2022年1月1日 星期六

諸法集要經-伏除煩惱品第一

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯


prathamam udānam

(jitadharmakāyavargāḥ parivarto hy anityatā / apramādaḥ kāmatṛṣṇe strī ca madyena te daśa // ) //

(1) jitavargaḥ 伏除煩惱品第一

maṅgalācaraṇam// om namo buddhāya //

maṅgala-ācaraṇam// om namo buddhāya //

祝所行吉祥!禮敬佛!

maṅgalācaraṇan在詩或其他作品中放於前頭,以稱讚某些天神。後來,於起始情況下使用,被當作是吉祥或希望。作者編輯詩頌的時候,置於書最前面的禱告詞。如此的禱告,目標有三:向自己尊敬的神,表達尊敬。向聽者祝福。及進入書主題的開始。

1.1.

prahīṇasarvāsrava nirmalaśrīryaḥ kleśajambālanimagnalokam /

kṛpāguṇenodaharatsamena praṇamyate 'smai tribhavottamāya // Dhs_1.1 //

[日稱]稽首三有最勝尊,吉祥無垢盡諸漏, 愚夫為惑所沈溺,能以等慈而拔濟。

[法天]如是我聞:一時,世尊在大眾中,天人圍遶,瞻仰尊顏,目不暫捨。時,諸大眾即於佛前,而說偈言:歸命一切智,三界第一尊,敷演微妙音,廣利諸群生。

prahīṇa-sarva-āsrava nirmala-śrīryaḥ kleśa-jambāla-nimagna-lokam /

已盡一切漏,無垢及吉祥,世人為惑泥所沈溺。

kṛpā-guṇena udaharat-samena praṇamyate 'smai tribhava-uttamāya //

能以悲德而平等拔濟,稽首三有最勝尊。

已盡一切漏,無垢及吉祥,世人為惑泥所沈溺。能以悲德而平等拔濟,稽首三有最勝尊。


1.2. granthakārapratijñā編輯書本的說明

saddharmasmṛtyupasthānasūtravaipulyasāgarāt /

gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ // Dhs_1.2 //

[日稱]依正法念處,廣大契經海,集成此伽陀,為作世間眼。

sad-dharma-smṛty-upasthāna-sūtra-vaipulya-sāgarāt /

從正法念處廣大契經海,

gāthāḥ samuddhariṣyāmi loka-locana-tatparāḥ //

我將收集以世間眼為目標的伽陀。

從正法念處廣大契經海,我將收集以世間眼為目標的伽陀。


1.3. mokṣasyāyatanāni ṣaṭ解脫六處

apramādas tathā śraddhā vīryārambhas tathā dhṛtiḥ /

jñānābhyāsaḥ saṃtāśleṣo mokṣasyāyatanāni ṣaṭ // Dhs_1.3 //

[日稱]當發生淨信,精進不放逸,棄背於六塵,修習微妙智。

[般若]信及不放逸,精進知止足,集智近善友,此六解脫因。

apramādas tathā śraddhā vīrya-ārambhas tathā dhṛtiḥ /

如是不放逸、淨信、勤精進、堅定,

jñāna-abhyāsaḥ santa-āśleṣo mokṣasya āyatanāni ṣaṭ //

修習智、已息取著,此為解脫的六處。

如是不放逸、淨信、勤精進、堅定,修習智、已息取著,此為解脫的六處。


1.4. nava śānti-samprāpti-hetavaḥ 九種獲得寂靜的因

dānaṃ śīlaṃ damaḥ kṣāntir maitrī bhūteṣv ahiṃsatā /

karuṇāmuditopekṣā śāntisamprāptihetavaḥ // Dhs_1.4 //

[日稱]樂布施持戒,忍辱諸禪定,以四無量心,利樂諸含識。

[般若]施戒善寂滅,慈心利眾生,及行悲喜捨,此法得因緣。

dānaṃ śīlaṃ damaḥ kṣāntir maitrī bhūteṣv ahiṃsatā /

布施、持戒、調伏、忍辱,慈、於眾生不殺,

karuṇā-mudita-upekṣā śānti-samprāpti-hetavaḥ //

悲、喜、捨,是獲得寂靜的因。

布施、持戒、調伏、忍辱,慈、於眾生不殺,悲、喜、捨,是獲得寂靜的因。


1.5. narakasya agrahetavaḥ地獄的六主要原因

cāpalyaṃ pāpasaṃśleṣaḥ krūratā vitathaṃ vacaḥ /

mithyādṛṣṭiḥ pramādaś ca narakasyāgrahetavaḥ // Dhs_1.5 //

[日稱]若散亂放逸,起暴惡邪見,常發虛妄言,當墮於地獄。

[般若]輕躁近惡友,麁獷喜妄語,邪見放逸行,此法地獄因。

cāpalyaṃ pāpa-saṃśleṣaḥ krūratā vitathaṃ vacaḥ /

散亂、與惡相觸、殘暴、虛妄言,

mithyā-dṛṣṭiḥ pramādaś ca narakasya agrahetavaḥ //

邪見與放逸,為地獄的主要原因。

