛果亦爾。

iha vajra-āsane bhūmir na saṃsāre 'nyathā bhavet /

在金剛座的階段,與在輪迴中,不應該不同,

bodhicitta-samutthānaṃ bodhi-prāptis tathā uttamā //

發起菩提心,得菩提,同樣是最上。

發菩提心與得菩提,在金剛座的階段,與在輪迴中這二種情況下,不應該不同,發菩提心與得菩提同樣都是最上、最殊勝。


2.34. 淨心持正法

dharmacārī praśāntātmā kāyotthāyī samāhitaḥ /

avaśyaṃ śubhabhāgī syāt sa pramādena vañcitaḥ // Dhs_2.34 //

[日稱]淨心持正法,不著於諸禪,非欲境所牽,決定常安隱。

[般若]順法寂靜行,夙興念正法,必定得安樂,不為放逸誑。

dharma-cārī praśānta-ātmā kāya-utthāyī samāhitaḥ /

依法而行的人,是以寂靜為自體,身體是精勤的,內心是專注的,

avaśyaṃ śubha-bhāgī syāt sa pramādena vañcitaḥ //

決定是具有清淨的部份,他因為放逸,才會被境所騙。

依法而行的人,是以寂靜為自體,身體是精勤的,內心是專注的,決定是具有清淨的部份,他因為放逸,才會被境所騙。


2.35. jñāna-sevanā-grahaḥ取得親近智者的機會

tasmāj jñānaguṇān matvā jñānaṃ seveta paṇḍitaḥ /

na hy ajñānena saṃyuktaṃ pumān kaścit pratibhavet // Dhs_2.35 //

[日稱]有智親智人,當捨離無智,以智德修身,斯人甚希有。

[般若]既知智功德,智者應修行,非是無智者,而得受安樂。

tasmāj jñāna-guṇān matvā jñānaṃ seveta paṇḍitaḥ /

因此,已經知道智慧的好處,聰明的人應該親近智者。

na hy ajñānena saṃyuktaṃ pumān kaścit pratibhavet //

任何人應該練習不與無智者相往來。

因此,與智者保持親近,已經知道智慧的好處,聰明的人應該親近智者。任何人應該練習不與無智者相往來。


2.36. dharmānusāriṇī śraddhā 以信心求法

dharmānusāriṇī śraddhā yathā yāti sukhāvahā /

sātidurgatisanyaktā vyasaneṣu mahad balam // Dhs_2.36 //

[日稱]以信心求法,常生於勝處,設墮險難中,諸天常救護。

[般若]信順於正法,能救惡道苦,隨其所至處,信常有大力。

dharma-anusāriṇī śraddhā yathā yāti sukhāvahā /

尋求法的人、具有信心,這樣能帶來快樂,

sāti-durgati-samyaktā vyasaneṣu mahad balam //

能正確地破壞惡趣,縱使在險難中,也有強大的力量。

尋求法的人、具有信心,這樣能帶來快樂,能正確地破壞惡趣,縱使在險難中,也有強大的力量。


2.37. 於暗作明燈

pradīpakalpā tamasi vyādhitānām ivauṣadham /

arthānāṃ netrabhūtā sā daridrāṇāṃ mahadbalam // Dhs_2.37 //

[日稱]於暗作明燈,於病為良藥,貧乏與珍財,盲者使能視。

[般若]如燈能除闇,如病得良藥,如盲者得眼,如貧人得財,

pradīpa-kalpā tamasi vyādhitānām iva auṣadham /

法在黑暗中,能夠作為明燈。在煩惱病中,猶如良藥。

arthānāṃ netra-bhūtā sā daridrāṇāṃ mahad balam //

在道理中,能作為眼睛。在貧乏中,法具有大力。

