2019年9月6日 星期五

法蘊足論-21.緣起品-10.愛緣取

12.愛緣取
1)第一釋-欲貪
云何愛緣取?謂彼初生,說名為愛。愛增盛位,轉名為取。
10. (tṛṣṇāpratyayam upādānam)
uddānaṃ //tatprathamābhinipātaḥ kāmaiś cāvekṣāvāṃs tathā
dṛṣṭir vicikitsā upādānaṃ vibhāgo nandam eva ca //
tṛṣṇāpratyayam upādānaṃ katamad / āha / yat prathamābhinipātaṃ (DhskD 11r7) tṛṣṇāvaipulyam upādānaṃ yathā katham iti /
此復如何?謂如有一,於諸欲境,繫心觀察,起欲貪纏。
yathā khalv ihaikatyaḥ kāmeṣv avekṣāvān bhavati pratibaddhacittaḥ kāmarāgaparyavasthānaṃ utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati (DhskD 11r8) adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ pūrṇāt pūritataraṃ /
前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ tad ucyante tṛṣṇāpratyayaṃ upādānaṃ /

2)第二釋-色貪纏、無色貪
復如有一,於諸色境,或無色境,繫心觀察,起色貪纏,或無色貪纏。
yathā khalv ihaikatyo rūpeṣv ārūpyeṣv avekṣāvān bhavati pratibaddhacitta (DhskD 11r9) ārūpyarāgaparyavasthānam utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ /
前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānam* / (DhskD 11r10) tad ucyate tṛṣṇāpratyayam upādānaṃ /

3)第三釋-有身見
復次,險坑經中,佛作是說:吾為汝等諸苾芻眾,宣說簡擇諸蘊法要,謂四念住、四正勝、四神足、五根、五力、七等覺支、八支聖道。
asti khalv evam uktaṃ bhagavatā pātaleyavyākaraṇe / deśitā vo bhikṣavo mayā dharmāḥ skandhānāṃ pravicayāya / yad uta catvāri smṛtyupasthānāni catvāri samyakpradhānāni (DhskD 11v1) catvāra ṛddhipādāḥ paṃcendriyāṇi paṃca balāni sapta bodhyaṃgāny āryāṣṭāṃgo mārga /
a.如是宣說簡擇諸蘊正法要時,而有一類懷愚癡者,於我所說,不住猛利信愛、恭敬,彼遲證得無上漏盡。
evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya / atha ca punar ihaikatyā mohapuruṣā na tīvracchandā viharanti na tīvrasnehā na tīvrapremāṇo (DhskD 11v2) na tīvrapramādās / te dhandham evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya /
b.復有一類懷聰叡者,於我所說,能住猛利信愛、恭敬,彼速證得無上漏盡。
evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya / atha ca punar ihaikatyāḥ kulaputrāḥ atīvatīvracchandā viharanti atīvatīvrasnehā (DhskD 11v3) atīvatīvrapremāṇo 'tīvatīvrapramādās / te kṣipram evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya /
c.復有一類,於我所說色蘊法中,等隨觀我。
evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya / atha ca punar ihaikatyo rūpam ātmataḥ (DhskD 11v4) samanupaśyati /
此能觀行,以誰為緣?用誰為集?是誰種類?從誰而生?謂無明觸所生諸受為緣生愛。
yā sā samanupaśyanā saṃskārās te / te punaḥ saṃskārāḥ kin nidānāḥ kiṃ samudayāḥ kiṃ jātīyāḥ kiṃ prabhavāḥ / avidyāsaṃsparśajaṃ bhikṣavo vedayitaṃ pratītya tṛṣṇotpannā /
此所生行,以彼為緣,用彼為集,是彼種類,從彼而生。
tatas te saṃskārās /