散亂、與惡相觸、殘暴、虛妄言,邪見與放逸,為地獄的主要原因。


1.6. preteṣu ṣaṭ udbhavakāraṇāni出生於鬼趣的六種原因

mātsaryam īrṣyā kaṭuvākyatā hi pramādasevā viratiḥ śubhāc ca /

tattveṣvabhidroharataṃ manaś ca preteṣu panthāna ihodbhavanti // Dhs_1.6 //

[日稱]若慳吝憎嫉,遠離於善法,樂損惱眾生,定墮餓鬼趣。

[般若]慳嫉苦惡語,放逸行離善,心常貪他物,聖說餓鬼因。

mātsaryam īrṣyā kaṭu-vākyatā hi pramāda-sevā viratiḥ śubhāc ca /

慳吝、憎嫉、說苦澀語、親近放逸與遠離於善法,

tattveṣv abhidroha-rataṃ manaś ca preteṣu panthāna iha udbhavanti //

於真實,心樂損惱,於此處生於餓鬼趣。

慳吝、憎嫉、說苦澀語、親近放逸與遠離於善法,於真實,心樂損惱,於此處生於餓鬼趣。


1.7. tiryag-yonau udbhavasādhanāni生於畜生趣的六個原因

ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam /

āhāraśaktiḥ prabalā ca nidrā tiryaggatau ca pravadanti hetum // Dhs_1.7 //

[日稱]若破壞正法,愚癡著染欲,耽飲食睡眠,當獲畜生報。

[般若]近癡離智慧,愛欲遠正法,貪食樂睡眠,佛說畜生因。

ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam /

習近無智,愚癡於智,破壞正法,樂於淫欲,

āhāra-śaktiḥ prabalā ca nidrā tiryag-gatau ca pravadanti hetum // Dhs_1.7 //

耽於飲食,及猛利睡眠,是生於畜生的原因。

習近無智,愚癡於智,破壞正法,樂於淫欲,耽於飲食,及猛利睡眠,是生於畜生的原因。


1.8.karmaphalam業果

aśubhaṃ trividhaṃ kṛtvā kāyavāṅmanasāṃ mahat /

uttarottarasambaddhaṃ karmaṇā sampradṛśyate // Dhs_1.8 //

[日稱]身語意三種,造作諸不善,為業之所纏,數數而增長。

[般若]若人身口意,作三種不善,如是無智人,則墮於地獄。

若作如是因,受果則不差,如種穀得穀,善惡業如是。

aśubhaṃ trividhaṃ kṛtvā kāya-vāṅ-manasāṃ mahat /

已造作身語意三種大不善,

uttarottara-sambaddhaṃ karmaṇā sampradṛśyate // Dhs_1.8 //

可見將展轉為業所纏。

已造作身語意三種大不善,可見將展轉為業所纏。


1.9.淨業趣寂靜

bālānām api sambaddham uttarottaram eva tat /

śubhañ ca trividhaṃ kṛtvā sādhavo yānti nirvṛtim // Dhs_1.9 //

[日稱]如是彼愚夫,展轉無休息,智者善修習,當得寂靜樂。

bālānām api sambaddham uttarottaram eva tat /

此展轉繫縛愚夫。

Śubhañ ca trividhaṃ kṛtvā sādhavo yānti nirvṛtim //

已造作三種淨業,善人趣寂靜。

此展轉繫縛愚夫。已造作三種淨業,善人趣寂靜。


1.10.揀擇

tasmāt karmaphalaṃ matvā pramādasya ca varjanam /

śreyase kriyate buddher etat sukham anuttamam // Dhs_1.10 //

[日稱]了知是業果,棄捨於放逸,以智慧揀擇,此善無過上。

[般若]既知業果已,應捨離放逸,當起智慧心,此樂為無上。

tasmāt karmaphalaṃ matvā pramādasya ca varjanam /

因為已知業果,棄捨於放逸,

śreyase kriyate buddher etat sukham anuttamam //

以智慧揀擇,此樂無過上。

因為已知業果,棄捨於放逸,以智慧揀擇,此樂無過上。


1.11.諸願成就

dānaśīlavato nityaṃ sarvasattvānukampinaḥ /

siddhayanti sarvaśastulyās tasmāc chīlaparo bhavet // Dhs_1.11 //

[日稱]常樂修惠施,堅固持淨戒,憐愍諸有情,令諸願成就。

[般若]常行於戒施,哀愍諸眾生,成就一切事,是故應持戒。

dāna-śīlavato nityaṃ sarva-sattva-anukampinaḥ /

常布施、持戒,憐愍諸有情,

siddhayanti sarvaśas-tulyās tasmāc chīlaparo bhavet //

令諸願成就,故應專注於戒。

常布施、持戒,憐愍諸有情,令諸願成就,故應專注於戒。


1.12. kasya kāryasiddhiḥ bhavati? 誰能令事業成就?

