2019年9月6日 星期五

法蘊足論-21.緣起品-6.名色緣觸

8.名色緣觸
8.1.解說
1)第一釋
云何名色緣觸?謂眼及色為緣生眼識,三和合故生觸。
6. (nāmarūpapratyayaḥ sparśaḥ)
nāmarūpapratyayaḥ sparśaḥ kataraḥ /
// uddānaṃ
+ + yapratyayāc ca sparśaḥ phalgunaḥ svātir eva ca
rāgajaṃ dveṣajaṃ mohajam ānandena paṃcikāha /
(DhskD 8r1) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ /
此中眼及色,名為色。
tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya
即彼所生受、想、行、識,名為名。
tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ / idaṃ nāmasya
如是名色為緣生眼觸,是名名色為緣觸。乃至意及法為緣生意識,三和合故生觸。
tajjaṃ manasikāraṃ nāmapratyayaṃ cakṣuḥsaṃsparśasya (DhskD 8r2) / tad ucyate nāmarūpapratyayaḥ sparśaḥ / evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trāyāṇāṃ sannipātaḥ sparśaḥ /
此中,諸意識所了色,名為色。
tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya (DhskD 8r3)
即彼所生、受、想、行、識,名為名。如是名色為緣生意觸,是名名色緣觸。
tajjā vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmasya tajjaṃ manasikāraṃ nāmapratyayam manaḥsaṃsparśasya / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

2)第二釋
復次,教誨頗勒窶那經中,佛作是說:頗勒窶那!識為食故,後有生起。
api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe / vijñānaṃ phalgunāhāraṃ (DhskD 8r4) yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
此識云何?謂健達縛廣說乃至與羯刺藍自體和合。
tat katarad vijñānam / āha / yat tad gandharvasya caramaṃ cittaṃ manovijñānaṃ / vistareṇa yāvat /
此羯刺藍自體和合,名為色。
kalalam ātmabhāvam abhisaṃmūrcchatīti / idaṃ rūpasya (DhskD 8r5)
即彼所生受、想、行、識,名為名。
tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya /
爾時,非理作意俱生名色為緣,母胎藏中,諸觸生起,是名名色緣觸。
ity etad ayoniśomanasikārasahitaṃ nāmarūpaṃ pratītya mātuḥ kukṣau sparśasyābhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaḥ (DhskD 8r6) sparśaḥ /

3)第三釋
復次,教誨莎底經中,佛作是說:三事和合,入母胎藏,廣說乃至此識無間入母胎藏。此所託胎,名為色。即彼所生受、想、行、識,名為名。
api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya / trayāṇāṃ bhikṣavaḥ sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad /
爾時,非理作意俱生名色為緣,母胎藏中,諸觸生起,是名名色緣六處。
ayoniśomanasikārasahajaṃ (DhskD 8r7) nāmarūpaṃ pratītya mātuḥ kukṣau garbhasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

8.2.類別
1)惡趣
復有一類,由貪、瞋、癡纏縛心故,造身語意三種惡行。
yathā khalv ihaikatyo rāgaparyavasthito dveṣaparyavasthito mohaparyavasthitaḥ (DhskD 8r8) kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati
此中,身語惡行,名為色。意惡行,名為名。
idaṃ rūpasya / manasā duścaritaṃ caratīti idaṃ nāmasya / 
由此惡行名色為緣,身壞命終,墮於地獄,諸觸生起,是名名色緣觸。
ity etad akuśalaṃ nāmarūpaṃ pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / (DhskD 8r9) tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /
如說地獄,傍生、鬼界,應知亦爾。
yathā narakeṣv evaṃ tiryakpreteṣu /

2)人趣
復有一類,於人趣樂,繫心希求。因此希求,造能感人趣身語意妙行。
yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacitto / vistareṇa (DhskD 8r10) yāvat / kāyena vācā sucaritaṃ caratīti idaṃ rūpasya / manasā sucaritaṃ caratīti
此中,身語妙行,名為色。意妙行,名為名。
idaṃ rūpasya / manasā sucaritaṃ caratīti idaṃ nāmasyety /
由此妙行名色為緣,身壞命終,生於人趣,諸觸生起,是名名色緣觸。
etat kuśalaṃ nāmarūpaṃ pratītya vistareṇa (DhskD 8v1) yāvat / tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /

3)六欲天
如說人趣,四大王眾天,乃至他化自在天,應知亦爾。
yathā manuṣyasukhakeṣv evaṃ yāvat paranirmitavaśavartiṣu /

4)梵眾天
復有一類,於梵眾天,繫心悕求。因此悕求,勤修加行,離欲惡不善法,乃至初靜慮具足住。
yathā khalv ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacitto / (DhskD 8v2) yāvat /
於此定中,諸身律儀、語律儀、命清淨,名為色。即彼所生受、想、行、識,名為名。
tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhir idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya /
由此為緣,身壞命終,生梵眾天眾同分中,諸觸生起,是名名色緣觸。
ity etat kuśalaṃ nāmarūpam pratītya vistareṇa yāvat / tatra ca sparśam (DhskD 8v3) abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

4)上二界
如說梵眾天,梵輔天乃至非想非非想天,隨其所應,當知亦爾。
yathā brahmakāyikānāṃ evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ /

8.3.大因緣經
復次,大因緣經中,尊者慶喜問佛:諸觸為有緣不?佛言:有緣,此謂名色。廣說乃至。
api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate (DhskD 8v4) ānandāya /asti pratyayam ānanda sparśa iti / vistareṇa yāvat* /
若依止此相,施設名身。此相若無,為可施設增語觸不?不也!世尊!
yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati nāmakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānām asaty api (DhskD 8v5) nu adhivacanasaṃsparśaḥ prajñāyeta / no bhadanta /
若依止此相,施設色身。此相若無,為可施設有對觸不?不也!世尊!
yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati rūpakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānāṃ asaty api nu pratighasaṃsparśaḥ prajñāyeta / (DhskD 8v6) no bhadanta / 
若名色身都無所有,為可施設有諸觸不?不也!世尊!
sarvaśo vā punar ānanda nāmakāyarūpakāyānām asati api nu sparśo vā prajñāyeta sparśaprajñaptir vā / no bhadanta /
是故,慶喜!諸觸皆以名色為緣,是名名色緣觸。如是諸觸,名色為緣,名色為依,名色為建立故,起、等起,生、等生,聚集、出現,故名名色緣觸。
tasmād dhy ānanda itan nidānaṃ vistareṇa yāvad / idaṃ mayā yad (DhskD 8v7) uktam idaṃ me tat pratyuktaṃ /
[參考]中阿含97大因經
阿難!若有問者:更樂有緣耶?當如是答:更樂有緣。
若有問者:更樂有何緣?當如是答:緣名色也。當知所謂緣名色有更樂。
阿難!所行、所緣有名身,離此行、離此緣有有對更樂耶?答曰:無也。
阿難!所行、所緣有色身,離此行、離此緣有增語更樂耶?答曰:無也。
設使離名身及色身,當有更樂施設更樂耶?答曰:無也。
阿難!是故當知是更樂因、更樂習、更樂本、更樂緣者,謂此名色也。所以者何?緣名色故則有更樂。