法在黑暗中,能夠作為明燈。在煩惱病中,猶如良藥。在道理中,能作為眼睛。在貧乏中,法具有大力。


2.38. 於世間瀑流

bhavād yair hriyamāṇānāṃ pūrvabhūtā sukhāvahā /

pramādamadamattānāṃ sā pramādavighātikā // Dhs_2.38 //

[日稱]於世間瀑流,為作彼舡筏,若醉傲放逸,決定為自損。

[般若]如水漂溺人,信為大船栰,若人放逸行,信為能除滅。

bhavād yair hriyamāṇānāṃ pūrvabhūtā sukhāvahā /

從有 彼 正在被帶走 先前存有帶來快樂

pramāda-mada-mattānāṃ sā pramāda-vighātikā //

對於醉、傲、放逸的人而言,放逸能損傷。

在先前,會帶來快樂的事情,從有中,正在被放逸等帶走。對於醉、傲、放逸的人而言,放逸能損傷。


2.39. śānta-pada-prāpteḥ phalam 得到寂靜跡的果

sa hi yat tatpadaṃ śāntaṃ nirvāṇamunibhir vṛtam /

tat prāpayaty akhedena samyagjñānapuraḥsaram // Dhs_2.39 //

[日稱]是先佛所說,當具足信受,令正智現前,修習忘疲倦。

[般若]死時得信故,能除生有海,則得寂滅處,古世牟尼說。以得信力故,名正智修行。

sa hi yat tat-padaṃ śāntaṃ nirvāṇa-munibhir vṛtam /

事實上,若是彼果的行跡是寂靜,涅槃是眾牟尼所愛好。

tat prāpayaty akhedena samyag-jñāna-puraḥsaram

他依靠正智無疲倦地得到彼。

事實上,若是彼果的行跡、寂靜、涅槃是眾牟尼所愛好。他依靠正智無疲倦地得到彼。

// iti dharmopadeśavargaḥ dvitīyaḥ //


1.說法品第二

若人善說法,能使彼開解,為眾之導師,令至安隱處。

示菩提正路,畢竟令趣入,生死險道中,永斷癡纏縛。

是法無過上,非世俗所說,若有聞是者,能渡諸有海。

若有智慧人,於此勤修習,有四種福田,能生諸善果。

若奉持佛教,得諸根具足,不生愛樂心,於後徒悔惱。

若人於五欲,常追求耽染,戀著於妻孥,當墮於惡趣。

起不正思惟,積集諸過失,皆由於自心,為妄想縈縶。

是心難降伏,多攀緣欲境,若能善制之,獲清涼安隱。

是心如惡馬,以正法調伏,聞已當憶持,數數而觀察。

若人聞正法,聞已悉明了,發生於善根,遠離諸過咎。

由聞正法故,心淨無垢染,生踊躍歡喜,增長於明慧。

由聞正法故,不造作眾罪,知業果不虛,當得菩提道。

由聞正法故,知佛諸功德,法為解脫因,是為真智者。

由聞正法故,知法相常住,是故當一心,於事勤修作。

由聞正法故,解脫輪迴海,斷種種貪愛,當證於實際。

由聞正法故,悟彼生滅相,具四種因緣,當明了信解。

由聞正法故,了知蘊處界,與生滅相應,令正智明顯。

是三種過患,為輪迴之本,樂多聞正法,當斷令永盡。

若樂於多聞,處世無過上,於動不動法,悉究諸源底。

是人命終時,無復諸憂怖,善達彼正法,不生於少苦。

能以正智火,焚燒煩惱薪,由樂於多聞,後苦不復受。

若親近多聞,則生安隱樂,離放逸燒然,此為善根本。

當承事耆德,欣樂彼宣說,出離老死因,得證真常處。

了達一切法,解脫諸障染,引發菩提心,多聞為最上。

若習近多聞,樂欲修正慧,當以身語心,尊重常恭敬。

若樂多聞者,善住於法性,堅固勤修作,能越三有海。

若人有多聞,則具諸財寶,無聞雖富饒,愚懵同貧窶。

若人無法財,遠離於師範,虛受彼形軀,常懷於憂赧。

若近惡知識,生放逸懈怠,猶如磽田中,虛擲於種子。

多聞具法眼,雖瞽亦明覺,無目無多聞,是為暗鈍者。

若遠離正法,依止於非法,猶如捨良醫,而求愈篤疾。

諸法無限量,積學方悟入,滴雨成駛流,皆由於漸次。

無始輪迴海,發起菩提心,至金剛道場,成佛果亦爾。

淨心持正法,不著於諸禪,非欲境所牽,決定常安隱。

有智親智人,當捨離無智,以智德修身,斯人甚希有!