maitrīkaruṇāyuktasya gatākāṃkṣasya dehinaḥ /

parānugrahayuktasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.12 //

[日稱]與慈悲相應,不生於希望,為攝受於他,決定得成就。

[般若]與慈悲和合,遠離於悕望,利益諸眾生,所作必成就。

maitrī-karuṇā-yuktasya gata-ākāṃkṣasya dehinaḥ /

與慈、悲相應,不生於希望,

para-anugraha-yuktasya kārya-siddhir dhruvaṃ sthitā //

攝受他相應,事業成就,恆常而住。

與慈、悲相應,不生於希望,攝受他相應,事業成就,恆常而住。


1.13. 解脫彼貪瞋

santuṣṭasyāpramattasya sarvasattvahitaiṣiṇaḥ /

rāgadveṣavimuktasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.13 //

[日稱]解脫彼貪瞋,知足離過患,愛念於眾生,決定得成就。

santuṣṭasya apramattasya sarva-sattva-hita-eṣiṇaḥ /

知足、不放逸,尋求一切眾生的利益,

rāga-dveṣa-vimuktasya kārya-siddhir dhruvaṃ sthitā //

解脫彼貪、瞋,事業成就,恆常而住。

知足、不放逸,尋求一切眾生的利益,解脫彼貪、瞋,事業成就,恆常而住。


1.14.以平等質直

mitrāmitraprahīṇasya samacittasya dehinaḥ /

apāyagatibhinnasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.14 //

[日稱]以平等質直,無有冤親想,永脫諸惡趣,決定得成就。

mitra-amitra-prahīṇasya sama-cittasya dehinaḥ /

已捨冤、親想,心平等,

apāyagati-bhinnasya kāryasiddhir dhruvaṃ sthitā //

已壞諸惡趣,事業成就,恆常而住。

已捨冤、親想,心平等,已壞諸惡趣,事業成就,恆常而住。


1.15. 樂於法布施

evaṃ ca tasya dhīrasya dharmadānaratasya ca /

mātsaryerṣyāpramuktasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.15 //

[日稱]具足諸威儀,善平等說法,離慳嫉過失,決定得成就。

[般若]勇猛無虛誑,常行於法施,遠離慳嫉姤,所作必成就。

evaṃ ca tasya dhīrasya dharma-dāna-ratasya ca /

彼如是有智,樂於法布施,

mātsarya-īrṣyā-pramuktasya kāryasiddhir dhruvaṃ sthitā //

已脫慳與嫉,事業成就,恆常而住。

彼如是有智,樂於法布施,已脫慳與嫉,事業成就,恆常而住。


1.16.樂承事師尊

saṃvarasthasya śāntasya gurupūjāratasya ca /

kāryākāryavidhijñasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.16 //

[日稱]樂承事師尊,持戒修諸定,明了罪福相,決定得成就。

[般若]持戒寂滅人,尊重供養師,知應作不作,所作必成就。

saṃvara-sthasya śāntasya guru-pūjā-ratasya ca /

安住於律儀,寂靜,樂承事師尊,

kārya-akārya-vidhijñasya kārya-siddhir dhruvaṃ sthitā //

明了罪福相,事業成就,恆常而住。

安住於律儀,寂靜,樂承事師尊,明了罪福相,事業成就,恆常而住。


1.17.起勇猛精進

aśaṭhasyātidakṣasya priyavākyasya nityaśaḥ /

dhyānādhyayanaśaktasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.17 //