d.此能生愛,以誰為緣?用誰為集?是誰種類?從誰而生?謂無明觸所生諸受。此所生愛,以受為緣,用受為集,是受種類,從受而生。
tṛṣṇā punar bhikṣavaḥ (DhskD 11v5) kin nidānā kiṃ samudayā kiṃ jātīyā kiṃ prabhavā / tṛṣṇā bhikṣavo vedanānidānā vedanāsamudayā vedanājātīyā vedanāprabhavā /
e.此能生受,以誰為緣?用誰為集?是誰種類?從誰而生?謂無明觸。此所生受,以觸為緣,用觸為集,是觸種類,從觸而生。
vedanā punar bhikṣavaḥ kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā / vedanā bhikṣavaḥ (DhskD 11v6) sparśanidānā sparśasamudayā sparśajātīyā sparśaprabhavā /
f.此能生觸,以誰為緣?用誰為集?是誰種類?從誰而生?謂六處。此所生觸,以六處為緣,用六處為集,是六處種類,從六處而生。
sparśaḥ kinnidānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabhavaḥ / sparśo bhikṣavaḥ ṣaḍāyatananidānaḥ ṣaḍāyatanasamudayaḥ ṣaḍāyatanajātīyaḥ (DhskD 11v7) ṣaḍāyatanaprabhavaḥ /
如是六處,無常、有為,是所造作,從眾緣生。
tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ /
如是觸、受、愛能觀行,亦無常、有為,是所造作,從眾緣生。
so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā / (DhskD 11v8)
此等隨觀色為我者,是有身見,現所起纏。
sa rūpam ātmeti samanupaśyatīti satkāyadṛṣṭiparyavasthānam utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ (DhskD 11v9) /
前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /
[參考]雜阿含57經
1)座中有一比丘作是念:云何知、云何見,疾得漏盡?爾時,世尊知彼比丘心之所念,告諸比丘:若有比丘於此座中作是念:云何知、云何見,疾得漏盡者?我已說法言:當善觀察諸陰,所謂四念處、四正勤、四如意足、五根、五力、七覺分、八聖道分。我已說如是法,觀察諸陰。
2)而今猶有善男子不勤欲作、不勤樂、不勤念、不勤信,而自慢惰,不能增進得盡諸漏。
3)若復善男子於我所說法,觀察諸陰,勤欲、勤樂、勤念、勤信,彼能疾得盡諸漏。
4)愚癡無聞凡夫於色見是我,若見我者,是名為行。彼行何因?何集?何生?何轉?無明觸生愛,緣愛起彼行。
5)彼愛何因?何集?何生?何轉?彼愛受因、受集、受生、受轉。
6)彼受何因?何集?何生?何轉?彼受觸因、觸集、觸生、觸轉。
7)彼觸何因?何集?何生?何轉?謂彼觸六入處因、六入處集、六入處生、六入處轉。
8)彼六入處無常、有為、心緣起法;彼觸、受、愛、行,亦無常、有為、心緣起法。

4)第四釋-有身見
a.有不於色等隨觀我,而等隨觀我有諸色。
na haiva rūpam ātmeti samanupaśyaty api tu rūpavantam ātmānaṃ samanupaśyati /
b.有不等隨觀我有諸色,而等隨觀色是我所。
na haiva rūpavantam ātmānaṃ saṃanupaśyaty api (DhskD 11v10) tu rūpam ātmīyaṃ samanupaśyati /
c.有不等隨觀色是我所,而等隨觀我在色中。
na haiva rūpam ātmīyaṃ samanupaśyaty api tu rūpe ātmānaṃ samanupaśyati /
d.有不等隨觀我在色中,而等隨觀受、想、行、識為我。
na haiva rūpe ātmānaṃ samanupaśyaty api tu vedanām ātmataḥ samanupaśyati /
e.有不等隨觀受、想、行、識為我,而等隨觀我有受、想、行、識。
na haiva vedanām ātmataḥ (DhskD 12r1) saṃanupaśyaty api tu vedanāvantam ātmānaṃ samanupaśyati /
f.有不等隨觀我有受、想、行、識,而等隨觀受、想、行、識是我所。
na haiva vedanāvantaṃ ātmānaṃ samanupaśyaty api tu vedanām ātmīyāṃ samanupaśyati /
g.有不等隨觀受、想、行、識是我所,而等隨觀我在受、想、行、識中。