以信心求法,常生於勝處,設墮險難中,諸天常捄護。

於暗作明燈,於病為良藥,貧乏與珍財,盲者使能視。

於世間瀑流,為作彼舡筏,若醉傲放逸,決定為自損。

是先佛所說,當具足信受,令正智現前,修習忘疲倦。


2.正法念處經卷第六十一,觀天品之四十(夜摩天之二十六)

復次第五,聞法利益安樂一切人天,謂何等法?所謂說法,說於一切布施之法,說諸善法。一切尊中,聞法最勝,能斷一切憍慢根本。所謂說法,能調憍慢。說法、聞法、尊敬重法,說於信法,說受持法,說修行人不離說法。諸佛如來以法為師,何況聲聞緣覺。說法有十功德,多所利益。何等為十?時處具足,分別易解,與法相應,非為利養,為調伏心,隨順說法,說施有報,說生死法多諸障礙,說天退沒,說有業果。若說法人有此十法,令聞法者得多功德,利益安樂乃至涅槃。是聽法者及說法人隨所作願,各得成就。一切種種布施之中法施最勝,乃至能令一切眾生得涅槃樂。

復次,聞法功德:成就深心,信根清淨,一向淨心信於三寶。詣聽法處,為聞正法,隨舉一足,皆生梵福。若人供養說法法師,當知是人即為供養現在世尊。其人如是隨所供養,所願成就,乃至得阿耨多羅三藐三菩提,以能供養說法師故。何以故?以聞法故,心得調伏;以調伏故,能斷無知流轉之闇。若離聞法,無有一法能調伏心。如聞說法,有四種恩甚為難報。何等為四?一者母;二者父;三者如來;四者說法法師。若有供養此四種人,得無量福,現在為人之所讚歎,於未來世能得菩提。何以故?以說法力,令憍慢者得調伏故,令貪著者信布施故,令麁獷者心調柔故,令愚癡者得智慧故。以聞法力,令迷因果者得正信故。以聞法力,令邪見者入正見故。以聞法力,令樂殺生、偷盜、邪婬業者得遠離故。以此說法調伏因緣,終得涅槃。以此因緣,說法法師甚為難報。父母之恩難可得報,以生身故,是故父母不可得報。若令父母住於法中,名少報恩。如來、應、等正覺,三界最勝,度脫生死,無上大師,此恩難報,唯有一法能報佛恩,若於佛法深心得不壞信,是名報恩。以此供養,亦自利益。

爾時,孔雀王菩薩說經偈曰:

以說法因緣,得安隱涅槃,能斷一切縛,眾生之大師。

以說寂靜法,能斷愚癡網,如是勝導師,能示眾生道。

若法令眾生,超度諸有海,此法最殊勝,世法莫能及。

若人能供養,此四種福田,斯人得善果,導師如是說。

既得具諸根,亦得聞佛法,若行於非法,後悔無所及。

處處生愛著,常求於欲樂,恒貪愛妻子,不覺死來至。

念念多諸惡,種種過所亂,以心縛眾生,將趣三惡道。

是惡難調伏,常求天人便,是心不可信,眾生之大怨。

以善聞善見,無量種修習,以法調伏心,如馬得銜勒。

如是第一深厚福田,具善功德,應修供養。利益天眾,說如是法及說業道,尊重讚歎說法之師,孔雀王菩薩以願力故,生彼天中利益諸天。時,諸天眾既聞法已,心得清淨,皆悉一心聽其所說,作如是言:此孔雀王所說相應非不相應,與兜率陀寂靜天王所說相應,無異無別。思惟此法,初中後善,第一清淨、第一善法、第一安隱,利益安樂一切天人,令得寂滅。