[日稱]起勇猛精進,坐禪若讀誦,愛語無諂曲,決定得成就。

[般若]不諂曲憎愱,常說於愛語,誠實不虛誑,所作必成就。

aśaṭhasya atidakṣasya priyavākyasya nityaśaḥ /

無諂曲,勇猛精進,常愛語,

dhyāna-adhyayana-śaktasya kārya-siddhir dhruvaṃ sthitā //

堪能坐禪、讀誦,事業成就,恆常而住。

無諂曲,勇猛精進,常愛語,堪能坐禪、讀誦,事業成就,恆常而住。


1.18. 於時及彼方

deśakālavidhijñasya sādhyāsādhyaṃ vijānataḥ /

śakyopāyavidhijñasya kāryasiddhir dhruvaṃ sthitā // Dhs_1.18 //

[日稱]於時及彼方,或作或止息,皆方便了知,決定得成就。

[般若]知處及知時,知可作不作,知有力無力,所作必成就。

deśa-kāla-vidhijñasya sādhya-asādhyaṃ vijānataḥ /

了知時及處,或作或止息,

śakya-upāya-vidhijñasya kāryasiddhir dhruvaṃ sthitā //

了知能力、方便,事業成就,恆常而住。

了知時及處,或作或止息,了知能力、方便,事業成就,恆常而住。


1.19. krodhādivijayasādhanamukhena dharmatāsvarūpanirūpaṇam以成就伏瞋恚等法門法性、自性、決定

akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā /

dharmeṇa nirjito 'dharmaḥ prabhayā vijitaṃ tamaḥ // Dhs_1.19 //

[日稱]無瞋伏瞋恚,忍辱除暴惡,正法捨非法,光明滅黑暗。

[法天]無瞋破瞋,忍辱破怨,法破非法,光破黑暗。

[般若]不瞋能伏瞋,忍伏麁惡心,法能伏非法,光明破闇冥。

akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā /

以無瞋伏瞋恚,以忍辱除暴惡,

dharmeṇa nirjito 'dharmaḥ prabhayā vijitaṃ tamaḥ //

以正法捨非法,以光明滅黑暗。

以無瞋伏瞋恚,以忍辱除暴惡,以正法捨非法,以光明滅黑暗。


1.20.satyādeḥ praśaṃsā 稱讚真實等

mṛṣāvākyaṃ satyahataṃ paiśunyaṃ ca samādhinā /

pārūṣyaṃ mārdava jitaṃ abaddhaṃ bandhanā jitam // Dhs_1.20 //

[日稱]真實遣虛妄,寂靜摧兩舌,憐愍息毀呰,無縛解纏縛。

[法天]實破妄語,定破兩舌,善破惡口,親破非親。

[般若]成實勝妄語,正語伏綺語,軟語勝惡口,能禁兩舌過。

mṛṣā-vākyaṃ satya-hataṃ paiśunyaṃ ca samādhinā /

以真實遣虛妄,以三昧摧兩舌,

pārūṣyaṃ mārdava jitaṃ abaddhaṃ bandhanā jitam //

憐愍息毀呰,無縛解纏縛。

以真實遣虛妄,以三昧摧兩舌,憐愍息毀呰,無縛解纏縛。


1.21. 慈心止殺害

prāṇātipāto maitryā ca steyaṃ dānaiḥ sadā jitam /

ayoniśomanaskāro yonijena sadā jitaḥ // Dhs_1.21 //

[日稱]慈心止殺害,樂施銷慳垢,以淨善對治,不如理作意。

[法天]慈破殺生,施破慳悋,念破非念。

[般若]慈心斷殺害,布施除慳貪,正念勝邪念,善念破惡念。

prāṇātipāto maitryā ca steyaṃ dānaiḥ sadā jitam /

慈心止殺害,布施勝偷盜,

ayoniśomanaskāro yonijena sadā jitaḥ //

以如理對治不如理作意。

慈心止殺害,布施勝偷盜,以如理對治不如理作意。


1.22. 以智照無明

avidyā vidyayā jitā divasena tathā kṣapā /

śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ // Dhs_1.22 //