na haiva vedanām ātmīyāṃ samanupaśyaty api tu vedanāyām ātmānaṃ samanupaśyati /(DhskD 12r2) na haiva vedanāyām ātmānaṃ samanupaśyaty api tu saṃjñām ātmataḥ samanupaśyati / na haiva saṃjñām ātmataḥ samanupaśyaty api tu saṃjñāvantam ātmānaṃ samanupaśyati / na haiva saṃjñāvantam ātmānaṃ samanupaśyaty api tu saṃjñām ātmīyāṃ (DhskD 12r3) samanupaśyati / na haiva saṃjñām ātmīyāṃ samanupaśyaty api tu saṃjñāyām ātmānaṃ samanupaśyati /na haiva saṃjñāyām ātmānaṃ samanupaśyaty api tu saṃskārān ātmataḥ samanupaśyati / na haiva saṃskārān ātmataḥ (DhskD 12r4) samanupaśyaty api tu saṃskāravantam ātmānaṃ samanupaśyati / vistaraḥ / vijñānam ātmataḥ samanupaśyati / na haiva vijñānam ātmataḥ samanupaśyaty api tu vijñānavantam ātmānaṃ samanupaśyati / na haiva vijñānavantam ātmānaṃ (DhskD 12r5) samanupaśyati api tu vijñānam ātmīyaṃ samanupaśyati / na haiva vijñānam ātmīyaṃ samanupaśyaty api tu vijñāne ātmānaṃ samanupaśyati /
h.有不等隨觀我在受、想、行、識中,而起疑、惑。
na haiva vijñāne ātmānaṃ samanupaśyaty api tu kāṃkṣī bhavati vicikitsī /
i.有不起疑、惑,而起有見、無有見。
na haiva kāṃkṣī bhavati vicikitsī api (DhskD 12r6) tu bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ /
j.有不起有見、無有見,而不離我慢。
na haiva bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ api tv astīti vācādhigataṃ bhavaty / ayam aham asmīti samanupaśyati /
故由等隨觀我及我所,而起我慢。
yo 'sāv asmīty adhigamo 'yam aham asmīty adhigamo / yāsāv asmīti samanupaśyanā (DhskD 12r7) 
saṃskārās te /
此我慢行,以誰為緣?用誰為集?是誰種類?從誰而生?謂無明觸所生諸受為緣生愛。此所生行,以彼為緣,用彼為集,是彼種類,從彼而生。廣說乃至。
te punaḥ saṃskārāḥ kiṃ nidānāḥ kiṃ samudayāḥ kiṃ jātīyāḥ kiṃ prabhavā / vistareṇa yāvat /
如是六處,無常、有為,是所造作,從眾緣生。
tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ /
如是觸、受、愛、我慢行,亦無常、有為,是所造作,從眾緣生。
so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā (DhskD 12r8) te 'pi saṃskārāḥ sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā asmīty adhigatā bhavaty / 
如是我慢,是有身見,所起慢纏。
ayam aham asmīti saṃanupaśyati / satkāyadṛṣṭiparyavasthānaṃ utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād anyat (DhskD 12r9) paryavasthānam utpādayati adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ paripūrṇāt paripūrṇataraṃ /
前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
iti pūrvakaṃ paryavasthānaṃ trṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /
[參考]雜阿含57經
1)如是觀者,而見色是我。
2)不見色是我,而見色是我所。
3)不見色是我所,而見色在我。
4)不見色在我,而見我在色。
5)不見我在色,而見受是我。
6)不見受是我,而見受是我所。
7)不見受是我所,而見受在我。
8)不見受在我,而見我在受。
9)不見我在受,而見想是我。
10)不見想是我,而見想是我所。
11)不見想是我所,而見想在我。
12)不見想在我,而見我在想。
13)不見我在想,而見行是我。
14)不見行是我,而見行是我所。
15)不見行是我所,而見行在我。
16)不見行在我,而見我在行。
17)不見我在行,而見識是我。
18)不見識是我,而見識是我所。
19)不見識是我所,而見識在我。
