2019年9月5日 星期四

法蘊足論-21.緣起品-5.名色緣六處

7.名色緣六處
7.1.解說
1)為寒所逼,希求於暖
云何名色緣六處?謂有一類,為寒所逼,希求於暖。得好暖故,便起身中暖俱大種。
5. (nāmarūpapratyayaṃ ṣaḍāyatanam)
uddānaṃ / śītam uṣṇaṃ ca bhojyaṃ ca pānam udvartanaṃ tathā
śītodikā puṣkariṇī svātir eva ca rāgajaṃ dveṣajaṃ caiva mohajaṃ bhavati paścimaṃ //
(DhskD 6v9) nāmarūpapratyayaṃ ṣaḍāyatanaṃ katarad / āha / yathā khalv ihaikatyaḥ śītapracurād uṣṇaṃ gacchati / tasya tata utpadyante uṣṇasahajāni mahābhūtāni /
此中,若暖、若暖俱大種名為色。即彼所生受、想、行、識,名為名。
tatra yāni ca uṣṇasahajāni (DhskD 6v10) mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ idaṃ nāmasya /
由此名色,眼、耳、鼻、舌、身及意根,皆得增長,是名名色緣六處。
ity etac chītasahajaṃ nāmarūpaṃ pratītya cakṣurindriyasyopacayo bhavati /(DhskD 7r1) evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi tatra upacīyate / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam /
為熱所逼,希求於冷,應知亦爾。
iti eṣa uṣṇapracurāc chītaṃ /

2)為飢所逼,希求於食
復有一類,為飢所逼,希求於食。得好食故,便起身中食俱大種。
yathā khalv ihaikatyo jighatsādaurbalyaparītaḥ śuci prāṇītaṃ khādanīyaṃ bhojanīyam khādayati / tasya (DhskD 7r2) tata utpadyante bhojanasahajāni mahābhūtāni /
此中,若食、若食俱大種,名為色。即彼所生受、想、行、識,名為名。由此名色,六根增長,是名名色緣六處。
tatra yac ca bhojanaṃ yāni ca bhojanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā / vistareṇa yathā pūrvoktaṃ /

3)為渴所逼,希求於飲
復有一類,為渴所逼,希求於飲。得好飲故,便起身中飲俱大種。此中,若飲、若飲俱大種,名為色。即彼所生受、想、行、識,名為名。由此名色,六根增長,是名名色緣六處。
yathā khalv ihaikatyas tṛṣitaḥ klāntaḥ pipāsitaḥ (DhskD 7r3) śuci śītalaṃ pānīyaṃ pibati / tasya tata utpadyante pānasahajāni mahābhūtāni / vistaraḥ /

4)勞倦所逼,希求止息
復有一類,勞倦所逼,希求止息,按摩睡眠。由遂意故,便起身中彼俱大種。
yathā khalv ihaikatyaḥ utsadanaparimardanasaṃvāhanāyogam anuyukto viharati / tasya tata utpadyante utsadanaparimardanasaṃvāhanasahajāni (DhskD 7r4) mahābhūtāni /
此中,若按摩等、若彼俱大種,名為色。即彼所生受、想、行、識,名為名。由此名色,六根增上,是名名色緣六處。
tatra yac ca utsadanaṃ parimardanasaṃvāhanaṃ yāni ca utsadanaparimardanasaṃvāhanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam (DhskD 7r5) idaṃ nāmasya / vistaraḥ /

5)於盛熱時,熱渴所逼
復有一類,於盛熱時,熱渴所逼,入清涼池,恣意飲浴,便起身中彼俱大種。
yathā khalv ihaikatyo grīṣmābhitapto grīṣmaparītas tṛṣitaḥ klāntaḥ pipāsitaḥ vātātapaparidyūnaḥ śītodikāṃ puṣkariṇīm avagāhayet* / tasya tata utpadyante (DhskD 7r6) śītasahajāni mahābhūtāni /
此中,若清冷水、若彼俱大種,名為色。即彼所生受、想、行、識,名為名。由此名色,六根增長,是名名色緣六處。
tatra ca yac ca śītaṃ yāni ca śītasahajāni mahābhūtāni {/} tasya tajjā vedanā / vistaraḥ /