3.正法念處經卷第六十三,觀天品之四十二(夜摩天之二十八)

爾時,鵝王告諸天眾:常當聽法,勿行放逸,當近善友,能利他者,詣之聽法。聞正法已,以敬重故,是人善心,乃至涅槃、漏盡、大樂。有二種人生於梵福:一、者善觀察持,二、者求漏盡。復有二種:一、者常說法,二、者常聽法。如是法師,猶如父母,為人說法,能出生死,得究竟善法。如是法師,猶如父母,說法之人,以法布施。法之施主,令他聞法,既聞法已,心得清淨,直心敬重。聽法之人得三十二功德。何等三十二?法師說法,於聽法人猶如父母,於生死中猶如橋梁,所謂聞所未聞,聞已覺知,知已思惟。既思惟已,則修行入。既修行已,則能安住。安立他人,共彼思量。若得衰惱,其心不動。未種善根,能種善根。思量增上,令根熟者,而得解脫,令邪見者,入於正見。若不善念生,能令斷滅,增長善心,斷不善因緣,不放逸行。親近善人,離慳諂曲。供養父母,信業果報,集長壽業;世人稱歎,諸天所護,所念成就,得如法樂;離於懈怠,發勤精進;知恩報恩;常修念死;於命終時,心不悔恨,終得涅槃。如是聽法三十二功德。

說法之師猶如父母,說法示人畢竟利益,不濁心說,以清淨心,利益眾生,通達智慧。聞是法已,如佛利益,於生死中而得解脫。是聞法者,於無始來流轉生死,未曾聞法,於法師所,初得聞已,發希有心,如生盲人,良醫決膜,得見世間種種色像,本所不見種種妙色,見已歡喜。如是眾生於無始來流轉生死,癡力所盲,得聞正法,於覺分地,種種善根、可愛、四聖諦,本未曾聞,經義光明,見之歡喜。如生盲人見色歡喜,見覺分地,心生歡喜,亦復如是。是名聞法第一功德。

復次,第二聞法功德。以聞法故,內心思惟:法有何義?若自不解,從他諮問:如是法者,有何等義?是聞法者從他聞法,復自思惟,以思惟故,修習增長。說法義故,前後相應,至心受持,數數觀義,以觀察故,心則歡喜。如是如是隨所思惟,憶念觀察,通達深義。是為聞法第二功德。

復次,第三聞法功德。隨所聞法,聞已思惟:如此之義,為何意說?如此之義,何因緣說?如是之義,為調伏眾生是故宣說。復與同心同行之人而共思量,思惟前後,得大利益,終得涅槃。是名第三聞法功德。

復次,第四聞法功德。思量前後說法之義,了知而受。了知受者,名曰如所說義。身口意業攝受修行,作三善業,修習增長,攝取說法。以清淨心,既受持已,句句思量,尋其因緣,隨其所思,隨思則得未曾有義。以得義故,則能滅諸煩惱結使,悉能攝受無量功德、戒施智慧,深心勝故、戒施智故。是名第四聞法功德,當樂習行,修習增廣。

復次,第五聞法功德。善聞善攝三種之業,自修堅固,聞法安住。若沙門、婆羅門、若在家人說某善男子安住正法,如說修行。如是修行,能知自住,又攝受法,隨其所住,能滅百千億那由他劫百千萬億億億生死,能滅無量百千萬億地獄、餓鬼、畜生之苦。是名聞法大功德聚,修習親近得多利益。說法之人,示人涅槃,如佛世尊,令住法中。是為聞法第五功德,聽正法故。

復次,第六聞法功德,何等功德?所謂自住法中,建立他人令成法器、令厭生死,示安隱處,說苦、集、滅,自他二身俱生福德,利益他故,得大功德,隨所聞法轉轉增長,隨滅煩惱亦復如是,煩惱滅故,而得涅槃。以聞正法,得此功德,是名第六聞法功德。