20)不見識在我,而見我在識。
21)不見我在識,復作斷見、壞有見。
22)不作斷見、壞有見,而不離我慢。
23)不離我慢者,而復見我,見我者即是行。
24)彼行何因?何集?何生?何轉?如前所說,乃至我慢。作如是知、如是見者,疾得漏盡。

5)第五釋-邊執見
a.復次,有執世間常,或無常,或亦常亦無常,或非常非無常。
api khalu śāśvato lokaḥ (DhskD 12r10) antagrāhadṛṣṭiparyavasthānam utpādayaty adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataram / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / aśāśvato (DhskD 12v1) lokaḥ / śāśvataś cāśāśvataś ca / naiva śāśvato nāśāśvataḥ /
b.執世間有邊,或無邊,或亦有邊亦無邊,或非有邊非無邊。
antavān lokaḥ / anantavān lokaḥ / antavāṃś cānantavāṃś ca / naivāntavān anantavāṃś ca /
c.執命者即身,執命者異身。
sa jīvas tac charīraṃ / anyo jīvo 'nyac charīraṃ bhavati /
d.執如來死後是有,或非有,或亦有亦非有,或非有非非有,皆是邊執見,現所起纏。
tathāgataḥ paraṃ maraṇān na bhavati / tathāgataḥ (DhskD 12v2) paraṃ maraṇād bhavati ca na bhavati ca / naiva bhavati na na bhavati paraṃ maraṇād / antagrāhadṛṣṭiparyavasthānam utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād yāvat paripūrṇāt paripūrṇataraṃ /
前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam (DhskD 12v3) upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /
[參考]雜阿含408經
有眾多比丘集於食堂,作如是論,或謂世間有常,或謂世間無常、世間有常無常、世間非有常非無
常,世間有邊、世間無邊、世間有邊無邊、世間非有邊非無邊,是命是身、命異身異,如來死後有、如來死後無、如來死後有無、如來死後非有非無。

6)第六釋-邪見
a.復次,有執世尊非如來、應、正等覺,乃至非天人師。
api khalu na bhagavāṃs tathāgato 'rhan samyaksaṃbuddho na vidyācaraṇasaṃpanno na sugato lokavid anuttaraḥ puruṣadaṃyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ mithyā dṛṣṭiparyavasthānaṃ (DhskD 12v4) utpādayati / sa tasmāt paryavasthānād vistareṇa paripūrṇāt paripūrṇataraṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /
b.執佛正法非善說、現見乃,至非智者內證。
na svākhyāto bhagavato dharmo na sāṃdṛṣṭiko na nirjvaraḥ nākālikaḥ naupanāyiko naihipaśyakaḥ (DhskD 12v5) na pratyātmavedanīyo vijñair /
c.執佛弟子非具足妙行,乃至非隨法行。
na supratipanno bhagavataḥ śrāvakasaṃgho na ṛjupratipanno na nyāyapratipanno na sāmīcīpratipanno nānudharmacārī /
d.或執無苦、無集、無滅、無道。
na duḥkhaṃ / na samudayo / na nirodho / na mārgo /
e.或執無一切行無常,無一切法無我,無涅槃寂靜。皆是邪見,現所起纏。
na sarvasaṃskārā (DhskD 12v6) anityā / na sarvadharmā anātmāno / na śāntaṃ nirvāṇam / iti mithyādṛṣṭiparyavasthānam utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。
sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvad /
前所起纏,說名為愛。現所起纏,轉名為取。是名為緣取。
iti pūrvakaṃ paryavasthānaṃ (DhskD 12v7) tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānam iti /
[參考]雜阿含970經