7.2.引經
1)教誨頗勒窶那經
復次,教誨頗勒窶那經中,佛作是說:頗勒窶那!識為食故,後有生起。
api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe / vijñānaṃ phalguna (DhskD 7r7) āhāraṃ yāvad āyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
此識云何?謂健達縛廣說乃至與羯刺藍自體和合。
yat tat katarad vijñānaṃ / vistareṇa yāvat* / yasya vijñānasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvam abhisaṃmūrcchati / (DhskD 7r8)
此羯刺藍自體和合,名為色。即彼所生受、想、行、識,名為名。
kalalaṃ ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya /
爾時,非理作意俱生名色為緣,母胎藏中,六根生起,是名名色緣六處。
 ity etad ayoniśomanasikārasahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau ṣaṇṇām indriyāṇām (DhskD 7r9) abhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /
[參考]雜阿含372經
汝應問言:何因緣故有識食?我則答言:能招未來有,令相續生。有有故有六入處,六入處緣觸。

2)教誨莎底經
復次教誨莎底經中,佛作是說:三事和合,入母胎藏,廣說乃至此識無間入母胎藏。此所託胎,名為色。即彼所生受、想、行、識,名為名。爾時,非理作意俱生名色為緣,母胎藏中六根生起,是名名色緣六處。
api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya / trayāṇām bhikṣavaḥ saṃnipātān mātuḥ kukṣau garbhasyāvakrāntir (DhskD 7r10) bhavati / vistareṇa yāvan / mātuḥ kukṣau ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate ṣaḍāyatanapratyayaṃ nāmarūpam iti /
[參考]中阿含201經[口*荼]帝經
三事合會,入於母胎,父母聚集一處、母滿精堪耐、香陰已至。此三事合會,入於母胎,母胎或持九月、十月便生。

7.3.類別
1)惡趣
復有一類,由貪、瞋、癡纏縛心故,造身語意三種惡行。
yathā khalv ihaikatyo + + + rāgaparyavasthito (DhskD 7v1) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati /
此中,身、語惡行,名為色。
kāyena vācā duścaritaṃ carati / idaṃ rūpasya /
意惡行,名為名。
manasā duścaritam idaṃ nāmasyety /
由此惡行名色為緣,身壞命終,墮於地獄,六根生起,是名名色緣六處。
etad akuśalaṃ nāmarūpaṃ (DhskD 7v2) pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanaṃ /
如說地獄,傍生、鬼界,應知亦爾。
yathā narakeṣu tiryakpreteṣu (DhskD 7v3) /

2)人趣
復有一類,於人趣樂,繫心希求。因此希求,造能感人趣身語意妙行。
yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ manuṣyasukhakānāṃ sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamāno /
此中,身語妙行,名為色。
vistareṇa yāvat kāyena vācā (DhskD 7v4) manasā sucaritaṃ caratīti / idaṃ rūpasya /
意妙行,名為名。
manasā sucaritaṃ caratīti / idaṃ nāmasyety /
由此妙行名色為緣,身壞命終,生於人趣,六根生起,是名名色緣六處。
etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedān manuṣyasukhakānāṃ sabhāgatāyā(5)m upapadyate (DhskD 7v5) / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /

3)六欲天
如說人趣,四大王眾天,乃至他化自在天,應知亦爾。
yathā manuṣyasukhakānām evaṃ yāvat paranirmitavaśavartināṃ /

4)梵眾天
復有一類,於梵眾天,繫心希求。因此希求,勤修加行,離欲惡不善法,乃至初靜慮具足住。
yathā khalv (DhskD 7v6) ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / vistareṇa yāvat /
於此定中,諸身律儀、語律儀、命清淨,名為色。
tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvaviśuddhiḥ idaṃ rūpasya
即彼所生受、想、行、識,名為名。
tajjā vedanā (DhskD 7v7) vistareṇa yāvad vijñānaṃ idaṃ nāmasya /
由此為緣,身壞命終,生梵眾天眾同分中,六根生起,是名名色緣六處。
ity etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedād brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate / tatra ca ṣaṇṇāṃ (DhskD 7v8) indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /

5)餘天
如說梵眾天,梵輔天乃至非想非非想處天,隨其所應,當知亦爾,是名名色緣六處。
yathā brahmakāyikānām evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ /
如是六處,名色為緣,名色為依,名色為建立故,起、等起,生、等生,聚集、出現,故名名色緣六處。
iti yat tat ṣaḍāyatanaṃ (DhskD 7v9) nāmarūpam āgamya ca nāmarūpaṃ niśritya nāmarūpaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati idaṃ ucyate nāmarūpapratyayaṃ (DhskD 7v10) ṣaḍāyatanaṃ //