[日稱]以智照無明,無常破常執,猶日昃月虧,遷流本如是。

[法天]明破無明,晝破於夜,白破黑月。

[般若]明能破無明,白日除黑闇,白月勝黑月,如是常得勝。

avidyā vidyayā jitā divasena tathā kṣapā /

以智照無明,白晝破暗夜,

śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ //

白月破黑月,一切皆恆勝。

以智照無明,白晝破暗夜,白月破黑月,一切皆恆勝。


1.23. 當自善思惟

mithyākāmeṣv avijito buddhayā tattvavicārayā /

āryāṣṭāṅgena mārgeṇa yonijena sadā jitaḥ // Dhs_1.23 //

[日稱]當自善思惟,觀察離邪欲,八聖道為因,能越諸惡趣。

[法天]邪欲思惟,真覺智破,惡趣難業,八聖道破。

[般若]智慧知真諦,勝於邪見欲,賢聖八分道,能破諸惡道。

mithyākāmeṣv avijito buddhayā tattva-vicārayā /

於諸邪欲,不能自制者,以覺、思惟真如,能勝。

ārya-aṣṭāṅgena mārgeṇa yonijena sadā jitaḥ //

以聖八支道的如理,恆時能得勝。

於諸邪欲,不能自制者,以覺、思惟真如,能勝。以聖八支道的如理,恆時能得勝。


1.24. 住四無所畏

vaiśāradyaiś caturbhiś ca kadarya jitam eva tat /

vismṛtiś ca hatā smṛtyā kṣaṇenātmānam eva ca // Dhs_1.24 //

[日稱]住四無所畏,能降諸恐怖,正念祛妄念,勝智摧邪智。

[法天]四無礙智,破諸訥鈍,智破無智。

[般若]如來四無畏,能破諸怖畏,憶念破忘失,智能破愚癡。

vaiśāradyaiś caturbhiś ca kadarya jitam eva tat /

以四無所畏,能降伏貪婪,

vismṛtiś ca hatā smṛtyā kṣaṇena ātmānam eva ca //

以正念祛妄念,以剎那摧毀我。

以四無所畏,能降伏貪婪,以正念祛妄念,以剎那摧毀我。


1.25. 樂住阿蘭若

araṇyavāsaniyatair jitā rāgavaśā narāḥ /

meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā // Dhs_1.25 //

[日稱]樂住阿蘭若,淡泊絕貪欲,譬如眾山中,須彌為最勝。

[法天]安住寂靜,破彼攀緣。

[般若]若住阿蘭若,則能破諸欲,須彌勝眾山,及以眾園林。

araṇya-vāsa-niyatair jitā rāga-vaśā narāḥ /

樂住阿蘭若,能勝住貪人,

meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā //

須彌勝眾山,樹木勝林園。

樂住阿蘭若,能勝住貪人,須彌勝眾山,樹木勝林園。


1.26. 如大海深廣

samudreṇa jitā sarve tīrthā (hi) jalasambhavāḥ /

ādityatejo vijitā sarve ca grahatārakāḥ // Dhs_1.26 //

[日稱]如大海深廣,能生諸珍寶,如皎日光明,映蔽諸宿曜。

[法天]風破於山,火破一切,海吞江河,日破星宿。

[般若]大海勝涓流,及以諸河池,日光勝眾星,亦勝於餘宿。

samudreṇa jitā sarve tīrthā (hi) jala-sambhavāḥ /

大海勝諸流,及以諸河池,

ādityatejo vijitā sarve ca graha-tārakāḥ //

日光能勝眾曜與星宿。

大海勝涓流,及以諸河池日光勝眾星,亦勝於餘宿。

sapta grahāḥ七曜,日月與火水木金土五星其行一日一易,七日一周,周而復始

astavimśati-naksatraṇi 二十八宿指二十八種星座。宿是星座的意思。亦即指太陰所運行的白道上的二十八星座,據宿曜經所述,即︰昂、畢、觜、參、井、鬼、柳、星、軫、亢、張、翼、角、氐、女、斗、牛、箕、尾、心、房、虛、危、室、奎、壁、婁、胃。