1)世尊告舍羅步:若復有言:沙門瞿曇非如來、應、等正覺。我若善諫、善問,善諫、善問時,彼則遼落說諸外事。或忿恚慢覆,對閡不忍,無由能現。或默然抱愧低頭,密自思省,如今舍羅步。
2)若復作如是言:非沙門瞿曇無正法、律者。我若善諫、善問,彼亦如汝今日默然而住。
3)若復有言:非沙門瞿曇聲聞善向者。我若善諫、善問,彼亦乃至如汝今日默然而住。

7)第七釋-見取
復次,有執世間是常,此實餘迷謬。或是無常,乃至如來死後非有非非有,此實餘迷謬。皆是見取,現所起纏。
api khalu śāśvato loka idam eva satyaṃ moham anyad / iti dṛṣṭiparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam (DhskD 12v8) utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / śāśvato loko vistareṇa yāvac caiva bhavati tathāgataḥ paraṃ maraṇād iti idam eva satyaṃ mohaṃ anyad / (DhskD 12v9) iti dṛṣṭiparāmarśaparyavasthānam utpādayati /
彼從此纏,復起餘纏。增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayaṃ upādānaṃ /
[參考]雜阿含962經
佛告婆蹉種出家:我不作如是見、如是說:世間常,是則真實,餘則虛妄。云何瞿曇作如是見、如是說:世間無常、常無常、非常非無常,有邊、無邊、邊無邊、非邊非無邊,命即是身、命異身異,如來有後死、無後死、有無後死、非有非無後死?佛告婆蹉種出家:我不作如是見、如是說,乃至非有非無後死。爾時,婆蹉種出家白佛言:瞿曇!於此見,見何等過患,而於此諸見,一切不說?佛告婆蹉種出家:若作是見,世間常,此則真實,餘則虛妄者,此是倒見、此是觀察見、此是動搖見、此是垢污見、此是結見,是苦、是閡、是惱、是熱,見結所繫,愚癡無聞凡夫於未來世,生、老、病、死、憂、悲、惱、苦生。婆蹉種出家!若作是見,世間無常、常無常、非常非無常,有邊、無邊、邊無邊、非有邊非無邊,是命是身、命異身異,如來有後死、無後死、有無後死、非有非無後死。此是倒見,乃至憂、悲、惱、苦生。

8)第八釋-戒禁取
復次,有起戒取,或起禁取,或起戒禁取。謂此戒、此禁、此戒禁,能清淨,能解脫,能出離,能超苦樂,至超苦樂處。皆是戒禁取,現所起纏。
api khalu śīlaṃ parāmṛśati (DhskD 12v10) śīlena śucyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti / śīlavrataparāmarśaparyavasthānam utpādayati /
彼從此纏,復起餘纏,增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
sa tasmāt paryavasthānād anyat paryavasthānaṃ utpādayati (DhskD 13r1) / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / vrataṃ parāmṛśati yad ubhayataḥ śīlavrataṃ parāmṛśati / śīlavratena śucyati mucyate niryāti yāvat sukhaduḥkhaṃ vyatikramam anuprāpnoti (DhskD 13r2) / śīlavrataparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /
[參考]雜阿含1039經
世尊問淳陀長者:汝今愛樂何等沙門、婆羅門淨行?淳陀白佛:有沙門、婆羅門,奉事於水,事毘濕波天,執杖澡罐,常淨其手。如是正士能善說法言:善男子!月十五日,以胡麻屑、菴摩羅屑以澡其髮,修行齋法,被著新淨長髮白[疊*毛],牛糞塗地而臥其上。善男子!晨朝早起,以手觸地,作如是言:此地清淨,我如是淨。手執牛糞團并把生草,口說是言:此是清淨,我如是淨。若如是者,見為清淨,不如是者,永不清淨。世尊!如是像類沙門、婆羅門,若為清淨,我所宗仰。

9)第九釋
a.復次,有於世尊而起猶預,為是如來、應、正等覺?為非如來、應、正等覺?乃至為是天人師?為非天人師?
api khalu tathāgato bhagavān arhan samyaksaṃbuddho (DhskD 13r3) neti vicikitsāparyavasthānam utpādayati / sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / vidyācaraṇasaṃpanno na vidyācaraṇasaṃpannaḥ (DhskD 13r4) / sugato lokavit* na sugato lokavit* / anuttaro nānuttaraḥ / puruṣadamyasārathiḥ na puruṣadamyasārathiḥ / śāstā devamanuṣyāṇāṃ na śāstā devamanuṣyāṇāṃ / buddho bhagavān na buddho bhagavān * /
b.於佛正法而起猶預,為是善說、現見?為非善說、現見?乃至為是智者內證?為非智者內證?