復次,第七聞法功德,修習增廣,何等功德?所謂若逢衰惱,其心不退。聞業報故,雖逢衰惱,心不退沒,不作惡業、不作惡口,不惡思惟,不壞勇猛。是名第七聞法功德。

復次,第八聞法功德,云何功德?或見他人或知他人來從求法,或求聞法,或從求戒,或求智慧,離於憍慢為之解釋,隨其所說種種分別,令其淺易。是名第八聞法功德。

復次,第九聞法功德。聞正法者,種善根子,譬如稻田,封畔不壞,放以清流,下種芽生;往法師所聽聞正法,以善種子種於耳田心之封畔,亦復如是。至於熟時,多收果實,救於地獄、餓鬼、畜生飢儉惡怖。救三惡故,一切眾苦皆得斷滅。住於曠野,解脫一切怖畏處故,得入無上寂滅之處。因說法故,得入涅槃。說法之人猶如世尊,是故聽法功德,出生死中最為第一,常當親近,專心聽法,聞已修行。是名第九聞法功德。

復次,第十聞法功德,云何功德?既已種於聞法種子,當善護持,令其成熟。若人聞法,善根種子常習行故,則得成就。譬如稻田以時下種,以日光照,時至則熟。聽法之人種諸善根,以智慧日令得成就,亦復如是。以是因緣,常應詣於說法之處,聽受正法。是名第十聞法功德。

復次,第十一聞法功德,何等功德如是成就?以心善根常詣法會聽聞正法,聞法受持,思惟攝受。以是因緣,令心調伏,能滅煩惱,煩惱盡故,則得解脫。以解脫故,厭有為法,應作是念:我生已盡,梵行已立,所作已辦,不受後有。一切皆由聞法功德,是故應當常聽正法。是名第十一聞法功德。

復次,第十二聞法功德有異方便,是大功德、解脫之因。何等功德?所謂令邪見者入於正見。無始流轉在生死中,聞於惡法,攝受邪見,以邪見故,墮於地獄、餓鬼、畜生。若聞正法,樂習親近,修令增廣,能捨邪見,修行正法,增長正智,得第一樂——無誑之樂。以聽法故,修習增長。是名第十二聞法功德。

復次,第十三聞法功德,何等功德習修增廣?所謂若生微少不善念心,即能除斷。若生欲覺,修不淨觀而斷滅之。若生瞋恚,修慈心觀。若愚癡覺,應當觀察十二因緣對治斷滅。以聞法故,知對治法,非不聞法。以聞法故,尚滅如是三不善根微細覺觀,況隨煩惱,是故聞法是大功德。是名第十三聞法功德。

復次,第十四聞法功德。以聞法故,滅於不善覺觀之心,猶如日光滅於闇冥。智亦如是,能滅一切不善之闇,令法增長,煩惱損減。離聞正法,則不能滅。是為第十四聞法功德。

復次,第十五聞法功德,所謂能令善心增長。以此聞法功德力故,非唯滅於不善覺觀,復增善觀,善觀增故,則得智慧。譬如少火置草木中,以風吹故,火則增長。少善根生亦復如是,以智慧故,而得增長。若聞正法,聽受其義,生一念善,能滅無量百千劫生死,令不復生。既知如是聞法功德,當勤聽法,無有異法能作此護。以聞法故,作大施主,行於布施。以聞法故,捨離非法。以聞法故,而得智慧。既觀如是聽法功德能出生死,應當精勤,乃至盡壽勤聽正法。如是聽法,第一救護、第一歸依,能出有海。是名第十五聞法功德。

復次,第十六聞法功德,何等功德?所謂能避不善因緣。若不善緣生,觀惡道畏。智慧之人觀已捨離,怖畏生死。若不善緣生,避而不行;為不生故,勤行精進,持戒智慧。若生貪心,應行布施。若生慳心,不貪滅之。以智慧心,破壞愚癡。以如實見,滅不善觀。以正見心,斷於邪見。以正覺觀,斷妄分別。若起樂覺,當觀眾苦。若起實覺,當修空觀。若起我覺,當觀無我。是為如實對治覺觀,若因緣生,當遠離之;若細、若麁、若中,當斷滅之。一切不善因緣生者,聞正法故能遠避之,若不聞法則不能避。一切聞法,如安隱藏。是名第十六聞法功德。

