2019年9月6日 星期五

法蘊足論-21.緣起品-11.取緣有

13.取緣有
1)第一釋
云何取緣有?謂取為緣施設多有,謂佛或說三界、五蘊名有,或說能感後有業名有,或說生分五蘊名有。
11. (upādānapratyayo bhavaḥ)
bhavaḥ katama / āha / upādānāny eva pratītyānekavidhā bhavaprajñaptir uktā bhagavatā / ekavidhā asti bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā uktā bhagavatā / (DhskD 13v7) asti bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā / asti bhavaprajñaptir yatropapattyaṃgikā paṃca skandhā uktā bhagavatā /
a.云何說三界、五蘊名有?如說三有,謂欲有、色有、無色有。
katamā bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhavā uktā (DhskD 13v8) bhagavatā / yad uktaṃ / trayo bhavāḥ kāmabhavo rūpabhavaḥ ārūpyabhavaḥ / iyaṃ bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhava uktā bhagavatā /
[參考]雜阿含298經
緣取有者,云何為有?三有,欲有、色有、無色有。

b.云何說能感後有業名有?如世尊告阿難陀言:若業能感後有名有。
katamā bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā (DhskD 13v9) / yad uktaṃ / yad api tad ānanda karmāyatyāṃ punarbhavāya saṃvartate idam atra bhavasya / iyaṃ bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karma bhava uktaṃ bhagavatā /
c.云何說生分五蘊名有?如世尊告頗勒窶那:識為食故,後有生起。
katamā bhavaprajñaptir yatropapattyāṃgikāḥ (DhskD 13v10) paṃca skandhā bhava uktā bhagavatā / yad uktaṃ / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavābhinirvartaye prādurbhāvāya / iyaṃ bhavaprajñaptir yatropapattyāṃgikāḥ paṃca skandhā bhava uktaṃ bhagavatā /
[參考]雜阿含372經
汝應問言:何因緣故有識食?我則答言:能招未來有,令相續生。有有故有六入處,六入處緣觸。

2)第二釋
復次,大因緣經中,尊者慶喜問佛:諸有為有緣不?佛言:有緣,此緣謂取。廣說乃至。
api (DhskD 14r1) khalv evam uktaṃ bhagavatā nidānaparyāye vyākaraṇe āyuṣmaty ānande / asti pratyayam ānanda bhavo / vistareṇa yāvat /
若全無取,為可施設有諸有不?不也!世尊!
sarvaśo vā punar ānanda upādāne asati api nu bhavaḥ prajñāyeta / no bhadanta /
是故,慶喜!諸有皆以取為其緣,是名取緣有。如是諸有,取為緣,取為依,取為建立故,起、等起,生、等生,聚集、出現,故名取緣有。
tasmāt tarhy ānanda etan nidānaṃ (DhskD 14r2) caiṣa hetur eṣa samudaya eṣa pratyayo bhavasya yad utopādānaṃ / upādānapratyayam ānanda bhava / iti yad uktam idaṃ me tat pratyuktaṃ //
[參考]中阿含97大因經
阿難!緣受有有者,此說緣受有有,當知所謂緣受有有。
阿難!若無受,各各無受者,設使離受,當復有有,施設有有耶?答曰:無也。
阿難!是故當知是有因、有習、有本、有緣者,謂此受也。所以者何?緣受故則有有。