(DhskD 13r5) svākhyāto bhagavato dharmo na svākhyāto bhagavato dharmaḥ / sāṃdṛṣṭiko na sāṃdṛṣṭiko / nirjvaro na nirjvaraḥ / ākāliko nākālikaḥ / aupanāyiko naupanāyikaḥ / aihidarśiko naihidarśikaḥ / pratyātmavedanīyo (DhskD 13r6) vijñaiḥ na pratyātmavedanīyo vijñaiḥ /
c.於佛弟子而起猶預,為是具足妙行?為非具足妙行?乃至為是隨法行?為非隨法行?
supratipanno bhagavataḥ śrāvakasaṃgho na supratipanno bhagavataḥ śrāvakasaṃghaḥ / ṛjupratipanno na ṛjupratipanno / nyāyapratipanno na nyāyapratipanno (DhskD 13r7) / dharmānudharmapratipanno na dharmānudharmapratipannaḥ / sāmīcīpratipanno na sāmīcīpratipannaḥ / anudharmacārī nānudharmacārī /
d.於四聖諦而起猶預,為是苦?為非苦?乃至為是道?為非道?
duḥkhaṃ na duḥkhaṃ / samudayo na samudayo / nirodho na nirodhaḥ / mārgo na mārgaḥ /
e.於三法印而起猶預,為一切行無常?為非一切行無常?為一切法無我?為非一切法無我?為涅槃寂靜?為非涅槃寂靜。此皆是疑,現所起纏。彼從此纏,復起餘纏,增上、轉增上,猛利、轉猛利,圓滿、轉圓滿。前所起纏,說名為愛。後所起纏,轉名為取。是名愛緣取。
sarvasaṃskārā (DhskD 13r8) anityā na sarvasaṃskārā anityāḥ / sarvadharmā anātmānaḥ na sarvadharmā anātmānaḥ / śāntaṃ nirvāṇaṃ na śāntaṃ nirvāṇaṃ / iti vicikitsāparyavasthānam utpādayati / vistareṇa yāvat paścimakam upādānam* / (DhskD 13r9) tad ucyate tṛṣṇāpratyayam upādānaṃ /
[參考]
1.雜阿含419經
世尊告諸比丘:若比丘於佛有疑者,則於苦聖諦有疑,苦集聖諦、苦滅聖諦、苦滅道跡聖諦則有疑惑;若於法、僧有疑者,則於苦聖諦疑惑,苦集聖諦、苦滅聖諦、苦滅道跡聖諦疑惑;若於佛不疑
惑者,則於苦聖諦不疑惑,苦集聖諦、苦滅聖諦、苦滅道跡聖諦不疑惑;若於法、僧不疑惑者,則於苦聖諦不疑惑,苦集聖諦、苦滅聖諦、苦滅道跡聖諦不疑惑。
2.雜阿含420經
爾時,世尊告諸比丘:若沙門、婆羅門於苦聖諦有疑者,則於佛有疑,於法、僧有疑;若苦、集、
滅、道疑者,則於佛有疑,於法、僧有疑。若於苦聖諦無疑者,則於佛無疑,於法、僧無疑;於集、
滅、道聖諦無疑者、則於佛無疑、於法、僧無疑。
3.雜阿含1265經
跋迦梨言:尊者!大師善知所知,善見所見;彼二天者亦善知所知,善見所見。然我今日於色常、無常,決定無疑;無常者是苦,決定無疑。若無常、苦者,是變易法,於彼無有可貪、可欲,決定無疑。受、想、行、識亦復如是。

10)第十釋
復次,一切四取皆以愛為緣,用愛為集,是愛種類,從愛而生。
api khalu sarvāṇy eva catvāry upādānāni tṛṣṇāsamudayāni tṛṣṇājātīyāni tṛṣṇāprabhavāni /
何等四取?一欲取,二見取,三戒禁取,四我語取。
katamāni catvāri / kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmavādopādānaṃ (DhskD 13r10) /