復次,第十七聞法功德,何等功德?所謂放逸之人以聞法故,滅惡覺觀,行不放逸。不放逸人能攝諸根,一切善法皆得增長。不放逸人能斷一切不善之法,其人則去涅槃不遠,得一切安樂。以何因緣斷於放逸?謂聞正法。聞正法故,知放逸過,則能遠避。聞正法故,能調諸根,調五根故,則能攝心,善念增長,滅惡覺觀,以善觀故得第一樂。一切煩惱,放逸為本,亦如一切善法之中,不放逸心以為根本。聞正法故,斷除放逸,是故眾生常應一心聽受正法,聞已修行,修習增長。是名第十七聞法功德。

復次,第十八聞法功德,何等功德?所謂聞正法故,親近善友,供養善人,愛重尊敬,思惟籌量。近善友故,得大功德,若近惡友,多招過咎。無有餘法得近善友如聞正法,聞正法故得近善友,是故第一梵行謂近善友。是名第十八聞法功德。

復次,第十九聞法功德,何等功德?所謂聞正法故,能斷姦詐慳嫉之心。若近善友,得何功德?近善友故,得勝功德,所謂能斷姦詐慳嫉。以聞法故,能如實信業及果報。若有眾生姦詐慳嫉,身壞命終墮於惡道或墮餓鬼或墮地獄。若本多行姦詐慳嫉,以聞正法,即能捨離,毀之不行,於先所作,厭離悔過;見他姦詐,勸令不作,令他厭離,悔本所作,令住善道。以聞正法,得此功德,於人天中第一堅固,謂聞正法。是為第十九聞法功德。

復次,第二十聞法功德,何等功德?所謂得聞法已,供養父母,知業果報,知於福田,是上功德。第一福田所謂父母,以是知業果報因緣,能為種種供養父母,多設敷具、病瘦醫藥所須之具,隨其所作供養父母,能生梵福。以福德故,後得涅槃。又以聞法供養父母,眾人所愛,於現在世為一切人之所讚歎,命終之後,生於善道,受諸天身,聞法力故,終得涅槃。是故智者知此功德,乃至失命,常當供養父母福田,正行正意,一心敬重。是名第二十聞法功德。

復次,第二十一聞法功德,所謂知業果報。知業報故,不樂異法,以聞正法能知業果。若念不善,知不善念,若心念善,知心念善,如實知於業之果報。若心緣念不善之法,知不善念後得不善不愛果報,墮於地獄、餓鬼、畜生,以是知故,不復生於不善之心。以此不善,定知當得不愛果報,墮於地獄、餓鬼、畜生。以作如是惡業緣故,我身必當墮於地獄、餓鬼、畜生。此三種業,以聞正法而得了知,離聞法已餘無能知。是故智者,乃至失命,常應聽法。若常聞法,修習善業,則不造作不善之業。是名第二十一聞法功德。

復次,第二十二聞法功德,何等功德?所謂能集增長長命之業。聞正法故,信業果報,不作殺生、偷盜等業,隨何善業樂修增廣,生天人中,壽命延長。以聞正法,樂修增廣,是故復得如此功德,壽命延長。以此聞法因緣,生天人中。若生天上,於餘天眾最為長壽,飲食遊戲受第一樂。以聞法故,若生人中,種種色力、財富長壽,生好國土,常習正見,以聞正法,樂習增廣,必得出苦。若人能以善心聽法,第一福德。為聽法故,若行一步,皆生梵福。聽正法者,常行聽法,得善身業;聞已讀誦,得善口業;聞已心淨,得意善業。是聽法者三業善故,生天人中,受於第一最勝富樂,壽命長遠,終得涅槃。如是一切諸大功德,皆由聽法,非餘能得,是故聞法第一安隱。是名第二十二聞法功德。

