2019年9月6日 星期五

法蘊足論-21.緣起品-8.觸緣受

10.觸緣受
1)第一釋
云何觸緣受?謂眼及色為緣生眼識,三和合故生觸,觸為緣生受。
8. (sparśapratyayā vedanā)
trayāṇāṃ sannipātāj jāyate yā hi vedanā
sukhavedanīyaḥ sparśaḥ ghoṣilānanda eva ca //
uddānaṃ // sparśapratyayā vedanā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate (DhskD 9r6) cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā /
乃至意及法為緣生意識,三和合故生觸,觸為緣故生受,是名觸緣受。
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā / (DhskD 9r7)

2)第二釋
復次,眼及色為緣生眼識,三和合故生觸,或順樂受,或順苦受,或順不苦不樂受。
api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ sukhavedanīyo duḥkhavedanīyo 'duḥkhāsukhavedanīyaḥ /
順樂受觸為緣生樂受,順苦受觸為緣生苦受,順不苦不樂受觸為緣生不苦不樂受。
tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate (DhskD 9r8) sukhā vedanāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā (DhskD 9r9) vedanā / tad ucyate sparśapratyayā vedanā /
乃至意及法為緣生意識,三和合故生觸,或順樂受,或順苦受,或順不苦不樂受。
順樂受觸為緣生樂受,順苦受觸為緣生苦受,順不苦不樂受觸為緣生不苦不樂受,是名觸緣受。
 
3)第三釋
復次,如契經說:尊者慶喜告瞿史羅長者言:眼界、色界、眼識界,自體各別。
api khalv evam uktam āyuṣmatā ānandena ghoṣilasya gṛhapater / anyo ca gṛhapate cakṣurdhātur anyo rūpadhātur anyaś cakṣurvijñānadhātuḥ /
順樂受二為緣生眼識,三和合故生觸,名順樂受觸。此順樂受觸為緣生樂受。
sukhavedanīyaṃ gṛhapate (DhskD 9r10) dvayaṃ pratītya vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ / tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhā vedanā / anya eva yāvad /
順苦受二為緣生眼識,三和合故生觸,名順苦受觸。此順苦受觸為緣生苦受。
duḥkhavedanīyaṃ gṛhapate dvayaṃ pratītya (DhskD 9v1) vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ duḥkhavedanīyaḥ / tat khalu duḥkhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / anya eva yāvad /
順不苦不樂受二為緣生眼識,三和合故生觸,名順不苦不樂受觸。此順不苦不樂受觸為緣生不苦不樂受。
aduḥkhāsukhavedanīyaṃ gṛhapate dvayaṃ pratītya vijñānasyotpādo (DhskD 9v2) bhavati / trayāṇāṃ sannipātaḥ sparśaḥ aduḥkhāsukhavedanīyaḥ / tat khalv aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā vedanā /
餘五三界,廣說亦爾,是名觸緣受。
anya eva gṛhapate śrotraghrāṇajihvākāyamanodhātur anyo dharmadhātur (DhskD 9v3) anyo manovijñānadhātuḥ / sukhavedanīyaṃ gṛhapate dvayaṃ pratītya vistareṇa yathā pūrvoktaṃ / tad ucyate sparśapratyayā vedanā /
[參考]雜阿含460經
瞿師羅長者詣尊者阿難所,禮尊者阿難足,退坐一面,白尊者阿難:所說種種界。云何為種種界?尊者阿難告瞿師羅長者:眼界異、色界異喜處,二因緣生識,三事和合生觸,又喜觸因緣生樂受。如是耳、鼻、舌、身、意、法,亦如是說。復次,長者!有異眼界、異色界憂處,二因緣生識,三事和合生苦觸,彼苦觸因緣生苦受。如是耳、鼻、舌、身、意、法,亦如是說。復次,長者!異眼界、異色界捨處,二因緣生識,三事和合生不苦不樂觸,不苦不樂觸因緣生不苦不樂受。如是耳、鼻、舌、身、意、法,亦如是說。

4)第四釋
復次,大因緣經中,尊者慶喜問佛:諸受為有緣不?佛言:有緣,此緣謂觸。廣說乃至。
api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate ānandāya / (DhskD 9v4) asti pratyayam ānanda vedanā vistareṇa yāvac /
若無眼觸,為有眼觸為緣生內樂受、苦受、不苦不樂受不?不也!世尊!
cakṣuḥsaṃsparśaś ced ānanda nābhaviṣyad api nu cakṣuḥsaṃsparśapratyayam adhyātmam utpadyeta sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta /
乃至若無意觸,為有意觸為緣生內樂受、苦受、不苦不樂受不?不也!世尊!
evaṃ śrotraghrāṇajihvākāyamahaḥsaṃsparśaḥ (DhskD 9v5) ced ānanda nābhaviṣyad api nu manaḥsaṃsparśapratyayam adhyātmaṃ utpadyeta veditaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta /
若全無觸,為可施設有諸受不?不也!世尊!
sarvaśo vā ānanda sparśe asati (DhskD 9v6) vedanā prajñāyeta / no bhadanta /
是故,慶喜!諸受無不以觸為緣,是名觸緣受。如是諸受,觸為緣,觸為依,觸為建立故,起、等起,生、等生,聚集、出現,故名觸緣受。
tasmād dhy ānandaitan nidānaṃ vistareṇa yāvad / idaṃ mayā yad uktam idaṃ tat pratyuktaṃ //
[參考]中阿含97大因經
阿難!若有問者:覺有緣耶?當如是答:覺亦有緣。
若有問者:覺有何緣?當如是答:緣更樂也。當知所謂緣更樂有覺。
阿難!若無有眼更樂,各各無眼更樂者,設使離眼更樂,當有緣眼更樂生樂覺、苦覺、不苦不樂覺耶?答曰:無也。
阿難!若無耳、鼻、舌、身、意更樂,各各無意更樂者。設使離意更樂,當有緣意更樂生樂覺、苦覺、不苦不樂覺耶?答曰:無也。
阿難!是故當知是覺因、覺習、覺本、覺緣者,謂此更樂也。所以者何?緣更樂故則有覺。