a.云何欲取?謂欲界繫,除諸見,餘結、縛、隨眠、隨煩惱纏,是名欲取。
kāmopādānaṃ katamad / āha / kāmapratisaṃyuktāṃ dṛṣṭiṃ śīlavrataṃ ca sthāpya yāni tadanyāni kāmapratisaṃyuktāni saṃyojanabandhanānuśayopakleśa-paryavasthānāni idam ucyate (DhskD 13v1) kāmopādānaṃ /
b.云何見取?謂有身見、邊執見、邪見、見取。如是四見。是名見取。
dṛṣṭyupādānaṃ katamad / āha / catasro dṛṣṭayo dṛṣṭyupādānam ity ucyate satkāyadṛṣṭir antagrāhadṛṣṭir mithyādṛṣṭir dṛṣṭiparāmarśa itīmāś catasro dṛṣṭayo / dṛṣṭyupādānam ity ucyate /
c.云何戒禁取?謂有一類,取戒、取禁、取戒禁,為能清淨,能解脫,能出離,能超苦樂,至超苦樂處,是名戒禁取。
śīlavratopādānaṃ katamad / yathā (DhskD 13v2) khalv ihaikatyaḥ śīlaṃ parāmṛśati vistareṇa yāvat* / ubhayena śīlavratena śucyati mucyate niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramam anuprāpnoti / idam ucyate śīlavratopādānaṃ /
d.云何我語取?謂色、無色界繫,除諸見,餘結、縛、隨眠、隨煩惱纏,是名我語取。
ātmavratopādānam (DhskD 13v3) ātmavādopādānaṃ katamat* / rūpārūpyapratisaṃyuktāṃ dṛṣṭiṃ śīlavrataṃ ca sthāpya tadanyāni rūpārūpyapratisaṃyuktāni saṃyojanabandhanānuśayopakleśa-paryavasthānānīdam ucyate ātmavādopādānaṃ /(DhskD 13v4)
[參考]雜阿含490經
閻浮車問舍利弗:所謂取者,云何為取?舍利弗言:取者,四取謂欲取、我取、見取、戒取。

11)第十一釋
復次,大因緣經中,尊者慶喜問佛:諸取為有緣不?佛言:有緣,此緣謂愛。廣說乃至。
api khalv evam uktaṃ bhagavatā mahānidāne vyākaraṇe āyuṣmaty ānande / asti pratyayam ānandopādānaṃ vistareṇa yāvat /
若全無愛為可施設有諸取不?不也!世尊!
tṛṣṇā ced ānanda nābhaviṣyad api nu kasya cit kā cit tṛṣṇābhaviṣyan / no bhadanta / sarvaśo vā punar ānanda (DhskD 13v5) tṛṣṇāyām asatyām api nu upādānaṃ prajñāpayeta / no bhadanta /
是故,慶喜!諸取皆以愛為其緣,是名愛緣取。如是諸取,愛為緣,愛為依,愛為建立故,起、等起,生、等生,聚集、出現,故名愛緣取。
tasmāt tarhy ānanda etan nidānam eṣa hetur eṣa samudaya eṣa pratyayaḥ upādānasya yad uta tṛṣṇā tṛṣṇāpratyayam upādānaṃ / iti (DhskD 13v6) yad uktam idaṃ me tat pratyuktam iti //
[參考]中阿含97大因經
阿難!緣愛有受者,此說緣愛有受,當知所謂緣愛有受。
阿難!若無愛,各各無愛者,設使離愛,當復有受立於受耶?答曰:無也。
阿難!是故當知是受因、受習、受本、受緣者,謂此愛也。所以者何?緣愛故則有受。