2019年9月6日 星期五

法蘊足論-21.緣起品-7.六處緣觸

9.六處緣觸
1)第一釋
云何六處緣觸?謂眼及色為緣生眼識,三和合故生觸。
7. (ṣaḍāyatanapratyayaḥ sparśaḥ)
trayāṇāṃ sannipātāc cakṣur ādhyātmikaṃ tathā
cakṣuṣṭo rūpataś caivaṃ na cakṣuṣṭo na rūpataḥ //
ṣaḍāyatanapratyayaḥ sparśaḥ katama / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / (DhskD 8v8) trayāṇāṃ saṃnipātaḥ sparśaḥ /
乃至意及法為緣生意識,三和合故生觸,是名六處緣觸。
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśas / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /

2)第二釋
復次,眼及色為緣生眼識,三和合故生觸。
api khalu (DhskD 8v9) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ /
此中,眼為內緣,色為外緣,生眼觸。
tatra cakṣur ādhyātmikam āyatanaṃ rūpaṃ ca bāhyaṃ pratyayaṃ cakṣuḥsaṃsparśasya / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /
乃至意及法為緣生意識,三和合故生觸。
evaṃ (DhskD 8v10) śrotraṃ ghrāṇaṃ jihvā kāyo / manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / (trayāṇāṃ saṃni)pātāt sparśaḥ /
此中,意為內緣,法為外緣,生意觸,是名六處緣觸。
tatra mana ādhyātmikam āyatanaṃ dharmāś ca bāhyaṃ pratyayaṃ manaḥsaṃsparśasya / tad ucyate ṣaḍāyata)napratyayaḥ (DhskD 9r1) sparśa iti /

3)第三釋
復次,眼及色為緣生眼識,三和合故生觸。
api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ /
此中眼觸,以眼、色、眼識為緣。
cakṣuṣṭo rūpataś ca cakṣurvijñānataḥ /
乃至意乃法為緣生意識,三和合故生觸。此中意觸,以意、法、意識為緣,是名六處緣觸。
evaṃ śrotraghrāṇajihvākāyamano vaktavyam /

4)第四釋
復次,眼及色為緣生眼識,三和合故生觸。
api khalu cakṣuḥ pratītya (DhskD 9r2) rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ /
此中,眼、色、眼識,皆非是觸。由三和合,而有觸生。
tatra sacakṣu + + + + rūpāṇi na cakṣurvijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgatiḥ sannikarṣaḥ sannipātaḥ saṃsparśaḥ /
乃至意及法為緣生意識,三和合故生觸。此中,意、法、意識,皆非是觸。由三和合,而有觸生,是名六處緣觸。
evaṃ śrotraghrāṇajihvākāyamano (DhskD 9r3) vaktavyaṃ / manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgatiḥ sannikarṣaḥ samavāyaḥ saṃsparśaḥ tad ucyate ṣaḍāyatanapratyayaḥ sparśa /

如是諸觸,六處為緣,六處為依,六處為建立故,起、等起,生、等生,聚集、出現,故名六處緣觸。
iti sparśaḥ ṣaḍāyatanam (DhskD 9r4) āgamya ṣaḍāyatanaṃ niśritya ṣaḍāyatanaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati / ayam ucyate ṣaḍāyatanapratyayaḥ (DhskD 9r5) sparśa iti /