1.27. 法式勝無法

nityā jitā anityena dāridrayaṃ dānasampadā /

śāṭhyaṃ na mārdava jitaṃ satyenānṛtiko hataḥ // Dhs_1.27 //

[法天]富破貧窮。

[般若]法式勝無法,布施破貧窮,質直勝諂曲,實能破妄語。

nityā jitā anityena dāridrayaṃ dānasampadā /

無常勝恆常,布施破貧窮,

śāṭhyaṃ na mārdava jitaṃ satyena anṛtiko hataḥ //

曲不勝柔順,諦語止謊言。

無常勝恆常,布施破貧窮,曲不勝柔順,諦語止謊言。


1.28. 無生止有生

bhūtena nirjito 'bhūto vahninā tarusampadaḥ /

pipāsā vijitā toyair jighatsā bhojanais tathā // Dhs_1.28 //

[日稱]無生止有生,如火然槁木,亦如妙飲食,能除於飢渴。

[法天]火破於寒,水破於渴,食破於飢。

[般若]吉能破不吉,火能燒眾薪,水能破於渴,食則能除飢。

bhūtena nirjito 'bhūto vahninā taru-sampadaḥ /

真實止無實,火能燒眾薪,

pipāsā vijitā toyair jighatsā bhojanais tathā //

水能破於渴,食則能除飢。

真實止無實,火能燒眾薪,水能破於渴,食則能除飢。


1.29.vīryapraśaṃsā稱讚精進

siṃhena vijitāḥ sarve mṛgāḥ sattvādhikāśca ye /

santāpena mahecchā ca jitā nityaṃ prakīrtyate // Dhs_1.29 //

[日稱]如師子進止,能伏諸群獸,知足絕貪求,無畏亦如是。

[法天]足破不足。

[般若]師子心勇健,勝於一切獸,知足勝悕望,智者如是說。

siṃhena vijitāḥ sarve mṛgāḥ sattva-adhikāś ca ye /

師子能伏諸群獸,與有情殊勝者,

santāpena mahecchā ca jitā nityaṃ prakīrtyate //

知足勝悕望,智者常稱讚。

師子能伏諸群獸,與有情殊勝者,知足勝悕望,智者常稱讚。


1.30. 仁慈世共稱

dayā praśasyate nityam adayā naiva śasyate /

vīryeṇa nirjitaṃ sarva kausīdyaṃ mohavardhanam // Dhs_1.30 //

[日稱]仁慈世共稱,捨此咸輕鄙,懈怠與顓愚,精進能除斷。

[法天]恒讚於悲,不讚無悲。

[般若]悲愍者常勝,無悲為減劣,智慧能調伏,智者如是說。

dayā praśasyate nityam adayā na eva śasyate /

仁慈世共稱,捨此咸輕鄙,

vīryeṇa nirjitaṃ sarva kausīdyaṃ moha-vardhanam //

精進能除斷,懈怠與愚癡。

仁慈世共稱,捨此咸輕鄙,精進能除斷,懈怠與愚癡。


1.31. 如有暴惡人

tattvadarśipuruṣapraśaṃsā jñānādhikaiḥ sadā dāntaiḥ puruṣais tattvada(rśi)bhiḥ /

vijitāḥ krūrakarmāṇo mithyāvādādhikā narāḥ // Dhs_1.31 //

[日稱]如有暴惡人,非理相加謗,智者以誠言,安忍能除遣。

[法天]妄語惡業,破墜有情,善說真如,破有為慧。

[般若]眾惡邪見業,多作諸妄語。

tattva-darśi-puruṣa-praśaṃsā jñānādhikaiḥ sadā dāntaiḥ puruṣais tattvada(rśi)bhiḥ /