復次,第二十三聞法功德,何等功德?謂聞法者,一切眾人之所稱歎,持戒功德及以多聞調伏勝慧,一切世人皆共恭敬禮拜問訊,於一切人美言直心。如是之人,功德相應,於微塵惡常生怖畏;眾所知識,一切讚歎,若得惱亂,眾人救護。是聞法者,世所讚歎。是名第二十三聞法功德。

復次,第二十四聞法功德,何等功德?所謂諸天之所護念。聞法之人善業相應,身行善業、口行善業、意行善業,以此功德,諸天所護。以此人故,眾人安隱;此人命終,無量人眾不得利益。護此人故,魔眾損減,正法增長。見此因緣,是故諸天晝夜守護,常隨其後,隨其所作,一切成就。天恩力故,以善業故,互相為因。彼所作業,既得成就,隨所作業轉修增廣,一切善業皆得成就。如是次第,二世利益。如是聞法功德,即是第一安隱之藏。是名第二十四聞法功德。

復次,第二十五聞法功德,何等功德?所謂一切憶念皆得成就。是順法行智慧之人,持戒布施現前業報,一切憶念皆得成就,隨其所作皆得成就,無能劫奪。若其所作,易得成就,如法受用,離五種難,正命清淨,不為他攝,身壞命終生於善道,受諸天身。是名第二十五聞法功德。

復次,第二十六聞法功德,何等功德?所謂如法富樂。同持戒者,豪富之人悉來親近,同持戒故,迭相齎遺所得財物,非害人得,非壓他人,順法得財,施法行人。其人布施功德上上增長,二世利益、二世安樂。以聞法故,得此功德。是名第二十六聞法功德。

復次,第二十七聞法功德,何等功德?所謂智慧遠離懈怠,以聽正法,聞懈怠過。以懈怠故,於諸世間、出世間法義不得成就。以聞法故,捨離懈怠,一切所作常勤精進,正念不亂,離懈怠人,一切所作方便疾成,如時所作,如法所作,一切成就二世利益。若離懈怠,常勤精進,一切所作皆悉究竟,一切發心,無不成辦。若本懈怠,聞正法故,知懈怠過,速捨離之,如捨刀火。以懈怠故,能壞一切世間作業。聞懈怠過,一切義利皆得成就,以聞正法功德力故。是名第二十七聞法功德。

復次,第二十八聞法功德,何等功德?所謂次第聞法,起報恩心,知他恩分。聞正法中說報恩故,思念報恩,知恩報故,一切親友悉皆堅固。以功德故,一切怨家猶如親友。若人少恩,常念不忘,知恩報恩,得大功德。是名第二十八聞法功德。

復次,第二十九聞法功德,何等功德?所謂修行念死。第一勝念,所謂念死,以常念死,則懷怖畏,以怖畏故,不造惡業。設見美色,不念分別;聞諸樂音,亦不憶念;若聞眾香,不貪不樂亦不憶念;若舌得味,不貪不樂亦不憶念;若身得觸,不貪不樂亦不憶念;意思惟法,不貪不樂亦不憶念,斷離如是一切有網。如是之人怖畏死故,觀諸世間悉無堅固,一切皆苦,一切無我,一切皆空。實見之人於一切處——若天、若人——無有著心,何況地獄、餓鬼、畜生,於五道中悉斷悕望,而得解脫。於一切生死苦中不復欣樂,怖畏厭離。以厭離故,而得解脫,得解脫智:我生已盡,梵行已立,所作已辦,不受後有。若離聞法,不得如是梵行立等厭離功德,是故應勤聽受正法,親近師長,供養聽法,現在、未來二世利益,所謂近善知識、聽聞正法,以此二法而得安隱。是名第二十九聞法功德。

復次,第三十聞正法功德,何等功德?所謂以聞法故,死時不悔。修念死者,若有過起,則能速斷。若三種垢——貪、瞋、癡起生死因緣,以念死故,則能斷除。以斷三垢,不生不死、不退不出,無有異法能斷此法,以得聞法功德力故,得如是法。一切安隱功德之中,聞法功德第一根本。』

爾時,鵝王菩薩說迦那迦牟尼所說經法,為天眾說,正法相應,是為第三十聞法功德。

復次,第三十一聞法功德,何等功德?所謂死時,心不悔恨。若得聞於正法之義,行善業故,於命終時心不生悔,隨所聞義既得聞已,憶念思惟。既思惟已,於佛法僧增長淨心。以心淨故,血則清淨,血清淨故,顏色清淨,身心淨故,臨命終時,見於善道,有白光明可愛天處。見生處故,轉增淨心,隨其淨心,信佛法僧,轉生勝處。若作四天王業,心淨信故,生第二天;若有三十三天之業,生夜摩天;若有夜摩天業,生兜率陀天。如是展轉,乃至第六他化自在天,以心淨力故,得增勝處。如是一切皆由聞法,若離聞法,終不能得。若聽正法,於命終時,為救為歸。是名第三十一聞法功德。

復次,第三十二聞法功德,何等功德?以聞法故,終得涅槃。聽法功德,於一切功德最勝最上。何等勝上?所謂涅槃。以聽正法,修習增長,如說修行,如實成就,其人決定能斷煩惱,到於涅槃。』

如是善時鵝王菩薩為斷夜摩天眾放逸行故,以無等音說於真法,天眾皆生希有之心。爾時,天眾聞佛法故,心得清淨。一切天眾白鵝王言:於此天中,汝是天主,以有智慧辯才力故。我等天眾猶如畜生,以放逸故,樂於境界,常為欲愛,自害心故。鵝王音聲,我等歌音所不能及。』

爾時,鵝王菩薩說於正法相應頌曰:

以聞正法故,能止於惡法,以離惡法故,常得安隱處。

以聞正法故,其心得清淨,能令心安住,不作眾惡業。

聞法能總持,聞法不造惡,聞法知業果,後得於涅槃。

聞法故知法,聞法故信佛,智者聞法故,能解脫眾苦。

以聞正法故,能知真法相,是故有智者,當勤聽正法。

聞如來說法,能離於生死,斷離三種愛,得至無盡處。

以聞正法故,知四法因緣,及諸法生滅,聞法皆能知。

以聞正法故,了知陰界入,如是二種相,智者應修行。

第一大力過,縛一切生死,以聞正法故,一切皆能知。

以惡大力故,縛一切生死,以聞正法故,一切皆能滅。

於一切轉相、一切不轉相,以聞勝法故,一切皆能知。

若死時欲至,則受大苦惱,以念聞法故,死苦不能亂。

以聞智慧故,燒諸煩惱樹,以智火燒故,滅已不復生。

聞法不放逸,則得一切樂,聞法故安隱,是故應聽法。

得聞正法已,近智及耆老,能到無上處,永離老病死。

聞故不造惡,聞故順法行,聞法故離苦,聞法最第一。

以聞正法故,得三業清淨,若求清淨者,當勤聽正法。

以依聞法故,堅固勤精進,是則能速度,廣大三界海。

聞法之財富,世間最第一,多財不知義,智者說貧窮。

遠離於師長,失聞正法財,是人無命果,為惡所破壞。

放逸懈怠人,親近惡知識,是人無命果,如殖種沙鹵。

遠離見聞法,是則為盲人。

若人遠離法,而行於非法,是人捨離藥,攝取於疾病。

若人近善友,增長無量法,猶如注大雨,河流皆增長。

順法寂靜行,夙興念正法,必定得安樂,不為放逸誑。

既知智功德,智者應修行,非是無智者,而得受安樂。


正法念處經卷第六十

信順於正法,能救惡道苦,隨其所至處,信常有大力。

如燈能除闇,如病得良藥,如盲者得眼,如貧人得財,

如水漂溺人,信為大船栰,若人放逸行,信為能除滅。

死時得信故,能除生有海,則得寂滅處,古世牟尼說。

以得信力故,名正智修行。