見真實者的名聲、智慧殊勝者、已調伏者、見真實者。

vijitāḥ krūra-karmāṇo mithyā-vāda-adhikā narāḥ //

常勝行為暴惡、邪論增上者。

見真實者的名聲、智慧殊勝者、已調伏者、見真實者,常勝行為暴惡、邪論增上者。


1.32. 諸天降脩羅

buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ /

asurā vijitā devair dharmateyaṃ vyavasthitā // Dhs_1.32 //

[日稱]諸天降脩羅,由信樂正法,佛出於世間,能制諸外道。

[法天]如佛世尊,能破外道,天諸勢力,破阿修羅。

[般若]如是外道中,如來最殊勝,天勝阿修羅,以其法勝故。

buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ /

佛制諸外道,一切不實論,

asurā vijitā devair dharmatā iyaṃ vyavasthitā //

諸天勝脩羅,此法性所住。

佛制諸外道,一切不實論,諸天勝脩羅,此法性所住。

// iti jitavargaḥ prathamaḥ //


1.伏除煩惱品第一

稽首三有最勝尊,吉祥無垢盡諸漏,愚夫為惑所沈溺,能以等慈而拔濟。

依正法念處,廣大契經海,集成此伽陀,為作世間眼。

當發生淨信,精進不放逸,棄背於六塵,修習微妙智。

樂布施持戒,忍辱諸禪定,以四無量心,利樂諸含識。

若散亂放逸,起暴惡邪見,常發虛妄言,當墮於地獄。

若慳悋憎嫉,遠離於善法,樂損惱眾生,定墮餓鬼趣。

若破壞正法,愚癡著染欲,耽飲食睡眠,當獲畜生報。

身語意三種,造作諸不善,為業之所纏,數數而增長。

如是彼愚夫,展轉無休息,智者善修習,當得寂靜樂。

了知是業果,棄捨於放逸,以智慧揀擇,此善無過上。

常樂修惠施,堅固持淨戒。憐愍諸有情,令所願成就。

與慈悲相應,不生於希望,為攝受於他,決定得成就。

解脫彼貪瞋,知足離過患,愛念於眾生,決定得成就。

以平等質直,無有冤親想,永脫諸惡趣,決定得成就。

具足諸威儀,善平等說法,離慳嫉過失,決定得成就。

樂承事師尊,持戒修諸定,明了罪福相,決定得成就。

起勇猛精進,坐禪若讀誦,愛語無諂曲,決定得成就。

於時及彼方,或作或止息,皆方便了知,決定得成就。

無瞋伏瞋恚,忍辱除暴惡,正法捨非法,光明滅黑暗。

真實遣虛妄,寂靜摧兩舌,憐愍息毀呰,無縛解纏縛。

慈心止殺害,樂施銷慳垢。以淨善對治,不如理作意。

以智照無明,無常破常執。猶日昃月虧,遷流本如是。

當自善思惟,觀察離邪欲。八聖道為因,能越諸惡趣。

住四無所畏,能降諸恐怖,正念祛妄念,勝智摧邪智。

樂住阿蘭若,淡泊絕貪欲。譬如眾山中,須彌為最勝。

如大海深廣,能生諸珍寶;如皎日光明,映蔽諸宿曜。

無生止有生,如火然槁木,亦如妙飲食,能除於飢渴。

如師子進止,能伏諸群獸,知足絕貪求,無畏亦如是。

仁慈世共稱,捨此咸輕鄙,懈怠與顓愚,精進能除斷。

如有暴惡人,非理相加謗,智者以誠言,安忍能除遣。

諸天降脩羅,由信樂正法,佛出於世間,能制諸外道。


2. 正法念處經卷第六十

信及不放逸,精進知止足,集智近善友,此六解脫因。

施戒善寂滅,慈心利眾生,及行悲喜捨,此法得因緣。

輕躁近惡友,麁獷喜妄語,邪見放逸行,此法地獄因。

慳嫉苦惡語,放逸行離善,心常貪他物,聖說餓鬼因。

近癡離智慧,愛欲遠正法,貪食樂睡眠,佛說畜生因。

若人身口意,作三種不善,如是無智人,則墮於地獄。

既知業果已,應捨離放逸,當起智慧心,此樂為無上。


3.正法念處經卷第三十二

不瞋能伏瞋,忍伏麁惡心,法能伏非法,光明破闇冥;

成實勝妄語,正語伏綺語,軟語勝惡口,能禁兩舌過;

慈心斷殺害,布施除慳貪,正念勝邪念,善念破惡念;

明能破無明,白日除黑闇,白月勝黑月,如是常得勝。

智慧知真諦,勝於邪見欲,賢聖八分道,能破諸惡道;

如來四無畏,能破諸怖畏,憶念破忘失,智能破愚癡;

若住阿蘭若,則能破諸欲,須彌勝眾山,及以眾園林。

大海勝涓流,及以諸河池;日光勝眾星,亦勝於餘宿。

法式勝無法,布施破貧窮;質直勝諂曲,實能破妄語;

吉能破不吉,火能燒眾薪;水能破於渴,食則能除飢。

師子心勇健,勝於一切獸;知足勝悕望,智者如是說。

悲愍者常勝,無悲為減劣;智慧能調伏,智者如是說。

眾惡邪見業,多作諸妄語,如是外道中,如來最殊勝。

天勝阿修羅,以其法勝故,我當破一切,何況汝一身。

汝阿修羅使,汝勿生悕望,今此師子座,智者所應住。


4.妙法聖念處經卷第七。

爾時,帝釋天主復說頌曰:

無瞋破瞋,忍辱破怨,法破非法,

光破黑暗;實破妄語,定破兩舌,

善破惡口,親破非親;慈破殺生,

施破慳悋,念破非念,明破無明;

晝破於夜,白破黑月;邪欲思惟,

真覺智破;惡趣難業,八聖道破;

四無礙智,破諸訥鈍;智破無智,

安住寂靜,破彼攀緣;風破於山,

火破一切,海吞江河,日破星宿;

富破貧窮,火破於寒,水破於渴,

食破於飢;足破不足,恒讚於悲,

不讚無悲。妄語惡業,破墜有情;

善說真如,破有為慧,如佛世尊,

能破外道;天諸勢力,破阿修羅。

帝釋告言:我降汝等,一切天眾。

所以者何?住正法者,威勢若斯。